हिन्दी संस्कृत शब्दकोश (त से म तक)

 

हिन्दी शब्द

 संस्कृत शब्द

तंग

दृढ, शैथिल्यशून्य, संसक्त, सुसंहत, गाढ, उद्विग्न, संतप्त, पीडित, विकल, विस्तारविरहित, संबाध, संकट, संकुचित, संकीर्ण, कक्ष्या, वरत्रा

तंग

संकुचित, सन्तप्त, उद्विग्न

तंगी

संकोचः, संकीर्णता, विस्ताराभावः, संबाधता, दृढता, गाढता, क्लेशः, दुःखम्, निर्धनता, दरिद्रता, न्यूनता

तंदुरुस्त

स्वस्थ, नीरोग

तंदुरुस्ती

स्वास्थ्यम्, आरोग्यम्

तंदूर

आपाकः, उष्मखा, उरवा, कंदुः

तंद्रा

आलस्यम्, निद्रा

तई, जलेबी आदि पकाने की

पिष्ठपचनम्

तक

यावत्, पर्यन्तम्

तकिया

उपधानम्, वालिशम्

तखत

काष्ठफलम्, राजासनम्

तख्ता

फलकम्

तगड़ा

बलवत्, सबल

तगड़ी

काञ्ची, रशना

तगमा

पदकम्, मानपदकम्

तजुरबा

अनुभवः, ज्ञानम्

तट

कूलम् ,तटः

तत्काल, तुरन्त

सद्यः,अतिशीघ्र

तत्पर

तत्परः, उद्यतः

तत्परता

अभिनिवेशः, आसक्तिः, मनोयोगः, एकाग्रता, एकनिष्ठता, अनन्यतित्तता

तथ्य

यथार्थता, सत्यम्, सत्यता

तन

देहः, शरीरम्

तनख्वाह

वेतनम्

तनहा

एकाकी, असहाय

तना

स्कन्धः, प्रकाण्डम्

तन्दुरुस्ती

वार्त्तम्

तप

तापयति

तप

तपस्या

तपना

तपति , तप्यते

तपस्या

तपस्या

तपस्विनी

तापसी, तमोधना, पतिव्रता, दीना

तपस्वी

तापसः, तपोधनः, पारिकांक्षकः, यतिः, दीनः, दरिद्रः

तपाक

आवेशः, आवेगः, शीघ्रता

तपेदिक

राजयक्ष्मन्

तप्त करना

धूपायति

तब

तदा, तदनीम्, तस्मिन्काले

तब तक

तावत् (पु.)

तब से

ततःप्रभृति, तदारभ्य

तबउस समय

तदातदानीम्

तबला

मुरजः, मृदङ्गः

तबादला

स्थानान्तरणम्

तबाही

विनाशः

तमचुर, तमचोर

ताम्रचूडः

तमस्सुक

प्रतिज्ञा-पत्रम्

तमाकू

तमाखुः, तमालपत्रम्

तमाशा

नाटकम्, रूपकम्, कौतुकम्, चमत्कारः, दृश्यम्, अद्भुत-विलक्षण, व्यापारः

तमोगुणवाली

तामसी

तमोली

ताम्बूलिकः

तम्बू

वितानम्, उपकार्या

तरंग

वीचिः,तरंगः

तरकस

तूणीरः, निषंगः, इषुधिः

तरकारी

शाकः, शाकम्

तरकीब

उपायः, प्रबन्धः

तरक्की

उन्नतिः

तरङ्ग

(स्त्री.)वीचिः

तरबूज

कलिंगम्

तरल

चंचल, कम्प्र, कंपन, अनित्य, क्षणिक, द्रव, प्रवाहिन्, भासुर, भास्वर

तरसना

उत्कटेच्छया प्रतीक्षणम्

तरह

तुल्य, सदृश, सम, समान

तराई

उपत्यका

तराजू

तुला

तरावट

आर्द्रता, क्लिन्नता, शीतलता, क्लांतिहरः पदार्थः, स्निग्धभोजनम्

तरीका

विधिः, पद्धतिः, क्रमः, उपायः, प्रणाली

तरीका-रिवाज

(स्त्री.)रीतिः

तरुण

युवकः

तरुणी

(स्त्री.) युवतिः

तर्क करना

ऊहते, तर्कयति

तर्क वितर्क

वादविवादः, वादप्रतिवादः, हेतुवादः, संशयः, संदेहः, विकल्पः

तर्ज

रीतिः, शैली, प्रकारः, रचनाप्रकारः, घटनम्

तर्जनी

(स्त्री.) प्रदेशिनी, अंगुष्ठसमीपांगुली

तर्पण

तृप्तिः, प्रीणनम्, संतोषणम्, पित्रादिभ्यो जलदानम्

तल

मूलम्, अधोभागः, बुध्नः, उपष्टम्भः, चपेटः, चर्पटः, दृश्यांगम्, मुखम्, पीठम्,

तलना

भर्जयति, भृज्जति

तलब

वेतनम्, (स्त्री.) भृतिः, आकारणम्, आह्वानम्, लिप्सा

तलवा

पादतलम्

तलवार

खड्गः, कृपाणः, असिः

तलवार की मूठ

त्सरुः

तलाश

अन्वेषणम्, मार्गणम्

तवा

ऋजीषम्

तवारीख

इतिहासः

तसदीक

सत्यापनम्, सत्याकारः, सत्यापयति

तसला

धिषणा

तसवीर

चित्रम्, आलेख्यम्

ताँता

(स्त्री.) पंक्तिः, श्रेणिः

ताँबा

ताम्रकम्, ताम्रम्

तांत

तन्तुः, सूत्रम्, गुणः, तन्त्रम्

तांती

तन्तुवायः, पटकारः

तांत्रिक

तन्त्रसम्बन्धी, तन्त्रशास्त्रज्ञाता

तांबे के बर्तन बनाने वाला

शौल्विक:

ताई

ज्येष्ठपितृव्या

ताक झाँक

असकृदवलोकनम्, निभृतं विक्षणम्, निरीक्षणम्, अन्वेषणम्

ताकत

बलम्, (स्त्री.) शक्तिः, सामर्थ्यम्

ताकि

यथा

तागा

तन्तुः

ताजगी

हरित्वम्, प्रफुल्लता, नवीनता

ताजा

नूतन, नवीन, नव, अभिनव

ताजा माखन

हैयङगवीनम्

ताड़

तालवृक्षः, तालः, तालम्

ताड़ी

ताली, तालरसः, तारिका

तानना

विस्तारणम्, आयमनम्

ताना

अवहासः, उपहासः, धिक्कारः, अवमानः, अवज्ञा

तानापूरा

तानपूरः

तापना

अग्निसेवनम्, सूर्यातपसेवनम्

तापमान

ऊष्ममानम्

ताया

ज्येष्ठःतातः, ज्येष्ठपितृव्यः, पितुरग्रजः

तार

तारः, तारा, धातुसूत्रम्, तन्त्रम्, तन्त्री, विद्युत-सन्देशः, विद्युद्वार्ता

तारना

तारयति

तारीख

तिथिः, लेखनदिवसः, लेखन-दिनम्, (स्त्री.) तिथिः

तारुण्य

यौवनम्

ताला

विष्कम्भः, तालः, तालकम्, तालयन्त्रम्, विषकम्भः

तालाब

सरस्, तडागः, पुष्करः,जलाशयः, जलाधारः

ताली

कुञ्चिका, तालिका, करतलध्वनिः

तालु

काकुदम्

ताश

क्रीडापत्रम्

तासीर

गुणः, प्रभावः

तिकोनिया

त्रिकोण, त्रिभुजाकार

तिक्त

कटु

तिगुना

त्रिगुण, त्रिविध

तितर बितर

विकीर्ण, विक्षिप्त, अव्यवस्थित, इतस्ततः

तितली

चित्रपतंगः

तितिक्षा

क्षमा, शान्तिः

तिनका

तृणम्

तिमंजिला

त्रिभूमिकः

तिमिर

तमः

तिरछा

वक्रः, कुटिलः

तिरछे

तिरः, तिर्यक्

तिरपन

(स्त्री.) त्रिपञ्चाशत्

तिरपाल

(पु.) तिंदुलिप्तपटः

तिरसठ

(स्त्री.) त्रिषष्टिः

तिरस्कार

अनादरः, अपमानः, अवज्ञा

तिरानबे

त्रिनवतिः

तिरालीस/तैंतालीस

त्रिचत्वारिँशत्

तिरासी

त्र्यशीतिः

तिल

तिलः

तिलक

तिलकम्

तिल्लिका

गवाक्षी

तिल्ली

प्लीहन् (प्लीहा)

तिहत्तर

(स्त्री.) त्रिसप्ततिः

तीखा

(पु.न.) कटुः

तीखा, तीक्ष्ण

तीव्र, प्रचण्ड

तीतर

तित्तिरः

तीता

कटु, तिक्त

तीय

स्त्री, नारी, महिला

तीरंदाज

धनुर्धरः, इषुधरः

तीर्थ

तीर्थम्, पुण्यक्षेत्रम्

तीव्र वेदना

यातना

तीव्रता

(स्त्री.) अत्यधिकता, बाहुल्यम्, अत्युष्णता, असह्यता, प्रचंडता, तिक्तता

तीव्रस्वर

तारः

तीस

त्रिंशत्

तीसरा

तृतीयः- या- यम्

तीसरा पहर

अपराह्नः

तीसी

अतसी

तुंड

मुखम्, चञ्चुः

तुंबा

कमण्डलुः

तुक

यमकः, यमकम्, मिताक्षरम्, छन्दोबन्धः

तुतलाना

अस्पष्टं वादनम्, स्वरभंगेन

तुम

त्वम्, यूयम् (प्रथमा बहु.)

तुम्हारा

त्वदीय, युष्मदीय

तुरंत

तत्क्षणम्, तत्क्षणे, झटिति, सद्यः

तुरग

अश्वः

तुरही

तूर्यम्, तूरी

तुलना

सादृश्यम्, साम्यम्, समता, उपमा

तुलसी

(स्त्री.) तुलसिका,सुभगा, पावनी, भूतघ्नी, विष्णुवल्लभा, वृन्दा, पुण्या, वैष्णवी

तूणीर

तूणीरः

तूतिया

तुत्थाञ्जनम्

तूफान

धूलिवात्या, उपप्लवः, झञ्झा

तृप्त  होना

तृपति , प्रीयते

तृप्त करना

तर्पयति

तृप्ति,शोभा

प्रीणीते

तेंतालिस

(स्त्री.) त्रिचत्वारिंशत्

तेंदुआ 

तरक्षुः

तेइस

त्रिंविंशतिः

तेज

तीव्रम्, प्रखर

तेज करना

शातयते

तेजमान्

यशस्वत्, कीर्तिमत्, महायशस्, ख्यात, तेजस्विन्, प्रतापिन्, ओजस्विन्

तेजस्वी

तेजोवत्, तेजस्वत्, ओजस्विन्, वर्चस्विन्, सुप्रभ, कांतिमत्, प्रतापिन्, प्रतापवत्, वीर्यवत्, बलवत्

तेजाब

अम्लः, द्रावकम्

तेजी

वेगः, शीघ्रता

तेरह

त्रयोदश

तेरहवां

त्रयोदशः - शी- शम्

तेल

तैलम्, स्नेहः

तेलिन

तैलिनी, तैलिकी, चाक्रिकी

तेली

तैलकार:तैलिक: 

तेवर

सकोपदृष्टिः, भ्रूः, भ्रूलता

तेवहार

उत्सवः

तैंतीस

त्रयस्त्रिंशत्

तैयार

उद्यत, सज्ज, सिद्ध, सज्जीभूत, उपस्थित, सन्नद्ध

तैयारी

(स्त्री.) सज्जता, सन्नद्धता, उद्यतता, सिद्धिः, आडम्बरः, श्रीः, शोभा

तैरना

तरणम्, प्लवनम्

तैरना

प्लवते

तैरने वाला

तरिता

तैराक

तरणकर्त्ता, तरणकृत्, प्लवनकृत, तर्तृ

तो

तर्हि

तो

तु

तो भी

तथापि

तोंद

लम्बोदरम्

तोंदैल

तुन्दिल, लम्बोदर

तोड़ना

त्रोटनम्, भञ्जनम्, भेदनम्, त्रुटति, रुजति

तोड़ने वाला

त्रोटकः, भञ्जकः, भेदकः, अवचायकः, नाशकः, भेत्ता

तोतला

अव्यक्तवादिन्, अस्पष्टवादिन्, स्खलितस्वर

तोता

शुकः,कीरः

तोप

(स्त्री.) शतघ्नी, सहस्रघ्नी, लोहनाडिः, लोहनाडी

तोरई

कोशातकीजालिनी

तोल

तोलः, भारमानम्, परिमाणम्

तोलना

तोलनम्

तोलने वाला

तोलकः, भारमातृ

तोला

टंकः

तौलना

तोलयति

तौलिया

उपवस्त्रम्, मार्जनवस्त्रम्

त्यक्त

विसृष्ट, उज्झित, अपास्त

त्याग

उत्सर्गः, अपासनम्, विरक्तिः, वैराग्यम्

त्याग पत्र

उत्सर्गलेखः

त्यागना

छोड़ना

त्यागने योग्य

त्याज्य, त्यक्तव्य, हेय, परिहार्य, उत्स्रष्टव्य

त्यों

तथा, तद्वत्, एवं

त्योंही

तत्क्षणम्

त्यौहार

तिथिवार, उत्सवदिनम्

त्रयः  - तीन

त्रयः/तिस्रः/त्रीणि

त्रिभुज

त्रिभुजः, त्रिकोणः

त्रिशूल

त्रिशिखम्, शूलम्, त्रिशीर्षकम्

त्रेतायुग

त्रेता

थकना

श्रान्तिः, क्लमः

थका हुआ

खिन्न, क्लान्त

थकाई

क्लमः, खेदः, श्रमः

थकाऊ

श्रमावह, खेदकर

थन

ऊधस्, आपीनम्, स्तनम्

थपकी

करतल परामर्शः मृदु आघातः, प्रेम चपेटः

थपड़ी

करतालवादनम्, तालः

थपथपाना

स्वापनम्, प्रेम्णा करतल-प्रहारः

थप्पड़

चपेटः, हस्ताघातः, चपेटिका

थरथराहट

कम्पः, विचलनम्, वेपनम्, संक्षोभः

थल

स्थलम्

थलचर

स्थलचरजन्तुः

थाती

निक्षेपः, न्यासः

थाना

रक्षिस्थानम्, आरक्षिकस्थानम्

थानेदार

(पु.) रक्षाध्यक्षः, गुल्मनिरीक्षकः, रक्षकोपदर्शकः

थापा

करांकः, पंचांगुलीचिह्नम्

थामना

धारणम्

थाला

आलवालम्

थाली

स्‍थालिका

थाह

तलम्, अधोभागः

थाह लेना

गाहते

थिर

स्थिर, निश्चल, अचल, दृढ़, स्थावर

थीम

विषयवस्तु:

थुथना

प्रोथः, नासा, पोत्रम्

थूक

मुखस्रावः, लाला

थूकना

निष्ठीवनम्

थून

स्तम्भः

थूल

स्थूल

थेई थेई

आनन्दोत्सवः

थैला

प्रसेवः, स्यूतम्, कोषः, ग्रन्थिः

थोक

समाहारः, सञ्चयः, समूहः

थोड़ा

अल्पः, अणु, सूक्ष्म, ह्रस्व, अल्पमात्र, किञ्चित्

थोड़ी देर

किञ्चित्कालम्

थोड़े से

कतिचित्, कतिपयाः, स्तोकाः

थोथा

निस्सारः

थोपना

स्थापनम्

दँराती

दात्रम्

दंग

चकित, स्तब्ध, विस्मित

दंगल

मल्लक्रीडा, मल्लभूमिः, जनौघः, लोकसमूहः

दंगा

कलहः, उपद्रवः, कोलाहलः

दंड

लगुडः, यष्टिः, दण्डः, निग्रहः

दंडवत्

साष्टांग प्रणामः

दंभी

कपटिन्, छाद्मिक, अभिमानिन्

दक्खिन, दक्षिण

दक्षिणा, अवाची

दक्ष

कुशल, निपुण, चतुर, प्रवीण, विदग्ध, विशेषज्ञ, ब्रह्मपुत्रः, शिवश्वशुरः, सतीपितृ

दक्षिणा

दानम्

दक्षिणायन

दक्षिणयानम्

दखल

अन्तःपातः, भोगः, अधिकारः, आत्मसात्करणम्

दगाबाजी

माया, कपटः, कटपम्, छलम्, व्याजः, शाठ्यम्

दढ़मुंडा

श्मश्रुहीनः

दढ़ियल

दीर्घकूर्चः

दतवन

दन्तधावनम्, कूर्चकम्

दफन

निखननम्, श्मशाने स्थापनम्

दबकना

प्रणतशरीर

दबदबा

(पु.) आतंकः, प्रतापः, अनुभावः,प्रभावः, (न.) तेजस्, (स्त्री.) प्रौढिः

दबना

आकुञ्चनम्

दबाना

नियामनम्, मर्दयति, यंत्रयति

दबाव

संयमः, नियन्त्रणम्, निवारणम्

दमकल

अग्निप्रशमनयन्त्रम्

दमकला

धारायन्त्रम्

दमन

अभिभवः, निरोधनम्, नियमनम्, स्वायत्ती करणम्

दमा

श्वासरोगः

दमामा

दुंदुभिः, डिंडिमः

दया

अनुकम्पा, कृपा

दया करने वाला

(पु. न.) दयालु

दया निधान

परमकृपालु

दया पात्र

दयनीय

दया वाला

दयालुः

दयाद

दायादः, अंशहरः, उत्तराधिकारी

दयालु

दयाशील, दयार्द्र, कृपालु, कारुणिक, अनुकम्पक, सदय, दयावत्

दर

मूल्यम्, अर्घः, मूल्यप्रमाणम्, अर्घप्रमाणम्

दर बदर

गृहाद् गृहम्, द्वारे द्वारे, अनुद्वारन्

दरअसल

वस्तुतः, यथार्थतः

दरख्वास्त

प्रार्थना, निवेदनम्, प्रार्थनापत्रम्, निवेदनपत्रम्

दरख्वास्त देने वाला

प्रार्थिन्, याचकः, प्रार्थयिता

दरबार

राजसभा, महाधिवेशनम्

दरवाजा

द्वारम्

दरवान

प्रतीहार:

दरांती

लवित्र

दरार

छिद्रम्, रन्ध्रम्, भंगः

दरियाई घोड़ा 

जलाश्‍व:

दरी

आस्‍तरणम्, कुथः, कुथास्तरणम्

दर्जन

द्वादश

दर्जा

वर्गः, गणः, संघः

दर्जी

सूचिकः, सौचिकः, सूचीकारः

दर्द

पीडा, वेदना, व्यथा, दुःखम्, शूलम्

दर्दनाक

दुःखद

दर्दुर

मण्डूकः

दर्पण

मुकुरः, आदर्शः, आत्मदर्शः, कर्कः, कर्करः, दर्शनम्

दर्शक

प्रेक्षकः, वीक्षकः, द्रष्टा

दर्शन

अवलोकनम्, साक्षात्करणम्, षड्दर्शनम्, तत्त्वविद्याशास्त्रम्

दर्शनाभिलाषी

दिदृक्षुः

दलदल

पंकः, कर्दमः

दलदला

पंकिल

दलाल

शुल्काजीवः, निरूपितमूल्येन कार्यनिर्वाहकः

दलाल स्त्री

कुट्टनी

दलित

हरिजनः

दलील

युक्तिः, तर्कः, प्रमाणम्, हेतुः, न्यायः

दवा

औषधम्, भेषजम्

दवा सम्बन्धी

औषधीय

दवाखाना

औषधालयः

दवाग्नि

वनाग्निः

दवात

मसीपात्रम्

दश

दशन्

दशन

दन्तः

दशमुख

रावणः

दशा

स्थितिः, गतिः, अवस्था, भावः

दशानन

रावणः

दस

दश

दस हजार

अयुतम्

दसवां

दशम

दसवां

दशम:-मी- मम्

दस्त

अतिसारः

दस्तकार

शिल्पकारः

दस्तकारी

शिल्पम्

दस्तखत

हस्ताक्षरम्

दस्ताना

हस्तत्राणम्

दस्तावेज

पत्रम्, लेख्यम्, लेखः

दस्तूर

आचारः, व्यवहारः

दस्यु

चौरः, वञ्चकः

दहलीज

देहली

दहाड़

गर्जितम्, गर्जनम्, क्रोशः, आर्त्तनादः

दहिना

दक्षिण, वामेतर

दही

दधिः

दही-बड़ा

दधिवटकः

दहेंडी

दधि-पात्रम्

दहेज

शुल्कम्, स्त्रीधनम्, युतकम्, यौराकम्

दाँत

दन्‍तः, दशनः, रदः

दाँव

पणः

दाई

धात्री, दासी, उपमाता

दाख

द्राक्षा, मधुरसा

दाखिल

प्रविष्ट, सम्मिलित

दाखिला

प्रवेशः

दाग

बिन्दुः, अंकः, लाञ्छनम्, चिह्नम्, लक्षणम्, पदम्

दागना

अग्निवर्णलौहेन चिह्नीकरणम्

दाढ़

दंष्ट्रा

दाढ़ी

कूर्चम्, श्मश्रू

दाद

दद्रुः

दादा

पितामह:

