राम जन्म भूमि मंदिर में भगवान् राम की प्राण प्रतिष्ठा पर संस्कृत में लिखित गीतों का संकलन

पुनरपि भव्या भवति अयोध्या


पुनरपि भव्या भवति अयोध्या

राममन्दिरं भव्यतरम्।

जगज्जननी सीताऽऽयाति

पश्य तया सह रामवरम्॥

 

भव्यमन्दिरे रामदर्शनं

रामदर्शनं कणे-कणे।

छिन्नं सर्वं जगद्बन्धनं

रामस्मरणं क्षणे-क्षणे॥

 

तस्य लीलया सकलं भुवनं

सृष्टिः सर्वा तस्य कला।

जयतु अयोध्या नगरी भव्या

जयतु जयतु श्रीरामलला॥

 

-शशिपालशर्मा 'बालमित्र'



।।सुखं मन्ये।।

 

समायात: पुनस्साकेतमवधेश: सुखं मन्ये

प्रसन्ना पद्मिनी दिननाथमवलोक्याधुना मन्ये।

चतुर्दशवर्षवनवासो$भवत्त्रेतायुगे बन्धो

चिरात्तम्बूनिवासादागमो$स्त्यधुना सुखं मन्ये।।

 

वने दु:खं सुखं कृत्वा स्थिता सीतेति जानीम:

विधे:कृपया हृता सीता स्वयं वा वंचितो राम:।

परं गेहे निबद्ध: केन विधिना नैव जानीम:

विशिष्टे मन्दिरे त्वधुना प्रवेशं सत्सुखं मन्ये

समायात:........।।

 

हता खरदूषणा बहवो विराधा वा कबन्धा वा

पुनश्शाखामृगैर्बद्धस्समुद्रो वा हता लंका।

त्रियामा सूर्पनखबालेव विकला धावतीहापि

परं नवपुष्पकागमनध्वनिश्रवणं सुखं मन्ये।।

समायात:.......।।

 

नवेयं लंकिनी बजरंगमुष्ट्यैवाहता मन्ये

स्फुरत्कोदण्डसन्धानत्तरंगेशो नतो मन्ये।

प्रलयकालान्तमेघोत्तालगर्जनमत्तमत्तानां

विनष्टाश्शक्तयस्समरांगने परमं सुखं मन्ये।।

समायात:.......।।

-डॉ. निरंञ्जन मिश्रः 'हरिद्वार'



 

कुर्महे राम! ते स्वागतम्

डॉ. नवलता

 

अद्य पूर्णं समेषां व्रतम्।

कुर्महे राम! ते स्वागतम्।।

 

देशकालादतीतो यदा जायसे।

रामकृष्णादिरूपेण संज्ञायसे।।

धर्मरक्षासमर्थां भुवं रक्षितुं

सर्वदा नामरूपं धृतम्।।1।।

 

सूर्यवंशे भवै राजभिः रक्षिता। 

धर्मशीलप्रजाश्रद्धया सेविता।।

कोसलेशप्रतिष्ठापदं भूतले,

द्योतते भूरि सर्यूतटम्।।2।।

 

ते तनुत्यागशप्ता सरिच्छारदा।

मोक्ष्यते कल्मषैर्भूयसा वा कदा।।

ते कृपां कांक्षते तत्प्रतीक्षारतं

निर्मलं यत्र सर्यूजलम्।।3।। 

 

मान्यतेऽद्यात्र सर्वत्र दीपावली।

गीयते कोटिभिर्मञ्जुगीतावली।।

मानवः कोऽनुमातुं क्षमो भूतले

लीलयैव त्वया यत् कृतम्।।4।।

 

दुन्दुभिर्गोमुखो झर्झरी खञ्जरी।

घण्टिका घर्घरं वल्लकी झल्लरी।।

सर्वमेतत्समाहृत्य पुष्पाक्षतैः

कोटिदीपैश्च नीराजनम्।।5।।

 

अम्बरे राजते काऽपि दिव्यप्रभा।

सज्जिताऽसावयोध्या वधूसन्निभा।।

पङ्कजैर्वीथिका-वीथिका कीलिता,

वर्द्धते त्वद्गृहम् शोभितम्।।6।।

 

जन्मभूमिस्त्वदीयेह विश्वम्भरा।

दृश्यते सर्वतो हृष्यमाना धरा।।

सात्त्विकी भावना जागृता सर्वतः,

क्षीयते किञ्च यत्तामसम्।।7।।

 

केकयाधीशपुत्रीसुताराधिता।

वीरशत्रुघ्नभक्तिप्रतिष्ठापिता।।

लक्ष्मणप्रार्थिता तावकी सा पुरी,

जीयतां भूतले सन्ततम्।।8।।



।। जगज्जनको रामः ।।

 

साकेतधाम्नि सरयूतटवासिनः पुलकिताः

जगज्जनकस्त्वद्य प्रकटितः

जगज्जनकस्त्वद्य........

