नीतिशतकम्


दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्त्तये।
स्वानुभूत्येकमानाय नम: शान्ताय तेजसे।।१।।

व्याख्या- दिशः प्राच्यादिदिक्प्रदेशाः - कालाः: भूतभविष्यद्वर्तमानरूपाः - आदिशब्दसंगृहीतानि वस्तूनि तथा च दिक्काला आदयो येषां तानि दिक्कालादीनि - तद्गुणसंविज्ञानबहुव्रीहिः - अन्यथा तेषामप्राधान्येन विनाभावे शास्त्रविरोध: स्यात् - तैरनवच्छिन्ना अपरिक्ऌप्ता - विभुत्वान्नित्यत्वादेकत्वाच्च देशतः कालतो वस्तुतश्चापरिच्छिन्नेत्यर्थः - अत एवानन्ताऽपरिमिता त्रिविधपरिच्छेदशून्यत्वा दुखण्डदण्डायमानेत्यर्थः - एतेन सजातीयविजातीयस्वगतभेदत्रयराहित्यमर्थात् सूचितमिति विज्ञेयम् - आनन्देति पाठे आनन्दचिच्छन्दयोर्द्वन्दान्ते श्रयमाणो मात्रशब्दः प्रत्येकं संबध्यते - तथा चानन्दमात्रा आनन्दमयी चिन्मात्रा ज्ञानघना च - चिदेकरसेति यावत् - तादृशी मूर्तिस्तस्यै तद्रूपायेत्यर्थः : 'सत्यं ज्ञानमनन्तं ब्रह्म एकमेवाद्वितीयं ब्रह्म 'विज्ञानमानन्दं ब्रह्म आनन्दो ब्रह्मेति व्यजानात्' : आनन्दमयोऽभ्यासात्' 'सत्यं ज्ञान मनन्तं यत् सानन्द ब्रह्मकेवल "मित्यादिश्रुतिस्मृतिकदम्बकमत्र प्रमाणमिति भावः; नात्र बहुव्रीहिराश्रयणीयः । अन्यथा इकोऽचि विभक्ता" वितिनुमि । मूर्तिन" इति स्यात् ; न च तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्ये ति पुंवद्भाव इति वाच्यम् । मूर्तिशब्दस्य नियतस्त्रीलिङ्गत्वे नाभाषितपुंस्कत्वात्; तम्माद्याथाश्रुतमेव साधु मन्तव्यम्; भाषित पुंस्कत्वस्यानित्यत्वविवक्षायान्तु बहुव्रीहिविहिते तदा न काऽध्यनुपपत्तिरिति सर्व सुस्थम्; तथा स्वानुभूतिरात्मानुभव - एव एकं मुख्यमद्वितीयं वा - मानं स्वप्रकाशसाधनं यस्य तस्मै; स्वयं प्रकाश संविद्रपत्वादस्य प्रदीपवत् स्वपरप्रकाशकतया स्वसाक्षात्कारे स्वानुभव एव प्रमाणं न घटादेवि चक्षुरादिप्रामाणिकत्वमिति भावः । एतेन वृत्तिविषयत्वमेव न तु फलविषयत्वमित्यवधेयम्; तदुक्तमाचार्यैः नीतिशतके                

    "स्वबोधेनान्यबोधेच्छा बोधरूपतयात्मनः । 

     न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ॥ 

इति; तथा शान्ताय अविद्यातत्कार्यसम्बन्धशून्यत्वात् प्रसन्नाय - " निष्कलं निष्क्रियं शान्त"मित्यादिश्रुतेः । तेजसे ज्योतीरूपाय ब्रह्मणे । नमः प्रह्लीभावः । नमः स्वस्ती "त्यादिना चतुर्थी । अत्र "मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते । वीरपुरुषकाण्यायुष्मत्पुरुषकाणि च भवन्ति । अध्येतारश्च प्रवकारो भवन्तीति भगवद्भाष्यकारवचनप्रामाण्यात् । आशीर्नमस्क्रियावस्तुनिर्देशोवाऽपि तन्मुख "मित्यादि दण्डिवचनाचादौ मन्ते परब्रह्मस्मरणलक्षणं च मध्ये तदुभयात्मकं नमस्काररूप मन्ते परब्रह्मस्मरणलक्षणं च । ; च मङ्गलमाचरितमित्यवगन्तव्यम्: अथ शब्दानुशासन "मित्यादौ सर्वत्र शाखारम्भे मन अर्थत्वेनाथशब्दप्रयोगदर्शनात् । तस्य तदर्थकत्वं च ; नि - " मङ्गलानन्तरारम्भप्रश्नकात्स्नर्येष्वथो अथेत्यभिधानात् ;

" ओंकारश्चायशब्दश्च द्वावेतौ ब्रह्मणः पुरा । 

कण्ठं भित्वा बिनिर्यातौ तेन माङ्गलिकावुभौ ॥ "

इति स्मरणाच्च; तच्च निर्विघ्नं प्रारिप्सितपरिसमाप्तिकामेनावश्यं कर्तव्यम् । परिसमाप्तिकामो मङ्गलमारभे"दित्यनुमितश्रुतिबोधित कर्तव्यताकत्वात्; अनुमानं च - मङ्गलं वेदबोधितकर्तव्यताकम लौकिका विगीतशिष्टाचारविषयत्वात् । दर्शाद्याचारवदित्यन्वयव्यतिरेकाभ्याम् । तस्य कारणत्वानिश्चयात् कथमवश्य कर्तव्यताकत्वम् ? तथा हि । शबरभाध्यादौ कृतेऽपि मङ्गले समाप्तेरजातत्वात् ।

किरणावल्यादावकृतेऽपि जातत्वादिति चेत् । सत्यं । कचिद्विन बाहुळ्येन तत्समसंख्याकमङ्गलाभावात् । कचित् प्राचीनमङ्गलवाहु व्याच व्यत्यय; इत्यलमतिप्रसङ्गेन ।। अत्र घारुत्वेन यथावद्वस्तुवर्णनात् स्वभावोक्तिरलंकारः स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णन "मिति लक्षणात् । श्लोकाख्यमेतदानुष्टुभं वृत्तम् । 

पञ्चमं लघु सर्वेषु सप्तमं द्विचतुर्थयोः । 

गुरुषट्कं च सर्वेषामेतच्छ्रोकस्य लक्षणम् ॥ इति वचनात् ।। 

बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।

अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ।। (1)

व्याख्या- - प्रबन्धस्यास्य विविधस्वरूपपरिज्ञानार्थं तत्तत्पद्धति निबन्धनतया चिकीर्षितत्वात् । तत्र मूर्खविद्वत्पद्धत्योर्व्यावर्तकभावस्या विशिष्टत्वेनोभयनिरूपणे संप्राप्ते । प्राथम्ये मुख्यप्रसङ्गसङ्गयोरन्यतरस्याभावादशोकवनिकान्यायप्रायत्वाच्चादौ मूर्खपद्धतिं वर्णयितुमारभते । तत्र प्रथमं सहृदयाभावात् सुभाषितस्य वक्तुमनवकाश इत्याह बोद्धार इति. - बोद्धारः परिज्ञातारः * "बुध - अवगमन" इत्यस्माद्धातोस्तृच् । मत्सरेणासूयया परोत्कर्षासहनेन प्रस्ताः समाक्रान्ताः - ते न हृदयालवः अतो नानुमोदन्त इति भावः । प्रभवो राजानः । स्मयदूषिताः गर्वदुर्विनीताः - न तु विनयप्रहाः - अतो न शृण्वन्तीति भावः । अन्ये उक्तोभयव्यतिरिक्तजनाः । अबोधेनाज्ञानेन- उपहता नष्टात्मानस्ते न त्वधिकारिणः - अतस्तेषामाकर्णनयोग्यताऽपि नास्तीति भावः । तस्मात् सुभाषितं साधुभाषणं प्रियवघनमिति यावत् - नपुंसके भावे क्तः । अङ्गे ऽन्तरङ्गे । जीर्णमन्तर्हितं - न त्वद्यापि बहिः प्रवृत्तम् - तथाऽपि वक्ष्यामीति वाक्यशेषः । वृत्तं पूर्ववत् ॥


यां चिन्तयामि सततं मयि सा विरक्ता साऽप्यन्यमिच्छति जनं स जनोऽन्यसक्त:।
अस्मत्कृते तु परितुष्यति काचिदन्या धिक् तां च तं च मदनं च इमां च मां च।।२।।

व्याख्या- यामिति ॥ अहं यां सततं निरन्तरं हृदि चिन्तयामि सा मयि विरक्ताऽस्ति । साप्यन्यं जनं जारपुरुषमिच्छति वाञ्छति, स जनोऽप्यन्यस्मिंस्त्रीजने सक्त आसक्तः, यद्वाऽन्यस्यां सक्तः, सर्वनाम्नो वृत्तिमात्रे पुंवद्भावात् । अस्मत्कृते चास्मदर्थे त्वन्या काचित्परितुष्यति संतोषं प्राप्नोति । अतो याऽस्मदर्थे परितुष्यति तां धिक् । अन्यसक्तं तं जनं धिक् । इमां मदीयां स्त्रियं मां च धिक् । इदं सर्वं मदनकृत्तमिति तं मदनमपि धिगित्यर्थः । 
वसन्ततिलकावृत्तम् । तदुक्तं वृत्तरत्नाकारे-     उक्तावसन्ततिलका तभजा जगौ गः" इति । 


अत्र हि लोके त्रिविधा जनाः अज्ञः सुज्ञोऽल्पज्ञश्चेति । तत्राऽद्यः सुखसाध्यः द्वितीयस्तु सुखतरसाध्यः तृतीयस्त्वसाध्य इत्याह। 

अज्ञ: सुखमाराध्य: सुखतरमाराध्यते विशेषज्ञ:।
ज्ञानलवदुर्विदग्धं ब्रह्माऽपि तं नरं न रञ्जयति।।३।।

व्याख्या-अज्ञ इति ।। न जानातीयज्ञः । अकिंचिज्ज्ञ इत्यर्थः । स तु सुखं यथास्यात्तथाऽऽराध्यः सेव्यः । विशेषं जानातीति विशेषज्ञः स तु सुखतरमतिसुखेनाऽऽराध्यते । ज्ञानस्य लवो लेशस्तेन दुर्विदग्धः दुःशब्दो दुष्टार्थकः हिताहितविवेकशून्यत्वेन दुष्टं यथा स्यात्तथा चतुरः। ज्ञानलेशमात्रमात्रेणाऽऽस्मानं पण्डितंमन्य इति यावत् । एतादृशं नरं ब्रह्माऽपि चतुर्मुखोऽपि न रञ्जयति न साधयति । न वशीकरोतीति यावत् । काऽन्येषां वर्त्यर्थः । आर्यावृत्तम् । तदुक्तं श्रुतबोधे-'यस्याः प्रथमे पादे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश साऽऽर्या" इति ।।

प्रसह्यमणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात् समुद्रमपिसन्तरेत्प्रचलदूर्मिमालाकुलम्।
भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेत् नतु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्।।४।। (पृथ्वी छन्द)

अथ द्वाभ्यां मूर्खजनचित्तस्य दुराराध्यतामाह--- प्रसह्येति-मकरः शिंशुमाराख्यो जलग्राहविशेषः - तस्य वक्रे बदनगह्णरे दंष्ट्राणां निशिताप्रदशनविशेषाणाम् - अन्तरात् अन्तराळात् - अतिसंकटादित्यर्थः । प्रसह्य बलात्कारेण । मणि रत्नं - दुद्धरमपीति भावः। उद्धरेदुद्धतुं शक्नुयात्। जन इति शेषः । केनचिवधाने- नानयेदित्यर्थः । तथा प्रचलन्तो दोलायमानाः - ये ऊर्मयस्तेषां - मालाभिः परम्पराभिराकुलम् उल्लोलोज्जृम्भितमित्यर्थः । समुद्रमपि - दुस्तरमपीति भावः। संतरेत् सम्यक्तरितुं शक्नुयात् - केनचितवन- साधनेनेति भावः। लङ्घयेदिति पाठे हनुमानिव केनचिच्छक्ति- विशेषेण लञ्घितुं शक्नुयादित्यर्थः। तथा कोपितं संजातकोपं - कोप- वशात् सफूत्कारं जिह्वया मुक्कप्रान्तौलेलिहानमित्यर्थः - " तदस्य संजातं - तारकादिभ्य इतजि"तीति तच्प्रत्ययः - तारकादिराकृति- गणः । भुजङ्गं सर्पमपि - दुर्धरमपीति भावः। शिरसि केशपाशे । पुष्पेण तुल्यं पुष्पवत् - पुष्पस्रजमिवेत्यर्थः - " तेन तुल्यं क्रियाचे- द्वति रितिवतिप्रत्ययः। धारयेत् धारयितुं शक्नुयात् - मणिमन्त्रादि- साधनेनेति भावः । किं तु प्रतिनिविष्टमभिनिवेशाक्रान्तं - दुराग्रहा- विष्टमति यावत् - मूर्खजनस्य दुर्विदग्धस्य - चित्तम् । नाराधयेत् आराधयितुं समाधातुं न शक्नयात् - उपायालाभादिति भावः। मकर- दंष्ट्रान्तरस्थमण्युद्धरणादिप्रायं मूर्खजनचित्तसमाराधनमिति श्लोकार्थः ॥


लभेत सिकतासुतैलमपि यत्नत: पीडयन् पिबेच्चमृगतृष्णिकासु सलिलं पिपासार्दित:।
कदाचिदपि पर्यटञ्छशविषाणमासादये-न्न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्।।५।।

व्याख्या- एवं दुर्लभवस्तुसाधने दुष्करकार्यकरणे व संभाव- नया शक्तिरुता । न मूर्खचित्तप्रसाधने : इदानीमत्यन्तदुर्लभवस्त्वपि प्रसाधयन्न तु तचित्तमित्याह.-- लभतेति.----यत्नतः कुतश्चित्प्रयत्नात् - पञ्चम्यास्तसिल । पीडयन् केनचिद्यन्त्रेण सम्मर्दयन् । सिकतासु वालुकास्वपि - कालवयेऽप्यन्तस्स्नेहानधिकरण-भूतास्वपीति भावः । तैलं स्नेहम्। लभेत लब्धुं शक्नुयात् - 'स्नेहनेतेल 'मित्यनुशासनान्नात्र तिलसंबन्धित्वाशङ्काकलङ्कावतार इति द्रष्टव्यम् । तथा पातुमिच्छा पिपासा - 'पा पान' इत्यस्माद्धातोः सन्नन्तात् स्त्रियामप्रत्यये टाप् - " तया अदितः पीडितः तृष्णातुरः सन्नित्यर्थः। मृगतृष्णिकासु च मरुमरीचिकास्वपि वा - जलभ्रममात्रदायिनीष्वपीति भावः - मृग- तृष्णाशब्दात स्वार्थे कप्रत्यये - 'प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुप' इतीकारः। सलिलं जलम्। पिबेत् पातुं शक्नुयात् - 'पाघ्राध्मे 'त्यादिना पिबतेः पिबादेशः । तथा पर्यटन तत्र तत्र चतान्तरे संश्चरन् । कदाचित् कस्मिंश्चित समये । शशस्य मृगविशे- षस्य - विषाणं शृङ्गमपि - वाङ्मात्रगोचरमपीति भावः। आसादये- दधिगन्तुं शक्नुयात्। (न तु प्रतिनिटेत्यादि पूर्ववत् ।) सिकतातैल- लाभादिवदत्यन्तदुर्घटं मूर्खचित्तसमाधानमिति भावः ; मृगवृष्णिका- जलशशविषाणयोर्गगनारविन्दवन्ध्यापुत्रवदत्यन्तासंगतत्वमुक्तं सुरेश्वर- वार्तिक-

"मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः।

एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः ॥"

इति पद्यद्वयेऽप्यस्मिन मणिमुद्धरेदिल्यादी शकि लिञ्चे'ति शक्यार्थे विधिलिङ्; तथा अपि शब्दः समुञ्चये। संभावनायां पेत्' तदनुवाद इति विवेकः ; उभयथाऽप्यनुशासनसंभवात् । प्रकृतार्थोप- पत्तेश्च ; यथाहामरसिंहः गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपी"ति; अत्र समुद्रमपि लङ्घयेदि " त्युदाजहार स्वामी ।

 अन मण्युद्धरणाद्यसंबन्धेऽपि तत्संबन्धाभिधाना दतिशयोक्तिः ।

  श्लोकद्वयमेतत् पृथ्वीवृत्तम् : तदुक्तं केदारेण वृत्तरत्नाकरे " जसौ जसयलावसुग्रहयतिश्च पृथ्वी गुरु"रिति। अत एव "सिक- तासुतैल 'मित्यत्र। - 'मृगतृष्णिकासु सलिल'मित्यत्र 'मूर्खजनचित्त' मित्यत्र च। अष्टमवणे विहितस्य विच्छेदस्याभावाद्यतिभ्रष्टंनाम दोषः । इममेव केचिदपस्थयर्ति वदन्ति ; तदुक्तं विद्यानाथेन " यत्र- स्थाने यतिभ्रंशस्तद्यतिभ्रष्टमुच्यत" इति ॥

"कुत्रचित्पदमध्ये तु यतिमिच्छन्ति सूरयः ।

यत्र पूर्वापरौ भागौ स्यातामेवैकवर्णगौ ।

इति दत्तिलवचनमपि समाधातुं न शक्नोति ; पूर्वापरभागयोरेकवर्ण- गतत्वाभावात् ; निरंकुशाः खलु कवयो भवन्ति सर्वपथीनाः इत्यल- मतिप्रपञ्चेन ॥