दादी

पितामही

दादुर

मण्डूकः

दान

दानम्, वितरणम्,

दानी

दानशील

दाम

मूल्यम्, अर्घः, पण्यम्

दामाद

जामाता

दामिनी

विद्युत्

दायरा

चक्रम्, मण्डलम्, वृत्तम्

दारू

सुरा, मद्यम्, हाला, मदिरा

दार्शनिक

दर्शनशास्त्रपण्डितः

दाल

द्विदलम्, वैदलः, द्विदलः, सूपः

दाल (पकी)

सूपम्

दालमोट

दालमुद्गः

दालान

प्रधाणः, गूढपथः, छन्नपथः

दावत

निमन्त्रणम्

दावा करना

अभियोगकरणम्

दावात

मसीपात्रम्, मसिकूपी

दासता

दास्यम्

दासी

सैरन्ध्री

दाह

दाहनम्, ज्वालनम्, भस्मीकरणम्, शवदाहः, तापः, प्लोषः, शोकः, सन्तापः

दाहिना

दक्षिण, वामेतर, अपसव्य

दिखलाना

प्रदर्शनम्

दिखावट

प्रदर्शनम्

दिगम्बर

शिवः, नग्न

दिघी (तालाब)

दीर्घिका

दिन

दिवसः, दिनम्, वारः, वासरम्

दिन दिन

दिने दिने, अनुदिवसम्, अनुदिनम्, प्रत्यहम्

दिन-रात

रात्रिन्दिवम्, अहर्निशम्, दिवारात्रम्

दियार वृक्ष

देवदारुः

दियासलाई

दीपशलाका

दिरद्र

निर्धन, दीन, निःस्व, अकिंचन

दिल

हृदयम्

दिलचस्प

रोचक, रुचिकर

दिलदार

उदार, दानशील

दिलासा

सान्त्वनम्

दिली

हार्दिक, निष्कपट, शुद्धान्तःकरण

दिल्लगी

हास्यम्

दिवाल

भित्तिः, कुड्यम्

दिवाला

परिक्षीणता, ऋणशोधनाक्षमता

दिवालिया

ऋणशोधनासमर्थ, ऋणदानाक्षम, क्षीणसर्वस्व, परिक्षीण

दिवाली

दीपावली

दिव्य

अमानुष, अलौकिक, स्वर्गीय, भास्वर, प्रकाशमान, मनोहर

दिशा

काष्ठा

दिहाती

ग्राम्य, ग्रामीण

दीन होना

खिद्यते

दीप्ति

प्रभा

दीयट, दीवट

दीपवृक्षः, दीपाधारः

दीवान

परिचारकः, कार्याधीशः

दीवार

(स्त्री.)भित्तिः

दीवाल (पक्की)

एडूकम्, कुड्यम्

दुःख

दुःखम्, वेदना, पीडा, व्यथा, शोकः, कष्टम्

दुःख देना

खिद्यति , तुदति, दुनोति

दुःखित

क्लेशित, पीडित, व्यथित, दुःखभाज्, तापित, आर्त्त, कृच्छ,

दुःखी

खिन्नः, आर्तः, दुःखित, आपद्-ग्रस्त

दुःशासन

उच्छृङ्खल, उद्दाम, दुर्निग्रह, कुशासनम्

दुआ

आशीर्वादः, कल्याणाय, आशिषम्

दुकान

विपणिः, पण्यशाला, आपणः

दुकानदार

पण्याजीवः, आपणिकः

दुकानदारी

वाणिज्यम्, व्यापारः

दुख होना

क्रपते

दुखड़ा

मन्दभाग्यम्, दुर्दैवम्, दुर्भाग्यम्

दुखाना

व्यथनम्, पीडनम्

दुखी होना

क्रषते , क्लिश्यते, त्रस्यति, दूयते, व्यथते

दुगुना

द्विगुणा

दुग्ध

क्षीरम्, पयः

दुचिताई

अस्थिरता, अनिश्चयः, चाञ्चल्यम्

दुचित्त (दोचित्ता)

अकृतनिश्चय, दोलायमान

दुतकार

निराकरणम्, अवधीरणम्

दुतरफा

द्विपक्षम्, परस्पर, अन्योन्य

दुधारू

क्षीरिणी, पयस्विनी, दुग्धवती

दुनिया

जगत्, विश्वम्, भुवनम्, लोकः

दुनियाबी

लौकिक

दुपट्टा

उत्‍तरीयम्, दुकूलम्, उपावरणम्

दुपहर

मध्याह्नः

दुबला

दुर्बला, कृश, क्षीण

दुबलाई

कृशता, दुर्बलता

दुबारा

पुनः, द्विवारम्

दुभाषिया

भाषाद्वयज्ञः, द्विपक्षवक्ता

दुम

लांगूलम्, पुच्छः, पुच्छम्

दुमंजिला

द्विभूमिकः

दुराचार

दुराचरणम्, दुर्व्यवहारः

दुराव

गोपनम्, दम्भः

दुरित

पापम्

दुर्धर्ष

प्रचण्ड, प्रबल

दुर्लभ

असुलभ, विरल

दुर्व्यवस्था

कुप्रबन्धः

दुर्व्यसन

दुर्गुणः, दोषः, कदासक्तिः

दुलती

द्विपादाघातः

दुलहा

वरः

दुलहिन

नववधूः, नवोढा, नव-परिणीता

दुलार

प्रेम, स्नेहः, अनुरागः

दुविधा

संशयः, सन्देहः

दुश्मन

अरिः, शत्रुः, रिपुः

दुश्मनी

शत्रुता, वैरम्, विद्वेषः

दुष्ट

शठ, खल, नृशंस

दुष्टता

दौर्जन्यम्, दौरात्म्यम्, कुचेष्टा, पापम्, दुर्वृत्तम्

दुष्ट-बुद्धि

दुर्मतिः

दुस्तर

दुःखतार्य, कठिन, दुष्कर, विकट

दुहना

दोहनम्, दोग्धि

दुहराना

पुनर्वाचनम्

दुहराव

पुनर्वचनम्, पुनः, कथनम्

दुहाई

उत्क्रोशः, आरटनम्

दूज

द्वितीया

दूत

राजदूतः, घोषकः, प्रणिधिः

दूती

दूती

दूध

क्षीरम्, दुग्धम्

दूब

दूर्वा

दूर

दूरम्, दूरे

दूर होना

उपैति

दूरदर्शिता

दूरदर्शित्वम्, दीर्घदृष्टिः

दूरबीन

दूरवीक्षणयन्त्रम्

दूरवर्ती

दूर, दूरस्थ, दूरवर्तिन्, विप्रकृष्ट

दूरी

दूरम्, अन्तरम्

दूल्हा

वरः, परिणेता, पाणिग्राहकः

दूषित

दूषित, कलुष, भ्रष्ट, पतित, मलिन, अपवित्र

दूसरा

अन्यः, अपरम्, इतर, पर, द्वितीय

दूसरा

द्वितीयः- या-यम्

दूसरी जगह

अन्यत्र

दूसरे का

परकीयः (अन्यदीयः)

दूसरे दिन

अपरेद्युः

देखना

दर्शनम्, ईक्षते, ईषते, पश्यति, शमति, लक्षयति, लोकते, लोकयति

देखने का इच्छुक

(पु. न.) दिदृक्षुः

देखने वाला

द्रष्टा

देखादेखी

चक्षुपरम्परया, स्पर्धा, संघर्षः

देगची

उखा, कुण्डम्, पाकस्थली

देता हुआ

ददत्

देनलेन

विनिमयः, प्रतिदानम्

देना

विश्राणनम्, दानम्, यच्छति, ददते, ददाति, दत्ते

देने वाला

दाता

देर

विलम्बः, कालयापनम्, चिरयति

देर तक

चिरम्

देवगिरा

संस्कृतम्

देवगुरु

बृहस्पतिः

देवता

सुरः,देवता, देवः, अमरः

देवथान

देवलः, देवालयः

देवदारु 

देवदारुः‚ देववृक्षः

देवर

देवर:

देवरानी

यातृ, देवरजाया

देवायतन

देवालयः

देवालय

देवमन्दिरम्

देशप्रेमी

स्वदेशभक्त, स्वदेशहित-परायण

देशावर

विदेशः, देशान्तरम्

देशी

देशज, देशीय

देह

देहः, शरीरम्, कायः, कलेवरम्, तनुः, तनूः, गात्रम्

देहरी

देहली

दैत्य

असुरः

दैत्य-माता

(स्त्री.)दनुः

दैव

भाग्यम्, अदृष्टम्, नियतिः, भागधेयम्, भवितव्यता, प्राक्तनम्, प्रारब्धम्, विधिः

दैवी सत्य

ऋतम्

दो

द्वौ/द्वे/ द्वे

दोना

पर्णपुटः

दोनों

उभय

दोनों ओर

उभयतः

दोनों ओर से

उभयतः

दोनों जगह

उभयत्र

दोपहर का समय

मध्याह्नः

दोपहर के पहले का समय

पूर्वाह्नः

दोपहर के बाद का समय

पराह्नः

दोपहरिया का फूल

बन्धूकः, बन्धुजीवः

दोपहरी

द्विप्रहरी

दोमुँहा

द्विमुख, द्विवदन, छलिन्, दांभिक, सर्पः, सर्पभेदः

दोष

दोषः, छिद्रम्, विकारः, कलङ्कः

दोषगुण जानना

 

दोषी

अपराधिन्, सदोष, पाप

दोस्त

मित्रम्, सुहृद, सहायः

दोस्ती

सख्यम्, मित्रत्वम्, मैत्री, मैत्र्यम्, सौहृदम्

दोहने वाला

दोग्धा

दोहरा

द्विगुण

दोहराना

द्विरावर्तनम्, (स्त्री.)आवृत्तिः

दौड़

धावनम्, पलायनम्

दौड़धूप

श्रमः, प्रयासः

दौड़ना

धावनम् , धावति

दौरा

भ्रमणम्, पर्यटनम्, राज्यकार्येण यात्रा

दौलत

धनम्, द्रव्यम्, अर्थः, वित्तम्

दौलतमंद

धनिन्, धनिक

द्युति

कान्तिः

द्रष्टा

दर्शकः, प्रेक्षकः, प्रेक्षमाणः

द्राक्षा

मृद्वीका

द्रुम

वृक्षः

द्रोह करना

द्रुह्यति

द्रौपदी

याज्ञसेनी

द्वार

द्वारम्, प्रतिहारः, प्रवेशः

द्वारा

द्वारा, हेतुना

द्विज

ब्राह्मणः, पक्षी, चन्द्रमाः

द्विजिह्व

सर्पः, पिशुनः, चौरः

द्विप

हस्ती

द्विरद

हस्ती, गजः

द्वेष

वैरम्, शत्रुता

द्वेष करना

द्वेष्टि

धंधा

आजीविका, आजीवः, व्यवसायः

धकधकी

स्पन्दनम्, कम्पा, स्फुरणम्

धक्कमधक्का

परस्परसमाघातः, घर्षणम्, लोकसम्मर्दः

धक्का

प्रचालनम्, प्रसारणम्, आकस्मिकक्षेपः, संघट्टः

धज्जी

खण्डम्, खण्डः, शकलम्, शकलः, वस्त्र-खण्डः, पटखण्डः

धड़

कबन्धः

धड़धड़ाना

धड़धड़ायते

धड़ाका

स्फोटनम्

धतूरा

धत्तूरः 

धधकना

प्रज्वलनम्

धन

धनम्, द्रव्यम्, सम्पद्, सम्पत्तिः, वित्तम्

धन-दौलत

(स्त्री.)सम्पत्तिः

धनसेठ

धनागारपतिः

धनाढ्य

धनिन्, धनिक, सम्पन्न, समृद्ध

धनिया

धान्याकम्

धनु, धनुष

चापः, चापम्, कार्मुकम्, धनुस्, शरासनम्

धनुर्धर

धन्विन्

धनुर्धारी

धनुर्धरः

धनुष

कार्मुकम्

धनुष की डोरी

मौर्वी, ज्या

धन्यवाद

कृतज्ञताप्रकाशः, साधुवादः

धब्बा

लाञ्छनम्, कलङ्कः

धमक

प्रहारः

धमकना

आहननम्

धमकाता

तर्जति

धमकाना

तर्जनम्

धमकी

(स्त्री.) विभीषिका, भयदर्शनम्, तर्जना, भर्त्सना, भर्त्सनम्, तर्जनम्

धमधमाना

ध्वनिकरणम्

धमाधम

प्रहारशब्दः

धरणि

पृथ्वी

धरती

धरित्री,मही, पृथिवी, पृथ्वी, वसुन्धरा, वसुधा, धरा

धरना

धारणम्

धरोहर

न्यासः, निक्षेपः

धर्म

पुण्यम्, सुकृतम्, धर्मः

धर्मग्रन्थ

शास्त्रम्

धर्मादि संचय

श्लोकते

धर्मार्थ यज्ञादि

इष्टापूर्तम्

धवल

निर्मल, श्वेत

धाई

धात्री, प्रतिपालिका

धाक

प्रभावः, प्रतापः, ऐश्वर्यम्, वैभवम्

धागा

सूत्रम्, तन्तुः

धान

धान्यम्, कलमः, नीवारः, व्रीहिः

धाम

गृहम्, गेहम्, शरीरम्, स्थानम्, पुण्यस्थानम्

धार

वेगवान् वर्षा, धारासंपातः, ऋणम्, प्रदेशः

धार धरने वाला

शस्‍त्रमार्ज:

धारण करना

बिभर्ति, धत्ते, दधाति, भरति, धारयति

धारण करने वाला

धर्त्ता

धारा

नदीप्रवाहः, वेगः, प्रस्रावः, धारा, धारः

धारीदार

रेखाङ्कित, रेखाचिह्नित, चित्रित, शवल

धावा

आक्रमः, अवस्कन्दः, आपातः, अभियोगः

धिक्कारना

धिक्करणम्, निन्दनम्

धीमे धीमे

मन्दम्, मन्दम-मन्दम्, मंथरम्, शनैः शनैः

धीर

धीर, शान्त

धीरज

धैर्यम्, धृतिः, धीरता, सहिष्णुता, क्षमा, साहसम्

धीरे धीरे

शनैः शनैः

धुंधला

धूलावृत, धूमिल, सधूमिक, धूमिकामय

धुआँ

धूम्रम्

धुकधुकी

हृत्कम्पनम्, हृत्स्पन्दनम्, चिन्ता, परिशंका, उत्कण्ठा

धुन

प्रवृत्तिः, प्रवाहः

धुनना

कार्पासस्य ऊर्णायाः वा संमार्जनम्, धर्षणम्

धुनिया

ऊर्णामार्जकः

धुमला

मलिन, अव्यक्त, अस्पष्ट

धुर्मुश

कोटिशः

धुलाई

प्रक्षालनम्, मार्जनम्, क्षालनभृतिः

धूप

आतपः, सूर्यातपः, प्रकाशः, सूर्यालोकः, धूपः, तुरुष्कः, यक्षधूपः, रालः, सर्वरसः

धूपदानी

धूपपात्रम्

धूमधड़क्का

तुमुलम्, संकुलम्

धूमधाम

ऐश्वर्यम्, वैभवम्, शोभा, समारोहः

धूर्त

वञ्चक, मायिन्, कपटिन्

धूर्त्तता

कपटम्, कैतवम्, वञ्चनम्

धूल

(स्त्री.) धूलिः, धूली, रेणुः

धूलि

पांशुः, रेणुः

धैर्य

धीरज, (स्त्री.) धृतिः

धोआ-धोई

धौत

धोखा

छलम्, वञ्चना, कपटम्

धोखेबाज

कितवः

धोती

अधोवस्‍त्रम्धौतवस्‍त्रम्, कटि-वस्त्रम्

धोना

प्रक्षालनम्, क्षालयति

धोने योग्य

धावनीय, प्रक्षालयितव्य, निर्णेक्तव्य

धोबिन

रजकवधू

धोबी

रजक:, धावकः, निर्णेजकः

धौंकनी

भस्त्रा

धौंस

तर्जना, विभीषिका, भयदर्शनम्, प्रभुत्वम्, अधिकारः, छलम्, कपटम्

धौंसा

दुन्दुभिः, डिण्डिमः

ध्यान

ऐकाग्र्यम्, समाधिः, अन्तर्ध्यानम्, स्मृतिः, धारणा, अवधानम्, मनोयोगः, चित्तम्, चिंता, मननम्, भावना, मतिः, मानसं

ध्यान करना

ध्यायति

ध्यान करने वाला

ध्याता

ध्यान देना

अवदधाति

ध्येय

ध्यातव्य, चिंतनीय, लक्ष्यम्, लक्षम्, उद्देशः

ध्वजा

पताका, वैजयंती, केतुः, केतनम्

ध्वस्त

अवसन्न, विनष्ट, उच्छिन्न, क्षीण, निपतित, खण्डित, भग्न

नंगा

नग्न, निर्लज्ज

नंगाई

नग्नता

नंगाशिर

नग्नशिरस्, अनावृतशिरस्

नंगे पांव

नग्नपाद, पादूहीन

नंगे सिर

नग्नशिरस्क, निरुष्णीष

नकटा

अनासिक, विग्र, विख

नकद

टंकः, टंकम्, मुद्रा

नकल करना

अनुकरोति

नकसीर

नासारक्तस्रावः

नकारना

निषेधः, निराकरणम्

नक्काशी

तक्षणम्, त्वक्षणम्, मूर्तिकरणम्

नक्त

रात्रिः

नक्ल

प्रतिलिपिः, अनुकरणम्

नक्शा

मानचित्रम्, प्रदेशचित्रम्

नक्षत्र

नक्षत्रम्

नखरा

विभ्रमः, विलासः, लीला, हावः, चापल्यम्, व्याजः, कपटम्

नगण्य

क्षुद्र, तुच्छ, साधारण, सामान्य

नगर

पुरम्, नगरम्, पत्तनम्, पुर

नगरवासी

पौरजनः

नगरी

पुरी

नगाड़ा

दुन्दुभिः

नगाधिप

हिमालयः

नगारा

दुन्दुभिः

नगीना

रत्नम्, मणिः, देशीयवस्त्रभेदः

नग्न

विवस्त्र, निर्वस्त्र, अनावृत, विवृत

नचनिया

नटः, नर्त्तकः

नचाना

नर्तनम्

नजदीक

समीपम्, समीपे, आरात्, समया, निकषा, सन्निहित, समीप, निकट

नजर

दर्शनम्, अवलोकनम्, दृष्टिपातः, (स्त्री.) दृष्टिः

नजाकत

सौकुमार्यम्, लालित्यम्, कोमलता

नजारा

दृश्यम्, दृग्गोचरस्थानम्, दृष्टिः, कटाक्षः

नट

(पु.) शैलूषः, जायाजीवः, भरतः, अभिनेतृ, भरतपुत्रकः, रंगजीवः

नटखट

चपल, चञ्चल, मायाविन्

नटी

(स्त्री.) शैलूषिकी, अभिनेत्री, सर्ववेशिनी, नर्तकी, नटपत्नी, वेश्या, नटजातेर्नारी

नटुआ

नृत्यकारः, नर्तकः

नतीजा

परिणामः, फलम्

नत्थी

नहनम्, संग्रंथनम्, नहनसूत्रम्, लेख्यश्रेणी

नथ

छोलिका

नथ, बुलाक

नासाभरणम् 

नथना (नथुना)

नासारन्ध्रम्, नासाछिद्रम्

नदी

आपगा, नदी, सरिता, सिन्धुः, तरङ्गिणी

ननद

ननान्‍दृ (ननान्‍दा)