 

दशरथ-अज-रघुकुलमणिभूषितः

सुमित्रा-कैकयी-कौशल्यानन्दकः

अन्नधनवर्षणे सुरगणो मुदितः

नभमण्डलसूर्योदयोऽभवत्

साकेतधाम्नि सरयूतटवासिनः ........

 

1.

याचते मणिं नटी हारं रजकी

स्वर्णं भटी जनमनो रञ्जनी ।

लक्ष्मीस्सरस्वतीगौरी चेन्द्राणी

जगमोहच्छविं पश्यति हा.....

साकेतधाम्नि सरयूतटवासिनः .......

 

2.

वादयति वीणां शिवः करतालकं

गणपतिस्तबलां कृष्णो मुरलिकाम् ।

मारुतिरेकतारां रुन-झुन-छुन-छुन

किन्नरगन्धर्वगणाः नृत्यन्त्यहो

साकेतधाम्नि सरयूतटवासिनः .......

 

3.

मधुशीर्ष-मधुमष्ठ-घृत-रसगोलकं

मालपूप-घृतपूरं निर्मितं गेहे।

मूषक-मयूर-शेषो नयति वै भारं

नृत्यति मोदते जनो विदितः

साकेतधाम्नि सरयूतटवासिनः ......

 

4.

शोभते सौरभचिह्नं तिलकं नूपुरो वा

चन्द्रवदनांशुश्च कर्णे कुण्डलकम्।

पदपंकजनावं धृतस्समलोको वै

स्मारं स्मारं भवतरितो जनः

साकेतधाम्नि सरयूतटवासिनः ........

 

🏻 पंकज कुमार झा

शुभं रामोत्सवं दृष्ट्वा मनो मे साम्प्रतं हृष्टम्!

                 **अरविन्द तिवारी

 

अहो! भव्यं प्रियं श्रीरामन्दिरमद्भुतं सृष्टम्।

हरन्मे वर्तते चित्तं रघुपते: सेवकै: सृष्टम्।। १

 

अयोध्यायां प्रभू रामो वभूवैतद् विजानीम:।

परं तन्मन्दिरं द्रष्टुं सुभक्तै: किं न किं कृष्टम्।। २

 

अनेके कारसेवासैनिका: क्रूरै: सखे! निहता:।

समेषामेव तेषां सत्प्रयासैर्मन्दिरं दृष्टम्।। ३

 

इदं राष्ट्रं भगवतो राघवस्याराधने लग्नम्।

प्रपश्यन्मोदते श्रीराममन्दिरमानतं स्पृष्टम्।। ४

 

मनुष्याणां महोल्लास: प्रतिपलं वर्द्धते देशे।

शुभं रामोत्सवं दृष्ट्वा मनो मे साम्प्रतं हृष्टम्।। ५

 

जना: सोल्लासमायान्ति प्रसन्ना: सर्वतोऽयोध्याम्।

अहं दूरात् प्रभुं द्रक्ष्यामि एवैतन्मया मृष्टम्।। ६

 

प्रदीपान् ज्वालयन्त्वचिरं स्वभवने मन्दिरे गेहे।

सुखं गायन्तु श्रीरामं सुकवय:! सादरं पृष्टम्।। ७

 

ससीतालक्ष्मणो भवनं प्रवेक्ष्यति राघवो वन्द्य:।

विभाव्यैतन्महामेघाश्रितैर्दैवै: सुमं वृष्टम्।। ८

 

भवन्तो मानिनो मे बन्धवो नत्वारविन्दाक्षम्।

कुकविकुलकोकिलं धृत्या सहन्तां मादृशं धृष्टम्।। ९


🙏🌹आगतो रामराजा🌹🙏

 

आगतो रामराजा ह्ययोध्यापुरीं

वाद्यतां ढोलवाद्यं प्रभोस्स्वागते।।

 

जन्म धन्यञ्च न: धन्यभाग्या वयं

दिव्यदृश्यं सुपश्याम एतद्ध्रुवम्।

गीयतां नृत्यतां दीपको ज्वाल्यतां

वाद्यतां ढोलवाद्यं प्रभोस्स्वागते।।01।।

आगतो रामराजा...................