व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते छेत्तुं वज्रमणिञ्छिरीषकुसुमप्रान्तेन संनह्यते।
माधुर्यंमधुबिन्दुनारचयितुं क्षाराम्बुधेरीहते नेतुं वाञ्छति य: खलान्पथिसतांसूक्तै: सुधास्यन्दिभि:।।६।।

अथ मूर्खानुनयेच्छायाः अत्यन्ताविवेकितामाह - व्यालमिति । असौ पुमान । व्याळं दुष्टगजं - न तु साधारणजन्तु- मित्यर्थः॥ नि - "व्याळो दुष्टगजेसर्प" इति विश्वः । बालमृणाल- तन्तुभिः कोमलविसकिसलयसूत्रैः - ईषन्निरोधस्याप्यनुपयुक्तैरिति भावः। रोद्धुं नियन्तुम् । समुज्जृम्भते कृतप्रयत्नो भवतीत्यर्थः । तथा वज्रमणिं हीराख्यमणिविशेषम् । अलोहलेख्यमपीति भावः - नि - 'हीरोवञ्रश्चकथ्यत' इति हलायुधः। शिरीषकुसुमस्याति- कोमलपुष्पविशेषस्य - प्रान्तेनाञ्चलेन । भेत्तुं विदारयितुम् । सन्नाह्यति उद्युङ्क्ते इत्यर्थः । तथा क्षाराम्बुधेः लवणार्णवस्य - न तु स्वल्पजला- शयस्य । मधुविन्दुना क्षौद्रविप्रुषा - न त्वविच्छिन्न मधुधारासंपाते- नेत्यर्थः । माधुर्य मधुरगुणम् । रचयितुं संपादयितु मीहते काङ्क्षति ; कोऽसावित्यत आह ; यः पुमान् । बलाद्वापाटवात् । सुधास्यन्दिभिरमृतस्वादुभिरतिमधुरैरित्यर्थः । सूक्तैः प्रियोक्तिभिः - नपुंसके भावे क्तः । मूर्खान् प्रतिनेतुं समाधातु मिच्छति सोऽसाविति संबन्धः : मृणालतन्तुभिव्र्यालनिरोधनादितत्पर इव मूर्खानुनयपरोऽप्यत्यन्ता- विवेकीति भावः । अत्यन्तदुष्करं मूर्खप्रसादनमिति फलितार्थः ॥

 अत्र यः प्रतिनेतुमिच्छति वाञ्छति असौ समुज्जृम्भत इत्यादि विशिष्टानुनयेच्छाविजृम्भमाणादिवाक्यार्थयोनिर्दिकत्वासंभ- वात् सादृश्यलक्षणायामसंभवद्वस्तुसंबन्धो वाक्यावृत्तिनिदर्शना- भेदः ; न प्वायं दृष्टान्तः। वाक्यभेदेन प्रतिबिम्बकरणाक्षेपे तस्यो- त्थानात् । अत्र तु वाक्यार्थे वाक्यार्थसमारोपाद्वाक्यैकवाक्यतायां तदभाव इत्यलंकारसर्वस्वकारः ।।

 शार्दूलविक्रीडितम् - " सूर्याश्रैर्मसजस्तताः सगुरवः शार्दूल- विक्रीडितम्इति लक्षणात् ।।


स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञताया:।
विशेषत: सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्।।७।।
व्याख्या- स्वायत्तमिति ॥ विधात्रा ब्रह्मणा अज्ञताया मौर्य्वस्य छादनमावरणम् । "छदिर् आवरणे" धातुः । मौनं तूष्णींभावः विनिर्मितं रचितम् । कीदृशम् । स्वस्याऽऽत्मन आयत्तमधीनम् । “अधीनो निघ्न आयत्तः" इत्यमरः । पुनः कीदृशम् । एकान्तगुणं एकान्ता अतिशयिता गुणा यस्मिंस्तत् । “अथातिशयो भर" इत्युपक्रम्य । “तीव्रैकान्तनितान्तानि" इत्यमरः । विशेषतो विशेषण सर्वं विन्दन्ति जानन्ति ते सर्वविदस्तेषां समाजे समूहे। सभायामिति यावत् । सदसद्विवेकवती बुद्धिः पण्डा, संजाता येषां ते पण्डिताः न पण्डिता अपण्डितास्तेषां विभूषणमलंकरणं भवति । अज्ञस्य स्वाज्ञानावरणे मौनादन्य उपायो लोके नास्तीति भावः । इन्द्रवज्रा वृत्तम् । "स्यादिन्द्रवत्रा यदि तौ जगौ गः" इति ॥ किंचिज्ज्ञानात्सर्वज्ञत्वाभिमानो भवति विशेषज्ञानात्तु तदभाव इति स्वदृप्टान्तेनाऽऽह-

यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्ध: समभवं तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मन:।
यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतं तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगत:।।८।।

व्याख्या- अथ कश्चिदनुभविनः परान्, प्रति स्वानुभवप्रकार- माह. -यदेति.-अकिंचिद्ज्ञः अल्पज्ञस्सन् । यदा यस्मिन् समये। गज इव । मदेन दर्पणान्धः कर्तव्यविवेकशून्यः । समभवं जातोऽस्मि । तदा तस्मिन् समये। सर्वज्ञः अशेषज्ञोऽस्मीति मम मनोऽवलिप्तं गर्वितमभवत् - अल्पविद्यो महागर्वी "ति न्यायाल्पज्ञत्वस्यैव गर्वहेतुत्वादिति भावः। नि-"अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि घे"ति विश्वप्रकाशः। यदा बुधजनसकाशाद्विद्वज्जनमुखादित्यर्थः - 'आख्यातोपयोग' इत्यपादानत्वात् पञ्चमी। किंचित्किंचित् स्वल्पं खल्पं - शास्त्रबोधिताचारादिकमिति शेषः । अवगतं ज्ञातम् । तदा। मुखें मूढोऽस्मीति। मे मम। मदो ज्वर इव। व्यपगतो निर्गतः। अभूदिति शेषः। वरवद्विकारकारित्वादस्यैतत्साम्यमि- त्यवगन्तव्यम् । 'आचार्यवान्पुरुषो वेद' ति श्रवणादाचार्यादवगत- विद्यस्यैव विवेकसंभवादिति भावः ; अल्पज्ञोऽपि सन् यस्सर्वज्ञ- मात्मानं मनुते स एव मूर्खः । यस्तु सर्वज्ञोऽपि मूढमानी भवति स एव विद्वानिति विवेकः। मदो गर्वहेतु गुरुशुश्रूषादिविनयहेतु- रिति फलितार्थः । यद्वा एतावन्तं कालं मदवशान्मूोऽस्मि । इदानीं गुरुशिक्षावशाद्विवेकावगतिरिति वा योजनीयम् ॥

 शिखरिणीकृतं - - रसै रुद्वैश्छिन्ना यमनसमला गः शिखरिणी"ति लक्षणात् ॥


कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम्।
सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते न हि गणयति क्षुद्रो जन्तु: परिग्रहफल्गुताम्।।९।।

व्याख्या- मूर्खस्यातिनच्यं दृष्टान्तमुखेनाह.--क्रिमिकुलमिति.- श्वा शुनकः। क्रिमिकुलैरमेध्यमध्योत्पत्तिमदपादजन्तुसंततिभिश्चितं च्याप्तम्। लालाक्लिन्नं वसापूरार्द्रं - यद्वा - लाला सृणीका दन्तान्त- जेलमिति यावत् - नि-'सृणीकास्यन्दिनीलाले'त्यमरः - तया क्लिन्नं खादनसमये तस्यास्तत्र स्त्रवणादिति भावः । विगन्धि दुर्गन्धि - अत्र विशब्दस्य पूतिपोयत्वविवक्षायाम् । 'गन्धस्ये' त्यादिना समा- सान्त इकारोऽन्तादेशः - यद्वा - विगन्ध आमगन्धोऽस्यास्तीति विगन्धि । अत एव । जुगुप्सितं हेयम् । तदपि । निरामिषं मांस- लेशशून्यम् । तदपि । खरास्थि रासभकीकसम् । निरुपमः - उप- मानरहितो - यो रसः स्वादः - तत्र या - प्रीतिः प्रेमतया। खाद- न्भक्षयन्पार्श्वस्थमन्तिकस्थं - 'सुपिस्थ' इति के प्रत्ययः। सुरपति- मिन्द्रमपि - किमुतान्यमिति भावः । विलोक्य । न शङ्कते न लज्जते । तथाहि - क्षुद्रो जन्तुः नीचजन्तुः - परिग्रहे स्वीकृतवस्तुनि - फल्गुतां तुच्छत्वम्। न गणयति न मनुत इत्यर्थः । जुगुप्सितकर्माचरण- तत्परो मूर्योऽप्येवं न महद्विगर्हणाद्विभतीति भावः। नि-पत्नी परिजनादानमूलशापाः परिग्रहाःइत्यमरः । 'फल्गु तुच्छमसारं चे' ति यादवश्च ।।

 अत्राप्रस्तुतवृत्तान्तकथनात् प्रस्तुतमूर्खजनवृत्तप्रतीतेरप्रस्तुत- प्रशंसालंकारः॥ 

अप्रस्तुतस्य कथनात् प्रस्तुतं यत्र गम्यते ।

अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता ॥"

इति लक्षणात् हरिणीवृत्तं - "भवति हरिणीन्सौ म्त्रौ स्लो गो रसाम्बुधिविष्टपैः" इति लक्षणात् ।।


शिर: शार्वं स्वर्गात्पशुपतिशिरस्त: क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम्।
अधोऽधो गङ्गेयं पदमुपगता स्तोकमथवा विवेकभ्रष्टानां भवति विनिपात: शतमुख:।।१०।।

व्याख्या- अथाविवेकस्यानर्यादिधनद्वारा विवेकस्यावश्यकत्वं प्रदर्शयति - शिर इति.-अत्रोत्तरवाक्ये तच्छब्दस्य विद्यमानत्वा- द्यच्छब्दोऽध्यार्तव्यः- यत्तदोर्नित्यसंबन्धात् - उत्तरवाक्यस्थयच्छब्द- स्यैव पूर्ववाक्यतच्छब्दानपेक्षितत्वनियमात् । तथा च या गङ्गा स्वर्लोकात्। शर्वस्येदं शार्वमैश्वरं - नि-'ईश्वरश्शर्व ईशान' द्यत्यमरः - तस्येदमित्यण्ग्रत्ययः। शिरशीर्षमुपगतेति सर्वत्रानुषज्यते। प्रथमत इति शेषः । तदनु। पशुपतश्शर्वस्य - शिरस्तइशीर्षात् - पञ्चम्यास्तसिल् । धरतीति धरः - पघाद्यच् - क्षित्याः धरः क्षिति- धरः - तं हिमवन्त मुपगता । महीं धरतीति महीध्रः - मूलविभु- जादित्वात्क प्रत्ययः - यथाह-वामनः " महीध्रदयो मूलविमुजादि- दर्शनादि "ति - अत एव - नि---" महीध्र शिखरि क्ष्माभृदि" त्याद्यमरः। उत्तुङ्गादुन्नतान्महीघ्राद्धिमवदाख्यक्षितिधरादत्रनिं भुव- मुपगता। अवनेश्चापि । जलधिं समुद्रमुपगता -'नदीनां सागरो गतिरिति गङ्गा सागरपूरणी' ति वचनादिति भावः । अथो अनन्तरं - नि-"मङ्गळान्तरारम्भप्रश्नकालर्चेष्वथो अथे "त्यमरः - सेयं परिदृश्यमाना गङ्गा मन्दाकिनी । स्तोकमल्पं परिमितमिति यावत् । पदं स्थानम्। उपगता प्राप्ता। यद्वा - अधः उक्तप्रकारेणाधःप्रदेशे - पाताळे वा - पदमिति योजना - अथवा तथाहीत्यर्थः - पक्षान्तरे या - विवेकभ्रष्टानां विवेकशून्यानां - स्थानभ्रष्टानां च। शतमुखो बहुप्रकारः। विनिपातो भङ्गः - अधोऽध: पतनं च । भवति। विवेक- युक्तानां तु नैवम् । अतो विवेकानभ्रंशितव्यमिति भावः । यतस्सकल- लोकमहिताया अपि गङ्गाया भ्रंशवशादीगवस्थापत्तिः। किमुतान्ये- षामिति विवेकस्यात्यन्तावश्यकत्वमित्यवगन्तव्यम् । पुरा किल तत्र भवान् भगीरथोऽश्वमेधीयाश्वन्वेषणतत्परतया पाताळमुपगतानां कपिलविलोचनानलभस्मीकृतानां सगरकुमाराणामूध्र्वलोकप्राप्त्यर्थं स्वर्लोकात् सुरसरितमवतारयामासति पौराणिकी कथाऽत्रानुसंधया ।।

 अत्रानेकस्मिन्नाधारे क्रमेणैकस्या आधेयभूतायाः गङ्गायाः स्थितिकथनात् पर्यायाख्योऽलंकारः; तदुक्तं विद्यानाथेन.-

"क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि।

एकस्मिन्नथवाऽनेके पर्यायालंकृतिर्मता ॥"

इति शिखरिणीवृत्तं - लक्षणंतूक्तम् ।।

शक्यो वारयितुं जलेन हुतभुक्छत्रेण सूर्यातपो नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ।
व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्।।११।।

व्याख्या- अथान्यादीनां विनिवारणे शाखप्रतिपादितजलादि- रूपहेतून प्रतिपाद्य मौख्यस्य निवारणे शाखाभावं हेत्वभावं ष स्फुटीकुर्वन्नाह.-शक्य इति.-हुतभुक् - हुतं होमद्रव्यं हविः पुरोडाशवपादि - भुनक्तीति हुतमुक् सहविः वैदिकाग्रिः - अत्र तु गृहादिदाहकृत् लौकिकोऽग्निरिति मन्तव्यम्। जलंन उदकेन। वारयितुं निवारयितुम् । शक्यं। एवंरीत्या। सूर्षातपस्सूर्यस्य रवेरातपः। छत्रेण वारयितुं शक्य इति पदद्वयस्योत्तरत्राप्यनुषङ्ग इति। मन्तव्यं समदः मदसहितः । नागेन्द्रः गजश्रेष्ठः । निशिताङ्कशेन तीक्ष्णाङ्क- शेन । गौः वृषभः । गर्दभो रासभश्च । दण्डेण। व्याधिः कुष्टादि- रोगः। भेषजसंग्रहैः औषधसंग्रहणैश्च । अत्र चकारात् महामन्त्रजप- होमसुरार्चनदानादिकमपि गृह्यते - 'तच्छान्तिरौपधैर्दानैपहोमसुरा र्चनैरि' ति स्मरणात्। विषं कालकूटादि। विविधैर्नानाविधैः। मन्त्रैः मन्तारं त्रायन्ते रक्षन्तीति मन्त्राः - तैमन्त्रैः प्रणवादिभिः - विविधैः प्रयोगैश्च। निवारयितुं शक्यमित्यर्थः। तस्मात् सर्वस्य प्राणिहिंसा- कारणीभूतदुष्टजन्तुजातस्य । शास्त्रविहितं शास्त्रविधिोदितमौषधं जलादिरूपभेषजम् । अस्ति । मूर्खस्य तु । औषधं सुभाषितादिरूपं । नास्ति शास्त्रविहितं न वर्तते ।।

इति नीतिशतके पूर्वपद्धति सम्पूर्णा ।।


साहित्यसङ्गीतकलाविहीन: साक्षात्पशु: पुच्छविषाणहीन:।
तृणं न खादन्नपि जीवमान-स्तद्भागधेयं परमं पशूनाम्।।१२।।
व्याख्या- 

येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्म:।
ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति।।१३।।

वरं पर्वतदुर्गेषु भ्रान्तं वनचरै: सह।
न मूर्खजनसम्पर्क: सुरेन्द्रभवनेष्वपि।।१४।।

शास्त्रोपस्कृतशब्दसुन्दरगिर: शिष्यप्रदेयागमा विख्याता: कवयो वसन्ति विषये यस्य प्रभोर्निर्धना:।
तज्जाड्यं वसुधाधिपस्य कवयोऽप्यर्थं विनापीश्वरा: कुत्स्या: स्यु: कुपरीक्षका हि मणयो यैरर्घत: पातिता:।।१५।।