ननिहाल

मातामहगृहम्

नन्दोई

ननान्दृपतिः

नन्हा

लघु, छुद्र

नपुंसक

नपुंसकम्, क्लीबम्, शण्ढः, षण्डः, अशक्त, निःसत्त्व, दुर्बल, पुंस्त्वहीन

नपुंसकता

क्लीवता, पंडता, शंढता, भीरुता, कातरता

नफा

लाभः, हितम्

नब्बे

नवतिः

नमक

लवणम्, सैन्धवः

नमकहराम

कृतघ्नः, अकृतज्ञः

नमकहरामी

कृतघ्नता

नमकहलाल

कृतज्ञः, उपकारज्ञः, भक्त, अनुरक्त, आसक्त

नमकीन

लवणान्नम्, लवणमयः, लवणमय, क्षारयुक्त

नमकीन सेव

सूत्रकः

नमस्कार करना

नमस्करोति

नमूना

आदर्शः, प्रतिरूपम्

नम्बर

अङ्कः

नम्र होना

नम्रताग्रहणम्

नम्रता

(स्त्री.)विनतिः

नयनाभिराम

सुन्दर

नया

नव्या, नव, नवीन, अभिनव, नूतन, आधुनिक

नरक

नरकः, निरयः, पातालम्

नरक की नदी

वैतरणी

नरकट

नडः, वेत्रम्

नरपति

राजा

नरपद

देशः, नगरम्

नरपुंगव

मानवश्रेष्ठः

नरभक्षी

दानवः, राक्षसः

नरम

नर्म

नराधम

खलः, पापः, पापिष्ठः, नीचः

नरेटी

कण्ठः, गलः

नर्तक

(पु.) लयालम्बः, नृत्यकारिन्, वंदिन्, वैतालिकः,

नर्तकी

(स्त्री.) लयपुत्री, नृत्यकारिणी, लासिका

नर्म

मृदु, कोमल, मृदुल

नर्मियत

मार्दवम्, कोमलता

नल

नालम्, नाडी, नाडिः

नलिन

कमलम्

नवग्रह

(पु.) नवग्रहाः

नवरस

नवरसाः

नवविवाहिता

नवोढा

नवाना

नम्नीकरणम्

नवाब

शासकः, अधिपतिः

नवासी

एकोननवतिः

नवोढ़

नवविवाहित

नशा

मादः, मदः, उन्मादः

नशाखोर

मद्यपः, सुरापः

नशीला

उन्मादक, मादक, उन्मादिन्

नश्वर

क्षयिन्, क्षयिष्णु, भंगुर, अनित्य, अस्थिर, विध्वंसिन्

नश्वरता

क्षयशीलता, अनित्यता, अस्थिरता, भङ्गुरता

नष्ट

अदृष्ट, लुप्त, च्युत, भ्रष्ट, ध्वस्त, क्षीण, उच्छिन्न, उत्सन्न

नष्ट करना

क्षिणोति, ध्वन्सयति

नष्ट होना

क्षयति, नश्यति, शीयते

नस

शिरा, सिरा, धमनी, नाडिः, नाडी, (स्त्री.) स्नायुः

नसदानी

नस्याधारः

नसल

वंशः, कुलम्, (स्त्री.) जातिः

नसीब

भाग्यम्

नसीहत

उपदेशः, मन्त्रः, मन्त्रितम्, अनुशासनम्

नहन्नी

(स्त्री.) नखहरणी, नखनिकृंतनी

नहर

कुल्या, प्रणाली

नहलाना

स्नापनम्, अभिषेचनम्

नहाना

स्नानम्, निमज्जनम्, स्नाति

नहाने योग्य

स्नानीय, अवगाहनीय

नहाने वाला

स्नातृ, अवगाहक

नहाया हुआ

स्नात, अभिषिक्त, कृतस्नान

नहार मुँह

रिक्तोदरम्, निराहारम्

नहीं

, नहि, नो

नहीं तो

अन्यथा, नोचेत्

नहीं तो

नो चेत्, अन्यथा

नाइटड्रेस

नक्‍तकम्

नाइट्रोजन

(स्त्री.) भूयातिः, नत्रजनम्

नाई

दिवामणिः, नापितः, क्षौरिकः

नाउम्मीद

निराश, हताश

नाक

घ्राणम्, नासिका, नासा

नाक कटी

(स्त्री.) मानहानिः, प्रतिष्ठानाशः

नाक का फूल

नासापुष्पम्

नाखून

नखम्, नखः

नाग

नागः, फणिन्

नागफनी

कन्यारी, दुर्धर्षा, दुष्प्रवेशा, तीक्ष्णकण्टका

नागरिकता

(स्त्री.) नागरता, (स्त्री.) पौरता, दाक्षिण्यम्, विदग्धता, सभ्यता

नाच

नृत्यम्, नाट्यम्

नाचना

नटति , नृत्यति

नाजायज

अनुचित, नियमविरुद्ध

नाटक

नाटकम्

नाटा

लघु, क्षुद्रतनु

नाड़ी

धमनी, नाडी

नाता

बन्धुता, सम्बन्धः

नातिन

दौहित्री, पौत्री

नाती

नप्‍तृ (नप्‍ता)

नातेदार

बन्धुः, बान्धवः, ज्ञातिः, सजातिः, सजातीयः, सगोत्रः

नाथ

नास्यम्, अधिपतिः

नादान

अज्ञ, अनभिज्ञ, मूर्खः, मूढ, जड

नादानी

अज्ञानम्, अबोधः, मौर्ख्यम्, जाड्यम्

नाना

मातामह:

नानी

मातामही

नाप

मानम्, मापनम्

नापना

माति, मायते, मिमीते

नापसन्द

गर्हित, कुत्सित, गर्ह्य

नाबालिग

अप्राप्तवयस्क

नाभि, नाभी

नाभिः, नाभी, तुन्दः

नाम

नाम, अभिधानम्, प्रतिष्ठा, कीर्तिः, आख्या

नामर्द

नपुंसक, भीरु

नामी

ख्यात, प्रथित, विश्रुत, प्रसिद्ध

नामुमकिन

असंभव, अशक्य

नायब

प्रतिनिधिः, नियुक्तः, सहायकः

नायलोन का

नवलीनकम्

नाराज

रुष्ट, अप्रसन्न

नारियल

नारिकेलम्, नारिकेलः

नारी

सीमंतिनी, अबला, वामा, वनिता, महिला, रामा, प्रिया, जनिः, सुभ्रूः, योषिता

नाला

उपनदी, कुल्या

नालायक

मन्दधीः, अयोग्य, असमर्थ, अशक्त

नालिश

अभियोगः

नाली

प्रणालिका, निर्गमः, रेचनम्

नाव

नौः, नौका, प्लवः, तारिका

नाविक

(पु.) औडुपिकः, नौवाहः, कर्णधारः, मुख्यनाविकः

नाश

क्षयः

नाश करना

प्रणाशः, धरते

नाश होना

प्रणशनम्, क्षायति

नाशपाती

अमृतफलवृक्षः

नाश्ता

कल्यवर्तः, प्रातराशः, लघु आहारः, जलपानम्

नासमझ

अज्ञ, अविज्ञ

नासमझी

अज्ञानम्, अविद्या, ज्ञानाभावः, अज्ञता

नासिका

नासा

नासूर

(पु.) नाडीव्रणः

नास्तिक

अनीश्वरवादिन्, निरीश्वरः, ईश्वराविश्वासिन्

नास्तिकता

अनीश्वरवादः, ईश्वराविश्वासः, नास्तिक्यम्

नाहक

वृथा, व्यर्थ, मुधा, निरर्थकम्, निष्फलम्

निंदक

अभिशापकः, अभ्यसूयकः, अपवादकः, आक्षेपकः, पिशुनः

निंदनीय

निंद्य, उपालभ्य, गर्हणीय, वाच्य, गर्ह्य, अभद्र, अशुभ, कुत्सित

निंदा करना

निन्दनम्, गर्हणम्, गर्हयति

निःशंक

अभय, निर्भय, अभीत, निर्भीत, निःसंकोच, निःसंदेह

निःशब्द

नीरव, विराव, मूक, मौनिन्

निःशेष

अशेष, अखिल, समग्र, समस्त, समाप्त, अवसित, संपूर्ण

निःश्रेयस

अपवर्गः, मुक्तिः, मोक्षः, कल्याणम्, मंगलम्

निःश्वास

बहिर्मुखश्वासः, एतनः, अपानः, पानः, उच्छ्वासः, उच्छ्वसितम्, दीर्घश्वासः

निःसंकोच

निर्विकल्पम्, निःसंशयम्, निःशंकम्, निर्भयम्, निस्त्रासम्

निःसंग

असंग, निर्लिप्त, निःस्वार्थ

निःसंतान

अनपत्य, निरपत्य, निरन्वय, निर्वंश, अपुत्र, बंध्या, अशिक्वी, अनपत्या

निःसंदेह

निःशंकम्, निःसंशयम्, असंशयम्

निःसार

नीरस, विरल, निःसत्त्व, तुच्छ, क्षुद्र, असार, तत्त्वहीन

निःसीम

अनंत, अमित, अपरिमित, निरवधि

निःसृत

निर्गत, निर्यात, निष्क्रान्त

निःस्पृह

निष्काम, अकाम, निर्लोभ, संतुष्ट

निःस्वार्थ

स्वलाभ हीन, स्वार्थ हीन, परोपकारिन्

निकट

आसन्न, समीप, सन्निकृष्ट, सन्निहित

निकम्मा

निष्प्रयोजन, निरर्थक

निकर

समूहः, सन्दोहः

निकलना

निःसरति

निकलना

निर्गमनम्

निकाना

उप्तक्षेत्रात् तृणादि-कदूरीकरणम्

निकाय

गणः, संघः, चयः, राशिः, (न.) गृहम्, (न.) सद्मन्, ईश्वरः

निकालना

निःसारणम्

निकास

द्वारम्, मुखम्, निर्गमः

निकृष्ट

अधम, अवर, अपकृष्ट, क्षुद्र, गर्ह्य, निंद्य, नीच, हीन, जघन्य

निकेतन

गृहम्

निक्षेप

प्रासनम्, प्रेरणम्, निपातनम्, त्यागः, विसर्गः, विसर्जनम्, न्यासः

निखिल

समग्र

निगम

वेदः, श्रुतिः, मार्गः, आपणः, विपणिः, मेला, मेलकः, वाणिज्यम्

निगरानी

निरीक्षणम्, पर्यवेक्षणम्

निगलना

निगरणम्, गिरति

निगाह

दृष्टिपातः

निचला

नीचस्थ, अधःस्थ

निचले ओंठ

अधरम्

निचोड़

उपसंहारः, अन्तः, परिणामः, संक्षेपः, निष्कर्षः

निछावर

अर्पणम्, उपनयनम्, उपहरणम्, उत्सर्जनम्, उत्सर्गः, दानम्, बलिः, उपायनम्

निठल्ला

वृत्तिहीन, अलस, कार्यविमुख

निठुर

नृशंस, क्रूर, निष्ठुर, निष्करुण, निर्दय

निठुरता

निष्ठुरता, निर्दयता

निडर

अभय, निर्भीक

नित्य

सतत, अनवरत, नियत, नियमानुसारिन्, प्रत्यहम्, प्रतिदिनम्

निदर्शन

उदाहरणम्, दृष्टांतः, प्रदर्शनम्, प्रकटीकरणम्

निदान

रोगनिर्णयः, रोगहेतुः, मूलकारणम्, कारणम्, अंतः, अवसानम्, शुद्धिः, अंततः, अंते, अंततो गत्वा, चरमतः

निदेश

आज्ञा, आदेशः, कथनम्, सामीप्यम्

निद्रा

(स्त्री.)प्रसुप्तिः, गुडाका

निद्रालु

तंद्रालु, निद्राशील, शयालु

निद्राशील

निद्रालुः

निधड़क

निर्भयम्, निःशंकम्, साहसेन

निधन

मृत्युः, मरणम्, नाशः

निधि

कोषः, द्रव्य, राशिः, निधानम्, शेवविः, आधारः, आश्रयः

निन्दा

कुत्सा, जुगुप्सा, (स्त्री.) विगीतिः

निन्दा करना

गर्हते

निन्यान्बे

एकोनशतम्

निपटाना

अन्तः, अवसानम्, परिणामः, निर्णयः

निपात

अधःपतनम्, प्रध्वंसः, मृत्युः, निधनम्, व्याकरण लक्षणानुत्पन्नम् पदम्

निपुण

प्रवीण, कुशल, दक्ष

निपुणता

प्रावीण्यम्, वैदग्ध्यम्, दाक्ष्यम्, कुशलता, दक्षता, चातुर्यम्, नैपुण्यम्

निफल

निष्फल

निब

लेखनीमुखम्, चञ्चुः, तुण्डम्

निबंध

प्रबन्धः, निबन्धः, बन्धनम्, बन्धः, वेष्टनम्

निबद्ध

पिनद्ध, बद्ध, नियंत्रित, विरुद्ध, श्रृंखलित, निवेशित, खचित, संबद्धः

निबाह

स्थायित्वम्, संस्थितिः

निबाहना

निर्वाहनम्

निबाहने वाला

निर्वाहकः, संपादकः, साधकः, पूरयितृ

निमंत्रण

नेवता

निमंत्रित

आमंत्रित, आहूत

निमित्त

कारणम्, हेतुः, चिह्नम्, लक्षणम्, शकुनम्, उद्दिश्य, अभिलक्ष्य

निमोनिया

प्रलापकज्वरः

नियंत्रण

निग्रहः, निरोधः, प्रतिबंधः

नियम

नियमः

नियराना

उपगमनम्

नियामक

व्यवस्थापकः, विधायकः, प्रतिबंधकः, निरोधकः, नाविकः

नियुक्त

आयुक्त, निश्चित, नियत

नियुक्ति

नियोजनम्, नियोगः, व्यापारणम्, स्थापनम्

निरंकुश

स्वैर, स्वैरगति, स्वैरिन्, कामचारिन्

निरंतर

अविच्छिन्न, अविरत, सतत, अनंतर, अव्यवहित, सदा, सततम्, निरंतरम्, अविश्रांतम्

निरपेक्ष

निरीह, अकाम, निस्पृह, विरक्त, तटस्थ

निरर्थक

अर्थशून्य, अनर्थक, मोघ, बंध्य, अनुपयुक्त

निराकार

अदेह, अकाय, अशरीर, अमूर्त, अरूप, ईश्वरः

निरादर करना

अवधीरणम्, तिरस्करणम्

निराधार

निरवलंब, निराश्रय, अयुक्त, मिथ्या, निराहार

निरापद

सुरक्षित

निराला

निभृतम्, रहसि, विजने, एकान्ते, विचित्र, अद्भुत, अपूर्व, निर्जन

निराश

भग्नाश, हताश, त्यक्तांश, आशाहीन, निरपेक्ष

निराश्रय

अनाश्रय, अशरण, असहाय, आश्रयहीन

निराहार

निरन्न, अनाहार, उपोषित, कृतोपवास

निरीक्षण

दर्शनम्, वीक्षणम्, अवलोकनम्, अवेक्षणम्, निरूपणम्, कार्यदर्शनम्

निरोग

स्वस्थ, सुस्थ, नीरुज

निर्देश देना

निर्दिशति

निर्धन

धनहीन, दरिद्र, निःस्व, निर्धन

निर्माण करना

आविष्करोति

निर्मूल

निराधार, अमूलक

निर्यात पर चुंगी

निर्यातशुल्कम्

निर्लज्ज

निस्त्रप, निर्व्रीड, लज्जाहीन

निर्वाचन

वरणम्, निर्वाचनम्

निवाड़

निवारः

निवृत्ति

उपरमः, प्रवृत्त्यभावः, उपरतिः, मुक्तिः

निशान

चिह्नम्, लक्षणम्, अङ्कः, लिङ्गम्, लाञ्छनम्, व्यञ्जनम्

निशाना

लक्ष्यम्, शरव्यम्

निश्चय

निश्चयः, निर्णयः, ध्रुवत्वम्, दृढसंकल्पः, निश्चित, ध्रुव, असंशय

निश्चय ही

नूनम्

निषिद्ध

प्रतिषिद्ध, प्रत्यादिष्ट, निवारित, दूषित, गर्ह्य, निन्द्य

निषेध

अवरोधः, प्रतिषेधः, निषिद्धिः

निष्कपट

ऋजु, सरल, अमाय, निश्छल, विशुद्ध

निस्तब्ध

जडीभूत, अवसन्न, जडतुल्य, निश्चेष्ट, अनालापिन्, मौनिन्, तूष्णीक

निहत्था

निःशस्त्र, निरायुध, असज्ज

निहाई

शूर्मः, शूर्मी, स्थूणा

निहार

नीहारः

नींद

निद्रा, शयनम्, सुप्तिः, स्वप्नः

नींबू

निम्‍बुकम्जम्‍बीरम्, जम्बीरफलम्, जम्भीरफलम्

नींम

निम्बवृक्षः

नींव

भित्तिमूलम्, निष्ठा

नींव डालना

संस्थापनम्, प्रतिष्ठापनम्

नीच

अधम, हीन, दुष्ट

नीच जाति

हीनजातिः, हीनवर्णः

नीचा

नीच, निम्न, नत

नीचे

अधः,तले

नीम

निम्ब, निम्बवृक्षः, निम्ब-फलम्

नीर

जलम्, वारि, नीरम्, रसः, द्रवः, सारः

नीरोग

स्वस्थ, नीरुज, सुस्थ

नील

नीली

नीलकण्ठ

चाषः

नीलकमल

इन्दीवरम्,कुवलयम्

नीलगाय

गवय:  

नीलम

इन्द्रनीलः

नीला

नील, श्याम

नीला कमल

इन्दीवरम्

नीला थोथा

तुत्थम्

नीलाम

घोषणापूर्वको विक्रयः

नुकसान

क्षतिः

नुकीला

तीक्ष्णाग्र, साग्र, सधार

नुमाइन्दा

प्रतिनिधिः

नुमायश

प्रदर्शिनी, वस्तुसंग्रहालयः

नूतन

नव, नवीनन, अभिनव, नूतन

नृत्य

नृत्यम्, नाट्यम्

नृप

नृपः, नरपतिः, नृपतिः, भूपः, भूपालः

नृशंस

क्रूर, निष्ठुर, निर्दय, नृशंस, निर्घृण

नेकलेस

ग्रैवेयकम्

नेट

जालम्

नेटा

सिंहाणम्, सिंघाणम्, नासामलम्

नेता वा सञ्चालक

नेता

नेत्र

लोचनम्

नेत्र-पुतली

कनीनिका

नेत्रों का मल

दूषिका

नेनुआ

जालिनी

नेलपालिश

नखरंजनम्

नेवता

निमन्त्रणम्, आह्वानम्, आवाहनम्

नेवला

नकुलः

नेवारी

नवमालिका

नैसर्गिक

प्राकृतिक, स्वाभाविक, सांसिद्धिक, सिद्ध

नैहर

मातृगृहम्

नोंचना

लुण्चति, उल्लेखनम्

नोक

अग्रभागः

नोट

टिप्पणी

नोटिस

विज्ञापना, ख्यापना, सूचना, विज्ञप्तिः, विज्ञापनम्, सूचनापत्रम्

नौ  

नव

नौकर

भृत्‍य:प्रैष्‍य:किंकर:, दासः

नौकरानी

परिचारिका, दासी

नौकरी

वृत्तिः,आजीविका, सेवा, शुश्रूषा, भृत्यता

नौराते

नवरात्रि

नौवां 

नवमः-मी- मम्

नौसिख

नव-शिष्यः

न्याय

धर्मः, न्यायः, सत्यता, सर्वसमता

न्यायकर्ता

न्यायाध्यक्षः, दण्डनायकः, धर्माध्यक्षः, निर्णेता

न्यायपालिका

न्यायधर्मसभा, व्यवहारमण्डपः

न्याय्य

न्यायवर्तिन्, न्यायिन्, सत्य, यथार्थ, निःपक्षपात

न्योता

नेवता

पंकज

कमलम्, सरसिजम्, जलजम्

पंकिल

पङ्किल, मलिन, सपङ्क

पंक्ति

रेखा, लेखा, ततिः, श्रेणी, आवली

पंख

बाजः, गरुत्, पत्रम्, पतत्रम्, छदः, तनूरुहम्

पंखड़ी

दलम्, पत्रम्

पंखा

तालवृन्तः, तालवृन्तकम्, व्यजनम्

पंगत

पंक्तिः, श्रेणिः, श्रेणी, माला

पंगु

श्रोण, खंज

पंच

मध्यस्थाः, निर्णेतृसभा, जननायकः

पंचायत

सभा, समाजः

पंछी

पक्षी, खगः, विहगः, विहङ्गमः

पंजा

प्रपदम्

पंडिताई

विद्वता, ज्ञानम्, पाण्डित्यम्

पंद्रह  

पञ्चदश

पकड़ना

ग्रहणम्, धरति

पकना

पचनम्, पाकः

पकवान

पक्कान्नम्

पका हुआ

पक्व

पकाना

पाचनम्, पचति

पकाने योग्य

पचनीय, श्रातव्य, श्रेतव्य

पकाने वाला

पाचकः, सूदः, वल्लवः, पक्ता

पकापकाया

सिद्ध, निष्पन्न

पकाया हुआ

पक्व, पाचित, साधित, संस्कृत, श्राण

पकौड़ी

पक्कवटिका

पक्का करना

दृढीकरणम्

पक्की सड़क

दृढ़मार्गः

पक्ष लेना

पक्षयति

पक्षपात

पक्षपातिता, असमदृष्टिः, असमता

पक्षपाती

पक्ष्यः, पक्षधरः, पक्षावलंबिन्, सपक्षः, पार्श्विकः

पक्षी

पंछी, शकुनिः

पक्ष्म

दृगचञ्चलम्

पग

पादः, पदम्, पाद-न्यासः

पगडंडी

विमार्गः, विपथः, उपमार्गः, एकपदी

पगड़ी

शिरस्‍त्रम्उष्‍णीषम्

पङ्क्ति

(स्त्री.) आलिः

पचना

पचनम्

पचपन

पञ्चपञ्चाशत्

पचहत्तर

पञ्चसप्ततिः

पचाना

जीर्णम्, परिपाकम्

पचास

पञ्चाशत्

पचासी/पिच्यासी

पञ्चाशीतिः

पचीसवाँ

पंचविंशतितमः

पच्चर

कीलः शंकुः

पच्चीस

(स्त्री.) पंचविंशतिः

पछताना

परितापः

पछाड़ना

अधःक्षेपनम्

पछोरना

शोधनम्

पजाबा

आपाकः

पट

वस्त्रम्, वसनम्, चित्र-फलरूः, कपाटः, द्वारम्

पटकन

पातः, पतनम्

पटकना

पातनम्, आघातेन, प्रहारेण

पटरा

काष्ठफलकः, दारुपत्रकम्

पटरानी

पट्ट-महिषी, महाराज्ञी

पटरी

लिपिफलकः, फलकम्

पटल

समूहः, परिच्छेदः, आवरणम्

पटवारी

भूमि-परिचारकः

पटह

दुन्दुभिः, भेरिः

पटाना

सिञ्चनम्, स्वपक्षे करणम्

पटियां (बालों की)

