प्रातःस्मरणम्

गणेश प्रातःस्मरणम्

प्रातः स्मरामि गणनाथमनाथबन्धुं

सिन्दूरपूरपरिशोभित-गण्डयुग्मम् ।

उद्दण्डविघ्नपरिखण्डनचण्डदण्ड-  

माखण्डलादि-सुरनायक-वृन्दवन्द्यम् ॥ १ ॥

 

प्रातर्नमामि चतुरानन-वन्द्यमान

मिच्छानुकूलमखिलं च फलं ददानम् ।

तं तुन्दिलं द्विरसनाधिप-यज्ञसूत्रं

पुत्रं विलासचतुरं शिवयोः शिवाय ॥ २ ॥

 

प्रातर्भजाम्यभयदं खलु भक्तशोक-

दावानलं गणविभुं वरकुञ्जरास्यम् ।

अज्ञानकाननविनाशनहव्यवाह-

मुत्साहवर्धनमहं सुतमीश्वरस्य ॥ ३ ॥

 

श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम्।

प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान्॥ ४ ॥


शिव प्रातःस्मरणम्

प्रातर्नमामि गिरिशं गिरिजार्धदेहं

सर्गस्थितिप्रलयकारणमादिदेवम् ।

विश्वेश्वरं विजितविश्वमनोभिरामं

संसाररोगहरमौषधमद्वितीयम् ॥ १ ॥

 

प्रातः स्मरामि भवभीतिहरं सुरेशं

गङ्गाधरं वृषभवाहनमम्बिकेशम् ।

खट्वाङ्ङ्गशूलवरदाभयहस्तमीशं

संसाररोगहरमौषधमद्वितीयम् ॥ २ ॥

 

प्रातर्भजामि शिवमेकमनन्तमाद्यं

वेदान्तवेद्यमनघं पुरुषं महान्तम् ।

नामादिभेदरहितं षडभावशून्यं

संसाररोगहरमौषधमद्वितीयम् ॥ ३ ॥

 

प्रातः समुत्थाय शिवं विचिन्त्य श्लोकत्रयं येऽनुदिनं पठन्ति ।

ते दुःखजातं बहुजन्मचिन्त्यं (संचितं) हित्वा पदं यान्ति तदेव शंभोः ॥ ४ ॥


नारायण प्रातःस्मरणम्

प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै

नारायणं गरुडवाहनमञ्जनामम् ।

ग्राहाभिभूतवरवारणमुक्तिहेतुं

चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥ १ ॥

 

प्रातर्नमामि मनसा वचसा च मूर्ध्ना

पादारविन्द्युगलं परमस्य पुंसः ।

नारायणस्य नरकार्णवतारणस्य

पारयणप्रवणविप्रपरायणस्य ॥ २ ॥

 

प्रातर्भजामि भजतामभयंकरं तं

प्राक्सर्वजन्मकृतपापमयापहत्यै ।

यो ग्राहवक्त्रपतिताङ्घ्रि-गजेन्द्रघोर-

शोकप्रणाशमकरोद्धृतशङ्खचक्रः ॥ ३ ॥

 

श्लोकत्रयमिदं पुण्यं प्रातः प्रातः पठेद् द्विजः ।

लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः ॥ ४ ॥


सूर्य प्रातःस्मरणम्

प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं

रूपं हि मण्डलमृचोऽथ तनूर्यजूंषि ।

सामानि यस्य किरणाः प्रभवादिहेतुं ।

ब्रह्माहरात्म-कमलाक्षमचिन्त्यरूपम् ॥ १ ॥

 

मातर्नमामि तरणिं तनुवाङ्मनोभिः

ब्रह्मेन्द्रपूर्वकर्सुरैर्नुतमर्चितं च ।

वृष्टिप्रमोचनविनिग्रहहेतुभूतं

त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥ २ ॥

 

प्रातर्भजामि सवितारमनन्तशक्तिं

पापौघशत्रुभयरोगहरं परं च ।

तं सर्वलोककलनात्मककालमूर्तिं

गोकण्ठबन्धनविमोचनमादिदेवम् ॥ ३ ॥

 

श्लोकत्रयमिदं भानोः प्रातः प्रातः पठेद्द्विजः ।

सर्वव्याधिविनिर्मुक्तः परमं सुखमाप्नुयात् ॥ ४ ॥


चण्डिका प्रातःस्मरणम्

 

प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां

सद्रत्नवन्मकरकुण्डलहारभूषाम् ।

दिव्यायुधोर्जितसुनीलसहस्रहस्तां

रक्तोत्पलाभचरणां भवतीं परेशाम् ॥ १ ॥

 

प्रातर्नमामि महिषासुरचण्डमुण्ड-

शुम्भासुरप्रमुखदैत्यविनाशदक्षाम् ।

ब्रह्मेन्द्ररुद्रमुनिमोहनशीललीलां

चण्डीं समस्तसुरमूर्तिमनेकरूपाम् ॥ २ ॥

 

प्रातर्भजामि भजतामखिलार्तिहन्त्रीं

धात्रीं समस्तजगतां दुरितापहन्त्रीम् ।

संसारबन्धनविमोचनहेतुभूतां

मायां परां समधिगम्य परस्य विष्णोः ॥ ३ ॥

 

श्लोकत्रयमिदं देव्याश्चण्डिकायाः पठन्नरः ।

सर्वान्कामानवाप्नोति विष्णुलोके महीयते ॥ ४ ॥


श्रीरामस्य प्रातःस्मरणम्

प्रातः स्मरामि रघुनाथमुखारविन्दं

मन्दस्मितं मधुरभाषि विशालभालम् ।

कर्णावलम्बिचलकुण्डलशोभिगण्डं

कर्णान्तदीर्घनयनं नयनाभिरामम् ॥ १ ॥

 