अथ मुर्खपद्धतित्रैलक्षण्येन विद्वत्पद्धति वर्णयति ; यद्वा । यदुक्तं विवेकस्यात्यन्तावश्यकत्वं । तस्य शास्त्रपरिज्ञानसाध्य स्वात्। तस्य च विद्वदधीनत्वात् । तत्पद्धतिवर्णनमिदानीमारभते - शास्त्रेति--शासौः काणादगौतमीयादिभिरुपस्कृताः अलंकृतास्तथा शब्देन व्याकरणेन - सुन्दराः - गिरो वाचो - येषां ते तथोक्ता: - अत्र यद्यपि शास्त्रपदग्रहणेनैव सर्वेषां शास्त्राणां संग्रहात पार्थक्येन शब्दशास्त्रग्रहणे पौनरुक्त्यं दूषणं स्यात् - तथाऽपि गोबलीवर्दन्यायेन समाधेयं - यद्वा सर्वशास्त्रमुखं व्याकरणम्' इति तस्य प्राधान्यात् पार्थक्येन निर्देशः - अथवा इतरेषां शास्त्राणामुपस्काग्हेतुभूतत्वमात्र- मेव -अस्य तु 'वाणी व्याकरणेन' इति खेनैवोत्तरत्न वक्ष्यमाण- त्वात् तदेकान्तसौंदविह्त्वेन पृथग्रहणमिति मन्तव्यम्। तथा शिष्ये- भ्योऽन्तेवासिभ्यः - प्रदेया व्याख्यानरूपेण प्रदातुं योग्या - आगमाः शास्त्राणि येषां ते तथोक्ताः - सम्यक् शिक्षापावात प्रबुद्धाखिल- शास्त्रसिद्धान्तत्वेन शिघ्यद्वारा व्याख्यातनिखिलागमा इत्यर्थः - यद्वा शिष्यभ्यः प्रदेया विनियोगहीः न तु कुहकतया गर्भ एव जीर्णी कृता इत्यर्थः - तथा भूता आगमा एषां ते तथोक्ताः - नि-- 'आगमः शास्त्र आयतावि' ति विश्वः । अत एव विख्याताः सर्वत्र- प्रसिद्धाः। कवयो विद्वांसः। निधनाः धनहीनाः सन्तः । यस्य ग्रभो राज्ञो । विषये देशे सन्निधौ वा । सन्ति तिष्ठन्ति । तत्रिर र्थत्वे नावस्थानं । तस्य वसुधाधिषस्य प्रभो रेव । जाड्यं मान्द्यं- हैन्यमिति यावत्, 'गृणवधनत्रामाणादिभ्यः कर्मणि चे' ति ष्यत्र- त्ययः । सुधियो विद्वांसस्तु । अर्थ धनं । विनाऽपि - 'पृथग्विने'- त्यादिना विकल्पाहितीया। ईश्वराः समर्थाः पूज्या इत्यर्थः - विद्याया एव तेषां महाधनत्वादिति भावः । किं तु । यैः कुपरीक्षकैः तनशास्त्रपरिज्ञानाभावात् कुत्सितपरिज्ञानिमिः । मणयः अमूल्या- अपीति भावः। अर्घतः मल्यतः पातिताः यदि बहुमूल्या- मणयोऽल्पमूल्याः कृता इत्यर्थः । कुत्स्याः स्युः किं । न स्युरेवेत्यर्थः- अयमर्थः - विद्वद्धिः प्रभुसमाश्रयेणैव स्थातव्यं "सदाश्रयेण शोभन्ते- पण्डिता वनिता लता" इति न्यायात् ; तत्र नते यदि विद्वन्मनो- रथं पूरयेयुस्त तेषामेव कुत्सितत्वं । विद्वांसस्तु कुपरीक्षकोपहतमणय- इव न कुत्स्या इति ; अतः श्रेयःकाभैः प्रभुमिः तन्मनोरथपूरकैरेव- अबितव्यमिति तात्पर्यम्। शार्दूलविक्रीडितं वृत्तं-लक्षणं तूक्तम् ।।


हर्त्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा ह्यर्थिभ्य: प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम्।
कल्पान्तेष्वऽपि न प्रयाति निधनं विद्याख्यमन्तर्धनं येषां तान्प्रति मानमुज्झत नृपा: कस्तै: सह स्पर्धते।।१६।।

व्याख्या- अथ विद्याधनस्य प्रसिद्धधनवैलण्यवर्णनद्वारा विदुषा- मुत्कर्षमापादयन्नेतेषु गौरवेण विश्वासोत्पादनार्थं नृपान् संबोधयति . हर्तुरिति.---यद्विद्याख्यं धनं। हर्तुश्चोरादेः - 'हर्तुमिति' तुमुन्नन्तपाठे अपहर्तुमित्यर्थः । गोचरं न याति विषयतां न प्राप्नोतीति - भावप्र- धानो निर्देशः - तस्यात्यन्तदुर्गहत्वादिति भावः । तथा सर्वदा काल- त्रयेऽपि। किमप्यनिर्वाच्यं । शं मुखं । पुष्णाति वर्धयत्ति - 'अर्थाना- मार्जने दुःखमि' ति स्मरणात् - प्रसिद्धं तु नैवमिति भावः । अनिशं सर्वदा। अर्थिभ्यो विद्यार्थिभ्यः यायकेभ्यश्च । प्रतिपाद्यमानं व्याख्याय- माणं दीयमानमपि च । परामुत्कृष्टां - वृद्धिमभ्युच्छ्रया प्राप्नोति विद्याया व्याख्यानेनाभिवृद्धिसंभवादिति भावः । तथा कल्पान्तेषु प्रळयेष्वपि । निधनं नाशं - न प्रयाति न नश्यतीत्यर्थः। कल्पान्तेष्वपीति बहु- वचनग्रहणं विद्याधनस्यात्यन्तविनाशाभावप्रकाशनार्थम् । प्रसिद्धं तूक्त- विपरतिमिति भावः । तदुक्तम् ।।

 'नभोगहार्या न च बन्धुहार्या न भ्रातृहार्या न घ राजहार्या। खदेशमित्रं परदेशबन्धु र्विद्यासुधां ये पुरुषाः पिबन्ति' इति । तद्विद्याख्यं विद्याभिधानं। यत्तदोर्नित्यसंबन्धात्तच्छब्दस्याध्याहारः । अन्तर्धनमभ्यन्तरस्थवित्तं । येषां पुरुषाणामस्तीति शेषः । अत स्तान्विद्याधनान्प्रति। हेनृपाः राजानो मानं कोपं दुराग्रहमिति यावत्। उज्झत तैर्विद्वद्भिस्सह कः पुमान् - स्पर्धते निगृह्णाति? न कोऽपीत्यर्थः॥ ततस्ते सर्वदा गौरवेण बहुमाननीया इति भावः।।

 अत्रोपमानात् प्रसिद्धधनादुपमेयस्य विद्याधनस्याधिक्यकथ- नाव्द्यतिरेकालंकारः - 'उपमानाद्यदन्यस्य व्यतिरेकस्स एव स' इति- काव्यप्रकाशकारलक्षणात्। वृत्तं पूर्ववत् ।।


अधिगतपरमार्थान्पण्डितान्मावमंस्था-स्तृणमिव लघु लक्ष्मीर्नैव तान्संरुणद्धि।
अभिनवमदलेखाश्यामगण्डस्थलानां भवति न विसतन्तुर्वारणं वारणानाम्।।१७।।

अथ विद्याधनस्य प्रसिद्धधनवैलण्यवर्णनद्वारा विदुषा- मुत्कर्षमापादयन्नेतेषु गौरवेण विश्वासोत्पादनार्थं नृपान् संबोधयति . हर्तुरिति.---यद्विद्याख्यं धनं। हर्तुश्चोरादेः - 'हर्तुमिति' तुमुन्नन्तपाठे अपहर्तुमित्यर्थः । गोचरं न याति विषयतां न प्राप्नोतीति - भावप्र- धानो निर्देशः - तस्यात्यन्तदुर्गहत्वादिति भावः । तथा सर्वदा काल- त्रयेऽपि। किमप्यनिर्वाच्यं । शं मुखं । पुष्णाति वर्धयत्ति - 'अर्थाना- मार्जने दुःखमि' ति स्मरणात् - प्रसिद्धं तु नैवमिति भावः । अनिशं सर्वदा। अर्थिभ्यो विद्यार्थिभ्यः यायकेभ्यश्च । प्रतिपाद्यमानं व्याख्याय- माणं दीयमानमपि च । परामुत्कृष्टां - वृद्धिमभ्युच्छ्रया प्राप्नोति विद्याया व्याख्यानेनाभिवृद्धिसंभवादिति भावः । तथा कल्पान्तेषु प्रळयेष्वपि । निधनं नाशं - न प्रयाति न नश्यतीत्यर्थः। कल्पान्तेष्वपीति बहु- वचनग्रहणं विद्याधनस्यात्यन्तविनाशाभावप्रकाशनार्थम् । प्रसिद्धं तूक्त- विपरतिमिति भावः । तदुक्तम् ।।

 'नभोगहार्या न च बन्धुहार्या न भ्रातृहार्या न घ राजहार्या। खदेशमित्रं परदेशबन्धु र्विद्यासुधां ये पुरुषाः पिबन्ति' इति । तद्विद्याख्यं विद्याभिधानं। यत्तदोर्नित्यसंबन्धात्तच्छब्दस्याध्याहारः । अन्तर्धनमभ्यन्तरस्थवित्तं । येषां पुरुषाणामस्तीति शेषः । अत स्तान्विद्याधनान्प्रति। हेनृपाः राजानो मानं कोपं दुराग्रहमिति यावत्। उज्झत तैर्विद्वद्भिस्सह कः पुमान् - स्पर्धते निगृह्णाति? न कोऽपीत्यर्थः॥ ततस्ते सर्वदा गौरवेण बहुमाननीया इति भावः।।

 अत्रोपमानात् प्रसिद्धधनादुपमेयस्य विद्याधनस्याधिक्यकथ- नाव्द्यतिरेकालंकारः - 'उपमानाद्यदन्यस्य व्यतिरेकस्स एव स' इति- काव्यप्रकाशकारलक्षणात्। वृत्तं पूर्ववत् ।। परिगत इति पाठभेदः।


अपि च -अम्भोजिनीवननिवासविलासमेव हंसस्य हन्ति नितरां कुपितो विधाता।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थ:।।१८।।

किं बहुना ब्रह्माऽपि तदीयवैदग्ध्यापहरणे न शक्त इति दृष्टान्तमुखेनाह - अम्भोजिनीति -विधाता ब्रह्मा। कुपितः केनचिद्धेतुना क्रद्धस्सम् । हंसस्य निजयानमराळस्य । अम्भोजिनीवने पद्मिनीषने - यो विहारः क्रीडा - स एव विलासः लीला - तमेव न त्वन्यत् । नितरामतिशयेन। हन्तु नाशयतु । 'विलासमेक' मिति पाटे - एकं केवलं विलासमित्यन्वयः। अम्भोजाकरसंशोषणेन तत्र विहारभङ्गमात्रमेव कतुं शक्नोतीत्यर्थः। किं त्वसौ सौ विधाता। अस्य हंसस्य । दुग्धजलयोः क्षीरनीरयोर्भेदविधौ विभागकरणे विषये। प्रसिद्धां प्रख्याताम् । वैदग्ध्यकीर्ति वैदग्ध्येन " कृत्यवस्तुपु चातुर्य वैदग्ध्यं परिकीर्यंत' इत्युक्तलक्षणनैपुण्येन - प्रयुक्ता या कीर्तिस्ता मपहर्तुं न शक्नोति। हंसो हि क्षीरमिश्रिते नीरे नीरं विहाय क्षीरं गृहाणातीति प्रसिद्धिः। एवं कुपितो राजा स्वविषयवासादिभङ्गमात्र- मेव कर्तुं शक्नोति। न तु तेषामशेषविद्यापरिशीलनजनितचातुर्य- भङ्गमतो निष्कोपेन भवितव्यं विद्वत्सु राज्ञेति तात्पर्यम् ॥

 अत्राप्रकृतविधातृवृत्तान्तकथनात् प्रस्तुतराजविद्वज्जनवृत्तप्रतीते- रप्रस्तुतप्रशंसालंकारः - लक्षणं तूक्तम् ॥


केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजा:।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।।१९।।

अथ विदुषां तावद्विद्यैव भूषणरूपसंपत्तिरित्याह द्वाभ्यां - केयूराणीति.----केयूराण्यङ्गदानि - यद्यपि केयूरयोर्निज- भुजशिरोभूषणत्वेन द्वित्वमेव वक्तव्यं - तथाऽपि तद्विशेषविवक्षायाम् बहुवचनप्रयोग इति मन्तव्यम् । पुरुषम् जनम् । न भूषयन्ति नालं- कुर्वन्तीति यथायोगं संबध्यते । चन्द्रवदुज्ज्वला धवळतराः हारा मुक्ताहाराश्च । न भूषयन्ति । स्नानमभिषेकोऽपि। न भूषयति । विलेपनं घनसारकस्तूरीगन्धसारचर्चाऽपि । न भूषयति । कुसुमं मल्लिकामालतीचम्पकादिपुष्पमपि - जातावेकवचनम् । न भूषयति । अलंकृता अभ्यङ्ग पुष्पमाल्यादिना सम्यक्प्रसाधिता मूर्धजा: शिरोरुहा अपि न भूषयन्ति पुरुषमिति सर्वत्रानुषङ्गः; किंत्वेका केवला वाणी पुरुषम् समलंकरोति, सम्यग्भूषयति। केयं वाणीत्यत आह - या संस्कृता व्याकरणादिपरिशुद्धा। धार्यते स्वायत्तीक्रियते । सेत्यध्याहृततच्छब्देन संबन्धः : ननु केयूरादीनां विभूषणत्वेन प्रसिद्धत्वात्तनिषेधे प्रत्यक्षापलापः स्यादित्याशङ्कय तेषां क्षयिष्णुत्वान्न तथात्वमित्याह - अखिलभूषणानि केयूराद्युक्ताशेषभूषणानि । क्षीयन्ते कालक्रमेण नश्यन्ति - 'क्षीयन्ते खल्वि'तिपाठे खलुशब्दो वाक्यालंकारे। वाग्भूषणं संस्कृतवाग्रूपभूषणं तु। सततं भूषणं नित्यभूषणं - कदाऽपि न नश्यतीत्यर्थः ॥

व्यतिरेकालंकारः - लक्षणं तूक्तम् ॥

एतदादिश्लोकचतुष्टयं शार्दूलविक्रीडितं वृत्तम् ॥


विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यश:सुखकरी विद्या गुरूणां गुरु:।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं
विद्या राजसु पूजिता न तु धनं विद्या विहीन: पशु:।।२०।।

विद्या नामेति.-रूपं नाम कुण्डलहारनूपुराङ्गदादिचतुर्विधभूषणाभावेऽपि विभूषितबद्भासमान आकारविशेषः, तदुक्तं भावप्रकाशे-

" आवेध्यारोप्यविक्षेप्यबन्धनीयैरभूषितम् ।

यद्भूषितमिवाभाति तद्रूपमिति कथ्यते ।।" इति.-

विद्या नाम वेदशास्त्राद्यात्मिका विद्यैव । नरस्य पुंसोऽधिकं भूयिष्ठं। रूपमुक्तलक्षणाकारविशेषः - तद्बल्लोकरञ्जकत्वादितिभावः । तथा प्रच्छन्नं निगूढं यथा तथा। गुप्तं रक्षितं । धनं विद्यै- बेति संबन्धः - तद्वकालान्तरेषूपकारकत्वादिति भावः। विद्या भोगान् करोतीति भोगकरी स्रक्चन्दनादिभोग्यवस्तुलाभहेतुः। तथा यशस्समाख्या - सुखमिन्द्रियतर्पणम् - एतत्करी एतद्धेतुश्च - उभय- त्रापि 'कृञो' हेतुताच्छील्यानुलोम्येष्वि' ति टप्रत्यये टित्वात् ङीप्। तथा विद्या । गृणन्त्युपदिशन्तीति गुरवस्तेषां हिताहितोपदेष्टॄ णामा- चार्याणामपि - गुरुरुपदेष्टॄभूता - तथा परमार्थबोधकत्वादिति भावः । विद्या । विदेशगमने प्रवासे । बन्धुजनः सुःऋजनः - तद्विशेषोप- चारसंपादकत्वादिति भावः- तदुक्तं - स्वदेशमित्रं परदेशबन्धुं विद्या- सुधां ये पुरुषाः पिबन्ति । विद्या परा देवता परमात्मभूता - मोक्षदायकत्वादिति भावः - यद्वा परादेवता स्वाभीष्टदेवता - तथा ऐहिकामुष्मिकफलदत्वादिति भावः - विद्या । राजसु राजमध्ये। पूज्यते प्रशस्यते - गौरवसंपन्नत्वाद्राजपूज्या भवतीत्यर्थः - यद्वा विद्याशब्देन विद्यावान् लक्ष्यते राजशब्देन च तत्सभाः लक्ष्यन्ते तथा च विद्यावान राजसभासु पूज्यते पुरस्क्रियते संभाव्यत इति यावत्। धनं द्रव्यं तु। न ह्युक्तप्रकारं न भवतीत्यर्थः । तस्माद्विद्यया- उक्तरूपया - विहीनश्शून्यः जनः। पशुः पशुप्रायः - कर्तक्या- कर्तव्यविवेकराहित्यादिति भावः। ततो बहूपकारकत्वाद्विशिष्ट विद्यैव प्रधानं न त्वन्यदिति तात्पर्यम् ॥

 अत्र विद्यायाः रूपधनाद्याकारेण बहुधा निरूपणान्निरवयव- मालारूपकालंकारः॥


क्षान्तिश्चेद्वचनेन किं किमरिभि: क्रोधोऽस्ति चेद्देहिनां
ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधै: किं फलम्।
किं सर्पैर्यदि दुर्जना: किमु धनैर्विद्याऽनवद्या यदि व्रीडा
चेत्किमु भूषणै: सुकविता यद्यस्ति राज्येन किम् ।।२१।।