कवरी

पट्ट

ऊरुः

पट्टा

लेखप्रमाणम्

पट्टी

पट्टिका, बन्धनम्, पट्टः, आवेष्टनम्

पठान

गान्धारदेशीयः यवनः

पठार

अधित्यका

पठित स्त्री

विदुषी

पड़ना

पतनम्

पड़ाव

शिविरम्, सैन्यनिवासः

पड़िया

पोटलिका, कूर्चः

पड़ोस

सन्निधिः, सान्निध्यम्, सामीप्यम्

पड़ोसी

प्रतिवेशी, निकटस्थः, समीपस्थः

पढता हुआ

पठत्

पढ़ना

पठनम्, पठति

पढ़ने वाला

वाचकः, अध्येता, पाठकः

पढ़ाई

शिक्षा, अध्ययनम्

पढ़ाना

अध्यापनम्

पण्य-स्त्री

वेश्या

पतंग

पत्रचिल्लः

पतंगा

खद्योतः, प्रभाकीटः, पतङ्गः

पतझड़

शिशिरम्

पतला

कृश, क्षीण, सूक्ष्म, तनुः, विरल, तरल

पतला करना

श्यति

पतवार

कर्णः, नौदण्डः

पता

बाह्यानामन्, नामधाम-विशेषाः, चिह्नम्, लक्षणम्, लिंगम्

पताका

वैजयन्ती, पताका, केतनम्, ध्वजः

पति

पति:, धवः, स्वामिन्

पतिंगा

पतंगः, कीटः, शलभः

पतित

गलित, आचारभ्रष्ट, पापिन्, अधम्

पतियाना

विश्वासः, विश्वसनम्

पतिव्रता

सच्चरित्रा, साध्वी, सती

पतिव्रता

साध्वी,पतिव्रता

पतीला

स्‍थाली, उत्पार्श्वपात्रम्, उत्कूल-पात्रम्

पतुकी

पर्णपुटः

पतोहू

वधूः, स्नुषा

पत्ता

पर्णम्, पत्रम्, छदः, दलः, दलम्

पत्‍तागोभी

शाकप्रभेदः/हरितम्

पत्थर

ग्रावा, पाषाणः

पत्थर की सिल

शिलापट्टम्

पत्थरी रोग

अश्मरी

पत्नी

दारा, भार्या, जाया

पत्र

पर्णम्, पलाशम्, पत्रम्, संदेशपत्रम्

पत्रा

पञ्चाङ्गम्

पथरी

अश्मरी

पथरीला

औपल, शिलामय, प्रस्तर-मय

पथिक

यात्री

पदवी

उपाधि, मानपदम्, कीर्तिचिह्नम्

पदावली

शब्दश्रेणी, गीतसंग्रहः

पद्धति

मार्गः, पथः, पथिन्, पंक्तिः, रीतिः, प्रकारः, विधा

पद्म

अम्भोजम्

पद्मसमूह

नलिनी

पद्य

पद्यम्, कविता, काव्यम्

पधारना

शुभागमनम्, प्रस्थानम्

पनचक्की

जलयन्त्रम्

पनचानबे/पिच्यानबे

पञ्चनवतिः

पनडुब्बी

जलान्तरिपोतः, विगाहकः

पनपना

प्रवर्धनम्

पनबट्टा

ताम्बूल-करंकः, पूगपात्रम्

पनसारी, पंसारी

उपस्करादि-विक्रेता, औषधविक्रयिन्

पनहारिन

पानीयहारिणी

पनीर

स्फुटितदुग्धम्, दाधजम्, आमिक्षा

पन्द्रहवां

पञ्चदश: - शी- शम्

पन्ना

मरतकम्, पत्रम्, पृष्टम्

पपड़ी

पर्पटी

पपनी

पक्ष्म, दृगचञ्चलम्

पपीता

पपीतकः,मधुकर्कटी

पपीहा

चातकः

पय

दुग्धम्, जलम्

पयान

प्रयाणम्, प्रस्थानम्

पयोद

मेघः, जलदः

पयोधर

स्तनः, मेघः

परकोटा

प्राकारः

परछाई

छाया, प्रतिबिम्बम्

परजा

प्रजा

परत

पुटः, पुटम्, भंगः, व्यावृतिः, स्तरः, फलकः, फलकम्

परती

मरुभूः, मरुस्थली

परदा

यवनिकातिरस्‍करिणी

परदादा

प्रपितामह:

परदादी

प्रपितामही

परदेश

परदेशः, विदेशः

परदेशी

विदेशीय

परनाना

प्रमातामह:

परनानी

प्रमातामही

परन्तु

परम्

परपोता (तरी)

प्रपौत्र:प्रपौत्री

परमदेवता

इष्टदेवः

परमाणु

अणुः

परमाणु-बम

परमाणुबम्बास्त्रम्

परवरिश

रक्षणम्, पालनम्

परवल

पटोलः

परवल

पटोलः

परवा तिथि

प्रतिपदा

परवाना

आज्ञापत्रम्

परसों

परश्वः

परसों के आगे का दिन

प्रपरश्वः

परहेज

संयमः, इन्द्रियनिग्रहः, दमः

परांठा/पराठा

घृतपूर्णकरपट्टिका, पूपिका

पराग

मकरन्दः, परागः

परात

महास्थाली

पराल

पलालः

परिचय

परिचयः, बोधः, ज्ञानम्, (स्त्री.)संस्तुतिः

परिच्छा

परीक्षा, विचारः

परिणाम

उदर्कः, परिणामः, फलम्

परितोष

तृप्तिः, संतोषः, हर्षः, मोदः

परित्राण

रक्षा

परिधि

परिधिः, मण्डलम्

परिपाटी

क्रमः, शैली, रीतिः

परिभाषा

प्रस्तावना, मुखबन्धः

परिमाण

परिमाणम्, प्रमाणम्, मात्रा, भारः

परिवर्द्धित

विस्तृत, विस्तीर्ण, उपचित, विशालीकृत, वृद्धि नीत, आप्यायित

परिवा, पड़वा

प्रतिपदा

परिवाद

निन्दा, अपवादः

परिशेष

अंतः, समाप्तिः

परिशोधन

परिमार्जनम्, परिधावनम्, शोधनम्

परिश्रम

प्रयासः, श्रमः, उद्यमः

परिश्रम करना

श्राम्यति

परिषद

सदस्य, सभासद्

परिहार

निवारणम्, निराकरणम्, उपचारः, त्यागः, परिवर्जनम्, गोप्रचरः, प्रचारभूमिः

परिहार्य

परिवर्जनीय, प्रोज्झनीय, हेय, त्यक्तव्य

परिहास

क्रीडा, उपहासः

परी

(स्त्री.) स्वर्विलासिनी, अप्सरस्, सुन्दरी

परीक्षक

प्राश्निकः, अनुयोक्तृ, परीक्षितृ, विचारकः, निरूपकः, समालोचकः, समीक्षकः

परुष

कठोर

परे

दूरम्, दूरे, दूरतः, पृथक्, बहिस्, तदनु, ततः, तदनन्तरम्, उपरि, उच्चैः

परेशान

व्यथित, आर्त्त, दुःखित, पीडित, दीन

परेशानी

व्यथा, दुःखम्, पीडा, चिन्ता

परोक्ष

अदृश्य, अलक्ष्य, अचाक्षुष, गुप्त, गूढ़, अनुपस्थितिः, अविद्यमानता

परोपकारी

अनुकम्पिन्, दयालु, अनसूयक

परोसना

भोजनवस्तुवर्तनम्, परिवेषणम्

परोसने वाला

परिवेषकः, परिवेष्टृ

पर्जन्य

मेघः

पर्दा

यवनिकाव्यवधानम्, आवरणपटः

पर्व

उत्सवः

पर्वकाल

पुण्यकालः

पर्वत

अद्रिः, शैलः, गिरिः, भूधरः

पर्वतराज

हिमालयः, नगाधिपः

पलंग

पल्यङ्कः, पर्यंकः, पर्यंकम्, परिकरम्

पलंगपोश

पर्यंकास्तरणम्

पलक

पक्ष्‍म

पलक मारना

उन्मेषः, निमीलनम्

पलटन

वाहिनी, सैन्यदलम्

पलड़ा

शिक्यम्, पार्श्वः, तुलाफलकम्

पलथी

स्वस्तिकासनम्

पलस्तर

पलस्तरः, लेपः, सुधा, उपनाहः, प्रलेपपट्टिका

पलायन

निद्रवः, द्रावः, चंक्रमः, श्रृगालिका, अपयानम्

पलाश

किंशुकः, याज्ञिकः, त्रिपर्णः, ब्रह्मवृक्षकः, पूतद्रुः, पत्रम्, पर्णम्

पवन

वायुः, हनुमान, भीमसेनः

पवनाशी

सर्पः

पवित्र करना

पवते, पावयति, पुनाति, पुनीते, शुच्यति

पशु बांधने का खम्भा

स्थूणा

पश्चिम

प्रतीची, पश्चिम

पश्मीना

मृगरोमनिर्मितपटः

पसंद

कामः, इच्छा, तोषः

पसली

पर्शुका, पार्श्वकम्

पसाना

आचामनिस्रावः

पसारना

प्रसारणम्

पसीजना

प्रस्वेदनम्

पसीना

स्वेदनम्, स्वेदः

पसीना आना

स्विद्यति, स्विदते

पस्त

पराजित, विजित, परिश्रांत, क्लांत

पहचानना

अभिज्ञानम्

पहनना

परिधानम्, वसनम्, भरणम्

पहनने वाला

वसिता

पहनावा

वेशः, वेषः, नेपथ्यम्, वस्त्रम्, परिधानम्

पहर

प्रहरः, यामः

पहरा

रक्षानिरूपणम्, जागरणम्

पहरुआ, पहरू

रक्षकः, प्रहरिन्, वैतालिकः

पहरेदार

प्रहरिन्, रक्षापुरुषः

पहलवान

मल्लः, बाहुयोधः

पहला

प्रथम, आद्य, आदिम, पूर्व, अग्रिम, मुख्य

पहला

प्रथम:- मा-मम्

पहलू

पार्श्वम्, पक्षः

पहले

प्रथमम्, पूर्वम्, प्राक्, आरम्भे

पहाड़

पर्वतः, शैलः, नगः, अचलः, अद्रिः

पहाड़ का ऊपरी भाग

अधित्यक्ता

पहाड़ का नीचे का भाग

उपत्यका

पहाड़ की चोटी

(पु. न.) सानुः

पहाड़ की तलहटी

कटकः

पहाड़ा

गुणनसूची

पहाड़िया

शैलमय, पर्वतीय

पहाड़ी नाला

निर्भरः

पहिया

चक्रम्, रथांगम्, मण्डलम्

पहिले

पुराप्राक्

पहिलौटा

अग्रज: 

पहुंच

आगमनम्, प्रवेशः

पहुंचना

सम्प्रापणम्

पहुंची

कंकणम्

पहुनई

आतिथ्यम्, अतिथि-सत्कारः

पहुप

पुष्पम्

पहेली

प्रहेलिका, कूटप्रश्नम्

पाँच

पञ्च

पाँवर

नीच, तुच्छ

पाँसा

पाशकः

पांख

पक्षः, पत्रम्, पतत्रम्

पांचवा

पञ्चमः -मी- मम्

पांडित्य

पंडिताई

पांती

पंक्तिः, राजिः, श्रेणिः, माला

पांव

पादः, पदम्, चरणः, चरणम्

पांसु

रेणुः

पाउडर

चूर्णकम्

पाक

पवित्र, पुण्य, विमल, धार्मिक, साधु

पाकड़

प्लक्षः, पर्कटीवृक्षः

पाखण्ड

दम्भः, दांभिकता, छाद्मिकता, कपटधर्मः, कापट्यम्

पाखण्डी

दंभिन्, दांभिक, कपटिन्, कापटिक, छद्मवेशिन्

पाखाना

शौचकूपः

पागल

उन्मत्त, हतज्ञाऩ भ्रान्तचित्त, जडः, उन्मत्तः, मूर्खः, भ्रान्तचित्तः

पागलखाना

वातुलालयः

पागलपन

(पु.) उन्मादः, मतिभ्रंशः

पाजामा

पादायामः, जंघावरणम्

पाजी

नीच, अधम

पाजीपन

धूर्तः, शठः, खलः, नीचता

पाजेब

नूपुरम्

पाटना

पाटयति

पाठ्यपुस्तक

पाठ्यपुस्तकम्

पातक

अपराधः, दोषः, पापम्

पाद

पदम्, चरणः

पादना

पर्दनम्

पादप

वृक्षः

पादोदर

सर्पः

पान

ताम्बूलम्

पान की बेल

नागवल्ली

पाना

प्रापणम्, (स्त्री.) प्राप्तिः, लभते, विन्दते

पानी

जलम्, उदकम्, तोयम्, नीरम्, पानीयम्, वारि

पानी का जहाज

पोतः

पाने की इच्छा

ईप्सा

पाप

अघ

पाप करना

अघयति

पापड़

पर्पटः, शिम्बीपिष्टकम्, वैदलापूपम्

पाबंद

संयत, बद्ध, परतन्त्र

पामर

दुश्चरित्र

पायक

दूतः, हरः, वार्तायनः, आख्यायकः

पायजामा

पादयाम:

पायजेब

पादभूषणम्, नूपुरम्

पार

परतीरम्, परतटम्, परदिशा

पार करना

उत्तरति

पार जाना

तरति

पारखी

विशेषज्ञः

पारतंत्र्य

पराधीनता

पारदर्शी

चतुर, दूरदर्शी

पारस

स्पर्शमणिः

पारा

पारदः

पारिजात

पारिजातः

पारी

अवसरः, समयः, कालः

पार्क

पुरोद्यानम्

पार्थ

पृथापुत्रः, अर्जुनः

पार्वती

मृडानी, हिमाद्रिजा

पालक 

पालक्यापालकी

पालकी

नरयानम्, शिविका, दोला

पालतू

ग्राम्य, गृहपुष्ट

पालन करना

पिपर्ति

पालना

पालनम्, रक्षा, पालयति

पाला

तुषारः, तुहिनम्, नीहारः

पालागन

प्रणामः, प्रणिपातः, वन्दनम्

पालिश

पादूरञ्जकः

पाले

अधीनता

पावक

अग्निः

पावना

देयम्, प्राप्यम्

पाश

शस्त्रभेदः, बंधनम्, जालम्, मृगबंधनी, पातिली, वागुरा

पाश्चात्य

पश्चिमदेशज, प्रतीच्य, उत्तर, उत्तरगामिन्, पश्चिम, चरम, अपर

पाषाण

अश्म, प्रस्तरः

पास

पार्श्वम्, पार्श्वे, निकटम्, समीपे

पासंग

तुल्यता, समतोलनम्

पासवर्ड

गूढशब्द:

पासा

अक्षः

पाहुन

अतिथिः, अभ्यागतः, गृहागतः

पिंजरा

पञ्जरः, पञ्जरम्, पिञ्जरम्

पिघलना

द्रवीभावः, द्रवति

पिघलने वाला

विलेय, द्रवणीय, गलनार्ह

पिचकाना

निष्पीडनम्

पिचकारी

श्रृंगकम्, वस्तिः, धारायन्त्रम्

पिछला

गत, अतीत

पिछवाड़ा

पश्चाद्भागः, पृष्ठदेशः, पृष्ठभागः

पिछाड़ी

पृष्ठम्, पार्ष्णिः, पृष्ठभागः

पिटाई

ताडनम् प्रहरणम्, आहननम्

पिता

(पु.) जनकः,पिता

पित्त

मायुः, पलज्वलः, तिक्तधातुः

पिन

सूक्ष्मकीलः, लघुकीलकः

पिपली

(स्त्री.) पिप्पलिः, श्यामा, कृष्णा, माघधी, ऊषणा, कोला, दंतफला

पियानो

तन्त्रीकवाद्यम् 

पिराना

पीडनम्

पिरोना

ग्रन्थनम्

पिल्ला

कुक्कुरशावः

पिसाई

चूर्णनम्, पेषणम्

पिस्तौल

लघुभुशुण्डिः, लघुनालास्त्रम्

पीकदान

प्रतिग्राहः, पतदग्रहः

पीछा

पृष्ठम्, अनुगमनम्, अनुधावनम्

पीछे

पश्चात्, अनन्तरम्, परम्, पृष्ठतः

पीछे जाना

अनुगमनम्

पीछे हटना

अपसरणम्, निवर्तनम्

पीटना

ताडनम्, आघातः, प्रहारः, प्रहरणम्, ताडयति

पीटा हुआ

आहत, प्रहत, ताडित, दंडित

पीठ

पृष्ठम्, पृष्ठदेशः, पृष्ठ

पीड़ा

वेदना, व्यथा, दुःख, रुजा, आर्तिः, क्लेशः, बाधः, यातना, कष्टम्, परितापः

पीड़ा देना

शूलति , तुदते

पीड़ित

दुःखित, व्यथित

पीढ़ा

पीठः, पीठम्, आसनविशेषः

पीतल

पीत्तलम्, रीतिः

पीनक

मोहः, सम्मोहः, जाड्यम्, जडता

पीना

पानम्, धयः, आचमनम्, (स्त्री.) पीतिः, पिबति, पीयते

पीने का इच्छुक

(पु. न.) पिपासु

पीने योग्य

पेय, पानीय, चमनीय, धेय

पीप

पूयम्, दूष्यम्, पूयरक्तम्

पीपल

अश्वत्थः, पिप्पलः

पीपा

चतुष्कोणायसपात्रम्, दीर्घगोलाकारम्, काष्ठपात्रम्

पीयूष

अमृतम्

पीर

पीडा, दया, करुणा

पीला

पीत

पीलिया

पाण्डुः

पीलु का वृक्ष

पीलुः

पीसना

पेषणम्, पिनष्टि

पुआ

अपूपः, पिष्टकः

पुआल

पल, पलालः, पलालम्, नालः, नालम्, तृणम्

पुकार

उत्क्रोशः, उद्घोषणम्

पुकारना

आह्वानम्

पुखराज

पुष्परागः

पुजारी

पूजकः, अर्जकः, उपास्, भक्तः, देवलः

पुण्य

सुकृतम्

पुण्या

तुलसी

पुण्यात्मा

धर्मात्मा, पुण्यशीलः

पुतला

प्रतिमा, प्रतिकृतिः

पुतली

कनीनिका

पुताई करने वाला

लेपकः

पुत्र

आत्मजः

पुत्री

पुत्रीआत्‍मजा, तनया

पुदीना

अजगन्‍ध:

