रेखागणितम् (प्रथमद्वितीयाध्यायौ)

 

१.    अथ प्रथमा प्रतिज्ञा

सामान्योद्देश्य :-इष्ट रेखोपरि समभुजं त्रिभुजं कर्तव्यम् ।

२.    द्वितीया प्रतिज्ञा

सामा०-निर्दिष्टबिन्दुतो निर्दिष्टरेखासमाना एका रेखा कर्तव्या।

३.    तृतीया प्रतिज्ञा

सामा०-अभीष्टबृहद्रेखातो अभीष्टलघुरेखासमानं खण्डं विधेयम् ।

४.    चतुर्थी प्रतिज्ञा

सामा०-द्वयोस्त्रिभुजयोर्मध्ये यद्येकस्य भुजौ तदन्तर्गतकोणश्च द्वितीयस्य भुजाभ्यां तदन्तर्गतकोणेन समं स्यात्तदा प्रथमस्याधारस्तस्य लग्नं कोणद्वयञ्च द्वितीयस्याधारेण लग्नकोणद्वयेन च समं स्यात् । त्रिभुजे च मिथः समाने भवेताम् ।

५.    पञ्चमी प्रतिज्ञा

सामा०-समद्विबाहुकत्रिभुजस्याधारलग्नौ काणौ मिथस्तुल्यौ भवतः । भूजयोर्वर्धनेनाधाराधश्चोत्पन्नौ कोणावपि तुल्यौ स्थाताम् ।

६.    षष्ठी प्रतिज्ञा

सामा०-यस्य त्रिभुजस्य द्वौ कोणौ तुल्यौ, तस्य कोणसम्मुखस्थौ भुजावपि तुल्यौ भवेताम् ।

७.    सप्तमी प्रतिज्ञा

 सामा०-एकस्मिन्नाधारस्यैकपार्श्वे त्रिभुजद्वये सति यदि आधारस्थ एकप्रान्तलग्नौ भुजौ तुल्यौ स्यातां तर्हि अपरप्रान्तलग्नौ भुजौ तुल्यौ न भवेताम् ।

८.  अष्टमी प्रतिज्ञा

सामा०-द्वयोस्त्रिभुजयोर्मध्ये यद्येकस्य त्रयो भुजाः द्वितीयस्य भुजत्रयेण समानास्तर्हि उभयो स्त्रयो कोणा अपि परस्परं समानाः भवन्ति । त्रिभुजद्वयञ्च परस्परं समानं स्यात् ।

 

६. नवमी प्रतिज्ञा

सामा०- अभीष्ट कोणस्य तुल्यं खण्डद्वयं कर्तव्यम्।

१०. दशमी प्रतिज्ञा

सामा०- अभीष्टरेखायाः समानं खण्डद्वयं कर्तव्यम्।

११. एकादशी प्रतिज्ञा

सामा०-अभीष्ट रेखायां तद्गताभीष्टचिह्नाल्लम्बो विधेयः ।

१२. द्वादशी प्रतिज्ञा

सामा०-अभीष्टापरिमितायां रेखायां तद् बहिर्गताभीष्टबिन्दोर्लम्बः कर्तव्यः

१३. त्रयोदशी प्रतिज्ञा

सामा०--एकस्यां रेखायां द्वितीयरेखाया योगेन एक पार्श्वे यत् कोणद्वयमुत्पद्येते तयोर्योगः समकोणद्वयतुल्यो भवेत् ।

१४. चतुर्दशी प्रतिज्ञा

सामा०-कस्यापिरेखाप्रान्ते तत्पार्श्वद्वायागतयोरन्यरेयोर्मेलनेनोत्पन्नौ कोणौ समकोणौ, अथवा तयोर्योगः समकोणद्वयसमानस्तदा तद्रेखाद्वयमेकेव रेखा स्यात् ।