अथ लोकहितवर्णनप्रसंगात्तस्या एवं प्रकृष्टैश्वर्यभाव- माह - क्षान्तिरिति.--देहिनां प्राणिनां - क्षान्तिः तितिक्षा - परि- भवादिषूत्पद्यमानेषु क्रोधप्रतिबन्धक इति यावत्। अस्तिचेतहि । कवचेन वर्मणा । किं फलमिति सर्त्रत्रानुपज्यते न किंचिदपीत्यर्थः - तस्या एवारुन्तुदानामनवकाशप्रदत्वादितिभावः। क्रोधचित्तक्षोभोऽस्ति चेत्। अरिभिः शत्रभिः किम् ? तस्यैवान्तश्शत्रुत्वादुपद्रवहेतुत्वाच्चेति भावः। ज्ञातिर्दायादोऽस्ति चेदनलेनाग्निना किम् ? तस्यैव सर्वार्थ- निर्मलननिदानत्वादिनि भावः । सुह्र्त् सन्मित्रमस्ति यदि * 'सुहृद्दुर्हृदौ मित्रामित्रयोरि'ति निपातनात्साधुः। दिव्योषधैः सिद्धौषधैः किं फलम् ? न किंचिदपि - तस्यैवारोग्यकरत्वादिति भावः । दुर्जना: खला स्सन्ति यदि सर्पैराशीविषैः किम् ? तेषामेव प्राणापहारित्वा- दिति भावः । अनवधा निर्दुष्टा के अवद्यपण्वे 'त्यादिना निपातना- त्साधुः - ततो नञ् समासः - 'तस्मान्नुडची ति तुडागमः । विधा वेदवेदाङ्गाध्यात्मिका । अस्ति यदि। धनैः किम् ? तस्या एवा- खिलभोगसाधकत्वादिति भावः । ब्रीडा अकार्यप्रवृत्तौ मनस्संकोच- लक्षणलजाऽस्ति चेद्भूषणैः किमु हारनूपुराद्यालंकरणैः किम् ? - तस्या एव लोकोत्तरभूषणत्वादिति भावः । सुकविता सत्याण्डित्यं - नि- 'संख्यावान्पण्डितः कविरि'त्यमरः - यद्वा कवयति वर्णयति रसोल्लसितशब्दार्थसंघटनां करोतीति कविस्तस्य भावस्तत्ता - यदि । राज्येन भूमण्डलाधिपत्येन किम् ? - तस्या एवं सकललोकवशीकरत्वा- दिति भावः - राज्ञो भावः कर्म वा राज्यं प्रजापरिपालनात्मकं - पुरोहितादित्वाद्यक्प्रत्ययः ॥


दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने
प्रीति: साधुजने नयो नृपजने विद्वज्जनेष्वार्जवम्
शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तता
ये चैवं पुरुषा: कलासु कुशलास्तेष्वेव लोकस्थिति:।।२२।।

अथ विदुषां गुणवर्णनपूर्वकं लोकव्यवस्थापकत्वमाह दाक्षिण्यमिति.---स्वजने बन्धुजनेष्वित्यर्थः । जातावेकवचनम् - एक- मुत्तस्त्रापि - दाक्षिण्यं छन्दानुवर्तनम् - अन्यथा विनिदेयुरिति भाषः - नि- दक्षिणस्सरळावामपरच्छन्दानुवर्तिस्वि'ति। परिजने भृत्य- जनेषु विषये । दया दारिद्यादितद्दुःखप्रहाणेच्छा - अन्यथा विजह्यु- रिति भावः। दुर्जने खलजनेषु विषये। सदा शाठ्यं विप्रियकारित्वम् - अन्यथा अधिक्षियेरन्निति भावः । साधुजने सजनेषु विषये। प्रीतिः स्नेहः - आदर इति यावत् - अन्यथाऽनुतपेयुरिति भावः । द्दपजने राजसु विषये । नयो नीतिः - अनुवर्तनतात्पर्यमिति यावत् - अन्यथा दण्डयेरनिति भावः । विद्वज्जने पण्डितजनेषु विषये। आ- जवमवक्रता - अन्यथा निषिध्येयुरिति भावः। शत्रुजने शत्रुजनेषु विषये । शौर्य विक्रान्तत्वम् - अन्यथा निपातयेरन्निति भावः । गुरु- जने पित्रादिपु विषये। क्षमा सहिष्णुत्वम् - अन्यथा शपेरन्निति भावः। कान्ताजने नारीजनेषु विषये। धृष्टता प्रागल्भ्यं च - अन्यथा वशीकुर्युरिति भावः ; इत्येवमुक्तविधासु । कलासु शिल्पेपुनि -'कळा शिल्पे कालभेदे चन्द्रांशे कलना कले'ति वैजयन्ती। ये च पुरुषाः। कुशलाः निपुणाः। तेषु पुरुषेष्वेव। लोकस्थितिः 'लोकमर्यादा । अस्तौति शेषः। त एव लोकव्यवस्थासंस्थापकाः न तूक्तगुणरहिता इत्यर्थः । एवं भूतास्तु विद्वांस एव नत्वन्य इति हृदयम् ॥

जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति।
चेत: प्रसादयति दिक्षु तनोति कीर्तिं सत्संगति: कथय किं न करोति पुंसाम्।।२३।।

इत्थं विद्वज्जनाननुवर्ण्य संप्रति सत्संगतेश्श्रेयस्करत्वमाह.-जाड्यमिति। धियः बुद्धेर्जाड्यं मान्यम् । हरति निरस्यति । वाचि वचने। सत्यं सूनृतभावम्। सिञ्चत्याप्लावयति। मानोन्नतिं बहुमानातिशयम् । दिशति प्रयच्छति। पापं किल्विषमपाकरोति माशयति - धर्मोपदेशादिनेति भावः । तथा चेतः। प्रसादयति निर्मलयति - ज्ञानोपदेशादिनेति भावः। दिक्षु दशसु कीर्तिम् । तनोति विस्तारयति। अतस्सत्संगतिस्सजनसमागमः । पुंसां कि श्रेयो न करोति कथयेति पृथग्जनसंबोधनम् - सर्वमपि श्रेयः करो- त्येवेत्यर्थः ; अतस्तैरेव संगतिः कर्तव्या न तु दुर्जनैरिति तात्पर्यम् ॥

 अत्र क्रियाणां बहूनां समुच्चितत्वात्समुच्चयालंकारः - 'गुण- क्रियायौगपचं समुच्चय उदाहत' इति लक्षणात् ।। वसंततिलकावृत्तं - लक्षणं तूक्तम् ॥


जयन्ति ते सुकृतिनो रससिद्धा: कवीश्वरा:।
नास्ति येषां यश:काये जरामरणजं भयम्।।२४।।

अथैतेषा मसाधारणमहिमास्पदत्वाल्लोकोत्तरस्वं वर्ण- यनिगमयति.---जयन्तीति.---सुकृतिनो धन्याः - नि -- 'सुकृती पुण्यवान धन्य' इत्यमरः । रससिद्धाः सिद्धशृङ्गारादिरसाः सिद्ध- पारदधुटिका श्च ॐ वाऽऽहिताग्न थादिष्विति निष्ठायाः परनिपातः। ते प्रसिद्धाः पूर्वोपवर्णिता वा। कवीश्वराः कविसार्वभौमाः पण्डि. तोत्तमा इति वा। जयन्ति सर्वोत्कग वर्तन्ते - अद्याऽपीति शेषः : यद्वा रससिद्धाः सिद्धरसाः - ब्रह्मसाक्षात्कारवन्त इत्यर्थः - रसो बैस' इति श्रुतेः।

" शृङ्गारादौ विषे वीर्ये पारदे ब्रह्मवर्षसे।

वेतस्यास्वादने हेन्नि निर्यासेऽमृतशब्दयो:--रसः ॥"

इत्यभिधानाच । कवीश्वराः - कवयः क्रान्तदर्शिन - स्तेषा मीश्वराः कालनयाभिज्ञा ब्रह्मविद्याविशारदा इत्यर्थः। जयन्ति । कुत स्तेषां कवीश्वराणाम् । यशः काये कीर्तिशरीरे । जरामरणाभ्यां जातम् - इति तथोक्तम् । भयं नास्ति ; रससिद्धानां भौतिकशरीर एव जरामरणभयं नास्ति। यशश्शरीरे तु किं वक्तव्यम्। तस्य कल्पान्तस्थायित्वा दिति भावः ॥

अत्र रससिद्धपदार्थस्य विशेषणगत्या भयाभावपदार्थं प्रति हेतुत्वात्काव्यलिङ्गभेदः । वृत्त मुक्तम् ॥

इति नीतिशतके विद्वत्पद्धति सम्पूर्णा !!


सूनु: सच्चरित: सती प्रियतमा स्वामी प्रसादोन्मुख: स्निग्धं मित्रमवञ्चक: परिजनो निक्लेशलेशं मन:।
आकारो रुचिर: स्थिरश्च विभवो विद्यावदातं मुखं तुष्टे विष्टपहारिणीष्टदहरौ संप्राप्यते देहिना।।२५।।


प्राणाघातान्निवृत्ति: परधनहरणे संयम: सत्यवाक्यं काले शक्त्या प्रदानं युवतिजनकथामूकभाव: परेषाम्।
तृष्णास्रोतोविभङ्गो गुरुषु च विनय: सर्वभूतानुकम्पा सामान्य: सर्वशास्त्रेष्वनुपहतविधि: श्रेयसामेष पन्था:।।२६।।

गुणाध्यत्वे को लाभ इत्याशङ्कय तेषां श्रेयोहेतुत्व- माह - प्राणेति.-प्राणाघातायाणहिंसायाः। निवृत्तिनिवर्तनं च - माहिस्यात्सर्वभूतानि' 'अहिंसा परमो धर्मस्त्वधर्मः प्राणिनां वध' इत्यादिनाऽग्नीषोमीयपश्वालम्भनवृत्त्यतिरिक्तहिंसाया निषेधश्रवणात् । परधनहरणे संयमो मनोरोधश्च 'परद्रव्याणि लोष्टव दिति न्याया- दिति भावः । काले समये सत्यवाक्यं यथार्थभाषणं च - तथा धर्मोप देशश्रयणादिति भावः - अत्र ' ब्राह्मणार्थे गवामर्थे ' इत्यादिष्वसत्य- वचनस्वापि निषेधाभावश्रवणात्काल इत्युक्तम् । शक्तय प्रदानं वित्ता- नुसारेण त्यागश्च - वितशाठ्यं न कारयेदिति वचनादिति भावः। युवतिजनकथायां परस्त्रीवृत्तान्तकथने - मूकमावस्तूणीभावशीलत्वं च - 'स्वप्नेऽप्यन्यवधूकथा 'मिति वचनात् परेषामन्येषां - याचका- नामित्यर्थः तृष्णा धनलिप्सा - तस्या एव - स्रोतसः प्रवाहस्य - विभङ्गो निरोधः - अभीसितदानेन मनोरथपरिपूरणं चेत्यर्थः-

"याचमानजनमानसवृत्तेः पूरणाय बत्त जन्म न यस्य ।

तेन भूमिरतिभारवतीयं न द्रमैर्न गिरिभिर्न समुद्रैः ॥"

इति शवमादिति भावः । गुरुषु विषय। नम्रत्वं च . 'गुरौ नम्रते' त्युक्तत्वादिति भावः । सर्वभूतेष्वशेषप्राणिष्वनुकम्पया दयया - सामान्यं समदर्शित्वं च। सर्वशास्त्रेषु वेदवेदान्तादिसकलागमेष्वनु- पहतः अविच्छिन्नः - विधिरध्ययनविधानं च - यद्वा 'सर्वभूतानु- कम्पे' ति पृथक्पदम् । तथा सर्वशास्त्रेषु सामान्यमवैषम्यण तत्त- त्सिद्धान्तानुवर्तित्वम्। अनुपहतविधिरलुप्तकर्मानुष्टानं चेत्येष गुण- समुदायः। श्रेयसां पन्था अखण्डितैश्वर्यादिश्रेयःप्राप्तिमार्गः न त्वेतव्द्यतिरिक्तोऽन्योऽस्तीत्यर्थः । एतादृशगुणसंपत्तिस्सुजनानामेवेति कृत्वा त एव श्लाघ्या इति भावः । अथवा श्रेयसां प्रशस्यानां सुज- नानां संबन्धी। पन्था तत्प्रवृत्तिमार्ग इत्यर्थः - प्रशस्यशब्दादीय- सुनि* 'प्रशस्यस्य'श्र इति श्रादेशः । अत्र वाञ्छासज्जनसंगता' वित्यादिश्लोकेषूक्तगुणाः प्रायेण॥ दैवसंपत् - अभिजातांनामेव संभ- वति न त्वन्येषां - तदुक्तं भगवद्गीतासु-

" अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।

दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ।।

अहिंसा सत्यमक्रोधस्त्यागशान्तिरपैशुनम् ।

दया भूतेष्वलोलत्वं मार्दवं ह्रीरचापलम् ।।

तेजः क्षमा धृतिइशौचमद्रोहो नातिमानिता।

वदन्ति संपदं दैवी मभिजातस्य भारत ॥” इति ॥

 स्रग्धरावृत्तं-"म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्॥ इति लक्षणात् ।।

प्रारभ्यते न खलु विघ्नभयेन नीचै: प्रारभ्य विघ्नविहता विरमन्ति मध्या:।
विघ्नै: पुन: पुनरपि प्रतिहन्यमाना: प्रारभ्यतुत्तमजना: न परित्यजन्ति।।२७।।

उक्तमेवार्थ नीचातिवृत्तिकथनद्वारा द्रढयति - प्रार- भ्यत इति.-नीचैरधमैः विघ्नेभ्योऽन्तरायेभ्यो - यद्भयं तेन हेतुना। न प्रारभ्यते खलु - नोपक्रम्यते कार्यमिति शेषः - नि. 'विघ्नोऽन्तरायः प्रत्यूह' इत्यमरः , मध्याः मध्यमास्तु। कार्य प्रार- भ्योपक्रम्य। विघ्नैर्निहता विह्वलीकृतास्सन्तो विरमन्ति। विरता भवन्तीत्यर्थः । उत्तमाः उत्कृष्टाः - गुणा धैर्यशीलादयो - येषां ते तथोक्ताः पुरुषश्रेष्ठास्तु विघ्नैर्मुहुर्मुहुः पौनःपुन्येन। प्रतिहन्यमाना: बम्भज्यमाना। अपि। प्रारब्धमुपक्रान्तं कर्म । न परित्यजन्ति ; अतः कालकूटबडबानलादिविघ्नाद्युपहतत्वेऽपि उक्तगुणसंपन्नतया देवानां सुधोत्पत्तिपर्यन्तं मथनं युक्तमिति श्लोकद्वयस्यापि तात्पर्यम्. अत्र प्रकरणे कुत्रचिद्धैर्यस्य कुत्रचिच्छीलस्य कुत्रचिदुभयस्यापि प्राधान्यनिर्देश इति द्रष्टव्यम् 'मनसो निर्विकारत्वं धैर्य सत्स्वपि हेतुष्वि'त्युक्तलक्षणं धैर्यं - शीलं तु नियतकुलोधितसत्स्वभाव इति विवेकः - 'शीलं स्वभावे सद्वृत्ता' वित्यभिधानात्। वसन्ततिलकावृत्तम् ।


प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरं त्वसन्तो नाभ्यर्थ्या: सुहृदपि न याच्य: कृशधन: 
विपद्युच्चै: स्थेयं पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्।।२८।।

अथ द्वाभ्यामेव तद्वृत्तस्यासाधारण्यमाह - प्रियेति । न्यायादनपेता न्याय्या नीतिप्रवणा वृत्तिर्जीवनं-नि-वृत्तिर्वर्तन जीवन' इत्यमरः । प्रीणातीति प्रिया इष्टा - न त्वन्या - तस्या एव श्रेयस्करत्वादिति भावः 'इगुफ्धज्ञाप्रीकिरः कः' इतिक प्रत्ययः। असुभङ्गेऽपि प्राणप्रयासेऽपि किमुतान्यदेति भावः। मलिनं दुष्कर्म असुकरमकर्तव्यं - न त्वापत्काले नास्ति मर्यादे 'ति न्यायात्सुकरं - तस्यैवैहिकामुप्मिकफलदत्वादिति भावः * ईषद्दुरि'त्यादिना खल् प्रत्ययः - ततो नञ् समासः । असन्तः कुहकास्तु । नाभ्यर्थ्याः कस्मिंश्चिद्विषयेऽपि न प्रार्थनीयाः - किंतु सन्त एव - तेषामुपेक्ष्यत्वा- दिति भावः । यद्यपि न पादादौ खल्वादय' इत्याह वामनः - तथाऽपि कविप्रौढ्या तु शब्दस्य पादादौ प्रयोगः। सुहदपि प्राण प्रियबन्धुरपि किमुतान्यइति भावः * ' सुहृद्दुर्हृदौ मित्रामिवयो' रिति निपातनात्साधुः। कृशधनः धनहीनश्चेत् । न याच्यः याचितुं न योग्यः - धनादिकमिति शेषः - किंतु धनपरिपूर्ण एव तथा- विधयाच्ञाया अनुचितत्वादिति भावः। विपद्यनर्थसंकटेऽप्युच्चैः धैर्य महाधैर्य न तु भयविह्वलत्वं 'आपत्स्वप्यविलुप्तधैर्यनिलयाः' विपदि धैर्यमथाभ्युदये क्षमे 'ति चोक्तत्वादिति भावः। महतां पूज्यानामनु- विधेयमनुकूलं। पदं व्यवसितं च - नत्वननुकूलं पदम् । तथाभूतस्यैव श्लाध्यत्वादिति भावः - नि-'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रि वस्तुष्वि 'त्यभिधानात्। इतादेमतत्। विषममसाधारणतया दुष्कर- मसिधाराव्रतमस्यभिचरितव्रतं। सतां सत्पुरुषाणां। केनोद्दिष्टमुप- दिष्टं - न केनापीत्यर्थः - स्वतस्सिद्धत्वादिति भावः। अत्रासिधारा- वन्निशितत्वादसिधारासंचारवत्सावधानेनैकाग्रतया विधेयत्वाद्वा असि- धाराव्रतं - यद्वा असिधारया व्यवहरतां व्रतं वीरव्रतमित्यर्थः - अथवा -

"युवा युवत्या सार्धं यन्मुग्धभर्तृवदाचरेत् ।

अन्तर्निवृत्तसङ्गस्यादसिधाराव्रंतं स्मृतम् ॥"

इत्युक्तमित्यवधेयम् । शिखरिणीवृत्तम् ।।

क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशा- मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्यत्स्वपि।
मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृह:किं जीर्णं तृणमत्ति मानमहतामग्रेसर: केसरी।।२९।।