 

आहुतिं दत्तवन्तोत्र नैके जना:

कारसेवारता धर्मसंरक्षका:

भाग्यतो निर्मितं भव्यसन्मन्दिरं

वाद्यतां ढोलवाद्यं प्रभोस्स्वागते।।02।।

आगतो रामराजा...................

 

टेन्टमध्ये कथं पूज्यते स्म प्रभु:

ग्रीष्मशीतातपादीनि सोढ्वात्र हा!

सोचयित्वा मनो वेपते हे सखे!

वाद्यतां ढोलवाद्यं प्रभोस्स्वागते।।03।।

आगतो रामराजा...................

 

मातुराज्ञामवाप्येह त्रेतायुगे

दुर्जनानां प्रभावात्कलावाप्यहो!

दु:खपीडाश्च सोढ्वागतो मे प्रभु:

वाद्यतां ढोलवाद्यं प्रभोस्स्वागते।।04।।

आगतो रामराजा...................

 

एक आसीच्च लंकानरेशस्तथा

स्यात्खरो दूषणो मेघनादोथवा।

किन्तु नैके कलौ राक्षसा मानवा:

वाद्यतां ढोलवाद्यं प्रभोस्स्वागते।।05।।

आगतो रामराजा...................

 

रावणस्येह सत्ता गता हस्तत:

सत्यमेतद्धि रामे वने संस्थिते।

तद्वदत्रापि जातं स्वदेशेधुना

वाद्यतां ढोलवाद्यं प्रभोस्स्वागते।।06।।

आगतो रामराजा...................

 

स्यादधर्मो जितो नैव त्रेतायुगे

द्वापरे नो सते नो कलौ निश्चितम्।

दृश्यतां भो:! जयं याति धर्म: पुन:

वाद्यतां ढोलवाद्यं प्रभोस्स्वागते।।07।।

आगतो रामाराजा...................

 

रामराज्यं पुनर्भारते चागतं

भक्तिभावैस्सुयुक्तास्त्ययोध्यापुरी।

रामरामेति संश्रूयते सर्वतो

वाद्यतां ढोलवाद्यं प्रभोस्स्वागते।।08।।

आगतो रामराजा......................

 

पूज्यवाल्मीकिनाम्ना विमानस्थलं

रामनाम्ना विमानस्य नामाभवत्।

पूज्यरामायणं गीयते सर्वत:

वाद्यतां ढोलवाद्यं प्रभोस्स्वागते।।09।।

आगतो रामराजा........................

 

स्वर्गतो देवता: पुष्पवृष्टिं शुभां

संविधास्यन्ति द्वाविंशतौ भूतले।

तेsवतीर्येह नृत्स्यन्ति गास्यन्त्यहो!

वाद्यतां ढोलवाद्यं प्रभोस्स्वागते।।10।।

आगतो रामराजा......................

 

सूर्यवंशाधिपत्ये हि सूर्योप्यहो

नैजदिव्यप्रकाशं प्रदास्यत्यहो!

रात्रिकाले शशी नृत्स्यतीत्यात्मना

वाद्यतां ढोलवाद्यं प्रभोस्स्वागते।।11।।

आगतो रामराजा.......................

           डॉ. शशिकान्त तिवारी शशिधर



प्रभुश्रीराममहोत्सवगीतं पुर्वीलयानुसृतम्।

 वयं व्रजेम

सन्त:! वयं व्रजेम भव्यमयोध्याधाम रे

कथयन्त: हरिनाम रे ना

 हे सन्त: वयं व्रजेम --


नभस: देवगण: आयाति

मध्ये परं महेन्द्र: भाति

चलत सखाय:! निर्मित-

मन्दिरमिदं नमाम रे

कथयन्त: हरिनाम रे ना

हे सन्त: वयं व्रजेम --१


वेधा: गजमुखहरौ व्रजन्ति

दिव्योपायनचयं नयन्ति

सर्वे प्रभो: स्वागते मनसा वयं मिलाम रे

कथयन्त: हरिनाम रे ना

हे सन्त: वयं व्रजेम --२


द्रष्टुं के न कुत: धावन्ति

 राममहोत्सवमाकलयन्ति

तत्रायातं शीघ्रं हे हलधर! घनश्याम! रे!