१५. पञ्चदशी प्रतिज्ञा

सामा०- द्वयोः रेखयोः संपातेन यत्कोणचतुष्टयमुत्पद्यते तत्र सम्मुखकोणद्वयं परस्परं समानं स्यात् ।

१६. षोडशी प्रतिज्ञा

सामा०- त्रिभुजस्य कस्यापि भुजस्यवर्धनेन बहिरुत्पन्नकोणः स्वपार्श्वगतकोणं विहाय शेषान्तः कोणाभ्यां प्रत्येकान्महान्भवति।

१७. सप्तदशी प्रतिज्ञा

सामा०- त्रिभुजेऽन्तः कोणद्वययोगः समकोणद्वयान्यूनो भवति।

१८. अष्टादशी प्रतिज्ञा

सामा०- त्रिभुजे वृहद्भुज सम्मुखः कोणो लघुभुजसम्मुखकोणादधिको भवति।

१६. एकोनविंशी प्रतिज्ञा

सामा०-  त्रिभुजे बृहत्कोणसम्मुखभुजो लघुकोणसम्मुखभुजान्महान् भवति।

२०. विंशी प्रतिज्ञा

सामा०- त्रिभुजे भुजद्वययोगस्तृतीयभुजादधिको भवति।

२१. एकविंशी प्रतिज्ञा

सामा०- त्रिभुजे कस्यापि भुजस्य प्रान्ताभ्यां निर्गतयोस्त्रिभुजान्तर्गत- लग्नरेखयोर्योगस्त्रिभुजस्य शेषभुजद्वययोगतो न्यूनः स्यात्, रेखयोरुत्पन्नकोणस्तु त्रिभुजस्य शेषभुजयोरन्तर्गतकोणतोऽधिको भवेत् ।

२२. द्वाविंशी प्रतिज्ञा

सामा०-एकं त्रिभुजं कर्तव्यमस्ति, यस्य त्रयोऽपि भुजाः निर्दिष्टाभिस्तिसृभिर्रेखाभिः समानाः भवेयुर्यासु रेखासु द्वयोर्योगस्तृतीयरेखातोऽधिकः स्यात् ।

२३. त्रयोविंशी प्रतिज्ञा

अभीष्टरेखाया निर्दिष्टबिन्दूपरि निर्दिष्टकोणसमानः कोणः कर्तव्यः।

२४. चतुर्विंशी प्रतिज्ञा

सामा०- त्रिभुजद्वयोर्मध्ये यदि प्रथमस्य भुजद्वयं क्रमेण द्वितीयस्य भुजद्वयेन तुल्यं, प्रथमस्य भुजद्वयान्तर्गतकोणश्च द्वितीयस्य भुजद्वयान्तर्गंतकोणतो महान् स्यात्तदा प्रथमस्याधारो द्वितीयस्याधरान्महान् भवेत् ।

२५. पञ्चविंशी प्रतिज्ञा

सामा० - त्रिभुजद्वयमध्ये यदि प्रथमस्य भुजौ द्वितीयस्य भुजाभ्यां तुल्यौ, प्रथमस्याधारश्च द्वितीयस्याधारेण महान्भेवेत्तदा प्रथमस्य भुजद्वयान्तर्गतकोणो द्वितीयस्य भुजद्वयान्तर्गंतकोणतो महान्भवेत् ।

२६. षड्विंशी प्रतिज्ञा

सामा०- त्रिभुजद्वयमध्ये यदि प्रथमस्य कोणद्वयमेकभुजश्च द्वितीयस्य कोणद्वयेनैकभुजेन च तुल्यस्तदा प्रथमस्य शेषभुजद्वयमेककोणश्च क्रमेण द्वितीयस्य शेषभुजद्वयेनैककोणेन च समानो भवेत्।

२७. सप्तविंशी प्रतिज्ञा

सामा०- यदि रेखाद्वयोपरि तृतीयरेखायाः संयोगे एकान्तरकोणौ समौ भवेतां, तदा ते रेखे समानान्तरे स्याताम् ।