अथ विदुषामपि मानशौर्ययो रपेक्षितत्वाद्विद्वत्प- द्धतिनिरूपणानन्तरं मानशौर्यपद्धति निरूपयति--क्षुत्क्षाम इति.-- क्षुधा क्षामः क्षीणोऽपि * 'क्षायो म' इति मत्वं, जरया विस्रसया - कृशो जीर्णोऽपि - नि-विस्रसाजरे'त्यमरः । शिथिलप्रायः विश्लथाङ्गतया बलहीनस्सन्नपी त्यर्थः। कष्टां दशामाहारालाभादति- कृच्छावस्था मापन्नः प्राप्तोऽपि - नि-दशावर्ताववस्थायामिति र्स्था यामिति विश्वः । अत एवं विपन्न दीधिति र्नष्टकान्तिरपि। किं बहुना प्राणेषु पञ्चसु। नश्यत्सूत्क्रममाणेषु सत्स्वपि - प्राणप्रयासे संप्राप्ते सत्यपी त्यर्थः । मत्तेभेन्द्रस्य मत्तगजपुङ्गवस्य - विभिन्नोविदारितो .. यः कुम्भः कुम्भस्थलं - तत्र यत्पिशितं मेदो मांसं - तद्ग्रासे तत्कबळने - एक मुख्यं यथा तथा - बद्धा सन्दानिता - स्पृहा वाञ्छा यस्य स इति शोर्यातिशयोक्तिः। तथा मानमहताभिमानोर न्नताना मग्रेसरोऽग्रगण्यः * 'पुरोऽग्रतोऽग्रेषु सर्तेरि 'ति टप्रत्ययः । केसरी सिंहः। जीर्णं तृणं धासम्। अत्ति किं अभ्यवहरति किम् ? नास्त्येवेत्यर्थः। इति मानातिशयोक्तिः ; नीचजन्तु स्तु नैव मिति भावः ॥

 अत्र यद्यपि सर्वत्रापिशब्द स्ताव देकैक विशेषण विशिष्टस्यै- वात्यन्तनीचवृत्तिप्रवृत्तिं द्योतयति । तथाऽप्युक्ताखिलविशेषण विशिष्टोऽपि गजेन्द्र मेदः कबळनविहितप्रतिज्ञः केसरी न नीचवस्तुनि प्रवर्तत इति महती मानशौर्यपरकाष्ठोक्ति रिति मन्तव्यम् ॥

"प्राणानपि परित्यज्य मानमेवाभिरक्षयेत् ।

प्राणा स्तरङ्गचपला मान माचन्द्रतारकम् ॥

इति वचनान्मान शौर्यसंपन्नेन भवितव्यं यशस्कामेनेति भावः ।।

 अत्र प्रकरणे कुत्रचिन्मानस्य कुत्रचिच्छौर्यस्य कुत्रचिदुभ- यस्य च प्राधान्यकथनमपि द्रष्टव्यम् । कुलक्रमागतोत्तमशीलपरि पालनं मानं सहायमनपेक्ष्य शत्रुसंहरणसामर्थ्यम् शौर्यमिति विवेकः ॥ अत्र प्रायेणाप्रस्तुतप्रशंसालंकारोऽनुसंधेयः ।। शार्दूलविक्रीडितं वृत्तं - लक्षणं तूक्त्तम् ।। " 

स्वल्पं स्नायुवसावशेषमलिनं निर्मांसमप्यस्थि गो: श्वा लब्ध्वा परितोषमेति न तु तत्तस्य क्षुधाशान्तये।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं सर्व: कृच्छ्गतोऽपि वाञ्छति जन: सत्त्वानुरूपं फलम्।।३०।।

क्षुद्रजन्तुस्तु नैव मिति उक्तमेवार्थं भङ्ग्यन्तर्रे - णाह-स्वल्षेति.-श्वा शुनकः । स्वल्पयोः लेशमात्रयोः - स्नायु चसयोः - स्नायुर्वस्नसाख्यनाडीभेदः - वसा मेदः - तयो रव सेकेन मेळनेन मलिनं मलदूषितमपि - नि-,वस्नसा स्रायुः स्त्रियां' - 'हुन्मेदस्तु वपावसे' त्यमरः। निर्मांसं मांसलेशशून्य मपि । गोः पशोः -नि-

" स्वर्गेषुपशुवाग्वज्रदिडनेत्रघृणिभूजले ।

लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः" इत्यमरः ॥

अस्थि कीकसं । लब्ध्वा । परितोष मेति संतुष्यति। तच्च गवास्थि तु। तस्य शुनः। क्षुधा * 'आपं चैव हलन्ताना मिति वध नाट्टाप - तस्याः शान्तये क्षुन्निवारणाय । न पर्याप्तं न भवती त्यर्थः - अस्ति र्भवन्तीपरोऽप्रयुज्यमानोऽध्यस्तीति भाष्यकारवच नात् - भवन्तीति लटः पूर्वाचार्याणां संज्ञा - नीचजन्तुरिति भावः। सिंहस्तु। अङ्कं समीपमागत मपि - समीपवर्तिनम पीत्यर्थः - नि-अङ्कस्समीप उत्सङ्गे चिह्न स्थानापवादयो रिति विश्वः। जम्बुकं क्रोष्टारम् । त्यक्त्वा अनादृत्यालक्ष्यीकृत्येति यावत्। द्विषं गज मेव दूरस्थमपीति भावः। निहन्ति विदारयति तथा हि - कृच्छ्रगतोऽप्यतिसंकटस्थोऽपि। सर्वोऽशेषो जनः । सत्त्वानुरूपं स्वशक्त्यनुगुणं। फलं लाभं वाञ्छति ; न तु दुर्बलः प्रकृष्टफलकाङ्क्षी प्रबलो निकृष्टलाभकाङ्क्षी च भवति । अतः श्वसिंहदृष्टान्तेन नीचानीचवस्तुपरिहारपरिग्रहतत्परेण भवितव्य मायुष्मतेति भावः ॥ वृत्तं पूर्ववत् ॥


लाङ्गूलचालनमधश्चरणावपातं भूमौ निपत्य वदनोदरदर्शनञ्च।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्तै।।३१।।

अथ क्षुद्रजन्तो श्रेष्टाविशेष माह - लाङ्गलेति.-श्वा सारमेयः। लाङ्गूलचालनं पुच्छविवर्तनम् । अधः भूतले चरणावघातं पादेन विदारणं च। भूमौ निपत्य स्वयमेव पतित्वा। वद- नोदरदर्शनं वक्रकुक्षि प्रदर्शनं च। पिण्डदस्य पुरस्तादिति शेषः । कुरुते निजनीचचेष्टामाविष्कुरुत इत्यर्थः। पुमान गौः पुंगवो वृषभः - विशेषणसमासः ' गो रतद्धितलुको' ति समासान्तष्टच्- स एव पुंगवः श्रेष्ठ इत्यर्थः - नि.---' श्रेष्ठोक्षाणौ तु पुंगवा विति वैजयन्ती - गजपुंगवो गजेन्द्र स्तु। धीरं गम्भीरम् । विलोक- यति पश्यति - पिण्डदसन्निधाविति भावः। अथ चाटुशतैरनेक- प्रियोक्तिभिः - अनूनवाक्यैश्च वा। भुङ्क्ते अभ्यवहरति - गुडतण्डु लादिकमितिशेषः * भुजोऽनवन' इत्यात्मने पदम् । इमावेव नीचानीचजनयोः दृष्टान्ताविति भावः ॥

 वसन्ततिलकावृत्तम् - लक्षणं तूक्तम् ॥


स जातो येन जातेन याति वंश: समुन्नतिम् ।
परिवर्तिनि संसारे मृत: को वा न जायते।।३२।।

अथ मानशौर्यसंपन्नतया वंशवर्धनस्यैव जनस्य सत्ता लाभो न त्वन्यस्येत्याह----परिवर्तिनीति.--परिवर्तिनि धर्माधर्मवशा पौन: पुन्येन वा वर्तमान । संसारे जरामरणरूपे संसारचक्रे । को वा पुमान् । मृतः प्रेतः । न जायते न भवतीत्यु प्त न्नो वा न भवतीति शेषः । यद्वा को वा न मृताः को वा न जाअयते नोत्पद्यते - सर्वोऽप्युत्पन्नो मृतश्च भवत्येवेत्यर्थः - " जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य चे"ति भगवद्वचनादिति भावः। ततः किमत आह। स पुमान। जात उत्पन्नो जन्मलाभवानिति यावत् । कोऽसवित्यत आह । येन जातेनोत्पन्नेन पुंसा। वंशोऽन्ववायः समुन्नति महोन्नत्यम्। याति प्राप्नोति ; वंशोद्धारको यः पुमान स एव जन्मलाभवानेवभूतत्वं च मानशौर्यसंपन्नस्यैव न त्वन्यस्य । अतः किमन्यैरजागळस्तनवदुत्पन्नै- र्मशकवद्विनष्टैश्चेति भावः ।।

 आनुष्टुभं वृत्तम् ॥


कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विन:।
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा।।३३।।

इत्थं भूतस्य पुरुषस्य व्यापारमाह - कुसुमेति ॥ कुसुमस्तबकस्येव पुष्पगुच्छस्यवेत्येकं पदम् । मनस्विनो धीरस्य । मानशौर्यशालिनः पुंस इत्यर्थः । द्वयी द्विविधा । वृत्तिाव्यापार:- द्वे गती हीति पाठे स्पष्टोऽर्थः - तृतीया तु न संभवतीत्यर्थः ; किं तद्वृत्तिद्वयमित्यत आह :-सर्वलोकस्य सर्वेषां जनानामि- त्यर्थः । मूर्ध्नि शिरस्युनतस्थाने च। स्थीयत एवेति शेषः । अथवा वन एवारण्ये । शीर्यते जीयते वा - भावे लट् । एवमुभयी वृत्तिः - शौर्यादुन्नतस्थानस्थितिस्तदलाभे मानादरण्ये जीर्णता वा इति विवेकः । इयमेव पुंसां श्रेयस्करी वृत्तिरिति भावः । कुसुम- स्तबकस्येवेत्यत्र समानाश्रौती पूर्णोपमाऽलंकारः। इवशब्देन सह समासस्य संभवात् - तथा च वार्तिकम् * ' इवेन सह नित्य- समासो विभक्त्यलोपः। पूर्वपदप्रकृतिस्वरत्वं च 'ति। वृत्तं पूर्ववत् ॥


सन्त्यन्येऽपि बृहस्पतिप्रभृतय: सम्भाविता: पञ्चषा-स्तान्प्रत्येषविशेषविक्रमरुची राहुर्न वैरायते।
द्वावेव ग्रसते दिनेश्वरनिशाप्राणेश्वरौ भास्करौ भ्रात:! पर्वणि पश्य दानवपति: शीर्षावशेषाकृति:।।३४।।

पुनरप्युक्तोभयगुणवैशिष्ट यस्यैवोत्क्रष्टतामाह.- सन्तीति.-अन्ये वक्ष्यमाणसूर्यचन्द्राप्रेक्षया इतरे । बृहस्पतिप्रभृ- तयः बृहस्पतिप्रमुखाः - प्रभृतिशब्देन बुधशुक्रादयोऽपि गृह्यन्ते। पञ्च षड़ा पञ्चषाः प्रहाः * 'संख्ययाव्यये 'त्यादिना बहुव्रीहिः * 'बहुव्रीहौ संख्येये डज बहुगणादि'ति समासान्तो डच् प्रत्ययः । संभाविताः ग्राह्यत्वेनोपस्थिताः बहुमता वा । सन्ति वर्तन्ते । तान् प्रति बृहस्पतिप्रभृतीन लक्ष्यीकृत्येत्यर्थः । विशेषेषु विशिष्टेषु तेजोमह- स्विति यावत् - विक्रमे पराक्रमणे - रुचिः प्रीतिर्यस्य स तथोक्त:- तेजस्विभिस्सहैव कलहाचरणतत्पर इत्यर्थः । एषः उपरागकर्तृत्वेन प्रसिद्धो। राहुः सैंहिकेयः । न वैरायते वे न करोति - अल. क्ष्यत्वात्तत्कबलनतत्परो न भवतीत्यर्थः * 'शब्द वैर कलहाभ्र- कण्व मेघेभ्यः करण' इति क्यङ् * · अकृत्सार्वधातुकयोर्दीर्घ्' इति दीर्घः - विक्रमरुची राहुरित्यत्र * रो रीति रेफलोपे * "ढ्रलोपे पूर्वस्य दीर्घोऽण' इति दीर्घः । किं तु। भास्वरौ तेजस्विनौ 'स्थेश भास' इत्यादिना वरच्प्रत्ययः। द्वावुभौ। दिवाकरनिशा- प्राणेश्वरौ सूर्याचन्द्रमसावेव - अन्ययोगव्यवच्छेदार्थकोऽयमेव कारः । शीर्षमेवावशेषो यस्यास्सा शीर्षावशेषा आकृतिर्यस्य शिरोमात्रावशिष्टगात्र इत्यर्थः - शीर्षावशेषीकृत' इति पाठेऽव्ययमे- वार्थः परिणमयितव्यः । दानवपतिर्दानवेश्वरः पूर्वोक्तो राहुः । पर्वणि दर्शपौर्णमासीप्रतिपत्संधौ। प्रमति गिलति। हे भ्रातरि- त्यादरेण पृथग्जनसंबोधनम् । पश्येत्यत्र वाक्यार्थः कर्म.--- यत श्शिरोमात्रावशिष्ट एवाय मीद्दक्कर्ताचरणतत्परोऽभूत्संपूर्णाङ्गश्चेत्त्किं- करिष्यति न जानार्माति भावः; एव मानशौर्यशालिनो हि निजाङ्गवैकल्यं न परिगणयेयुरिति किं तु महत्कार्यमेव कर्तुं व्यवस्यन्तीति तात्पर्यम्.----पुरा किल देवानाममृतप्रदानसमये विष्णुचक्रेण च्छिन्नशीर्षत्वाच्छिरोमात्रावशिष्टगात्रोऽभूत्सैहिकेय इति पौराणिकी कथाऽत्रानुसंधेया। शार्दूलविक्रीडितं वृत्तम् ॥


वहति भुवनश्रेणि शेष: फणाफलकस्थितां कमठपतिना मध्ये पृष्ठं सदा स विधार्यते।
तमपि कुरुते क्रोडाधीनं पयोधिरनादरा-दहह महतां नि:सीमानश्चरित्रविभूतय:।।३५।।

अथ महतो माहात्म्यमाह-वहतीति. शेषः फणाः सहस्रसंख्याकाः स्फटाः फलकानीव तेषु-स्थितां । भुवनश्रेणि पाता- कादिचतुर्दशविष्टपपक्तिं । वहति धारयति - नि-स्फटायां तु फणा द्वयोर्रित्यमरः । स च शेषः कमठपतिना आदिकूर्मेण ' पति स्समास एवे'ति घिसंज्ञाया 'माङोनास्त्रियामि'त्याङो नाभावः। पृष्ठस्य मध्ये मध्येपृष्ठं निजकूर्परोपरिप्रदेश इत्यर्थः * 'पारे मध्ये षष्ठ्या वे'त्यव्ययीभावः . तत्सन्नियोगादेदन्तत्वं च मध्यश- ब्दस्य । सदा निरन्तरम् । धार्यते। उह्यते। तमपि। कमठपतिमपि । पयोधिः प्रळयार्यवः। अनादरात् अनायासात् । क्रोडाधनिं आदि- वराहायत्तं कुरुते - प्रळयकाले पाताळगतभूमण्डलस्यादिवराहाव- तारेण विष्णुना निजदंष्ट्रया समुद्धृवत्वादिति भावः। अतो मद्यत्तां मानशौर्यशालिनां महानुभावानां सम्बन्धिन्य श्चरित्रविभूतयो माहात्म्यसंपदो निस्सीमानो निर्मर्यादाः - अवाङ्मनसगोचरा इति यावत्। अह हेत्याश्चर्ये - नि- अह हेत्यद्भुते खेदे' इत्यमरः ।। अन पूर्वपूर्वस्योत्तरोत्तरगुणोत्कर्षावहत्वान्मालादीपकाख्योलंकारः - त दुक्तं विद्यानाथेन ॥

यदा तु पूर्वपूर्वस्य संभवेदुत्तरोत्तरम् ।

प्रत्युत्कर्षावहत्वं तन्मालादीपकमुच्यते।' इति ।।

हरिणीवृत्तं - लक्षणं तूक्तम् ।।


वरं पक्षच्छेद: समदमघवन्मुक्तकुलिश-प्रहारैरुद्गच्छद्बहलदहनोद्गारगुरुभि:।
तुषाराद्रे: सूनोरहह ! पितरि क्लेशविवशे न चासौ सम्पात: पयसि पयसां पत्युरुचित:।।३६।।