पुनीत

पवित्र, शुद्ध, निर्दोष

पुरस्कार

पारितोषिकः, सम्मानः

पुराना

पुराण, पुरातन, पूर्व, प्राचीन

पुराने बाशिन्दे

आदिनिवासिनः

पुरीष

विष्ठा

पुल

सेतुः, धरणम्, संवरः

पुलाव

पुलाकः

पुलिस

रक्षापुरुषाः, नगररक्षिणः

पुष्ट करना

पुष्यति

पुष्टि

वृद्धिः

पुष्पक

कुबेरस्यविमानम्

पुष्पचाप

कामदेवः

पुष्पमाला

स्रज्,पुष्पमाला

पूँजी

मूलधनम्

पूंछ

पुच्छः, पुच्छम्, लाङ्गूलम्, बालधिः

पूआ

पूपः, अपूपः, पिष्टकः

पूछना

पृच्छनम्, पृच्छ, पृच्छति

पूछने वाला

प्रष्टा

पूजन

पूजा, पूजनम्, आराधनम्, अर्चनम्

पूजना

अर्चनम्, महति, अर्चयति, अर्हयति, पूजयति

पूजने वाला

पूजयिता

पूजा

सपर्या, पूजा, अर्चा

पूजा करना

अर्चति

पूज्यबुद्धि

आस्था

पूत

पवित्र

पूरा

सम्पूर्ण, अखिल, निखिल, समस्त

पूरा करना

समापनम्

पूरी

पूलिका, शष्कुली

पूर्णिमा

राका, पौर्णमासी

पूर्णिमा का यज्ञ

पौर्णमासः

पूर्व

प्राची, पूर्व दिशा

पूस

पौषः

पृथ्वी

(स्त्री.) वसुधा, पृथिवी, मही, वसुन्धरा, धरा, उर्वी, (स्त्री.) भूमिः

पेंदा

तलम्, अधोभागः

पेंशन

(भूतपूर्व-सेवार्थ) वृत्तिः

पेंसिल

तूलिका, तूलिः, लेखन-वर्तिका

पेच

व्यावर्तनकीलः

पेचदार

कुञ्चित

पेचिश

प्रवाहिका, आमरक्तन्, उदरवेदनाभेदः, ग्रहणी

पेज

पृष्ठम्

पेट

कुक्षिः, उदरम्, जठरम्, गर्भः

पेट की अग्नि

जठराग्निः

पेटभर

उदरपूरणम्

पेटी

मञ्जूषा

पेटीकोट

अन्‍तरीयम्

पेटू

तुन्दिल:, उदरंभरिः, औदरिकः, आत्याहारिन्

पेठे की मिठाई

कौष्माण्डम्

पेड़

तरुः, वृक्षः, द्रुमः, पादपः

पेड़ की छाल

त्वक्

पेड़ा

पिण्डः

पेन ड्राइव

स्मृतिशलाका

पेन्सिल

तूलिका

पेशगी

समयात् प्रागेव कार्यभावः, प्रगमनम्, प्रयाणम्, उपन्यस्त धनम्

पेशल

दक्ष, प्रवीण

पेशा

वृत्तिः, आजीविका, उपजीविका, आजीवः, व्यवसायः, व्यापारः

पेशाब

मूत्रम्, प्रस्रावः

पेषण-शिला

पेषणी

पेस्ट्री

पिष्टान्नम्

पैंट

आप्रपदीनम्

पैंतालीस

पञ्चचत्वारिँशत्

पैंतीस

पञ्चत्रिंशत्

पैंसठ

पञ्चषष्टिः

पैगम्बर

सिद्धः, भाविकथकः

पैगाम

सन्देशः, वाचिकम्, वार्त्ता

पैठना

प्रवेशनम्, प्रविष्टिः

पैदल

पादगः, पादचारः, पदातिः

पैदल सेना

पदातिः, पत्तिः

पैदा

जात, उत्पन्न, प्रकटित

पैदा करने वाला

स्रष्टा

पैदा होना

जायते

पैदाइश

उद्भवः, उत्पत्तिः, जन्म

पैदावार

कृषिपालम्, शस्यम्, आयः, अर्थागमः

पैना

तीक्ष्ण, निशात, निशित

पैर

चरणम्, पादः, चरणः

पैर रखना

क्राम्यति

पैरवी

अनुगमनम्, आज्ञापालनम्, पक्षमंडनम्, उद्यमः, प्रयत्नः

पैसा

पणः, ताम्रमुद्रा

पैसार (पहुंच)

प्रवेशः, प्रवेशनम्

पोत

पोतः

पोतना

लेपनम्

पोता

पौत्र:, पुत्रसुतः

पोता वा दोहता

नप्ता

पोती

पौत्री

पोपला

दंतविहीन

पोर्टिको

प्रकोष्ठः

पोषक

पालकः, पालयितृ, पोषयित्नु, संवर्द्धक, पोष्टृ, सहायक्व

पोस्ट आफिस

पत्रालयः

पोस्ट मार्टम

शवपरीक्षणम्

पौडर

सुरभिरागः, क्षोदः

पौधा

बालवृक्षः, वृक्षकः

पौना

पादोनगुणनसूची

पौष मास

पौषः

प्याऊ

प्रपा

प्‍याज

पलाण्डुः, सुकन्दकः

प्यार करना

लाडयति , लालयति

प्यारा

प्रिय, इष्ट, वल्लभ

प्याल

प्रियालः,चषक:

प्याला

पात्रम्, चषकः, चषकम्, काचपात्रम्, पुटः

प्यास

पिपासा, तृष्णा

प्यासा

तृषित, पिपासित, पिपासुः

प्यासा होना

तृष्यति 

प्रकर्ष

आधिक्यम्

प्रकृति

माया

प्रगट

स्पष्ट, स्फुट, परिस्फुट, सुस्पष्ट, व्यक्त

प्रगाढ़

अत्यन्त, अत्यधिक, प्रभूत, प्रचुर, अतिगंभीर, अतिगहन, कीकस, कठिन, घन

प्रजापालित राज्य

प्रजातन्त्रम्

प्रज्वलित

देदीप्यमान, दंदह्यमान, जाज्वल्यमान, प्रदीप्त, सुस्पष्ट, स्वच्छ

प्रण

प्रतिज्ञा, समयः, वचनम्

प्रणय

सस्नेह प्रार्थनम्

प्रणयिनी

प्रिया, वल्लभा, दयिता, पत्नी, भार्या

प्रणाम

अभिवादनम्, प्रणामः, नमस्कारः

प्रणाम करना

वन्दते

प्रणाली

जलोच्छ्वासः, परिवाहः, सरणिः, प्रथा, परिपाटी, परम्परा, रीतिः, युक्तिः

प्रतिकूल

विपरीत, विरुद्ध, प्रतीप, विषम

प्रतिकृति

प्रतिमूर्तिः, प्रतिमा, चित्रम्, आलेख्यम्, छाया, प्रतिबिम्बम्, प्रतिक्रिया

प्रतिक्षण

अनुक्षणम्, क्षणे क्षणे, प्रतिपलम्

प्रतिघात करना

बाधते

प्रतिज्ञा

प्रतिश्रुतिः,प्रतिज्ञा, संकल्पः, वचनम्

प्रतिदिन

अनुदिनम्, प्रत्यहम्, अन्वहम्, दिने दिने

प्रतिद्वंद्वी

अरिः, शत्रुः, विरोधिन्, प्रत्यर्थिन्

प्रतिध्वनि

प्रतिनादः

प्रतिपदा

(स्त्री.) प्रतिपद्, पक्षतिः, शुक्ला प्रथमतिथिः, प्रतिपदी

प्रतिभा

नवनवोन्मेषशालिनी प्रज्ञा,  चमत्कारिणी बुद्धिः, मतिप्रकर्षः, बुद्धिः, धीः, वैदग्ध्यम्, दीप्तिः

प्रतिभाशाली

प्रतिभावत्, प्रतिभान्वित, सप्रतिभ, धीमत्, बुद्धिमत्

प्रतिमा

(स्त्री.)मूर्तिः

प्रतियोगिता

प्रतिद्वंद्विता, प्रतिस्पर्धा, अहमहमिका, विजिगीषा, विरोधः, शुत्रुता

प्रतियोगी

प्रतिद्वंद्विन्, प्रतिस्पर्धिन्, विजिगीषुः, वैरिन्, सहायकः, अंशिन्, अंशभाज्

प्रतिशोध

निर्यातनम्, प्रति अपकारः, द्रोहः

प्रतिष्ठा

गौरवम्, आदरः, सत्कारः, यशः

प्रतिष्ठित

सत्कृत, सम्मानित, अभ्यर्चित, विश्रुत, प्रसिद्ध, विख्यात, स्थापित

प्रतिस्पर्द्धा

प्रत्यर्थिता, प्रतिद्वंद्विता, विजिगीषुः

प्रतिहिंसा

प्रत्यपकारः, प्रतीकारः, प्रतिकारः

प्रतीक्षा

प्रतीक्षणम्, उदीक्षा, प्रत्याशा, अपेक्षा

प्रतीची

पश्चिमा, प्रतीची

प्रतीच्य

पाश्चात्य, प्रतीच्य

प्रतीत

ज्ञात, विदित, अवगत, बुद्ध, प्रसिद्ध, प्रसन्न

प्रत्यंचा

मौर्वी, शिंजिनी, ज्या, धनुर्गुणः

प्रत्यक्ष

दृश्य, दृग्गोचर, पुरःस्थित, इन्द्रियग्राह्य, इन्द्रियगोचर, ऐन्द्रियक, प्रकट, स्पष्ट

प्रत्युत्तर

उत्तरस्योत्तरम्, उत्तरप्रतिवचनम्

प्रत्युत्पन्न बुद्धि

प्रतिभा

प्रत्येक

एकैक, सर्व, सकल

प्रथम

प्रथमम्, पूर्वम्, प्राक्, आरम्भे, अग्रे, आदौ

प्रथा

रीतिः, रूढिः, अनुसारः, आचारः, व्यवहारः

प्रदर्शित

प्रकटीकृत, प्रकटित, प्रकाशित

प्रधान

मुख्य, प्रमुख, श्रेष्ठ, उत्कृष्ट, उत्तम

प्रध्वंस

नाशः

प्रपंच

सृष्टिः, संसारः, जगज्जालम्, विस्तरः, विस्तारः, छलम्, आडम्बरः, कपटम्

प्रपंची

कापटिक, मायाविन्, छलिन्, चतुर, धूर्त्त, कलहप्रिय

प्रबंध

संविधा, उपायः, आयोजनम्, प्रयोगः, युक्तिः, निर्वाहणम्, प्रवर्तनम्, अधिष्ठानम्, व्यवस्थापनम्, चालनम्, व्यवस्था,

प्रबल इच्छा

उत्कण्ठा

प्रभात

उषा

प्रमदा

ललना

प्रमेह

प्रमेहः

प्रयास

उद्योगः, श्रमः, यत्नः

प्रयोग

उपयोगः, सेवनम्, व्यवहारः, साधनम्

प्रयोजन

अर्थः, अभिप्रायः, उद्देश्यम्

प्रवासी

प्रोषित, विदेशस्थ, विदेशवासिन्

प्रवाह

स्रवः, स्रवणम्, स्रुतिः, स्रावः, वेगः, ओघः, (न.) स्रोतस्, कार्यनिर्वाहः, व्यवहारः,प्रवृत्तिः, सततगतिः

प्रवीण

निपुण, दक्ष, कुशल, चतुर

प्रवेश करना

विशति

प्रशंसा

श्लाघा, स्तुतिः, स्तवः, (स्त्री.) प्रशस्तिः

प्रशंसा करना

कत्थते, कीर्तयति, श्लाघते

प्रश्न

प्रश्नः, अनुयोगः, पृच्छा

प्रसंग

संगतिः, विषयानुक्रमः, सम्बन्धः

प्रसन्न करना

प्रीणयति, प्रीणाति

प्रसन्न होना

नन्दति, मोदते, ह्लादते, तुष्यति, हृष्यति

प्रसन्नता

खुशी

प्रसव

जननम्, (स्त्री.) प्रसूतिः, उत्पत्तिः

प्रसव करना

सूयते

प्रसार

(स्त्री.)प्रसृतिः

प्रसिद्ध

ख्यात, प्रख्यात, विश्रुत

प्रसिद्ध होना

प्रथते

प्रसिद्धि

(स्त्री.)रूढिः

प्रसूत हुई

प्रसूता

प्रसूतीघर

प्रसूतिकागृहम्

प्रसून

पुष्पम्

प्रस्ताव

अवसरः, प्रसङ्गः, विषयः, निबन्धः

प्रस्तावना

भूमिका

प्रस्तुत

श्लाघित, उक्त, कथित, प्रासंगिक, प्रसंगप्राप्त, उपस्थित, प्रतिपन्न, निष्पन्न, संपादित

प्रस्थान

यात्रा

प्राइवेसी

गोपनीयता

प्राईवेट

प्रच्छन्न, आत्मीय, गूढ, रहस्य

प्राकृत

स्वाभाविक, क्षुद्रः

प्राची

पूर्वदिशा

प्राचीन

पुराण, प्राक्तन, पुरातन, पूर्व, प्राक्कालीन, पूर्वदेशीय, प्राच्य, पौरस्त्य

प्राज्ञ

धीमत्, बुद्धिमत्

प्राण

असुः

प्रातः काल

प्रातः, उषा, प्रगे, प्रत्यूषः

प्राथमिक

आद्य, आदिम, प्रारंभिक, पूर्व, प्रावेशिक, प्रास्ताविक, मौल, मौलिक

प्रादुर्भाव

आविर्भावः, प्राकट्यम्, प्राकाश्यम्, व्यक्तता, उत्पत्तिः, जन्मन्

प्राप्त

लब्ध, अधिगत, आसादित

प्राप्त करना

प्राप्नोति, आप्नोति

प्राप्त करना

आपयति, आप्नोति, विन्दति

प्राप्ति

(स्त्री.)उपलब्धिः

प्रायः

प्रायशः, बहुशः

प्रारब्ध

भाग्यम्

प्रारम्भ

उपक्रमः, आदिः

प्रार्थना

अभ्यर्थना, निवेदनम्, याञ्चा, प्रार्थना, याचना, (स्त्री.) विज्ञप्तिः

प्रार्थना करना

प्रार्थयते

प्रावार:

कोट

प्रेक्षक

दर्शकः

प्रेतनी

निशाचरी, पिशाचिका

प्रेम

स्नेहः, अनुरागः, प्रीतिः, प्रणयः, (स्त्री.) प्रीतिः

प्रेमालाप

स्नेहसंभाषणम्, श्रृंगारसंवादः

प्रेरित

प्रचोदित, प्रोत्साहित, उत्तेजित, प्रवर्तित

प्रेरित करना

ईरयति, ज्ञापयति, नुदति, नुदते

प्रेस

मुद्रणालयः, मुद्रालयः

प्रोत्साहन

उत्साह वर्धनम्, उत्तेजनम्, आश्वासनम्

प्रोफेसर

प्राध्यापकः

प्रोविंस

प्रान्तम्, विभागः, खण्डम्

प्रौढ़

प्रगल्भ, पुष्ट, चतुर

प्लास्टर

प्रलेपः

प्लीहा

प्लीहन, प्लीहा

प्लेग

महामारी, मूषिकारोगः

प्‍लेट

शराव:

प्लेटफार्म

वेदी, वेदिका, मञ्चः, पीठिका

फंदा

जालम्, पाशः, बन्धनम्, पाशबन्धः

फंसना

संलग्नी

फकीर

भिक्षुकः, साधुः

फगुआ

होलिकोत्सवः

फज़ीहत

दुर्गतिः, दुर्दशा, अपमान, मन्दभाग्यम्

फजूल

व्यर्थ, निरर्थक, व्ययशील, अमितव्यय

फटकना

प्रक्षेपणम्

फटकार

अभिशापः, आक्रोशः

फटकारने योग्य

निर्भर्त्सनीय, तर्जनीय

फटना

स्फुटनम्

फटा

विदीर्ण, विशीर्ण, स्फुटित, विदलित, शकलीभूत, छिद्रम्, छेदः

फटा दूध

अम्लीभूतं क्षीरम्

फड़कना, फरकना

स्पन्दनम्, स्फुरणम्,

फड़फड़ाना

पक्षचालनम्

फड़फड़ाहट

विधुवनम्, आस्फलनम्

फणी

सर्पः

फतवा

निर्णयः, विचारः

फन

फणः, फणा, फटा

फनगा

झिल्लिका, भृंगारी

फनफनाना

फूत्करणम्, फूत्कारम्, सीत्कारम्, सर्पवत्

फफोला

त्वक्स्फोटः, शोफः, व्रणः, व्रणम्

फबना

शोभनम्, युज्यते, उपपद्यते, युक्त

फरमाइश

आदेशः, आज्ञा, निदेशः

फरयादी

दुःखनिवेदकः, प्रार्थी

फरसा

परशुः

फर्क

भेदः, अन्तरम्

फर्जी

कल्पित, काल्पनिक, सत्ताहीन, वितथ

फर्नीचर

उपस्करः

फर्राटा

त्वरा, वेगः

फर्श

कुट्टिमम्, भूपृष्ठम्, तलम्, भूतलम्, सुधाभूः

फल

फलम्, प्रसवः

फलता है

फलति

फलदार

फलवत्, फलदायक, फलद, फलप्रद, फलित, फलिन्, अमोघ, अबंध्य

फलना

फलनम्

फलाना

अमुक

फल्गु

सारहीनः

फसल

शस्यम्, शस्यसंग्रहः, कृषिफलम्

फांक

खण्डः, खण्डम्, शकलः, शकलम्, भागः, लवः

फांसना

छद्मना लोभेन वा वशीकरणम्

फांसी

उद्बन्धनम्, घातः, हननम्, पाशः, कण्ठपाशः,

फाइल

पत्रावली

फाउण्टपेन

धारा लेखनी

फागुन मास

फाल्गुनः

फाटक

द्वारम्, प्रतिहारः, प्रतीहारः

फाड़ना

विदारणम्

फायदा

लाभः, फलम्, हितम्, गुणः

फार

फालः, कुशी

फालतू

अधिक, अतिरिक्त, शिष्ट, अवशिष्ट

फावड़ा

खनित्रम्

फिक्र

चिन्ता

फिटकरी

स्फटिका

फिर

पुनः, भूयः, ततः

फिरना

भ्रमणम्, पर्यटनम्

फिसलन

पिच्छिल, मेदुर, चिक्कण, स्निग्ध, श्लक्ष्ण

फिहरिस्त

नामावली, सूचिः, सूची, अनुक्रमणिका, परिगणना, परिसंख्या

फीका

नीरस, विरस, रसहीन

फीता

दीर्घपट्टः, बन्धनी

फीलपा

श्लीपदम्, शिलीपदम्

फीस

शुल्कः, शुल्कम्, प्रतिफलम्, उपायनम्, निस्तारः

फुंसी

पिटिका, स्फोटः, रक्त-गण्डः, रक्तवटी

फुटकर

नानाजातीय, विविधप्रकार, अल्पशः विक्रयः, पण्यक्रमः

फुटबाल

पादकन्दुकः

फुदकना

उत्प्लवनम्,

फुनगी

अंकुरः, प्ररोहः, पल्लवः, किसलयः, किसलयम्

फुफेरा भाई

पैतृष्‍वस्रीय:, पितृश्वसेयः

फुफेरी बहन

पितृश्वसेयी

फुरफुराना

इतस्ततः विचलनम्

फुर्ती

(स्त्री.) स्फूर्तिः, उत्साहः

फुर्तीला

स्फूर्त, सोत्साह, उत्थानयोग्य

फुर्सत

अवसरः, अवकाशः, विश्रामः, क्षणः

फुलकी

पूपला

फुलबगिया

वाटिका

फुलबाड़ी

पुष्पवाटिका, पुष्पवनम्

फुसफुसाना

कर्णे जापः

फुसलाना

छद्मनाऽनुनयः, चाटूक्त्या

फुहारा

निर्झरः, प्रस्रवणम्, वारिप्रवाहः धारायन्त्रम्

फूँकना

धमति, ध्मानम्

फूआ

पितृष्‍वसृ (पितृष्‍वसा)

फूटना

स्फुटनम्, दरणम्

फूटा

भग्न

फूफा

पितृष्‍वसृपति: -

फूल

प्रसूनम्, पुष्पम्, कुसुमम्, प्रसूनम्, सुमनस्, सूनम्

फूलता है

फुल्लति

फूलना

फुल्लनम्

फूला

स्फीत, प्रवृद्ध

फूलाफला

समृद्ध

फूस

शुष्क-तृणम्, घासः

फूहड़

वेशप्रमत्ता

फेंकना

क्षेपनम्, अस्यति, क्षिप्यति, क्षिपति

फेंटना

मिश्रीकरणम्

फेंटा

परिकरः, कटिबंधः, लघूष्णीषम्

फेन

फेनः, फेणः

फेफड़ा

फुप्फुसः, क्लोमम्

फेर

वक्रता, जिह्वता, कौटिल्यम्

फेरना

व्यावर्तनम्, भ्रामणम्

फेरफार

विपर्ययः, पर्यायः

फेरा

प्रत्यावर्तनम्, प्रत्यागमननम्, भ्रमणम्, परिक्रमणम्, द्विरागमनम्

फेल

अनुत्तीर्ण, असफल

फैक्टरी

शिल्पशालः

फैलना

विस्तीर्णम्

फैलाना

विस्तारणम्, कीरति, तनोति, तनुते

फैलाव

प्रसारः, प्रसरः, प्रवर्त्तनम्, विस्तारः, वृद्धिः

फैशन

रीतिः, प्रथा, शैली, विधिः, वेषभूषा

फैसला

निर्णयः, निश्चयः, सम्प्रधारणम्

फोकट

निस्सार, तत्त्वहीन

फोटो

प्रतिचित्रम्, आलोकचित्रम्

फोड़ना

स्फोटनम्

फोड़ा

पिटकः, स्फोटकः, व्रणः

फौज

सेना, सैन्यम्, बलम्, वाहिनी

फौजी

सैनिकः

फौत

मृत्युः

फौरन

शीघ्रम्, सत्वरम्, त्वरितम्, आशु

फौलाद

वज्रायसम्, सारलोहम्, शस्त्रकम्

बँगला

वांग, बंगदेशीय, बंगभाषा

बंक (बैंक)