२८. अष्टाविंशी प्रतिज्ञा

सामा०-यदि रेखाद्वयोपरि तृतीयरेखायाः योगेन बहिरुत्पन्नकोणस्तद्दिक्केनाभिमुखेनान्तर्गतकोणेन समः स्यात्, अन्तर्गतैकदिक्कोणद्वययोगः समकोणाभ्यां समो वा स्यात्तदा ते रेखे समानान्तरे भवेताम् ।

२६. एकोनत्रिंशी प्रतिज्ञा

सामा०-सामानान्तररेखाद्वयोपरि तृतीयरेखायाः संयोगे एकान्तरकोणौ तुल्यौ भवतः, बहिर्गतः कोणस्तद्दिग्गतेनाभिमुखेनान्तः कोणेव तुल्यो भवति; एकदिश्यन्तर्गकोणयोर्योगश्च समकोणद्वयसमो भवति ।

३०. त्रिंशी प्रतिज्ञा

समा०-एकया रेखया यावत्यो रेखाः समानान्तराः भवन्ति तास्सर्वाः परस्परं समानान्तराः भवेयुः ।

३१. एकविंशी प्रतिज्ञा

सामा०-अभीष्टरेखासमानान्तरा इष्टबिन्दूपरिगामिनी रेखा कर्तव्या।

३२. द्वात्रिंशी प्रतिज्ञा

सामा० -त्रिभुजस्य एकभुजवर्धनेन बहिरुत्पन्नकोणः स्वपार्श्वस्थकोणस्य सम्मुखद्वयकोणयोर्योगेन समानः, तथा त्रिभुजे कोणत्रययोगः समकोणद्वयसमानो भवति ।

अनुमानम् ( १)- बहुभुजक्षेत्रे सर्वेषामन्तःकोणानां योगे समकोणचतुष्टयं योज्यते तदा द्विगुणभुजसंख्याक-समकोणसमानः स्यात् ।

३३. त्रयस्त्रिंशी प्रतिज्ञा

सामा०-परस्परं समयोः समानान्तररेखयोमध्ये एकस्याः प्रान्ताभ्यो द्वितीयरेखाप्रान्तौ यावत् कृते रेखे मिथः समे समानान्तरे च भवेताम् ।

३४. चतुस्त्रिंशी प्रतिज्ञा

सामा०- समानान्तरचतुर्भुजे सम्मुखकोणौ परस्परं सामानौ भवेताम्, तत्कर्णश्च क्षेत्रस्य समानं खण्डद्वयं विदधाति ।

३५. पञ्चत्रिंशी प्रतिज्ञा

सामा०-समानान्तररेखाद्वयमध्ये एकस्मिन्नाधारे यावन्ति समानान्तर्चतुर्भुजानि भवन्ति, तानि परस्परं समानानि भवेयुः ।

३६. षट्त्रिंशी प्रतिज्ञा

सामा०- यावन्ति तुल्याधाराणि समानान्तरचतुर्भुजानि, समानान्तररेखयोर्मध्ये भवन्ति, तानि मिथः समानानि भवेयुः ।

३७. सप्तत्रिंशी प्रतिज्ञा

सामा०- एकस्मिन्नाधारे यावन्ति त्रिभुजानि समानान्तररेखयोर्मध्ये भवन्ति तानि समानानि भवेयुः ।

३८. अष्टात्रिंशी प्रतिज्ञा

सामा०-सामानान्तररेखयोर्मध्ये तुल्याधाराणि यावन्ति त्रिभुजानि भवन्ति तानि परस्परं तुल्यानि स्युः।

३६. एकोनचत्वारिंशी प्रतिज्ञा

सामा०-एकस्मिन्नाधारस्यैकपार्श्वे स्थितानि मिथस्तुल्यानि त्रिभुजानि समानान्तररेखयो अन्तर्गतानि भवन्ति।