मानशौर्यशालिन एवोक्तविधमहत्त्वं न तु तद्विहीन- स्येति मैनाकं दृष्टान्तीकृत्याह - वरमिति.---तुषाराद्रेस्सूनोर्हिम- वत्पुत्रस्य मैनाकस्य। उद्गच्छन्नुज्जृम्भमाणो - बहुलो भूयिष्ठश्च - यो दहन श्शिलासंघर्षणजनितवह्नि स्तस्योद्गारै निस्सरणैः गुरुभिः दुस्सहैः। समदेन सदर्पण मघवता देवेन्द्रेण - मुक्तस्य प्रयुक्तस्य कुलिशस्य वज्रायुधस्य - प्रहारै विदारणैः । प्राणोच्छेदो मरणमित्यर्थः। वरं मनाक्प्रियम् - नि.- देवाद्वृते वरः श्रेष्ठ त्रिषु क्लीबं मनाक्प्रिय' इत्यमरः। कुतः। अह हेति खेदातिशयद्योतनार्थोऽनुकरणशब्दः। पितरि हिमवति। क्लेशेन वज्रप्रहार जनितदुःखेन - विवशे विह्वले सति। असावद्याऽप्युपलभ्यमानः। पयसां पत्यु समुद्रस्य - अ त्रासमासत्वेन घिसंज्ञाभावात् ख्यत्यात्परस्ये'ति कृतयणादेशा त्तिशब्दात्परस्य ङसोऽकारस्य उकारादेशः। पयसि सलिले संपातः प्रवेशः - निजप्रागसंरक्षणार्थं निमज्यावस्थानमित्यर्थः । उचितो न्याय्यो। न च न भवति हि। अस्यैवेति शेषः । यतो मानशौर्य संपन्नस्य पुंसः स्वप्राणमात्रपरित्राणतत्परतया क्वचिन्निलीयाव- स्थान मेवात्यन्तायशस्करम्। किमुत पितरि क्लेशविवश; अतः प्राण- परित्यागेनापि मानशौर्य एव प्रतिष्ठापनीये। अन्यथा महानप- वांदस्स्यादिति भावः। अत्रोद्गारशब्दस्य गौणत्वा न्नग्राम्यतादोषः । प्रत्युत सौन्दर्यातिशयमेवापादयति । तदुक्तं दण्ड्याघार्यैः ।।

निष्ठ्यतोद्गीर्ण वान्तादि गौणवृत्तिव्यपाश्रयम् ।

अतिसुन्दर मन्यत्र ग्राम्यकक्ष्यां विगाहते" ।।

इति पुरा किल भूमण्डलोपद्रवकारिणां पर्वताना कोपवशात्पक्ष क्छेदोद्यते शक्रे भयविह्वलो मैनाकः समुद्रमध्ये निमज्ज्यातिष्ठ दिति पौराणिको कथाऽत्रानुसंधेया ॥

शिखरिणी वृत्तम् ॥

यदचेतनोऽपि पादै: स्पृष्ट: प्रज्वलति सवितुरिनकान्त:।
तत्तेजस्वी पुरुष: परकृतनिकृतिं कथं सहते।।३७।।

अथ मानिनां परनिकारासहनं सदृष्टान्तमाह - यदिति.--- यद्यस्मात्कारणादचेतनः चेतनरहितः निर्जीवोऽपीति यावत् - पाषाणत्वादिति भावः। इनकान्तस्सूर्यकान्तमणिस्सवितु स्सूर्यस्य । पादैः रश्मिभिरङ्घ्रिभिश्च। स्पृष्टः संवळितस्ताडितश्चेति ध्वन्यते। प्रज्वलति जाज्वल्यमानो भवति - कोपोद्रिक्तश्चेति गम्यते । तत्तस्मात्कारणात। तेजस्वी तेजश्शाली मानशौर्यसंपन्नः पुरुषः सचेतन इति शेषः । परैश्शत्रुभिः कृतनिकृतिं विहितापकारं कथं सहते क्षमते - न कथंचिदित्यर्थः; मैनाक स्तु नैवमिति भावः - नि.-' पादारश्म्यङ्घ्रितुर्यांशा' इत्यमरः ॥

आर्यावृत्तभेदः ॥


सिंह: शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु।
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतु:।।३८।।

विक्रान्तत्वे वयोऽपि न हेतुरिति विनिगमयति - सिंह इति..-शिशुबालोऽपि विक्रान्तत्वयोग्यतारहितावस्थोऽपीत्य- र्थः। सिंहः। मदमलिनाः दानपयःपङ्किलाः - कपांलाः भित्तय इव एषां तेषु गजेषु - मातङ्गेषु। निपतति कुम्भस्थलविदारनार्थमिति भावः । इयं बाल्येऽपि विक्रान्तता। सत्त्ववतां बलाढ्यानां । प्रकृतिः स्वभावः । कुतः। वयो बाल्यादि। तेजसां प्रतापशालिनामिति तजस्तेद्वतोरभेदाद्ध्यवसायोऽत्यन्ततेजस्वित्वप्रकाशनार्थकः । हेतुः कारणं - न भवति खलु - 'तेजसा हि न वयः समीक्ष्यते' इति न्यायादिति भावः - 'वयः पक्षिणि बाल्यादा वि'त्यमरः । अयम- प्यायोवृत्तभेदः ॥

इति नीतिशतक मानशौर्यपद्धतिः सम्पूर्णां !!

                    ।। अर्थपद्धतिः ॥


जातिर्यातु रसातलं गुणगणस्तस्याऽप्यधो गच्छता-च्छीलं शैलतटात्पतत्वभिजन: संदह्यतां वह्निना।
शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु न: केवलं येनैकेन विना गुणास्तृणलवप्राया: समस्ता इमे।।३९।।

मानशौर्ययोरप्यर्थमूलत्वात् तन्निरूपणानन्तरमर्थपद्धतिं निरूपयति.-तत्र प्रथममर्थैकतत्पराणां मतमभिसंधाय तमाह - जातिरिति..--जातिः ब्राह्मणत्वादिः। रसातलं नामाधोलोकम्। यातु गच्छतु भ्रश्यस्वित्यर्थः । गुणगणो धैर्यौदार्यगाम्भीर्यादिगुणसमूहः । तत्रापि रसातलापेक्षयाऽप्यधःपाताळलोकम्। गच्छतात् प्राप्नुयात्। शीलं सत्स्वभावः। शैलतटात् । पततु विशीर्णं भवत्वित्यर्थः । अभि- जनो वंश:- नि.-"अभिजनान्वयौ वंश" इत्यमरः । वह्निना। संद- ह्यता भस्मीक्रियताम्। वैरिणि संक्षोभकारित्वाच्छत्रुभूते शौर्ये । शूर- त्वमूर्ध्नीत्यर्थः । आशु शीघ्रम्। वज्रमशनिर्निपततु - अशनिनिपातेन तदपि विध्वस्तं भवत्वित्यर्थः। एवं पूर्वोक्तजातिकुलोचिताभिमान- शौर्यादिनाशेऽप्यास्माकं न किंचदपि च्छिन्नमिति भावः। तथाऽपि किं युष्मदभिलषितमित्यत आहुः - नोऽस्माकम् । अर्थः केवलं वित्तमे वास्तु संभवत्वयमेवास्माकं परमार्थ इति भावः। ननूत्कर्षावहत्वेन प्रसिद्धानामुक्तगुणानां विध्वंसमङ्गीकृत्य एकेन वित्तेन किं करिष्य- थेति नाशङ्कनीयं - यतस्तद्विना तेषामप्यत्यन्ताकिंचित्करत्वमेवेत्याहुः । एकेन केवलेन - नि- 'एके मुख्यान्यकेवला' इत्यमरः । येन अर्थन विना - * 'पृथग्विनेत्यादिना विकल्पात्तृतीया। इमे पूर्वोक्ताः । समस्ता अपि गुणाः जातिकुलशीलाभिमानादयस्तृणलवप्रायास्तृ- णकल्पास्तद्वन्निस्सारा इत्यर्थः। अतो गुणमहत्ताया अप्येतन्मूल- कत्वादयमेव संपादनीय इति भावः ॥

 

"धनमर्जय काकुत्स्थ धनमूलमिदं जगन् ।

अन्तरं नाभिजानामि निर्धनस्य मृतस्य च ॥"

इति लक्ष्मणवाक्यमेव सिद्धान्तीकुर्मः

" अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।

रक्षितानां व्यये दुःखं धिगर्थं दुःखभाजनम् ॥"

इति मनुस्मरणं त्वशक्तविषयं मन्यामह इति तात्पर्यम् ।।

शार्दूलविक्रीडितं - लक्षणं तूक्तम् ।।


तानीन्द्रियाणि सकलानि तदेव कर्म सा बुद्धिरप्रतिहता वचनं तदेव।
अर्थोष्मणा विरहित: पुरुष: स एव त्वन्य: क्षणेन भवतीति विचित्रमेतत्।।४०।।

अपि च - यस्यास्ति वित्तं स नर: कुलीन:, स पण्डित: स श्रुतवान् गुणज्ञ:।
स एव वक्ता स च दर्शनीय:सर्वे गुणा: काञ्चनमाश्रयन्ति।।४१।।

ननु तथाऽपि गुणाभावेऽपि कवलवितस्याकिंचि- त्करत्वमेवेत्याशङ्क्य तस्यैवाशेषगुणावहत्वं तावदाह - यस्येति- यस्य नरस्य । वित्तमस्ति संभवति । स नरः । कुले जातः कुलीनः महाकुलप्रसूतः के कुलात्ख' इति ख प्रत्ययः। स एव पण्डितो विद्वान् । स एव श्रुतवान् शास्त्रज्ञः । यद्वा - श्रुतं श्रवणं नपुंसके भावे क्तः - तदस्यास्तीति श्रुतवान् धर्मशास्त्राधाकर्णनचतुरोऽपीत्यर्थः । स एवं गुणज्ञो गुणग्राही । अत्र * 'आतोऽनुपसर्गे क' इत्यादि- व्याख्यातं प्राक् । स एव वक्ता वाग्मी स प स एव । दर्शनीय- स्सुन्दरश्च - उक्तगुणराहित्यऽपीति भावः । नन्वेवं चेत्पुरुषस्यैकेन वित्तन ईदृग्गुणसाकल्यसंपन्नत्वं कुत इत्याशङ्कयाह - सर्वे। गुणाः पूर्वोक्तकुलीनत्वादयः । काञ्चनं वित्तमाश्रयन्ति। अतोऽनेनैव सकल- गुणसंपतिसंभवे किमन्यैः प्रत्येकप्रयाससाध्यैरिति भावः ।।

 अत्र वित्तस्यैतावद्गणसंपादकत्वासंबन्धेऽपि तत्संबन्धाभि- धानादसंबन्धे संवन्धरूपातिशयोक्तिः ॥

वृत्त मुपजातिः ॥


दौर्मन्त्र्यान्नृपतिर्विनश्यति यति: सङ्गात्सुतो लालना- द्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात्।
ह्रीर्मद्यादनवेक्षणादपि कृषि: स्नेह: प्रवासाश्रया- न्मैत्री चाप्रणयात्समृद्धिरनयात्त्यागात्प्रमादाद्धनम्।।४२।।

अथ द्वाभ्यामर्थस्य विनाशकारमाह - दौर्मन्त्र्यादिति- नृपतिः राजा। दुटो न सुलक्षण प्रयुक्तो मन्त्रः पाङ्गुण्य- चिन्तनं यस्य तस्य दुर्भन्त्रस्य भावो दौमन्त्र्यं तस्माद्धेतोर्नश्यति विनष्टो भवति-मन्त्रवैकल्ये परेपामवकाशसंभवात् राज्याद्यपहरणादिति भावः- यद्वा - दुष्टा मन्त्रिणः प्रधानानि यस्य तस्य भावस्तस्मान्नश्यति - अदण्ज्यदण्डनांद्युपदेशेन लम्यादिरहितो भवतीत्यर्थः.-

"सन्मन्त्रिगा वर्धयते नृपाणां लक्ष्मीर्महीधर्मयशस्समूहः ।

दुर्मन्त्रिणा नाशयते तथैव लक्ष्मीर्मतीधर्मयशस्समूहः॥"

इति वचनादिति भावः; यतियोंगी। सगात्समागमानश्यति -

सङ्गस्य कामक्रोधादिहेतुत्वात् - तदुत्पत्तौ भ्रष्टयोगो भवतीत्यर्थः-

सङ्गात्संजायते कामः कामाक्रोधोऽभिजायते।

क्रोधाद्भवति संमोहः सम्मोहात् स्मृतिविभ्रमः ॥"

इति गीतावचनादिति भावः; सुतो लालनान्नश्यति गुणहीनो भवति-

लालनाद्बहवो दोषास्ताडनाद्बवहवो गुणाः ।

तस्मात्पुत्रं व शिष्यं व ताडपेन्न तु लालयेत् ॥

इति न्यायादिति भावः: विप्रो ब्राह्मणोऽनध्ययनात्। नश्यति नीचो भवति ॥

"वेदवेदाङ्गतत्त्वज्ञो विग्रस्सर्वत्र पूज्यते ।

अनधीतश्रुतिर्विप्रः सभामध्ये न शोभते ॥"

इति ; कुलं वंशः। कुतनयात्कुपुत्रानश्यति--

"कोटरान्तर्भवो वह्निस्तरुमेव दहिष्यति ।

कुपुत्रस्तु कुले जातः स्वकुलं नाशयेत्परम् ॥"

इति न्यायात् ; शीलं सत्स्वभावः । खलोपासना जनसमागमान्न - श्यति - तेषामत्यन्तानर्थमूलकत्वादिति भावः-

" छादयित्वाऽऽत्मभावं हि धरन्ति शठबुद्धयः ।

प्रहरन्ति च रन्ध्रेषु साऽतर्थस्सुमहान्भवएत् ।।"

इति वाक्यात् ; ह्रीर्जुगु र्जुगुप्सितकर्माचरणानिवृत्तिः । मद्यात् मद्यपानां पश्यति ॥

"अयुक्तं बहु भाषन्ते यत्र कुत्रापि शेरते ।

. नग्ना विक्षिप्य गात्राणि ते जाल्मा इव मद्यपाः ॥"

इत्युक्तत्वात् । कृषिस्सस्यमनवेक्षणान्नश्यति - नित्यमपरामर्शान्नश्यति ।

"कृषिं व पत्नीमनवेक्ष्य यः पुमानन्यानि कार्याणिसमाचरेच ।

- ते त्वेवमेवं च समाकुले द्वे तथेति बाधानि वयं च यातः"॥

इति स्मरणात् ; स्नेहः पुत्रदारादिपूत्पन्नो मोहः । प्रवासाश्रयादेशा- न्तरसंचारसमाश्रयणान्नश्यति-

"सुताङ्गनाबन्धुषु सोदरेषु नृपेषु भृत्येषु च जातमोहः ।

प्रवासमात्रेण हि नश्यतेऽखिलं चिरं प्रवासेन हरत्य-

शेषम् ॥

इति वचनात् ; मैत्री मित्रभावः । अप्रणयादननुरागानश्यति-

"मृद्धट इव सुखभेद्यो दुस्संधानश्च दुर्जनो भवति ।

सुजनस्तु कनकधट इव दुर्भेद्यश्चाशु संधयः ।।

इति वचनात्। समृद्धिस्संपत्तिरनयान्नीतिराहित्यान्नश्यति-

"रक्षायां स्वमतिक्षिपत्यधिकरं शिक्षा गुणैर्लभ्यते

विद्वेष्टि स्वजनं त्यजत्यवनतिं मृद्गाति मार्गस्थितान ।

भूतिं नेच्छति योजनात्प्रतिभयं दुर्वत्मना गच्छति

क्रूराग्रं विनयाङ्कुशं न सहते भूपालमत्तद्विषः ॥"

धनं तु त्यागादर्थिसात्करणात् - 'द्यूतादिति पाठे - द्यूतादक्षक्री- "डायाः - प्रमादादनवधानतया वा - नश्यति 'श्रुतिनिष्पीडनाश्चैव चार्थासक्तधियां नृणाम्' इति . प्रमादान्नाशस्त्वनुभवसिद्धएव- दानानाशस्समनन्तरश्लोक एव वक्ष्यते - शिष्टानां गर्हणान्नाशः

सदाचारविवर्जनात्।' शार्दूलविक्रीडितम् ॥


दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति।।४३।।

अथ वित्तस्योत्तमादिभेदेन त्रैविध्यमाह - दान मिति.---दानं सत्पात्रत्यागः । भोगः स्रक्चन्दनादिद्वाराऽनुभवः । नाशः दानधर्माद्यभावे श्वोरादिना विलयश्च - तदुक्तम्-

"चत्वारो धनदायादा धर्माग्निनृपतस्कराः ।

तेषां ज्येष्ठावमानेन त्रयः कुप्यन्ति सोदराः ॥"

इति एवमुत्तममध्यमाधमभेदन वित्तस्य । गतयो गमनापायाः भवन्ति; तत्र यः पुमान् । न ददाति अर्थिभ्यो न प्रयच्छति वित्त - मिति शेषः । अथवा न भुङ्क्ते नानुभवति। तस्य दानभोगाभ्यां वित्तव्ययमकुर्वतः पुरुषस्य संबन्धिनो वित्तस्यति शेषः। तृतीया गतिर्नाशावस्था भवति - सा त्वत्यन्तकटेत्यर्थः । अयमत्र निष्कृष्टोऽर्थः- वित्तस्य दानेन गतिरुत्तमा। आत्मभोगेन मध्यमा। चोरादिना नाशगतिरधमेति ; अतो दानशौण्डनैव भवितव्यं धनाढ्येनति- भावः ॥ आर्याभेदः ।।


मणि: शाणोल्लीढ: समरविजयी हेतिनिहतो मदक्षीणो नाग: शरदि सरित: श्यानपुलिना:।
कलाशेषश्चन्द्र: सुरतमृदिता बालललना स्तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जना:।।४४।।