धनागारम्

बंचक

धूर्तः

बंजर

मरुस्थलम्

बंजर भूमि

ऊषरः

बंजारा

वणिक्, व्यापारी, अस्थिरवासी, यायावरः

बंडल

पोट्टलिका, गुच्छः, पोट्टली, संघातः, भारः, कूर्चः

बंदनवार

वन्दनमाला

बंदर

कपिः,वानरः, शाखामृगः, मर्कटः

बंदा

दासः, भृत्यपालक

बंदीखाना

बन्दिगृहम्, कारागृहम्

बंदूक

गुलिकाप्रक्षेपिणी, भुशुण्डिः

बंदूक की नली

नालीकः

बंदोबस्त

निर्णयः, निश्चयः, उपायः, प्रयोगः, प्रबन्धः

बंधना

गुफति

बंधेज

अवरोधोपायः, प्रतिबन्धः

बंशी

वेणुः, वंशः

बकना

जल्पनम्

बकरा

अजः, छागः, छगलकः

बकरी

अजा, छागी

बकवाद

प्रलापः

बकसूआ

गण्डकः, कुड्डुपः

बकुला

बकः

बक्स

संपुटम्, समुद्गकम्, पिटकम्

बखतर

कवचः, कवचम्, कंचुकः

बखारी

धान्यकोष्ठः, धान्यागारम्

बखिया

सीवनम्, सूक्ष्मस्यूतिः

बखुद

स्वयं

बखेड़ा

कलहः, द्वन्द्वम्

बगल

पार्श्वः, पार्श्वम्, पक्षः, कुक्षिः

बगावत

राजद्रोहः, विप्लवः, उपप्लवः

बगीचा

उद्यानम्, उपवनम्, क्रीडोपवनम्, आरामः

बगुला

बकः, सारसः

बचत

अवशेषः, संग्रहः

बचना

अवस्थानम्

बचपन

शैशवम्

बचाना

रक्षणम्, त्रायते

बचाने वाला

तारकः, त्रायकः, त्राता

बचाव

रक्षा, रक्षणम्, त्राणम्, पालनम्

बच्चा

बालकः, शिशुः

बछड़ा

गोवत्सः

बछिया

गोवत्सा

बछेड़ा

अश्वशावः

बछेड़ी

बाल-घोटिका

बजट

आय-व्यय-गणना-पत्रम्

बजना

कणनम्

बजाना

वादनम्

बजाने वाला

वादकः

बजे

वादनम्

बज्र

वज्रः, वज्रम्, कुलिशम्

बटखरा

भारपरिमाणम्

बटन

गण्डः, कुड्डुपः

बटलोई

पित्तल-कलशी, रीति-कलशिका

बटवाना

विभाजनम्

बटाई

विभजनम्, वण्टनम्, विभागः

बटाऊ

पथिकः

बटुआ

धनभस्रकम्, गुप्तिकोषः

बटेर

लावः, वर्त्तकः, वर्त्तिका

बटोरना

समाहरणम्, एकत्रकरणम्, सञ्चयनम्

बट्टा

उद्धारः, उद्धृतभागः, पेषणशिला, शिलापट्टः

बड़

न्यग्रोधः, वटः

बड़प्पन

गौरवम्, महत्ता

बड़बड़ाना

जल्पनम्

बड़बड़ाहट

अस्पष्टोच्चारणम्, अव्यक्त-भाषणम्

बड़बड़िया

अस्फुटवादिन्

बड़हल

लकुचः

बड़ा

महत्, (पु. न.) गुरु, वृहत्, विशाल, विस्तीर्ण, अग्रज, पूर्वज, वयोवृद्ध

बड़ा नगारा

भेरी

बड़ा भाई

अग्रज: 

बड़ाई

महत्त्वम्, गुरुत्वम्, विशालता, गौरवम्

बड़ी

वटी, महती

बड़ी झील

ह्रदः

बढ़ई

त्‍वष्‍टास्‍थपति:, तक्षकः, रथकारः

बढ़ती

विस्तारः, आधिक्यम्

बढ़ना

वर्धनम्, पूषति, प्यायते, बृंहति, वर्धते

बढ़ाना

वर्धापनम्, वर्धयति

बताना

निदर्शनम्

बतासा

वाताशः

बत्तख

कादम्बः, वर्तकः

बत्ती

वर्तिः, वर्ती

बत्तीस

द्वात्रिंशत्

बथुआ

वास्तुकम्

बदनाम

अयशस्कर, निन्द्य

बदनामी

कलंकः, अपयशः

बदबू

दुर्गन्धः

बदमाश

असाधु, दुश्चिरत्र, दुराचार, दुष्ट

बदमाशी

असाधुता, धृष्टता

बदलना

परिवर्तनम्, स्थानान्तरम्

बदला

विनिमयः, प्रतिदानम्, प्रत्यपकारः, प्रतिकारः, प्रतीकारः, प्रतिहिंसा, प्रतिक्रिया

बदली

मेधाकीर्णता, स्थानान्तर-प्रापणम्

बदली का दिन

दुर्दिनम्

बदी

कृष्णपक्षः

बदौलत

कृपया, अनुग्रहण, कारणेन, साधनेन, द्वारा

बध

संहारः, घातनम्, हत्या

बधाई

अभिनन्दनम्

बधिया

छिन्न-मुष्कः

बधूटी

तरुणी, स्त्री

बन

अरण्यं, वनम्

बनचर

वन्यपशुः, वन्यनरः

बनपति

सिंहः

बनमानुष

वनमनुष्‍य:

बनमाली

श्रीकृष्णः, मेघः

बनाना

निर्माणम्, रचना

बनाना,नाट्य करना

रूपयति

बनाने योग्य

निर्मातव्य, रचनीय, करणीय, विधेय, अनुष्ठेय, जनयितव्य

बनाने वाला

(पु.) निर्मातृ, रचयितृ, विधायकः, जनयितृ, उत्पादकः, अनुष्ठातृ

बनाया हुआ

निर्मित, रचित, कल्पित, विहित, जनित, उत्पादित, अनुष्ठित, संपादित

बनावट

निर्माणम्, विधानम्, रचना, कल्पना, कल्पनम्

बनावटी

कृत्रिम

बनिता

स्त्री, ललना

बनिया

वणिज, आपणिकः, जीवः, सार्थिकः

बनिस्बत

अपेक्षा

बनिहार

हालिकः, हलधरः, कृषकः

बनैला

वन्य, वनजात

बनौरी

करकानिपातः

बन्दूक

(स्त्री.)भुशुण्डिः

बपौती

पैतृक-धनम्

बफारा

उष्णस्वेदः

बबूल

बर्बुरः

बम

आग्नेयास्त्रम्, अग्न्यस्त्रम्, बम्बास्त्रम्

बम फेंकना

आग्नेयास्त्रक्षेपः

बयान

विवरणम्, प्रकाशनम्, स्पष्टीकरणम्, निरूपणम्

बयान करना

व्याख्यानम्

बयालीस

द्विचत्वारिँशत्

बयासी

द्वयशीतिः

बरखा

वर्षः, वर्षम्, पर्जन्यः, वर्षाकालः

बरखिलाफ

विरूद्ध, प्रतिकूल

बरगद

वटवृक्षः

बरजना

प्रतिषेधनम्

बरजोरी

प्रसभम्, वेगेन, बलात्कारेण, तीव्रम्

बरजोरी करने वाला

प्रचण्ड, प्रबल

बरतना

व्यवहरणम्

बरदान

वरः, प्रसादः, अनुग्रहः

बरदाश्त

सहनम्, नर्पणम्, सहिष्णुता

बरबाद

नष्ट, विनष्ट, क्षीण

बरस

वर्षः, वर्षम्, संवत्सरः, अब्दः

बरसना

पेज 67

बरसी

वार्षिकश्राद्धम्

बरसौडी

वार्षिक-करः

बरात

वरयात्रा, व्रातः, जन्यः

बराती

वरयात्रिकः

बराबर

सम, समस्थ, समान, तुल्य, सदृश

बराबरी

साम्यम्, तुल्यता, सादृश्यम्, स्पर्धनम्, प्रतिस्पर्धिन्, प्रतियोगिन्

बराबरी करना

स्पर्धा

बरामद

प्रतिलब्ध, पुनर्गृहीत

बरामदा

वरण्डः, प्रघाणः, अलिन्दः

बर्छा

कुन्तः, शल्यम्, प्रासः

बर्तन

पात्रम्, भाजनम्

बर्फ

अवश्यायः,हिमम्, हिम-संघातः, तुषारः

बर्फ-समूह

हिमानी

बर्फी

हैमी 

बर्बर

मूर्खः, असभ्यः

बर्साती

जलाभेद्यः

बल

वीर्यम्

बल देना

ऊर्जयति

बलगम

कफः, सिंघाणकः,श्लेष्मा

बलमा

पतिः, नायकः, प्रियः

बलराम-पत्नी

रेवती

बलवा

विप्लवः, तुमुलम्, प्रजाक्षोभः

बलात्कार

साहसम्, प्रमाथः, हठभोगः, प्रसह्यगमनम्, घर्षणम्, दूषणम्

बलि

बलिः, आहुतिः, हव्यम्

बलिदान

उत्सर्गः, परित्यागः, विनियोगः, समर्पणम्

बलिष्ठ

शक्तिशाली

बलिहारी

उत्सर्गः, परित्यागः, विनियोगः, समर्पणम्

बली

पराक्रमिन्, बलवत्

बलीमुख

वानरः, कपिः

बल्कि

प्रत्युत, अपि तु, अपि

बल्ला

काष्ठम्, उदण्डः

बवण्डर

चक्रवातः, वातावर्त्तः

बवासीर

अर्शस्, गुदकीलकः, गुदांकुरः

बस

अलम्, पर्याप्तम्, वशः, अधिकारः, केवलम्

बसना

निवसनम्

बसन्त

मधुः

बसर

निर्वाहः, कालयापनम्

बसुला

तक्षणी

बसूला

कुण्ठारिका

बसेरा

यात्री-आवासः, संडीनयष्टिः

बस्ता

वेष्टनम्

बस्ती

जनपदः, निवासः

बहकना

अतिसंधा, पथभ्रष्ट, लक्ष्यभ्रष्ट

बहकाना

प्रतारणम्

बहत्तर

द्विसम्ततिः

बहन

स्वसृ

बहना

प्रवहनम्, प्रवाहः, स्रवति

बहनोई

भगिनीपतिः

बहरा

बधिर, श्रोत्रविकल, अकर्ण

बहलाना

मनोविनोदः

बहलाव

विनोदः, मनोरञ्जनम्

बहस

विवादः, वादानुवादः, वाक्-कलहः

बहादुर

वीर, शूर, विक्रान्त

बहाना

व्यपदेशः, उत्तरम्, निमित्तम्, प्लावयति

बहार

शोभा, श्रीः, आनन्दः

बहाव

प्रवाहः, स्रोतस्, प्रस्रवः, वेगः, रयः, धारः, धारा, वेला, पद्धतिः

बहिरंग

बाह्य, बहिर्भव, बहिः स्थित

बहिला

बन्ध्या

बहिष्कार

अपसारणम्, निष्कासनम्, विवासनम्

बही

वणिकपंजिका, गणनापुस्तकम्

बहु

अधिक, अनेक, प्रचुर, बहुल

बहुत

बहु, अतीव, बहुल, प्रचुर

बहुतात

अधिकता

बहुतायत

अतिशयः, आधिक्यम्, पर्याप्तता

बहुधा

प्रायः, प्रायशः, बहुप्रकारैः

बहुमूत्र

मधुमेहः

बहुरिया

नववधू

बहू

वधू, पुत्रवधू, नवोढा

बहेड़ा

विभीतकः

बहेलिया

शाकुनिकः, व्याधः

बाँझ का पेड़

सिन्दूरः

बाँटने योग्य

अंशनीय, वंटनीय, विभाज्य

बाँधना

कीलति, गुम्फति, पाशयति, बध्नाति, बाधयति, सिनोति

बाँबी

वल्मीकम्

बांका

सुन्दर, वीर, वक्र

बांचना

वाचयति

बांझ

बन्ध्या

बांस

वेणुः, वंशः, वेतसः, कीचकः

बांसुरी

वेणुः, वंशः, वंशी, मुरली

बांह

बाहुः, भुजः, भुजा, आश्रयः, आधारः

बाइस

द्वाविंशतिः

बाई

कुलवधूनामादरसूचकः शब्दः

बाई गोला

वातशूलः, शूलम्, उदरशूलम्

बाईसिकल

द्विचक्रयानम्, पादयानम्, पादचारणयन्त्रम्

बाकी

अवशेषः, अवशिष्टम्, शेष-भागः

बाग

उपवनम्, उद्यानम्

बागडोर

प्रग्रहः, रश्मिः

बागवान

उद्यानपालकः, उद्यानरक्षकः

बागी

विद्रोहिन्

बाघ

व्याघ्रः, शार्दूलः, द्वीपिन्

बाघिन

व्याघ्री

बाज

श्येनः, कपोतारिः, खगान्तकः

बाजरा

अणुः, प्रियङ्गुः

बाजा

वादित्रम्, वाद्यम्

बाजार

हट्टः, पण्य-शाला, आपणः, विपणिः

बाजारी

अशिष्ट, पण्य-सम्बन्धी

बाजी

क्रीडा

बाजू

भुजा

बाजूबंद (ब्रेसलेट)

केयूरम्अंगदम्, हस्तसूत्रम्

बाट

मार्गः, पथः

बाड़ा

पशुशाला

बाड़ी

वाटिका

बाढ़

परीवाहः, आप्लावः, जलप्रलयः

बाण

इषुः, शरः, विशिखः, आशुगः, सायकः, मार्गणः, रोपणः, पत्रिन्, चित्रपुंखः

बाण आदि

अस्त्रम्

बात

वचनम्, भाषणम्, वाक्यम्

बातचीत

संलापः, सम्भाषणम्, संवादः

बातूनी

बहुभाषिन्, जल्पक, वावदूक, जल्पनशील

बाथरूम

स्नानागारम्

बाद

पश्चात्, पृष्ठतः

बादल

मेघः, घनः, अभ्रम्, स्तनयित्नुः

बादशाह

सम्राट, अधिराजः, अधीश्वरः

बादशाहत

शासनम्, राज्यपालनम्

बादशाही

राजकीय

बादाम

वातामफलम्

बाधा

प्रतिबन्धः, प्रत्यूहः, व्याघातः, विघ्नः

बान

विशिखः, बाणः, शरः

बानबे

द्विनवतिः

बान्धव

बन्धुः

बाप

जनकः

बाबग

वपनम्, वापः, बीजरोपणम्

बायाँ

वाम

बार

समयः, अवसरः

बारंबार

वारंवारम्, पुनः-पुनः, भूयो-भूयः, मुहुर्मुहुः, नित्यम्

बार-बार

पुनः पुनः, भृशम्

बारह

द्वादश

बारह राशियाँ

द्वादशराशयः

बारहदरी

केलिगृहम्

बारहवां

द्वादश:- शी- शम्

बारात

बरात

बारीक

सूक्ष्म, ललित, रुचिर, रम्य, सुभग

बारीकी

सूक्ष्मता

बारूद

अग्निचूर्णम्

बाल

केश:, बालः, चिकुरः, कुन्तलः,  शिरोरूहः,कणिशः

बालटी

द्रोणम्, पात्रम्, सेचनम्

बालडी

कासारः

बालाखाना

वरण्डः

बालिग

प्राप्तव्यवहारः, व्यवहारक्षमः, वयस्क

बालिश्त

(पु) वितस्तिः

बालू

सिकता, वालूका

बालूशाही

मधुमण्ठः

बाल्टी

उदंचनम्

बावड़ी

दीर्घिका, वापी

बावन

द्विपञ्चाशत्

बावरा

विक्षिप्त, उन्मत्त

बावली

वापी

बासठ

द्विषष्टिः

बासमती चावल

अणुः

बासिंदा, बाशिंदा

निवासी

बासी

यातयाम, रात्र्यंतरित्, उच्छिष्ट, नीरस, जीर्ण

बाहर

बहिः, बहिर्भागः

बाहर  से लाना

देशान्तरादानयनम्

बाहर जाना

निर्यातः

बाहर भेजना

प्रेषणम्

बाहरी

बाह्य, बहिःस्थ

बिंदु

विन्दुः, लवः, कणिका, कणः, शीकरः

बिकना

विक्रयणम्

बिकल

व्याकुल, व्यग्र

बिकाऊ

विक्रेय

बिक्री

विक्रयः

बिखरना

व्याकीर्णम्, विकिरणम्

बिगड़ना

दूषणम्

बिगड़ा

दूषित

बिगाड़

शत्रुता

बिगाड़ना

विकृतीकरणम्, दूषयति

बिचलना

स्खलनम्

बिचवई

मध्यस्थः

बिच्छू

वृश्चिकः

बिछाना

आस्तरणम्

बिछावन

शय्या, शयनम्

बिछुआ

नूपुरः

बिछोह

वियोगः, विरहः

बिछौना

शैय्या

बिजली

सौदामिनी, विद्युत्, चञ्चला, चपला, विद्युन्मय, (स्त्री.) अचिरांशुः

बिजली की बत्ती

विद्युद्दीपः

बिताना

कालयापनम्

बिदा

स्वस्ति, भद्रं

बिनती

विनयः

बिना

विना, ऋते, विहाय

बिनाई, बिनावट

विरचना, विन्यासः

बिनौला

कार्पासफलम्, कार्पासबीजम्

बिन्दी

बिन्दुः

बियाहा

कृतविवाह, परिणीत

बिरनी

वरटा

बिरले

क्वचित्, कदाचित्, विरलम्

बिरादरी

समाजः, संसर्गः, बन्धुता

बिरुद्ध

प्रतिकूल

बिलखना

बहुरोदनम्

बिलाव

मार्जारः, बिडालः

बिल्कुल

पूर्णतया, सर्वथा

बिल्ला

बिडालः, ओतुः

बिल्ली

मार्जारी

बिस

कमल-तन्तुः

बिसाती

सर्वविधस्तुविकयिन्, भांडवाहः

बिस्कुट

पिष्टकः

बिस्तरा

विष्टरः, प्रच्छदः, शयनोपकरणम्

बिहग

पक्षी, खगः

बिहान

प्रभातम्

बीच

मध्यः, मध्यम्, मध्यभागः, केन्द्रम्, अन्तरम्

बीचबिचाव

माध्यस्थ्यम्

बीज

बीजकम्, मूलम्, वीर्यम्

बीठ

खगःविष्ठा

बीड़ा उठाना

अंगीकारः, प्रतिज्ञानम्

बीतना

अतिक्रमः

बीता हुआ कल

ह्यः

बीनना

चयनम्

बीनबाजा

वीणावाद्यम्

बीमा

योगक्षेमः, रक्षणम्

बीमार

अस्वस्थ

बीमारी

रोगः, पीडा

बीस

विंशतिः

बीसवां

विशतितमः- मा- मम्

बीहड़

विषम, असम, विकट

बीहन

बीजम्

बुआ

पितृस्वसृ, पितृभगिनी

बुकनी

चूर्णम्, पिष्टम्

बुकरैंक

पुस्तकाधानम्

बुखार

ज्वरः, ज्वरम्

बुजदिल

भीरु, त्रस्नु, कातर, निस्साहस

बुजुर्ग

वृद्ध, स्थविर, वरीयस्, पितरः, गुरुजनः, पूर्वपुरुषः

बुझाना

निर्वापनम्

बुढ़ापा

वृद्धावस्था, वृद्धभावः, जरा, वार्धक्यम्, स्थाविरम्

बुढ़िया

वृद्धा

बुत

मूर्तिः, प्रतिमा

बुनना

वयनम्, वयति

बुनियाद

वास्तुः, (न.) वास्तु, गृहमूलम्, पोटः, भित्तिमूलम्, यथार्थता

बुरा

दुष्ट, खल, गर्हित, दुर्गुण, दूषित

बुराई

अनिष्टम्, अहितम्, अशुभम्, खलत्वम्

बुरादा

काष्ठचूर्ण, दारुक्षोदः

बुर्का

निचोलः, यवनीकायावरणम्, देहाच्छादन-वृहद्वस्त्रम्

बुर्ज

अट्टः, उत्सेधः

बुलबुला

बुदबुदः

बुलाक

नासाप्रलम्बः

बुलाना

ह्व्यति, शब्दयति

बुलावा

आह्वानम्, निमन्त्रणम्

बूंद

कणः, लवः, पृषतः, (न.) पृषत्, (स्त्री.) विप्रुष्, द्रप्सः, बिन्दुः

बूंदा बांदी

मन्द वृष्टिः, शीकरवर्षः

बूकना

चूर्णनम्

बूट

ससूत्रोपानह, सूत्रबद्ध-चर्म-पाद-त्राणम्

बूटा

लघुपादपः

बूटी

वनौषधिः

बूढ़ा

वृद्ध, स्थविर

बेंच

काष्ठासनम्, पीठम्, फलकः

बेंत

वेतसः, वेत्रदण्डः

बेइज्जत करना

तिरस्करणम्, अवमाननम्

बेइज्जती

अपमानः, दूषणम्

बेईमान

धूर्त्त, कुटिल

बेईमानी

कापट्यम्, अधर्मः, अविश्वासः

बेकल

व्याकुल, अशान्त, विह्वल, व्यग्र, उद्विग्न

बेकसूर

निष्पाप, निर्दोष

बेकाबू

संयमशून्य, विवश, अदम्य, अवश्य

बेकार

मुधा, मृषा, कर्महीन

बेकारी

कर्महीनता

बेकिंग पाउडर

भर्जनक्षोदः

बेखटके

निःसंशयम्, असंशयम्, विना सन्देहेन

बेग (बैग)