४०. चत्वारिंशी प्रतिज्ञा

समा० एकस्याः रेखाया एकस्मिन् पार्श्वे तुल्याधारे स्थितानि समत्रिभुजानि समानान्तररेखद्वयमध्यगतानि भवन्ति ।

४१. एकचत्वारिंशी प्रतिज्ञा

सामा०- यद्येकं चतुर्भजं त्रिभुञ्च एकस्मिन्नेवाधारे समानाम्तररेखाद्वयमध्ये भवेत्तदा चतुर्भुजं त्रिभुजतो द्विगुणं भवति ।

४२. द्विचत्वारिंशी प्रतिज्ञा

अभीष्टत्रिभुजसमानमेकं समानान्तरचतुर्भुजं कर्तव्यमस्ति, यस्यैकः कोणोऽभीष्टकोणेन समो भवेत्।

४३.त्रिचत्वारिंशी प्रतिज्ञा

सामा०-  समानान्तरचतुर्भुजे कर्णाश्रितं समानान्तरश्चतुभुंजं विहाय अवशिष्टं समानान्तरचतुर्भुजद्वयं परस्परं समानं भवेत् ।

४४. चतुश्चत्वारिंशी प्रतिज्ञा

सामा०- अभीष्टरेखोपरि अभीष्टत्रिभुजसममेकं समानान्तरचतुर्भुजं विधेयं, यस्यैककोणः निर्दिष्टकोणसमानो भवेत् ।

४५. पञ्चचत्वारिंशी प्रतिज्ञा

समा०- अभीष्टबहुभुजक्षेत्रसममेकं समानान्तरचतुर्भुजं कर्तव्यं, यस्यैककोणः निर्दिष्टकोणसमो भवेत् ।

४६. षट्चत्वारिंशी प्रतिज्ञा

समा०- निर्दिष्टरेखोपरि वर्गक्षेत्रं कर्तव्यम्।

४७. सप्तचत्वारिंशी प्रतिज्ञा

समा०- जात्यत्रिभुजे भुजकोटिवर्गयोगः कर्णवर्गसमो भवेते।

४८. अष्टचत्वारिंशी प्रतिज्ञा

सामा०-यस्मिन् त्रिभुजे द्वयोर्भुजयोर्वर्गयोगः तृतीयभुजवर्गसमानस्तत्र भुजद्वयमध्यगतकोणः समकोणो भवेत् ।

अथ द्वितीयोऽध्यायः

( परिभाषा )

१. ताभ्यामेव रेखाभ्यां समकोणसमानान्तरचतुर्भुजमुत्पद्यते, ययोः संलग्नबिन्दौ समकोणो भवेत् ।

१. प्रथमा प्रतिज्ञा

सामा०-निर्दिष्टरेखयोद्वयोर्मध्ये यदि एकस्या इष्टानि खण्डानि क्रियन्ते तदा प्रत्येकखण्ड-द्वितीयरेखाघातयोगो निर्दिष्टरेखाद्वयघातसमो भवति ।

२. द्वितीया प्रतिज्ञा

सामा०-यद्यभीष्टरेखाया यथेष्टं खण्डद्वयं विधीयते, तदा प्रत्येकखण्डाभीष्टरेखाघकतयोगो अभीष्टरेखावर्गतुल्यो भवति ।

३. तृतीया प्रतिज्ञा

सामा०-यद्यभीष्टरेखायाः खण्डद्वयं क्रियते, तदाभीष्टरेखैकखण्डयोर्धातस्तदेकवर्गयुक्तेन खण्डद्वयघातेन तुल्यो भवति

४. चतुर्थी प्रतिज्ञा

सामा०-यद्यभीष्टरेखायाः खण्डद्वयं क्रियते, तदा तत् खण्डद्वयवर्गो द्विघ्न-तत्खण्डद्वय-घातयुक्तोऽभीष्टरेखावर्गसमानो भवति ।