प्रातर्भजामि रघुनाथकरारविन्द

रक्षोगणाय भयदं वरदं निजेभ्यः ।

यद्राजसंसदि विभज्य महेशचापं

सीताकरग्रहणमङ्गलमाप सद्यः ॥ २ ॥

 

प्रातर्नमामि रघुनाथपदारविन्दं

पद्माङ्कुशादिशुभरेखिशुभावहं मे ।

योगीन्द्रमानसमधुव्रतसेव्यमानं

शापापहं सपदि गौतमधर्मपत्न्याः ॥ ३ ॥

 

प्रातर्वदामि वचसा रघुनाथनाम

वाग्दोषहारि कलुषं सकलं निहन्ति ।

यत्पार्वती स्वपतिना सह भोक्तुकामा

प्रीत्या सहस्रहरिनामसमं जजाप ॥ ४ ॥

 

प्रातः श्रये श्रुतिनुतां रघुनाथमूर्तिं

नीलाम्बुदोत्पल-सितेतर-रत्ननीलाम् ।

आमुक्तमौक्तिकविशेषविभूषणाढ्यां

ध्येयां समस्तमुनिभिर्जनिमृत्युहन्त्रीम् ॥ ५ ॥

 

यः श्लोकपञ्चकमिदं प्रयतः पठेत

नित्यं प्रभातसमये पुरुषः प्रबुद्धः ।

श्रीरामकिंकरजनेषु स एव मुख्यो

भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् ॥ ६ ॥

इत्याचारार्काद्युदाहृतश्रीरामपञ्चरत्नम् ।


निर्गुणब्रह्मस्मरणात्मकं प्रातःस्मरणम्

 

प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं

सञ्चित्सुखं परमहंसगतिं तुरीयम् ।

यत्स्वप्नजागरसुषुप्तिमवेति नित्यं

तद्ब्रह्म निष्कलमहं न च भूतसङ्घः ॥ १ ॥

 

प्रातर्भजामि मनसा वचसामवाच्यं

वाचो विभान्ति सकलं यदनुग्रहेण ।

यन्नेति नेति निगमानिगमैरजग्मु-

स्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥ २ ॥

 

प्रातर्नमामि तमसः परमर्कवर्णं

सन्मात्रपूर्णमखिलं पुरुषोत्तमाख्यम् ।

यस्मिन्निदं जगदशेषविशेषमूर्तौ

रज्ज्वां भुजङ्गम इव प्रविभाति तं वै ॥ ३ ॥

 

श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् ।

प्रातःकाले पठेद्यस्तु स गच्छेत्परमं पदम् ॥ ४ ॥

 

प्रातः स्मरामि परिपूर्णमनन्तमेकं

सच्चित्सुखाकृतिनिजानुभवैकवेद्यम् ।

आरब्धविश्वजननस्थितिमङ्गलीलं

ब्रह्माद्वयं तदखिलश्रुतिमौलिगम्यम् ॥ १ ॥

 

मातर्भजामि तमहं निजमाययेदं

सृष्ट्वा जगत्तदनुविश्य विचित्रशक्तिः ।

जीवात्मनेन्द्रियमनोगुणबुद्धिसाक्षी

यो लीलया विहरते सततं महेशः ॥ २ ॥

 

प्रातर्नमामि दहरात्मतया स्फुरन्तं

प्रत्यक्तया पृथु-तटस्थतया स्फुरन्तम् ।

अन्तर्नियामकतया स्थितमङ्गभाजा-

माधारकारणविवर्ततया स्फुरन्तम् ॥ ३ ॥

 

प्रातः श्रये तमिह जाग्रति विश्वसंज्ञं

स्वप्नोदये तदुररीकृततैजसाख्यम् ।

प्राज्ञं सुषुप्तिसमये च शिवं तुरीये

तत्त्वेन चिन्तयतमाद्यमनात्मवस्तु ॥ ४ ॥

 

प्रातर्नमामि गुरुशास्त्रविचारलब्ध-

तत्त्वं पदार्थसहजैक्यतया दृशोच्चैः ।

मोहान्धकारमवधूततया स्फुरन्तं

स्वात्मानमेव सुदृढं निजबोधरूपम् ॥ ५ ॥

 

प्रातः स्मरामि परिपूर्णमनन्तमेक-

मेकं परं परमसूक्ष्ममुपाधिशून्यम् ।

सत्यस्वरूपममलं च विशुद्धतत्त्वं

ब्रह्मैव सत्यमिति निर्गुणमद्वितीयम् ॥ ६ ॥

 

प्रातर्भजामि शिवतत्त्वमजं पुराण-

माद्यन्तशून्यमभयं स्वपरप्रकाशम् ।

सर्वात्मकं सदसतोः परमार्थतत्त्वं

ब्रह्मैव सत्यमिति निर्गुणमद्वितीयम् ॥ ७ ॥

 

निर्गुणब्रह्मपरां प्रातःस्मृतिमिमां शुभाम् ।

प्रातरुत्थाय पठतां भवबन्धो विनश्यति ॥

इति निर्गुणब्रह्मस्मरणात्मकं स्तोत्रद्वयं श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमद्गोविन्द-भगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवत्पूज्यपादाचार्यविरचितम् ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (16) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (18) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (11) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रतियोगिता (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (4) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (46) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)