पुटः, पुटम्, कोषः

बेगम

यवनमहिषी

बेगरज

निरीह, विरक्त

बेगाना

अस्वीय, अस्वकीय, अनात्मीय, पर, अन्य, अपरिचित, अज्ञात

बेगार लेना

बलपूर्वकम् कार्ये नियोजनम्

बेचना

विक्रयणम्

बेचने योग्य

विक्रेय, विपणनीय, पण्य

बेचने वाला

विक्रेतृ, विक्रेता

बेचारा

निराश्रय, अशक्त, अकिञ्चन, निरवलंब

बेचैन

व्यग्र, उद्विग्न

बेचैनी

व्यग्रता, उद्वेगः

बेजान

निष्प्राण, मृत, निर्बल, अशक्त

बेजोड़

अनुपम, अखंड

बेटा

पुत्रः, सुतः, तनयः, सूनुः

बेटी

कन्या, पुत्री, सुता, आत्मजा

बेठिकाना

निर्मूल, निष्कारण, निराधार, अनिश्चित, सन्दिग्ध

बेड़

प्राकारः, प्राचीरम्, आवेष्टनम्

बेडौल

विकृत, कदाकार, विकृताकार

बेदखल

निष्कासित, निरस्त, अपास्त

बेदाम

निर्मूल्य

बेदी

वेदिः, वेदी, चैत्यम्

बेधड़क

निर्भीक

बेपरवाह

निश्चिन्त, वीतचिंत, स्वेच्छाचारिन्, उदार

बेफायदा

निरर्थकम्

बेफिक्र

निश्चिन्त

बेबस

विवश, परवश, पराधीन

बेमेल

असंगत, विस्वर

बेमौका

अनुचित

बेर

बदरीफलम्

बेर का वृक्ष

बदरी

बेरंग

अवर्ण, वर्णहीन

बेरहम

निर्दय, कठोर, निष्ठुर, नृशंस

बेल

बिल्‍वम्, बिल्वः, लता

बेलचा

खनित्रम्, अवदारणम्

बेलदार

खनकः

बेलन

वेल्लनम्

बेला

मल्लिका

बेवकूफ

मूर्ख, मूढ

बेवफा

विश्वासघातिन्, भक्तिहीन, दुःशील, कृतघ्न

बेवरेवार

व्यक्तम्, सुस्पष्टम्, परिस्फुटम्

बेवहर

ऋणम्, ऋणदानम्

बेवहरिया

कुसीदिकः, वृद्ध्याजविः

बेवा

विधवा, रंडा, विश्वस्ता

बेशरम

निर्लज्ज, निर्व्रीड

बेसन

चणकचूर्णम्

बेसुध

विगत-चेतन, निःसंज्ञ, लुप्तसंज्ञ, नष्टचैतन्य, सुप्तबुद्धि, संज्ञाहीन, चैतन्यहीन

बेहतर

श्रेयस्, भद्र-तर, गरीयस्

बेहद

अनन्त, अमित, निःसीम

बेहाल

विकल, दुर्गत

बेहूदा

असभ्य, अशिष्ट

बेहोश

गत-चेतन, निःसंज्ञ, मूर्च्छित

बैंक

धनागारम्

बैंगन

बृन्‍ताकम्भन्टाकी, (स्त्री.) वार्त्ताकुः

बैंगनी

नीललोहित

बैकुंठ

स्वर्गः, नाकः

बैटमिंटन

पत्रिक्रीड़ा

बैठक

विश्रामशाला, सर्वसाधारणकक्षः

बैठना

उपविश्, आस्ते

बैठने योग्य

उपवेशनीय, निषदनीय, आसितव्य

बैठा हुआ

उपविष्ट, निषण्ण, आसीन

बैठिए

आस्यताम्

बैण्ड

वादित्रगणः

बैद्य

वैद्यः, चिकित्सकः

बैरिस्टर

उत्तरवादिन्, अधिवक्तृ

बैल

वृषभ: ‚ उक्षन्‚ अनडुह्, ऋषभः, वृषः

बैसाख

वैशाखः

बॉक्स

पेटिका, पिटकः

बोच

नक्रः, ग्राहः

बोझा

भारः

बोतल

काचकूपी, काचकूपम्

बोध होना

बोधति

बोनस

वेतनाधिकम्, दानम्, लाभांश-प्राप्तिः

बोना

वपनम्, वपति

बोने योग्य

वपनीय, वप्तव्य, वाप्य

बोरा, बोरी

स्योतः, शाणपुटः, गोणी

बोरिक एसिड

(पु.) टंङ्कणाम्लः

बोरिया

कटः, किलिंजकः, आस्तरणम्, विष्टरः

बोलना

जल्पति, भणति, लपति, वदति, ब्रवीति, ब्रूते, भाषते, स्वरयति

बोलने योग्य

आलपनीय, वचनीय, गेय

बोलने वाला

वक्ता

बोली

प्रान्तीयभाषा, भाषा

बौछार

वायुप्रेरितवृष्टिः, झञ्झा

बौना

वामन:, ह्रस्वकायः

बौर

वल्लरिः

ब्याज

लाभः, अर्थः, वृद्धि

ब्याधि

रोगः

ब्याह

विवाहः, परिणयः, पाणिग्रहणम्, उद्वाहः

ब्याहना

उद्वहनम्

ब्यौरा

विवरणम्

ब्यौरेवार

विस्तरेण

ब्रत

व्रतम्, उपवासः

ब्रश

दन्तधावनम्, वर्तिका

ब्रह्मचारी

वटुः

ब्रह्मा

चतुराननः, विरञ्चिः, प्रजापतिः

ब्राह्मी

सरस्वती, दुर्गा, विधातुः, मूर्तिमतीशक्तिः

ब्रुश

रोममार्जनी

ब्लडप्रेशर

रक्तचापः

ब्‍लाउज

कंचुलिका

ब्लीचिंग पाउडर

श्वेतनक्षोदः, रंगनाशकचूर्णम्

ब्लेड

क्षुरकम्

ब्लैक बोर्ड

श्यामफलकः

ब्लैडर

मूत्राशयः, वस्तिः, पित्ताशयः, अन्तकोषः

ब्लॉक

अवरोध:

भँवरा

भ्रमरः, मधुकरः, भृंगः, षट्पदः, शिलीमुखः

भंग

भंजनम्, भेदनम्, विनाशः,विध्वंसः, अतिक्रमणम्, उल्लंघनम्, तरंगः, कल्लोलः, पराजयः, बाधा, विघ्नः, वक्रता

भंगराज

पिकाकारः, खगभेदः

भंगी

भेदः, विच्छेदः, विन्यासः, संमार्जकः

भंगुर

सुभंग, नश्वर, अध्रुव, कुटिल, वक्र

भंडार

भाण्डारम्, कोषः, कोष्ठः

भंडारी

कोषाध्यक्षः, कोषपालः

भंवर

आवर्तः

भक्त

पूजकः, श्रद्धालुः

भक्ति

ईश्वर-सेवा, तपस्, श्रद्धा, परायणता

भक्तिनी

परिव्राजिका

भक्षक

खादकः

भगंदर

अपानदेशे व्रणरोगभेदः

भगत

भक्तः, उपासकः

भगदड़

पलायनम्

भगाना

अपसारणम्, आहरणम्

भगोड़ा

कातरः

भजना

भजनम्, उपासनम्

भट

योद्धा, वीरः

भटकना

परिभ्रमणम्

भटकाना

प्रवञ्चनम्, विमोहनम्

भट्टारक

श्रद्धेयः, पूज्यः, भास्करः

भट्ठा

आपाकः

भट्ठी

भ्राष्ट्रिका, मद्यनिष्कर्षशाला, शुण्डा

भट्ठीदार

सुराकारः

भठियारखाना

शुंडापानस्थानकम्, मधुशाला, पथिकाश्रमः, मठः

भठियारा

पथिकावास प्रबन्धकः

भड़क

आडम्बरः, शोभा

भड़काना

प्रकोपनम्, उत्तेजनम्, प्रज्वालनम्

भड़कीला

शोभायुक्त, उज्ज्वल, भासुर

भड़भड़िया

वाचाल, वाचाट, वावदूक, जल्पक, बहुभाषिन्

भड़भूंजा

भर्जर:भृष्‍टकार:, भ्राष्ट्रमिन्धः, भर्जनकारः

भतीजा

भ्रात्रीयः, भ्रातृ-पुत्रः

भतीजी

भ्रातृपुत्री, भ्रात्जा

भत्ता

मार्गव्ययः, यात्रावेतनम्

भदभद

अतिस्थूल, कुदर्शन

भद्दा

विकृत, कुरूप, अशिष्ट

भद्र

सभ्य, शिष्ट, सुशिक्षित, श्रेष्ठ, गुणिन्, प्रशस्त, साधु, सुवृत्त, सुशील, मंगल, कल्याण, शुभ