अथ दानशीलस्य वित्तव्ययजनिततनुत्वमपि शोभा- वहमेवेत्याह - माणिरिति-शाणश्शलोत्तेजनसाधनोपलविशेषः - तेनोल्लीढः संघृष्ठो। मणिश्च । हेतिदलितः शस्वक्षतः समरविजयी रण. शूरश्च * जिदृक्षी' त्यादिना इनिः - नि-हेतिश्शस्त्रे तु नृस्ति- यो' रिति केशवः। मदेन दानवर्षेण । परिक्षीणः कृशो। नागश्च - नि.-"प्रहाम्रा हि गजा नागा" इति वैजयन्ती। शरदि शरत्काले - आश्यानानि ईषच्छु'काणि पुलिनानि सैकतानि - यस्यास्सा। सरित् नदी च संयोगादेरातोधातोर्यण्वतो' निष्ठानत्वं । कलाशेषः षोडशांशमात्रावशिष्ट श्चन्द्रश्च - नि.-'कळा तु षोडशो भाग' इत्यमरः - 'प्रथमां पिबते वह्नि' रित्यादीतिहासक्रमेणेतरकलाना- मग्न्यादिदेवैर्गिळितत्वादिति भावः। सुरतेन रतिरणेन - मृदिता विवलीकृता । बालवनिता मुग्धाङ्गना च - 'जारवनिते'ति पाठे वेश्या- घोच्यते। तथा । अर्थिषु विषये - गळितविभवा व्यपगतार्थसंपदः . निश्शेषमर्थिसात्कृतधना इत्यर्थः - नि.-." अर्थ रै विभवा अपी". त्यमरः । नरा दातृजनाश्च! तनिम्ना तनुत्वेनैव * पृथ्वादित्वादिम निच् । शोभन्ते - एवंभूततनुत्वस्यैव शोभाहेतुत्वादिति भावः ।।

 अत्र प्रस्तुतानां नराणां च सामस्त्येन शोभारूपतुल्यधर्मेणो- पम्यस्य गम्यमानत्वाद्दीपकालंकारः॥

"प्रस्तुतानां तथाऽन्येषां सामस्त्ये तुल्यधर्मतः ।

औपम्यं गम्यते यत्र दीपकं तन्निगद्यते"॥

इति लक्षणात् ।। शिखरिणीवृत्तम् ॥


परिक्षीण: कश्चित्स्पृहयति यवानां प्रसृतये स पश्चात्सम्पूर्णो गणयति धरित्रीं तृणसमाम्।
अतश्चानैकान्त्याद्गुरुलघुतयाऽर्थेषु धनिना- मवस्था वस्तूनि प्रथयति च सङ्कोचयति च।।४५।।

अथ पुंसां धनाभावतत्सद्भावसमयावस्थामाह - परिक्षीण इति.--कश्चिद्धनिकः पुमान्। परिक्षीणो देवाद्दरिद्रस्सन् यवानां शितशूकाख्यधान्यानां प्रसृतये स्पृहयति प्रसृतिमात्रयवान् गुरुतया काङ्क्षत इत्यर्थः। ॐ स्पृहेरीप्सित' इति संप्रदानत्वाचतुर्थी- नि...' शितशूकयवौ समावित्यमरः। स परिक्षीणः पुमान् । पश्चादनन्तरं - कालान्तर इत्यर्थः। संपूर्णो दैववशाद्धनसंपन्न- स्सन् । धरत्रीं भुवम्। तृणसमां तृणकल्पां तद्वल्लध्वीमित्यर्थः। कल- यति मनुते - धनमदेन तथाऽऽलोकयतीत्यर्थः । - अतश्चात एव हेतो रर्थेषु । यवधरित्य्रादिषु वस्तुषु विषये। गुरुलधुतया महत्त्वाल्प- त्वभावेन । अनेकान्ताऽप्रतिनियता - सर्वथा गुरुणि गुरुत्वमेव लघुनि लघुत्वमेवेति नियमाभाववतीत्यर्थः। धनिनां संबंधी। व्यवस्था व्यापारः । वस्तूनि यवधरित्य्राद्यल्पमहत्तरवस्तूनि । प्रथ- यति व धनाभावदशायां नीचमपि वस्तु गुरूकरोतीत्यर्थः । तथा संकोचयति च तत्सद्भावदशायां महदपि वस्तु निराकरोतीत्यर्थः । निर्धनधनिकयोरित्थंभूताऽवस्था प्रत्यक्षसिद्धा ।। अतो विवेफिना नैवं- विपर्यस्तबुद्धिना भवितव्यमिति भावः ।।

शिखरिणीवृत्तं - लक्षणं तूक्तम् ।।


राजन्! दुधुक्षसि यदि क्षितिधेनुमेतां तेनाद्य वत्समिव लोकममुं पुषाण।
तस्मिंश्च सम्यगनिशं परिपोष्यमाणे नानाफलै: फलति कल्पलतेव भूमि:।।४६।।

अथ राजानं : संबोधयंस्तस्यार्थसाधनोपायमतिदि- शति - राजन्निति. हे राजन् त्वमिति शेषः - अन्यथा के शेषे प्रथम' इति प्रथमपुरुषः स्यात् । एनामेतां त्वद्धस्तगतामित्यर्थः । अत्रान्वादेशाभावादेनादेशश्चिन्त्यः : क्षितिर्धेनुरिवेत्युपमितसमासः - न तु क्षितिरेव धेनुरिति रूपक - वत्समिवेति स्पष्टोपमालिङ्गात्। तां क्षितिधेनुं । दुधुक्षसि यदि दोग्धुमिच्छसि चेत् - अर्थमिति शेष: । दुहेस्सन्नन्तात् सिच् । दुह्यादेर्द्विकर्मकत्वनियमात्। तर्हि तेन दुधुक्षाहेतुना । अद्येदानीमुपलभ्यमानं। लोकं जनम्। वत्सं तर्णकमिव - नि.- वत्सो नाकुलजे वर्षे तर्णके तनयादिके' इति वैजयन्ती - पुषाण पोषय - नि । 'लोकस्तु भुवने जन' इत्यमरः - वत्सनाशे क्षीरस्येव लोकनाशेऽर्थस्यासंभवादिति भावः । पोषणफल- माह - तस्मिन् लोके चानिशं सर्वदा। सम्यगसंबाधं । परिपुष्य- माणे परिपाल्याने सति। भूमिः क्षितिः। कल्पलतेव कल्पवृक्षशा- स्त्रेव - नि.-'समे शाखालते' इत्यमरः - यद्वा कल्पयत्यभीप्सिता- नीति कल्पा - सा च सा लता च * स्त्रियाः पुंव' दित्यादिनापुंव्द्भावः- -सैव कल्पवल्लीव । नानाविधफलं धनधान्यादिबहुरूपफलं। फलति निष्पादयति - फलनिष्पत्ताविति धातोलेट । यतो लोक परिपालनव्यतिरेकेण न तेऽर्थः संभविष्यति-तद्वारैव भूमेरप्याखिलफल. दोग्धृत्वात् - तस्मादशेषलाभार्थं तत्परिपोषणमावश्यकमिति भावः । अब पूर्ववाक्यस्थोपमया निव्यूढोत्तरवाक्यस्थोपमेत्यनयोर- ङ्गाङ्गिभावेन संकरः ।।

वसंततिलकावृत्तम् ।।


सत्यानृता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या।
नित्यव्यया प्रचुरनित्यधनागमा च वाराङ्गनेव नृपनीतिरनेकरूपा।।४७।।

यतो राजानं संबोधितवानपि तन्नीतिः कीदृशीत्या- शङ्कायां तस्या बहुविधत्वमित्याह · सत्येति - सत्या यथार्थभाषिणी। अनृता असत्यवादिनी च । तथा परुषा कठोरभाषिणी। प्रियभाषिणी मधुरालापिनी च । तथा हिंस्रा धातुका - नि-शरारुर्धातुको हिंस्र' इत्यमरः । के 'नमि कम्पीत्यादिना रप्रत्ययः। दयाळुरपि कारुणिका च-नि- स्याद्दयालुः कारुणिक' इत्यमरः ॐ स्पृहि गृही'त्यादिना आलुच्यत्ययः । तथा अर्थपरा धनलुब्धा। वदान्या दानशॉण्डा च । कुत्रचिद्विषय इति सर्वत्राप्यध्याहार्यं-नि-'स्युंर्वदान्यस्थूललक्षदान- शौण्डाबहुप्रद' इत्यमरः। तथा नित्यं प्रतिदिनं - व्ययो धनत्यागो यस्यास्सा तथोक्ता। प्रचुरनित्यधनागमा - प्रचुरं प्रभूतं यथा तथा - नित्यं - धनस्य - आगमः प्राप्तिर्यस्यास्सा तथोक्ता च । अतो वारा- ङ्गना वेश्येव - नि-वारस्त्री गणिका वेश्ये 'त्यमरः । नृपनीतिः राजवृत्तिः । अनेकरूपा बहुप्रकारा - न त्वैकान्तिकीत्यर्थः ; वाराङ्ग- नायामपि विशेषणानि समानि ॥ अत्र सत्यानृतेत्यादिपदश्रवणमात्रेण झडिति विरोधः स्फुरति । तस्य खाभाव्येनाभासीकरणादलंकारस्सन । वाराङ्गनेवेत्युपमयाs- ङ्गाङ्गिभावेन संकीर्यते ॥


आज्ञा कीर्ति: पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणञ्च।
येषामेते षड्गुणा न प्रवृत्ता: कोऽर्थस्तेषां पार्थिवोपाश्रयेण।।४८।।

सोऽपि गुणाढ्य एव समाश्रयणीयो न तु निर्गुण इति राजानमेव संबोधयति - आज्ञेति.---आज्ञा मर्यादापरिपालना- स्मकशासनम् : कीर्तिदानक्षात्रोद्भवा सत्समाख्या। ब्राह्मणानां पालनं निरुपद्रवं ब्राह्मणसंतर्पणम्। दानं सत्पात्रे त्यागः। भोगः स्रक्चन्द- नादिजनितसुखानुभवः । मित्रसंरक्षणं सुहृत्समुद्धरणम्। चेत्येते षड् गुणाः। येषां राज्ञाम्। न प्रवृत्ताः न प्रवर्तन्ते - कर्तरि क्तः। पृथिव्या ईश्वरः पार्थिवः तस्य संबुद्धिः - हे पार्थिव राजन् - । तस्येश्वरः।' 'सर्वभूमिपृथिवीभ्यामणित्यण्प्रत्ययः - तेषामुपाश्रयेण समाश्रयेण । कोऽर्थः को लाभः न कोऽपीत्यर्थः ; तस्मादुक्तगुणसंपन्न एव राजा समाश्रयणीयः। न तु कुझिम्भरिरिति भावः ॥

 शालिनीवृत्तं - 'शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकै 'रिति लक्षणात्।।


यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम्।
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथा: कूपे पश्य पयोनिधावपि घटो गृद्य्णाति तुल्यं जलम्।।४९।।

अथातिकार्पण्यं मा कुरु । लाभालाभयोर्दैवायत्तमूलकत्वमित्याह - यदिति-धात्रा ब्रह्मणा। स्तोकमल्पम् । महद्बहुळं वा। यद्धनम्। निजफालं निजनिटिलतटमेव पटुं तत्र - लिखितं लेख- नेन निर्दिष्टम् । तद् तद्भह्मलिखितं धनम्। मरुस्थले ऊषरदेशेऽपि - किमु- तान्यत्रेति भावः। नितरामतिशयेन। प्राप्नोति लभते - अन्यूनमिति शेषः - नि-समानौ 'मरुधन्वाना' वित्यमरः। मेरौ कनकाचलेऽप्यतो- प्यतो ब्रह्मलिखितादधिकम्। न प्राप्नोति। तत्तस्मात्कारणाद्वीररिस्थर- चित्तो। भव। वित्तवत्सु धनादृयेषु विषये। कृपणां दीनाम् । वृत्तिं व्यापारम्। वृथा व्यर्थम्। माकृथाः माकार्षीस्तेन कार्पण्यजनित- निन्दामात्राश्रयत्वमेव न त्वधिकधनप्राप्तिरिति भावः। कृव्यो लुङि थास - तनादित्वेऽपि सिचो नित्यलोपविधानानसिच् - 'न माङयोग' इत्यट्प्रतिषेधः। तत्र दृष्टान्तमाह - कूपेऽल्प जलाधारे गर्तेऽपि। पयो- निधौ समुद्रेऽपि। घटः कलशस्तुल्यमात्मपरिमितम्। जलं गृह्णाति स्वीकुरुते - पश्येति कृपणसंबोधनं - न तु कूपेऽल्पं पयोनिधावधिक- मत एतद्दष्टान्तेन समाहितचित्तेन भवितव्यम्। न तु कार्पण्यपर्याकुले- नेति तात्पर्यम् ॥

इति नीतिशतके अर्थपद्धतिर्सम्पूर्णा ॥


त्वमेव चातकाधारोऽसीति केषां न गोचर:।
किमम्भोदवरास्माकं कार्पण्योक्तिं प्रतीक्षसे।।५०।।

रे रे चातक ! सावधानमनसा मित्र ! क्षणं श्रूयता- मम्भोदा बहवो हि सन्ति गगने सर्वे तु नैतादृशा:।
केचिद्वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद्वृथा यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वच:।।५१।।

॥ दुर्जनपद्धतिः ॥

अकरुणत्वमकारणविग्रह: परधने परयोषिति च स्पृहा।
स्वजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम्।।५२।।

अथार्थादिसंपन्नोऽपि दुर्जनो नोपादेय एवेत्साशयेनार्थपद्धतिनिरूपणानन्तरं दुर्जनपद्धति निरूपयति - तत्र तेषामव- गुणं गणयति - अकरुणत्वमिति.--परदुःखप्रहाणेच्छा करुणा - तद्राहित्यमकरुणत्वं - दयाहीनत्वं च । अकारणविग्रहो निष्कारण- कलइश्च - नि.-"अस्त्रियां समरानीकरणाः कलहविग्रहा"वित्य- मरः । परधने परद्रव्ये। परयोषिति परदारेषु । स्पृहा घ - एकत्रा- पहरणेच्छा - अन्यत्र संभोगाभिलाषश्च। सुजनेषु बन्धुजनेषु च। असहिष्णुता असहनशीलत्वं चेतीदं सर्व * 'नपुंसकमनपुंसकेने' स्यादिना नपुंसकैकशेषः । दुरात्मनां दुर्जनानां । प्रकृतिसिद्धं स्वभा- विसंद्ध हि। अतस्तेनोपादेया इति भावः - नि.---'प्रकृतिः प्रपञ्च- भूते प्रधाने मूलकारणे स्वभाव' इति विश्वः ॥ द्रुतविमम्बितवृत्तं - 'द्रुतविलम्बितमाह नभौभरा' विति लक्ष- गात् ।।

दुर्जन: परिहर्त्तव्यो विद्ययाऽलङ्कृतोऽपि सन्।

मणिना भूषित: सर्प: किमसौ न भयङ्कर:।।५३।।

आस्तां तावत् दुर्जनमात्रस्य परित्याज्यत्वकथनम् - अशेषावगुणावमार्जकसंपन्नोऽपि दुर्जनः परित्याज्य एवेति सदृष्टान्त- माह - दुर्जनइति.---दुर्जनो। विद्यया वेदवेदाङ्गाद्यात्मिकयाऽलंकृतो भूषितस्सन्नपि - सकलविद्यापारीणस्सन्नपीत्यर्थः। परिहर्तव्यस्त्याज्यः कुत इत्यतआह - सर्पः आशीविषः । मणिना फलकस्थमाणिक्येन । भूषितोऽलंकृतस्सन्नपि । असौ सर्पो । नभयंकरः किम् ? भयंकर ऐवेत्यर्थः । अतो मणिभूषितसर्पप्रायो विद्यावानपि दुर्जन दूरतस्त्याज्य एव - "दुर्जनं दूरतस्त्यजे"दिति न्यायादिति भावः*'मेघर्तिभयेषु कृष' इति खश - खशि 'अरुर्द्विष दि' त्यादिना मुमागमः ॥ अत्र बिम्बप्रतिबिम्बन्यायेन धर्मधर्मिणोर्वाक्यद्वये पृथङ्नि- र्देशादृष्टान्तालंकारः -

"बिम्बानुबिम्बन्यायेन निर्देशो धर्मर्मिणोः ।

दृष्टान्तालंकृतिर्ज्ञेया भिन्नवाक्यार्थसंश्रया ॥"

 इति लक्षणात् । वृत्तमानुष्टुभम् ।।


जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भ: शुचौ कैतवं शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियालापिनि।
तेजस्विन्यवलिप्तता मुखरिता वक्तर्यशक्ति: स्थिरे- तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाड़्कित:।।५४।।

अथास्य सर्वदूषकत्वमाह - जाड्यमिति.-हीमति लज्जावति पुंसि। जाड्यं मान्द्यं * 'गुणवचनगाह्मणादिभ्यः कर्मणि चे 'ति व्यञ् प्रत्ययः । गण्यते संख्यायते - दुर्जनैरिति शेषः - न तु जुगुप्सितकर्माचरणपराङुखत्वम् । व्रतॅस्तपश्चान्द्रायणादिनियमैः - शुचौ शुद्धे । दम्भो धर्मध्वजत्वम् गण्यते - न त्वनुष्ठातृत्वम्। शुचौ स्वभावादेव बाह्यान्तरशुद्धे। कैतवं कपटं। गण्यते - न तु पारमार्थि- कत्वं । शूरे। निर्घृणता दयाराहित्यं । गण्यते - न तु विक्रान्तत्वं मुनौ मननशीले विमतिता बुद्धिहैन्यं गण्यते न त्वात्मैक्यानुसंधान तत्परत्वं प्रियालापिनि मधुरवादिनि - दैन्यं गण्यते - न तु श्रव- णानन्दकरत्वं । तेजः प्रागल्भ्यं - प्रभाविशेषो वा तद्वत्यवलिप्तता गर्वग्रस्तत्वं । गण्यते - न तु स्वभावः - नि-'अवलेपस्तु गर्वे स्याल्ले- पने दूषणेऽपि चे'ति विश्वः । वक्तव्येष्वर्थेषु - शक्तिः प्रतिभापर- । पर्यायस्सामर्थ्यविशेषः - तया स्थिरे। मुखमस्यास्तीति मुखरो दुर्मु- खः - नि-दुर्मुखे मुखराबद्धमुखा वि'त्यमरः * ख मुख कुञ्जे- भ्यश्चे'ति रप्रत्ययः - तस्य भावस्तत्ता असंबद्धालापित्वमित्यर्थः । गण्यते - न तु वाग्मित्वं । तस्मात्कारणात्। गुणिनां गुणसंपन्नानां - स को नाम गुणो भवेत् । यो गुणः । दुर्जनैर्नाङ्कितः न दूषितः - दुर्जनादूषितो गुणस्सुगुणिनां न कोऽप्यस्तीत्यर्थः। 'यो दुर्जनानां मत' इति पाठे यो गुणः दुर्जनानां मतः इष्टः स्यात् स को नाम भवेदिति संबन्धः । दुर्जनाभिमतो गुणस्तु गुणिनां न कोऽप्यस्ती- । त्यर्थः ।।