५. पञ्चमी प्रतिज्ञा

सामा०-यदि निर्दिष्टरेखायाः समानमसमानं च खण्डद्वयं क्रियते तदा असमानखण्डद्वयघातो भागविन्दुद्वयमध्यवर्तिरेखावर्गयुक्तो निर्दिष्टरेखार्धवर्गसमानो भवति ।

६. षष्ठी प्रतिज्ञा

सामा० -निर्दिष्टरेखायाः समानं खण्डद्वयं विधाय तामिष्टबिन्दु यावत् वर्धयेत्तदा निर्दिष्टसहितवर्धितरेखाया वधितभागस्य च घातो निर्दिष्टरेखार्ध- वर्गयुक्तो निर्दिष्टरेखार्धवर्धितभागयोर्योगस्य वर्गेण समानो भवति ।

७. सप्तमी प्रतिज्ञा

सामा०-यदि निर्दिष्टरेखायाः खण्डद्वयं क्रियते, तदा निर्दिष्टरेखैक खण्डयोर्वर्गयोगस्तदेकखण्डनिर्दिष्टरेखयो-द्विघ्नघातेन द्वितीयखण्डवर्गाढ्येन समानो भवति ।

8. अष्टमी प्रतिज्ञा

सामा०-यदि निर्दिष्टरेखायाः खण्डद्वयं विधीयते, तदैकखण्डनिदिष्टरेखयोश्चतुर्गुणघातो द्वितीयखण्डवर्गयुक्तः प्रथमखण्डनिर्दिष्टरेखायोग- वर्गेण समानो भवति ।

६. नवमी प्रतिज्ञा

सामा०-यदि निर्दिष्टरेखायास्तुल्यमतुल्यञ्च खण्डद्वयं क्रियते, तदा अतुल्यखण्डद्वयवर्गयोगो निर्दिष्टरेखार्ध-भागविन्दुद्वयमध्यवतिरेखयोर्वर्गयोगाद् द्विगुणो भवति ।

१० दशमी प्रतिज्ञा

सामा०-निर्दिष्टरेखायास्तुल्यं खण्डद्वयं कृत्वा तामिष्टबिन्दु यावत् वर्धयेत्तदा वर्धितनिर्दिष्टरेखा- वर्धितभागयोर्वर्गयोगः, निर्दिष्टरेखार्धवर्धितनिर्दिष्टरेखायोर्वर्गयोगाद् द्विगुणः स्यात् ।

११ एकादशी प्रतिज्ञा

सामा०- अभीष्टरेखायास्तादृशं खण्डद्वयं विधेयं यथैकखण्डाभीष्टरेखयोर्धातो द्वितीयखण्डवर्गसमानो भवेत् ।

१२ द्वादशी प्रतिज्ञा

अधिककोणत्रिभुजे न्यूनकोणसम्मुखभुजं वर्धयित्वा तदुपरि लम्बो विधीयते, तदाऽधिककोणसम्मुखभुजवर्गो अवशिष्टभुजद्वयवर्गयोगाद् भुज-तद्वर्धितभागयोर्द्विगुणघातेनाधिको भवति ।

१३ त्रयोदशी प्रतिज्ञा

सामा०-क्वापि त्रिमुजे यदि न्यूनकोणोंत्पादकभुजोपरि तत्संमुहकोणाल्डम्बो निपात्यते, तदा न्यूनकोणसंमुखभुजवर्गः शेषभुजद्वयवर्गयोगात् तद् भुजम्युनकोणलम्बान्तर्वतिखण्डयोद्धिगुणघातेन न्यूनो भवति ।

१४. चतुर्दशी प्रतिज्ञा

सामा०-एकं वर्गकषेत्रं निर्दिष्ट ऋजुमुजक्षेत्रसमं कर्तव्यम् ।

इति रेखागणिते द्वितीयोऽध्यायः


Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (17) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)