भनक

अस्पष्ट ध्वनिः, जनप्रवादः किंवदंती

भनभनाना

गुञ्जनम्, भणभणायते

भभकना

वाष्पोत्सर्जनम्

भभकी

विभीषिका, तर्जना, भर्त्सना, भयदर्शनम्

भभूत

भस्म

भय

त्रासः

भयभीत

भीत, भयार्त, ससाध्वस, त्रस्त, सभय, सदर

भयानकता

उग्रता

भयावना

भयानक, भयावह, भयङ्कर, रौद्र, भीम, विकट

भर

समस्त, सम्पूर्ण, समग्र, यावत्, तावत्

भरना

भरणम्, पूरणम्, पूरयति, पारयति

भरना इकट्ठा करना

अश्नुते

भरने योग्य

भर्तव्य, भरणीय, पूरणीय, पूरयितव्य, शोधनीय

भरपूर

पूरित, परिपूर्ण, संकुल, समृद्ध

भरमार

बहुकरत्वम्, बाहुल्यम्, आधिक्यम्

भरसक

यथाशक्ति, पूर्णबलेन

भरसाई

अग्निकुण्डम्

भरोसा

विश्वासः, निश्चयः, श्रद्धा, दृढ-प्रत्ययः

भर्ती

प्रवेशः, प्रवेशनम्, नामलेखनम्

भलमनसाहत

सज्जनता

भलमनसी

मनुष्यता, मानवत्वम्

भला

हितम्, भद्रः, आर्यः, साधुः, निर्दोषः,

भलाई

हितम्, कल्याणम्, क्षेमम्, कुशलम्, भद्रम्, मंगलम्, सुखम्

भलाचंगा

सुरिक्षत, अक्षत

भलाबुरा

उचितानुचित

भली प्रकार

सम्यक्

भवजाल

सांसारिक-बंधनम्

भाँग

विजया, भंगा

भाँजा

भागिनेयः

भांजना

कर्गलादीनाम् आवर्तनम्, आकुंचनम्

भांजी

भागिनेयी, भगिनीसुता

भांटा

भण्टाकी

भांटा

भण्टाकी

भांड़

भण्ड, विदूषकः

भांवर

अग्निपरिक्रमणम्, परिभ्रमणम्, परिवर्त्तनम्

भाई

भ्रातृ, भ्राता, सोदरः, सहोदरः

भाग

अंशः

भागना

पलायनम्

भागीरथी

गङ्गा

भाग्य

भाग्यम्, अदृष्टम्, भवितव्यता, दैवम्, (स्त्री.) नियतिः

भाग्यवान्

भाग्यवत्, श्रीमत्, महाभाग, सुभग

भाजन

पात्रम्

भाजित

विभक्त, विभाजित, पृथक्कृत, विश्लेषित

भाजी

शाकः, उपसेचनम्, व्यञ्जनम्, अन्नोपस्करम्

भाट

वैतालिकः, चारणः

भाड़

भ्राष्ट्रम्

भाड़ा

भाटकम्, निष्क्रयः, तारिकम्

भात

भक्तम्, ओदनः, ओदनम्, अन्नम्

भाथी

चर्मप्रसेविका

भादों मास

भाद्रपदः

भानु

सूर्यः

भाप

वाष्पः, धूमः

भाभी

भातृभार्या, अग्रजपत्नी, प्रजावती, जननी

भामिनी

पत्नी

भारती

सरस्वती, वाक्यम्

भारतीय

भारत-सम्बन्धी, भारतवासी

भारद्वाज

द्रोणाचार्यः, अगस्त्यः

भारी

गुरु, गाढ, बृहत, विशाल, दीर्घ, गुर्बी

भार्गव

परशुरामः, शुक्राचार्यः, शुक्रवारः

भार्या

पत्नी, कुटुम्बिनी

भाला

प्रासः, कुन्तः, शूलम्

भालू

भल्लुकः , जम्भूः , ऋक्षः

भाव

मूल्यम्

भाव गिरना

अर्घापचितिः

भाव बढ़ना

अर्घोपचितिः

भाव, रेट

अर्घः

भावुक

सज्जनः, चिन्तक, सुकल्पनाकर

भाषण

कथनम्, वचनम्, उक्तिः, व्याख्यानम्, प्रवचनम्, उपदेशः

भिखारी

भिक्षुः, याचकः, दरिद्रः

भिगाना

क्लेदनम्, आर्द्रयति

भिड़ना

रणसंकुले या तुमुलयुद्धे

भिण्‍डी

भिण्डिका‚ भिण्डकःरामकोशातकी

भित्ति

कुड्यम्

भिनकना

गुञ्जनम्,भिणभिणायितम्

भिन्न

असम्बद्ध, भिन्न, नानाविधरूप, विवध, अन्य, अपर

भिन्नाना

गर्वेणालपनम्, चंचल, अस्थिर, गर्वित, मत्त

भिश्ती

द्दतिवाहकः

भी

अपि, अपरञ्च

भीख

भिक्षा

भीगना

क्लेदनम्, क्लिद्यति

भीड़

समूहः, वृन्दः, गणः

भीतर

अन्तः, अन्तरे, मध्ये

भीतरी

अन्तर्गत, गर्भस्थ, आभ्यन्तर, गुप्त

भीरु

कातर, त्रस्तु, भयशील

भील

भिल्लः, किरातः

भुक्ति

भोजनम्, आहारः, अन्नम्, विषयोपभोगः, लौकिकसुखम्

भुगताना

देयद्रव्यदानम्, निस्तारः

भुजंग

सर्पः

भुजा

बाहुः

भुजिया

भर्जिता, क्वथितधान्यम्

भुनभुनाना

भुणभुणायते

भुरभुरा

भिदुर, भंगुर, सुभंग

भुलाना

विस्मारणम्

भुलावा देना

प्रतारणम्

भू

पृथिवी, धरा, मही, वसुधा, भूमि

भूंकना

बुक्कनम्, बुक्कयति

भूख

क्षुधा, जिघत्सा, अशनाया

भूखा

क्षधार्त्त, जिघत्सुः, बुभुक्षु

भूखा होना

क्षुध्यति

भूखे प्यासे

निरन्नपानम्, अन्नपानं विना

भूचाल, भूडोल

भूकम्पः

भूत

पिशाचः, निशाचरः, वेतालः

भूति

वैभवम्, ऐश्वर्यम्

भूधर

पर्वतः, नगः

भूनना

भर्ज्जनम्, लजति, भृज्जति

भूना

तप्त, दग्ध, भर्ज्जित

भूप, भूपाल

राजा, नृपः

भूमिका

प्रस्तावना, उपोद्घातः, अवतरिणका, आमुखम्, मुखबंधः

भूमिजा

जानकी, सीता

भूमिजीवी

कृषकः, वैश्यः

भूमिसुर

ब्राह्मणः

भूरा

कपिश, पिशंग, पिंगला, कपिला, श्यावा, पांशुवर्णा

भूरि

अधिक, बहु, प्रचुर, महत्, गुरु

भूरे रंग का

कपिलः, पिशङ्गः

भूल

भ्रमः, विस्मृतिः, अपराधः

भूलना

विस्मरणम्, (स्त्री.) विस्मृतिः

भूलना

विस्मरति

भूलने योग्य

विस्मर्तव्य, विस्मरणीय

भूला हुआ

विस्मृत, स्मृतिपथात् अपेत

भूषणध्वनि

शिञ्जा

भूषित

अलंकृत, परिष्कृत, प्रसाधित, मण्डित

भूसा, भूसी

तुषः, वुषम्, कडंगरः, बुसम्

भूसी

तुषः

भू-सेनापति

भूसेनाध्यक्षः

भृत्य

दासः, सेवकः

भेंट

उपहारः, दर्शनम्, समागमः

भेंटना

संमिलनम्

भेक

मण्डूकः

भेजना

प्रेषणम्

भेजने योग्य

प्रेषयितव्य, प्रस्थाप्य, प्रहयणीय

भेजने वाला

प्रेषकः, प्रेरकः, प्रहेतृ

भेड़

अविः, मेषः, मेषी, लोमशः, ऊर्णायुः, एडकः

भेड़िया

वृकः, कोकः, ईहामृगः

भेद

रहस्यम्, भेदः

भेदक

भेत्तृ, छेत्तृ, रेचक

भेददर्शक

लक्षणम्

भेदन

विदारणम्, छेदनम्, वेधनम्, व्यधनम्, त्रोटनम्, खण्डयति

भेदना

भिनत्ति, भिन्ते

भेदिया

चारः, चरः, गुप्तचरः

भेस बदलना

कपट-वेषधारणम्, वेषान्तर-धारणम्

भैंस

महिषी 

भैंसा

महिषः

भोंदू

मूर्खः

भोक्ता

खादक, भोक्तृ, भक्षक, विलासिन्, विषयिन्

भोगना

उपभोगः, भुनक्ति

भोगविलास

सुखोपभोगः, विषयसुखम्

भोग्य

उपयोक्तव्य, उपयोगिन्, भोगार्ह, उपभोक्तव्य, भक्ष्य, धान्यम्

भोज

उत्सवः, सम्भोजनम्

भोजन

(स्त्री.)भुक्तिः

भोजन करना

अश्नाति

भोर

प्रभातम्, दिनमुखम्

भोला

सरल, निष्कपट, निर्व्याज, मायाहीन

भौंकना

बुक्कनम्, दीर्घविरावः

भौंर

आर्वतः

भौंरा

षट्पदः, भ्रमरः

भौंह

भ्रू: , भृकुटी, भ्रूलता

भौचक्का

विस्मयापन्न, विस्मित, ससाध्वस, भयाभिभूत, स्तंभित

भौचाल

भूकम्पः

भौजाई

भ्रातृजाया

भौम

पार्थिव, भौमिक, भूमिज, कुजः

भ्रकुटि

भ्रूः

भ्रम

(स्त्री.)भ्रान्तिः

भ्रमर

मधुपः, मधुकरः, अलिः

भ्रष्ट

अवपतित, विकृत, दूषित, दुराचार

भ्रष्ट होना

भ्रश्यति

भ्रूण

गर्भः, कललः

मंगनी

वाग्दानम्

मंजन

दन्तचूर्णम्

मंजीर

नूपुरम्

मंजीरा

मञ्जीरम्

मंजूर करना

आदानम्, स्वीकारः

मंजूरी

अनुज्ञा, अनुमोदनम्, स्वीकृतिः

मंडलाकार

गोल, वर्तुल, चक्राकार, वृत्त

मंडली

समाजः, सभा, (स्त्री.) समितिः, गोष्ठी, संघः, समुदायः, दूर्वा

मंत्र

वेदवाक्यम्, मन्त्रः, अभिचारमन्त्रः, मंत्रणा

मंत्रणा करना

मन्त्रयति

मंथन

मंथनम्, विलोडनम्

मंदार

मन्दारः, अर्कः

मंदी

मन्दायनम्

मंशा

इच्छा, कामना, आशयः

मकई

(स्त्री.) मकायः, कटिजः

मकड़ा

तन्तुवापः, ऊर्णनाभः

मकड़ी

लूनाः, मर्कटी

मकड़ी का जाला

लूतातन्तुः

मकर

नक्रः

मकान

भवनम्, गृहम्, आगारम्

मकान के बीच में आँगन

चतुःशालम् 

मकोय

स्वर्णक्षीरी

मक्कार

कापटिकः, प्रतारकः, कपटिन्, छलिन्

मक्कारी

कपटः, कपटम्, छलम्, कैतवम्, माया, व्याजः

मक्खन

नवनीतम्, दधिजम्

मक्खी

मक्षिका

मक्खीचूस

कृपणः

मगज

मस्तिष्कम्, मस्तकम्

मगज़ी

अंचलः, दशा

मगदूर

सामर्थ्यम्

मगरमच्छ

नक्रः, ग्राहः

मघवा

इन्द्रः

मचलना

हठाल्लोटनम्

मचलाना

वमनेच्छाम्

मचान

मञ्चः, इन्द्रकोषः

मच्छर

मशकः, मशः

मच्छरदानी

मशकहरी

मछली

मत्स्यः‚ मीनः‚ झषः 

मजदूर

श्रमिकः, कर्मकर:भारवाह:, कृतश्रमः, श्रमजीविन्, भारवाहकः

मजदूरी

वेतनम्, (स्त्री.) भृतिः

मजबूत

सबल, वीर्यम्, क्षमता, दृढता

मजहब

धर्मः

मजा

आस्वादः, रसास्वादनम्, आनन्दः

मजिस्ट्रेट

दण्डाधिकारी, दण्डनायकः

मझोला

मध्य, मध्यम

मटकाना

चक्षुः संकेतः

मटकी

नेत्र-संकेतः, घटिका

मटमैला

धूसरः

मटर

कलायः, सतीलकः

मट्ठा

तक्रम् 

मढ़ना

संयोजनम्, आच्छादनम्, आवेष्टनम्

मढ़ने योग्य

आवेष्टनीय, आच्छादनीय

मढ़ने वाला

(पु.) आवेष्टकः, आच्छादकः

मणि

रत्नम्

मण्डप

मण्डपः

मण्डी

महाहट्टः

मत / बस

अलम्, सम्मतिः, धर्मः, सिद्धान्तः

मतलब

इच्छा, स्वार्थः

मतलबी

स्वार्थिन्, स्वार्थपरायण

मतवाला

मत्त, प्रमत्त, मदान्वित, उन्मत्त

मति

बुद्धिः

मथना

मन्थनम्, मथति, मन्थति, मथ्नाति

मथनी

मन्थनदण्डः, मन्थः, वैशाखः

मथानी

मन्थनदण्डः, गर्गरी, मन्थनी

मद

मद्यम्, मदिरा, सुरा, दर्पः, अभिमानः

मदद

साहाय्यम्, सहायता

मददगार

सहायकः

मदमस्त होना

माद्यति

मदारी

ऐन्‍द्रजालिक:आहितुण्डिक:, मायाकारः

मदिरा

मद्यम्, कादम्बरी

मद्य

वारुणी

मद्यविशेष

सीधुः

मधुप

भ्रमरः, द्विरेफः

मधुमक्खी

मधुमक्षिकाः, सरघाः

मधुर करना

स्वादनम्

मध्यम स्वर

मध्यः

मन

मनस्, चेतस्, हृदयम्

मनगढ़ंत

अलीक, अतथ्य, असार, कपोल-कल्पित

मनचला

रसिक, साहसी, निर्भीक

मनचाहा

अभिलषित, वाञ्छित

मनभावना

प्रिय, मनोरञ्जक

मनमाना

मनोनीत, मनोऽनुकूल

मनमुटाव

वैमनस्यम्

मनमौजी

स्वेच्छाचारी

मनहर

मनोहर

मनहूस

अशुभ, अमंगल, कुरूप, दुर्दर्शन, अलस, मंथर

मना

निषिद्ध, वर्जित, अस्वीकारः, निषेधः, निवारणम्, निरोधः

मनादी

उद्घोषणम्, प्रकाशनम्

मनाना

अनुनयः

मनाही

निषेधः, वर्जनम्

मनिहार

रत्नकारः, काचकंकणकारः

मनुज

मनुष्यः

मनुहार

आदरः, सत्कारः

मनोज्ञ

सुन्दर, रुचिर

मनोहरा

कान्ता

मनौती

व्रतम्, संकल्पः, प्रतिज्ञा, शपथः

मन्तर

मन्त्रः, गारुडम्

मन्त्री

मन्त्रिणी

मन्यु

क्रोधः

ममेरा भाई

मातुलपुत्रः

मयूर-वाणी

केका

मरघट

श्मशानभूमिः

मरणेच्छुक

मुमूर्षुः

मरद

मर्द

मरना

मरणम्, पञ्चत्वम्, गतासुः, म्रियते

मरने वाला

मर्त्य, मरणशील, नश्वर, अनित्य

मरम्मत

संस्कारः, उद्धारः, नवीकरणम्

मरहम

व्रणलेपः

मरा हुआ

मृतः, (पु. न.) व्यसुः

मराल

राजहंसः

मरी

महामारी, संक्रामकरोगः

मरीचिका

मृगतृष्णा

मरेठा (टोपी)

शिरस्‍त्राणम् 

मरोड़

व्यावर्तनम्, आकुंचनम्, आन्वपीडा

मरोड़ा

उदरपीडा

मर्द

पुरुषः, नरः, पुंस् (पुमान), वीरः, पतिः

मर्दुमशुमारी

लोकगणना

मल

विष्ठा

मलमल

सूक्ष्मवस्त्रम्, अंशुकम्

मलहम

लेपः, व्रणलेपः

मलाई

पयः छदिः, क्षीरमण्डः, सन्तानिका

मलेरिया

विषमज्वरः

मल्लाह

नाविकः, पोतवाहः, नौवाहः, कर्णधारः, कैवर्तः

मवाद

पूयरक्तम्, पूयम्

मवेशी

पशुसमूहः, गोव्रजः

मशक

दृतिः, जलभस्त्रा

मशगूल

कार्यव्यग्र

मशरूम

छत्राकम्

मशहरी

मशहरी, मशकहरी

मशहूर

प्रसिद्ध, प्रख्यात

मशाल

उल्मुकम्, दीपिका

मशालची

उल्कावाहकः

मशीन

यन्त्रम्

मश्क

अभ्यासः

मसखरा

वैहासिकः, विदूषकः

मसान

श्मशानम्, प्रेतावासः

मसाला

गन्धद्रव्यम्, उपसाधनम्, उपस्करः

मसालेदार पदार्थ

व्यञ्जनम्

मसूढ़ा

दन्तमांसम्, दन्तमूलम्, दन्तपालि

मसूर

मसूरः

मस्त

उन्मत्त, उन्मद, शौण्ड, अभिमानिनः, उल्लसित, प्रसन्न

मस्तक

ललाटम्, मस्तकः, भालम्

मस्तूल

कूपकः, कूपदण्डः

महँगा

बहुमूल्य, महार्ध, महार्ह, महामूल्य

महँगी

दुर्भिक्षम्, दुष्कालः, महार्घता

महक

सुगंधः, सुवासः, सौरभम्

महकना

सुगन्धिः, प्रसरणम्

महकमा

विभागः

महतारी

माता, जननी

महल

प्रासादः, सौधः, राजभवनम्, हर्म्यम्

महल्ला

नगरभागः, पुर-भागः, वीथिका

महसूल

करः, शुल्कम्

महान

महत्

महारानी

साम्राज्ञी, महिषी, भट्टिनी

महावत

हस्तिपकः, हस्तिपः, महामात्रः

महावर

अलक्तकः, लाक्षा

महाशय

महानुभावः, सज्जनः, (सम्बोधन) भोः, आर्य

महीन

सूक्ष्म, अस्थूल

महीन वस्त्र

अंशुकम्

महीना

मासः

महीनेवारी

मासिक, मासिकी

महुआ

मधूकः

माँ

मातृ, जननी, अम्बा, जनिका, प्रजनिका

माँगना

अर्दति, याचनम्, भिक्षणम्, अभ्यर्थनम्, भिक्षते, याचते

माँड़

मण्डः, मण्डम्, निस्रवः, निस्रावः, आचामः, मासरः

माँड़ना

निस्तुषीकरणम्

माँद

बिलम्, विवरम्, गुहक, कंदरः, कुहरम्

माँस

अभिषम्

मांग

सीमन्तः, प्रेप्सा, लिप्सा

मांजना

पात्रशोधनम्, प्रक्षालनम्, पात्र-मार्जनम्

मांझी

नाविकः

मांड़यो

विवाहमण्डपः, अतिथिशाला

मांसविक्रेता

शौण्डिक:

माखन

नवनीतम्

माघ मास

माघः

मातम

मृतक शोकः, क्रंदनम्, विलापः, परिवेदना

मातहत

अधीन, अप्रधान, आयत्त

माथा

मस्तकः, मस्तकम्, शिरः, ललाटम्

मान

गर्वः, अभिमानः, प्रतिष्ठा, आदरः

मानना

सम्मतम्, स्वीकरणम्, कल्पते, कल्पयति, मनुते, मन्यते, मानयति

मानव

मनुष्य

मानसिक पीड़ा

आधिः

मानित

आदृत, प्रतिष्ठित, पूजित

माफ

क्षान्त, मर्षित, दोषमुक्त, दण्डमुक्त

माफ करना

क्षमनम्

माफी

क्षान्तिः, क्षमा, तितिक्षा, मर्षणम्

माफी मांगना

क्षमायाचना

मामा

मातुलः

मामी

मातुलानी

मामूली

सामान्य, साधारण

माया व छल

इन्द्रजालम्

मार

आघातः, प्रहारः, ताडनम्

मारना

मारणम्, ताडनम्, हननम्, (स्त्री.) विहतिः, पुन्थति, मृणाति, मृद्नाति, विध्यति, सूदते, हन्ति, हिनस्ति

मारने वाला

हन्ता

मारपीट

द्वन्द्वम्, बाहूबाहवियुद्धम्, कलहः, तुमुलम्, नियुद्धम्

मारफत

द्वारा, द्वारेण

मार्ग

(स्त्री.)पद्धतिः

मार्मिक

प्रभावशालिन्, हृदयग्राहिन्

माल

विभवः, सामग्री, वस्तुजातम्, द्रव्याणि, वस्तूनि, भांडकम्

मालकिन

गृहिणी, स्वामिनी, कुटुम्बिनी

मालगुजारी

राजस्वम्, करः

मालपूआ

अपूपः

माला

माला, राजिः, श्रेणिः, श्रेणी, पंक्तिः

मालामाल

धनाढ्य, श्रीमत्, समृद्ध, धनेश्वर, लक्ष्मीश

मालिक

प्रभुः, स्वामी

मालिश

मर्दनम्, तैलाभ्यङ्गः

माली

उद्यानरक्षकः, मालाकारः

मालूम

ज्ञात, विदित

मालूम करना

ज्ञानम्, वेदनम्

माहुर

विषम्

मिचकाना

मटकाना

मिजराव

कोणः

मिजाज

शीलम्, स्वभावः

मिटाना

उन्मूलनम्, व्यामर्दनम्, विनाशनम्

मिट्टी

मृत्तिका, पृथिवी

मिठाई

मिष्टान्नम्, मोदकः, मोदकम्, वायनम्

मिठास

माधुर्यम्

मित्र

वयस्यः, मित्रम्

मित्रता

सख्यम्, सौहृदम्, मैत्र्यम्

मित्रवत्सल

मित्रयुः

मिथुन

युगलम्, दम्पती

मिथ्या

असत्यम्

मिनट

कला

मिन्नत

निवेदनम्, विनयः, प्रार्थना

मिमियाना

मिणमिणायते

मियान

कोशः, कोषः आधारः

मिर्गी

अपस्मारः

मिर्च

मरीचिका, कालकम्

मिलकियत

द्रव्यम्, धनम्, अर्थः, वित्तम्, सम्पत्तिः

मिलना

समागमः, संमिलनम्, संयोगम्, संसर्गम्, मिलति, मिलति/ते, स्वजते, मिलते, युज्यते

मिलान

तुला, तुलना, उपमा, उपमानम्, सादृश्यम्, औपम्यम्

मिलाना

संमिश्रीकरणम्, यौति, युनक्ति, युंक्ते

मिलाप

संयोग, संगमः, सम्मेलः

मिले हुए घुटनों वाला

(पु. न.) सञ्ज्ञुः

मिष्ट

स्वादिष्ट

मिसल

अभियोगलेखः, अभियोगपत्रम्, न्यायलेखः

मिसाल

दृष्टान्त, उदाहरणम्

मिस्त्री

शिल्पकारः, यान्त्रिकः

मिस्री, मिश्री

सिताखण्डः, खण्डमोदकः

मिस्सा आटा

मिश्रचूर्णम्

मिस्सी रोटी

(स्त्री.) वेढमिका

मीठा

मधुर, मिष्ट, स्वादु, सुरस, मधुमय

मीत

मित्रम्

मीन

मत्स्यम्

मीनाकार

प्रसाधकः, सज्जाकारः

मीनाकारी

सज्जीकरणम्

मीनार

स्तम्भः, स्तूपः

मुँगरी, पटरा

लोष्टभेदनः

मुँह

मुखम्, वक्त्रम्, वदनम्, आननम्, आस्यम्, तुण्डम्, लपनम्

मुँहमांगा

यथेप्सित, यथाभिलषित

मुँहासा

यौवन कंटकः

मुंड

मस्तकम्

मुंडनादि करना

दीक्षते

मुंशी

लेखकः, लिपिकारः

मुकद्दमा

अभियोगः

मुकर्रर

निश्चित, ध्रुव, असन्दिग्ध, निःसंशय, स्थिर, नियत

मुकाबला

साम्मुख्यम्, प्रातिकूल्यम्

मुकुंद

विष्णुः

मुकुट

मुकुटम्, किरीटः, चूडामणिः

मुक्का

मुष्टिः

मुक्ति

मोक्षः, निर्वाणम्, कैवल्यम्, उद्धारः

मुख

आननम्, आस्यम्, वक्त्रम्

मुखिया

मुखरः, मुख्यः, अग्रणीः

मुख्तार

प्रतिनिधिः

मुख्य सड़क

राजमार्गः

मुख्यद्वार

गोपुरम्

मुग्ध होना

लुप्यति

मुजरा

नृत्यगीतम्, वाराङ्गनानृत्यम्, वियोजनम्

मुटापा

स्थूलता, पीनता

मुट्ठी

मुष्टिः, मुष्टिग्राहः, हस्तग्राहः

मुठभेड़

द्वंद्वम्, संग्रामः, समाघातः

मुड़ना

प्रतिनिवर्तनम्

मुतवन्ना

दत्तकः, दत्तकपुत्रः

मुद्गर

मुद्गरः

मुद्दई

अर्थवादिन्, कार्यार्थी, अभियोगी

मुनक्का

शुष्कद्राक्षा

मुनसिफ

धर्माध्यक्षः, न्यायाध्यक्षः

मुनाफा

लाभः, उपचयः

मुनासिब

उचित, योग्य, युक्त, न्याय-संगत

मुनीम

आयव्ययलेखकः, लिपिकारः

मुफ्त

निर्मूल्य, निःशुल्क

मुमकिन

शक्य, साध्य, सम्भाव्य, सम्भवः

मुमुक्षा

मोक्षेच्छा

मुरकना

आकुंचनम्

मुरझाना

म्लानम्, अवसादः

मुरदा

शवः, शवम्, मृतकः, मृत, प्रेत, परेत

मुरब्बा

मिष्टोपस्करः, सन्धितोपस्करः, मिष्ठपाकः

मुरली

वंशी

मुराद

अभिप्रायः, तात्पर्यम्, उद्देशः, लक्ष्यम्, ईप्सितम्, मनोरथः

मुर्गा

कुक्कुटः, ताम्रचूडः,स्वर्णचूडः

मुर्गी

कुक्कुटी

मुर्चा

अयोमलम्, मण्डूरम्

मुलाकात

साक्षात्कारः, समागमः, संयोगः, मेलः, मेलनम्

मुलाजिम

सेवकः, भृत्यः

मुलायम

कोमल, मृदु

मुवक्किल

अभिभाषकनियोजकः

मुशक

गन्धः

मुश्किल

कठिन, असाध्य

मुसकराना

स्मयनम्, मन्दस्मितम्, मन्दहास्यम्

मुसकान

स्मितम्, मन्दहासः, हास्यम्

मुसज़िम

अभियुक्तः, अपराधिन्

मुसम्मी

मातुलुंगः

मुसलमान

यवनः

मुसाफिर

पथिकः, पान्थः

मुसाफिरखाना

पथिकालयः

मुसीबत

आपत्तिः, विपत्तिः, दुःखम्, कष्टम्

मुस्कुराना

स्मयते

मुस्तैद

सत्वर, अविलम्ब, उद्यत, चतुर, सन्नद्ध

मुस्तैदी

सन्नद्धता, तत्परता

मुहब्बत

प्रीतिः, अनुरागः, प्रेमन्

मुहर

सुवर्णमुद्रा, अंकनम्

मुहल्ला

महल्ला

मुहावरा

वाग्यवहारः

मूंग

मुद्गः

मूंगा

विद्रुमः, प्रवालः

मूंछ

ओष्ठलोम, गुम्फः, श्मश्रुः

मूंडना

मुण्डनम्, मुण्डते

मूंदना

निमीलनम्, पिधानम्

मूत्राशय

(स्त्री.)वस्तिः

मूर्ख

निर्बुद्धि, अनभिज्ञ, विद्याहीन

मूर्खता

मूर्खता, मोहः, अज्ञानम्, निर्बद्धित्वम्, जडता, जाड्यम्

मूर्च्छा

सम्मोहः, चैतन्यलोपः

मूर्च्छित

निःसंज्ञ, जड, चैतन्यरहित, अचेतन

मूर्च्छित होना

मूर्च्छति

मूर्त

शरीरधारी

मूर्ति

प्रतिमा

मूर्धा

शिरः, मस्तकम्

मूली

मूलकः, मूलम्

मूल्य

अर्घः

मूल्य

मूल्यम्

मूल्य होना

अर्घति

मूषक

आखुः, मूषिकः, मूषिका

मूसर, मूसल

मुसलः, मुषलः, मुषलम्

मूसलाधार वर्षा

आसारः

मृगछाला

मृगचर्मन्, अजिनम्

मृगछौना

मृगशावकः, मृगशावः

मृत

व्यसुः

मृत्यु

मौत

में

मध्ये, अन्तरम्, अन्तरे

मेंढक

वर्षाभू, मण्डूकः,दर्दुरः‚ भेकः

मेंबर

सदस्यः

मेंहदी

अलक्तकः, मेंधिका

मेखला

रसना

मेगज़ीन

पत्रिका

मेघ

बादल

मेघ का गर्जन

स्तनितम्

मेघमाला

घटा, कादम्बिनी

मेघा

वर्षा

मेघों का समूह

मेघमाला, कादम्बिनी

मेज

फलकम्

मेडिल

पदकम्, कीर्तिमुद्रा

मेढ़ा

मेषः, मेढ्रः, अविः

मेदा

आमाशयः

मेमना

अज-शावकः, मेथ-शावकः

मेमेरी बहन

मातुलपुत्री

मेयर

निगमाध्यक्षः

मेरा, मेरी

मदीय, मम

मेल

समूहः, संघः, चयः, सम्मिलनम्, संगमः, समागमः, सन्धिः

मेला

मेला, मेलकः, जनौघः

मेवा

फलम्, शुष्कफलम्

मेष-मेढ़ा

ऊर्णायुः

मेहतर

श्‍वपच:, सम्मार्जकः, बहुकरः

मेहनत

श्रमः, परिश्रमः, क्लेशः, दुःखम्, आयासः, उद्यमः, उद्योगः, व्यापारः, चेष्टा, प्रयत्नः

मेहनती

कर्मशील, उद्योगिन्

मेहना

उपालम्भः

मेहमान

अतिथिः

मेहरबान

दयालु, कृपालु, सदय

मेहरबानी

दया, कृपा

मेहराब

खण्डमण्डलम्, वृत्तखण्डम्

मैं

अहम्

मैच

क्रीडाप्रतियोगिता

मैथुन

सम्भोगः, रतिक्रीडा, सुरतम्

मैदान

क्षेत्रम्

मैना

सारिका

मैनुअल

हस्तक्रिया

मैनेजर

प्रबन्धकर्ता

मैल

मलः, मलम्, पंकः, किट्टम्

मैला

मलिन, पंकिल, कलुष, अशुद्ध, अपवित्र, कुत्सित

मोक्ष

(स्त्री.)मुक्तिः

मोच

स्नायुवितानः

मोजा

पादावरणम्, पादवस्त्रम्

मोटा

स्थूल, पीन, पीवर, पुष्ट, मांसल

मोटाई

पीनता, स्थूलता

मोटिया

भारवाहः, भारवाहकः

मोड़

आवर्तः, वक्रता

मोड़ना

संवर्तनम्

मोतिया

मल्लिका, नवमल्लिका

मोती

मौक्तिकम्, मुक्ता

मोती का हार

हारः

मोती की माला

मुक्‍तावली

मोतीझरा

मन्थरज्वरः

मोम

मधुजम्, सिक्थकम्, सिक्थम्

मोमजामा

जलेनाभेद्यवस्त्रम्

मोमबत्ती

मधूच्छिष्टवर्तिः, सिक्थवर्ती

मोर

बर्हिन्, मयूरः, शिखी

मोर का पंख

बर्हः, मयूरपक्षः

मोर की बोली

केका

मोरचा

सैन्यविन्यासः, व्यूहः

मोरनी

मयूरी, शिखण्डिनी

मोरी

प्रणाली

मोल

मूल्यम्

मोह में आना

मूर्च्छनम्

मोहनभोग

मोहनभोगः

मोहना

वशीकरणम्

मोहर

मुद्रा

मोहित करना

रुप्यति

मोहित होना

मुह्यति

मौका

अवसरः, समयः

मौखिक

वाचिक, लेखं विना

मौज

तरंगः, कल्लोलः, वीची, कामचारः, छंदः, चित्ततरंगः, आनंदः, मोदः, वैभवम्,

मौजूद

विद्यमान, उपस्थित

मौत

मरणम्, मृत्युः, निधनम्

मौन

मूक, जड, वाणीहीन

मौराना

मुकुलैः, सन्नद्ध

मौलश्री

बकुलः, केशरः

मौलसरी

बकुलः

मौलिक

आधारभूत, प्रधान, मुख्य, आद्य, आदिम

मौसम

ऋतुः, कालः, समयः

मौसमी (मुसम्‍मी)

मातुलुंगम्

मौसा

मातृष्‍वसृपति:

मौसी

मातृष्‍वसृ

मौसेरा भाई

मातृष्‍वस्रीय:

म्युनिसिपल चेयरमैन

नगराध्यक्षः

म्युनिसीपैलिटी

नगरपालिका

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)