कथयन्त: हरिनाम रे ना

हे सन्त: वयं व्रजेम भव्यमयोध्याधाम रे

कथयन्त: हरिनाम रे ना --३

 

डॉ० सिंहासन पाण्डेय:, देवरियात:


हेऽयोध्ये!

हेऽयोध्ये! त्वमभूरति धन्या

शुभमिह सञ्जातम्!

दीर्घकालखण्डादनन्तरं

नवयुगमायातम् ।।

 

आक्रान्ता लुण्ठको बर्बर:

आयातः पूर्वं हि बाबरः ।

येन तव गृह विध्वस्तं हा

यो बभञ्ज मन्दिरं पामरः ।।

 

यश्चकार रे राममन्दिरे भीषणप्रतिघातम्

शुभमिह सञ्जातम्! ....


जन्म लेभिरे बहुदुर्दान्ताः

रावणादि दानव-विभ्रान्ताः ।

पापाचार-विलग्न- पिशाचा:

रामास्तित्वदारणे भ्रान्ताः ।।

धर्मोच्छेदक-पापिष्ठानां निजकुलमुत्खातम्

शुभमिह सञ्जातम्! ....

राम! तव स्थापन-सङ्घर्षम्

चक्रुस्तव भक्ता बहुवर्षम् ।

कारागारबन्धनं मरणम्

हहा ! सेहिरे गोलीवर्षम् ।।

 

शासन-परिपीडनमुद्‌घातं ते झञ्झावातम्

शुभमिह सञ्जातम्! ....

 

आर्यजनानां भक्तिभाजनम्

आस्थाकेन्द्रं परमपावनम् ।

मर्यादा पुरुषोत्तम-रामः

भारतात्मनो मूलभावनम् ।। 11

 

सोढुं न हि शेकुस्ते सुजना निजादर्शघातम्

शुभमिह सञ्जातम्! ....

 

जगति तु रामकथासुप्रचारः

जनमनस्सु तन्नाम-प्रसारः

बहुदेश-द्वीपेषु दृश्यते

रामायण-बहुविध-विस्तारः।।

लोके प्रचलितमिह माहात्म्यं विश्वे विख्यातम्

शुभमिह सञ्जातम्! ....

 

बृहत्तरे भारतेऽतिप्रथितम्

रामचरित्रं कविभी रचितम्।

अतिप्रभाविते कला संस्कृती

दृश्यं नृत्यं नाट्यं ललितम् ।।

नामसु पथिषु राजते रामो नाम सुविज्ञातम्

शुभमिह सञ्जातम्! ....

 

न्यायालयेन विहितो, न्यायः

सुखे परिणतो दुःखाध्यायः ।

पुनरपि स्वगृहं प्रविशतु रामः,

सकुटुम्बं सोत्साहं काय: ॥

नव्यं भव्यं भवनं रचितं शिल्पिभिरतिशातम्

शुभमिह सञ्जातम्! ....

 

विग्रहवान् धर्मः श्रीरामः

तस्य विग्रहो ललितललामः ।

प्राणप्रतिष्ठा पुनरपि तस्य

क्रियते सोऽद्य क्षणोऽभिराम: ।।

व्रत-पूजानुष्ठान-सेवनं शतशतमवदातम्

शुभमिह सञ्जातम्! ....

 

रामेणात्र धृतः स्ववतार :

जयति पुरी रम्या विस्तारः ।

दर्शन-पूजन- पुण्यं लभ्यं

सरयूतीरे सुखद‌विहारः ।।

बहु-विकास-फलभारसम्भृता शुचिशोभाभातम्

शुभमिह सञ्जातम्! ....

 

दिशि दिशि प्रसृतो हर्षोल्लास;

निशि निशि दीपोत्सवः प्रकाशः।

जयत्ययोध्या रामजन्मभूः

भारतमातुः सुस्मितहास: ॥

राष्ट्रस्वाभिमानरक्षाया दिनमिदमुपयातम्

शुभमिह सञ्जातम्! ....

    ---प्रो. हरिदत्त शर्मा


Share:

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)