शार्दूलविक्रीडितं वृत्तं - लक्षणं तूक्तम् ॥


लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकै:सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम्।
सौजन्यं यदि किं निजै: सुमहिमा यद्यस्ति किं मण्डनै: सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना।।५५।।

अथ गुणावगणप्रणालिकामाह - लोभ इति.-- लोभोधनादिवाञ्छाऽस्ति चेदगुणेन दुर्गुणेन किं ? न किंचिदपीत्यर्थः- तस्यैवात्यन्तनिन्दावहत्वादिति भावः। पिशुनता परोक्षे परदोषसूच- कता। अस्ति यदि। पातकैब्रह्माहत्यादिभिः किं १ तस्या एव निरय- पातनदक्षत्वादिति भावः। सत्यं यथार्थभाषणं समदर्शित्वं वाऽस्ति चेत्तपसा चान्द्रायणादिना किं ? तस्यैवपरिशोधकत्वादिति भावः। शुचि द्रोहचिन्तादिराहित्येम शुद्धम्। मनोऽस्ति यदि। तीर्थेनः प्रयागादिना कि ? तस्यैवापवर्गमूलकत्वादिति भावः-- "यस्वास्मतीर्थ भुजते विनिष्क्रियस्स सर्ववित्सर्वगतोऽमृतो भवेत् ॥" इति स्मरणमत्रमूलम्। सौजन्यं सुजनभावोऽस्ति यदि। बलेन परि- जनैन कि ? तस्यैवाशेषकार्यनिर्वाहकत्वादिति भावः। महिमा माहा- स्यमस्ति यदि । मण्डनैः कुण्डलहाराद्यलंकरणैः किं ? तस्यैवोपस्कार- हेतुभूतत्वादिति भावः। अपयशः अपकीर्तिरस्ति यदि मृत्युना मर- णेन किं ? तद्वत् मृतप्रायत्वादिति भावः; एवं विचार्य सद्गुणार्जन- तत्परेण भवितव्यं निपुणेन। अन्यथा दॉर्जन्यमनायाससाध्यामिति वाक्यशेषत्वेनोन्नेयम् ॥


शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृते:।
प्रभुर्धनपरायण: सततदुर्गत: सज्जनो नृपाङ्गनगत: खलो मनसि सप्त शल्यानि मे।।५६।।

कस्यचिदनुभविनो निजकष्टाभिवेदनमभिनीयाह - शशीति.--दिवसेऽह्नि। धूसरो निस्तेजस्कः । शशी चन्द्रश्च । गलित- यौवना भ्रष्टनूतनवयस्का। कामिनी कान्ता च । विगतवारिजं पुण्ड- रीकषण्डहीनम्। सरः कासारश्च । शोभना आकृतिर्यस्य सुन्दरपुरु- षस्य। अनक्षरं शास्त्रविभ्रष्टं मुखं च। धनपरायणो। धनलुब्धः । प्रभुः राजा च। सततदुर्गतिः निरन्तरदारिद्रयवान् । सजनश्च - नृपाङ्गणगतो राजगृहान्तर्वर्ती । खलो दुर्जनश्च - तस्य विधातुकस्वादिति भावः; इत्येवं सप्त शल्यानि शूलानि - तथा दुस्सह- दुःखजनकत्वादिति भावः; इदमेवात्यन्तकष्टनिवेदनबचनमिति तात्पर्यम् ॥ अत्राप्रकृतानां प्रकृतस्य खलस्य च दुःखहेतुत्वसाम्येनौप- भ्यस्य गमामानत्वाद्दीपकालंकारः - लक्षणं तूक्तम् ।। गतमिदं पृथ्वीवृत्तम् ॥


न कश्चिच्चण्डकोपानामात्मीयो नाम भूभुजाम्।
होतारमपि जुह्वानं स्पृष्टो दहति पावक:।।५७।।

अथ दुष्पराजलक्षणं सदृष्टान्तमाह.--चण्डको- पानाम् उग्रक्रोधानां । भूभुजां राज्ञां । कश्चिदपि पुमान् । आत्मीयो नाम आत्मीयत्वेन प्रसिद्धः। न भवति - किं तु सर्वोऽप्यनात्मीय एवेत्यर्थः । ननु यथा कथंचिद्धितमाचरन्भविष्यत्येव आत्मीय इत्या- सङ्क्य दृष्टान्तमुखेन निराकुर्वनाह.-जुह्वानमाज्यपुरोडाशादि- दानेनोपचरन्तमपि * 'हु दानादनयो रि'ति धातोः कर्तरि शानच् । होतारं यजमानं। पावकोऽग्निः । स्पृष्ठस्सन् दहति संतापयतीत्यर्थः ; अतोऽमिदृष्टान्तेनेदृशो राजा न समाश्रयणीय इति भावः ॥


मौनान्मूक: प्रवचनपटुर्वातुलो जल्पको वा धृष्ट: पार्श्वे वसति च तदा दूरतश्चाप्रगल्भ:।
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजात: सेवाधर्म: परमगहनो योगिनामप्यगम्य:।।५८।।

कथं न समाश्रयणीय इत्याशङ्क्य तत्सेवाया दुष्करत्वादित्याह-मोनादिति। मौनातूष्णीभावान्भूको निर्वचो भवति सेवक इति शेषः। प्रवचनपटुः प्रगल्भश्चातिवक्ता। वाचको बहुभाषी।। जल्पतीति जल्पकोऽसंबद्धप्रलापी - भवति । उभयत्रापि * " ण्वुल् तृचावि'ति कर्तरि ण्वुल्प्रत्ययः - णित्वाद्वृध्दिः - ' जल्पक' इति पाठे जल्पतीति जल्पक: - पचाद्यच् स्वार्थे कप्रत्ययः - अन्यथा * 'जल्पभिक्षे' त्यादिना षाकन्प्रत्यये जल्पाक इति स्यात् - यदाहामरसिंहः - नि! 'स्याजल्पाकस्तु वाचाल' इति । पार्श्व समीपे च। वसन् धृष्टो निर्भीको - भवति । दूरतो विप्रकृष्टदेशे। वसन्। अप्रगल्भः अप्रौढो - भवति । क्षान्त्या परिभवादिपूत्पद्यमानेषु क्रोधप्रतिबन्धलक्षणयोपलक्षितश्चेद्धीरुभयशीलो - भवति * 'मियः ऋकलुकनाविति ऋप्रत्ययः ।। न सहते परिभवादिकं न क्षमते। यदि तर्हि ! प्रायशो बाहुल्ये न। अभिजातस्सत्कुलीनो न नमवति। अतः। परमगहनोऽत्यन्तदुरवगाहः। सेवाधर्मः परिचर्यात्मकं कर्म योगिनामपि कालखयज्ञानामप्यत्तीन्द्रियवस्तुपरिज्ञानवतामित्यर्थः - किमुतान्येषामिति भावः। अगम्यो ज्ञातुमशक्यः - सर्वे गत्यर्थाः ज्ञानार्था - यतः परब्रह्माऽपि ध्यानादिना साक्षास्क्रियते न त्वय- मिति भावः; मौनादिव्यतिरिक्तधर्मस्य गगनारविन्दप्रायत्वात्तस्य ब्रह्मणोऽपि दुर्विज्ञेयतयाऽत्यन्तदुष्करत्वमिति तात्पर्यम् ॥  अत सेवाधर्मस्य योगिगम्यत्वेऽप्यगम्यत्वोक्तस्संबन्धे असंबन्धरूपातिशयोक्तिः। मन्दाक्रान्तावृत्तम्-'मन्दाक्रान्ता जलधिषडगैर्मे।

भनौ तौ गुरुचे'तिलक्षणात् ॥


उद्भासिताऽखिलखलस्य विश्रृङ्खलस्य प्राग्जातविस्तृतनिजाधमकर्मवृत्ते:।
दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य गोचरगतै: सुखमाप्यते कै:।।५९।।

किं बहुनाऽस्य पुरस्तान्न केनचित् स्थातुमपि शक्यत - इत्याह - उद्धासितेति.-उद्भासिता ! प्रकाशिता: - आखिलाः खलाः येन तस्य अधिकारप्रदानेन पुरस्कृताशेषदुर्जनस्ये- त्यर्थः - तस्य सुजनविद्वेषित्वादिति भावः। तथा। विश्वङ्खलस्य विधिनिषेधातीततया स्वच्छन्दगतेरित्यर्थः। तथा। प्रोद्गाढमतितरां - विस्मृता स्मरणाविषयीकृता-निजा स्वकीया - अधमकर्मवृत्तिः प्राक्त- ननीचकृत्यव्यापारी - येनतस्य 'प्रागेव विस्मृते'ति पाठे प्राक् प्रथमम् आचरणसमय एवेत्यर्थः। एतेन लज्जाहैन्यमुक्तं । तथा। दैवाददृष्ट- वशादिदानीमवाप्तः प्राप्तो - विभवः ऐश्वर्य संपत्तिर्यस्य गुणद्विष- स्सुगुणनिन्दकस्यास्य पूवोक्तस्य नाचस्य राक्षः । गोचरगतैः विषय- वासिभिः। कैर्जनैम्सुखमक्लेशेन। आस्यते स्थीयते। न कैरपीत्यर्थः - अतोननाघाश्रयः कर्तव्य इति भावः * 'आस उपवेशने' । भावेलट् ॥  अत्रोद्भासितेत्यादिपदार्थस्य विशेषणगत्या सुखस्थित्यभावपदार्थहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः ।। वसन्ततिलकावृत्तम् ॥


आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम्।।६०।।

अथ दुर्जनसुजनमैत्त्रीप्रकारमाह - आरम्भेति- पूर्वार्धपरार्धाभ्यां पूर्वाह्णापराह्णभेदेन - भिन्ना पृथग्विधा । छाया अनातप इव - नि.---"छाया त्वनातपे कान्तौ प्रतिबिम्बार्कजाययो" रिति वैजयन्ती। आरन्मे प्रारम्भसमये - गुर्वी गुरुः वर्धिष्णुरि- त्यर्थः * 'वोतो गुणवधना 'दिति विकल्पात् ङीष् । क्रमेण काल- क्रमेण। क्षयिणी क्षयिष्णुश्च - 'जिद्दक्षी'त्यादिना इनिः। तथा । पुरा प्रारम्भे। लम्वी लघुः ह्रस्वेत्यर्थः - पूर्ववत् ङीष् । पश्चादन- न्तरम्। वृद्धिमुपैति प्राप्नोतीति भावः-अयमर्थ:-दुर्जनमैत्री पूर्वाह्णच्छायेव प्रारम्भगुर्वी क्रमेण क्षयिणी च भवति। सुजनमैत्री तावदपराह्णच्छायेवादौ लध्वी ततो वर्धिष्णुश्च भवतीति । अतोऽत्र यद्युक्तं तत्कर्तव्यं कुशलेनेति भावः ।।


मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम्।
लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति।।६१।।

यदुक्तमकरुणत्वमकारणविग्रह इति तदेव प्रकटयन्नु- पसंहरति - मृगेति.--संतोषो दैववशाल्लब्धेन मनस्संतुष्टिः - तृण- जलसंतोषैर्विहिता कल्पिता - वृत्तिर्जीवनं - येषां तेषां - न तु परो- पतापोपजीविनामित्यर्थः - नि-'वृत्तिर्वर्तनजीवन' इत्यमरः । मृगाणां हरिणादीनां - मीनानां मत्स्यानां - सज्जनानां साधूनां च । लुब्धको व्याधः - धीवरो दाशः - जालिक इत्यर्थः - पिशुनस्सूचकश्व - नि- 'व्याधो मृगवधाजीवो मृगयुर्लुब्धकश्च सः।' 'कैवर्ते दाश धीव- राचि'ति चामरः। एते। जगति भुवि। निष्कारणं निर्हेतुकमेव । वैरिणो विद्वेषिणः घातुका इत्यर्थः ॥ तृणेन विहितवृत्तीनां भृगाणां लुब्धका निष्कारणवैरिण . इत्यादि यथाक्रममन्वयात्क्रमापरनामा यथासंख्यालंकारः - तदुक्तं विद्यानाथेन ॥ "उद्दिष्टानां पदार्थानां पूर्व पश्चाद्यथाक्रमम् । अनूद्देशो भवेधव तद्यथासंख्यमुच्यते ॥इति आर्यावृत्तम् ।।

इति नीतिशतके दुर्जनपद्धति सम्पूर्णा ।

॥ सुजनपद्धतिः॥


वाञ्छा सज्जनसङ्गमे परगुणे प्रीर्तिगुरौ नम्रता विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम्।
भक्ति: शूलिनि शक्तिरात्मदमने संसर्गमुक्ति: खले येष्वेते निवसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नम:।।६२।।

अथैतद्वैलक्षण्येन सुजनपद्धति निरूपयति - तत्वादा- वादरातिशयात्तान्नमस्करोति - वाञ्छेति-सज्जनसंगतौ साधुसमा- गमे। वाञ्छा अभिलाषः - न तु जिहासा - तस्य मोक्षसाधकत्वा- दिति भावः - तदुक्तं ज्ञानवासिष्ठे- - "मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः । शमो विचारस्संतोषश्चतुर्थस्साधुसंगमः ॥इति - तथा चोक्तं श्रीमद्भागवते - ' महत्सेवां द्वारमाहुर्विमुक्त'रिति-केनाप्युक्तम्

"चेतः प्रसादयति दिक्षु तनोति कीर्तिम् ।

सत्संगतिः कथय किं न करोति पुंसाम् ॥"

इति। परेषां गुणे - प्रीतिस्संतोषः - न तु दोषापादनम्-

"परगुणपरमाणून्पर्वतीकृत्य नित्यं

निजहृदि विकसन्तस्सन्ति सन्तः कियन्तः ॥"

इति वक्ष्यमाणत्वादपीति भावः । गुरौ विद्योपदेष्टरि । नम्रता भक्ति- श्रद्धाभरेण प्रह्वीभावः - न तु गर्वोद्रिक्तता-

" यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ।।

तस्यैते निखिला ह्यर्थाः प्रकाशन्ते महात्मनः ॥"

"गुरुब्रह्मा गुरुर्विष्णुर्गरुर्देवो जनार्दनः ।

गुरुस्साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

" इति श्रुतिस्मृती। विद्यायां वेदान्तादिविद्याभ्यासे । व्यसनमासक्ति:- न तु द्यूतकेळ्यादौ - तस्य मोक्षसाधनब्रह्मज्ञानजनकत्वादिति भावः । स्वयोषिति निजदारेषु। रतिस्संभोगः - न तु परदारेषु - " रम्यं कुल- स्रीरत"मिति भावः। लोकापवादात् लोकनिन्दायाः * 'भीत्रार्थानां भयहेतु 'रित्यपादानत्वात्पश्चमी - भयं न तु निर्लज्जत्वं * लोकाप- वादो बलवानिति सत्यवती क्षृति'रित्यादिवचनात्तस्य बलिष्ठत्वादिति भावः। शूलिनि परदेवतायां भगवति । भक्तिरनुरागः । न तु क्षुद्रदेव- तायां * 'शिवे भक्तिश्शिवे भक्तिरित्यादिवचनेष्वावृत्त्या तस्याः प्राशस्त्यश्रवणादिति भावः । आत्मदमने स्वपरिभवे सति। शक्तिस्सामर्ध्ये पराक्रम इति यावत् - न तूपशमेनौदासीन्यम्.

"अन्यदा भूषणं पुंसां शमो लज्जेव योषिताम् ।

पराक्रमः परिभवे वैयात्यं सुरतेष्विव ।

 इति वचनादिति भावः। खलैर्दुर्जनस्सह संसर्गमुक्तिस्सङ्ग- त्यागः - न तु तत्सहवासाभिलाष: * 'दुर्जनं दूरतस्त्यजे 'दिति - 'दुर्जनः परिहर्तव्य' इत्यादिवचनादिति भावः। इत्येते - निर्मलाः निष्कालङ्काः - गुणास्सज्जनसंगतिवाञ्छादयो। येषु पुरुषेषु वसन्ति ।- तेभ्यो महद्भ्यो नमः - इत्थं भूतगुणविशिष्टानामेव नमस्कारार्हत्वा- दिति भावः * 'नमस्स्वस्ती'त्यादिना चतुर्थी ; तैरेव भूर्भूषिते 'ति पाठे तैर्निर्मलगुणसंपन्नैरेव भूरलंकृता न त्वन्यैस्तेषामेव चारुत्वा- द्यतिशयहेतुत्वादिति भावः ॥  शार्दूलविक्रीडितम् ।।


विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रम:।
यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम्।।६३।।

अथैषां निसर्गसिद्धगुणं - गणयति - विपदीति.- विपद्यापत्काले। धैर्यंं निर्विकारचित्तत्वं - न तु दैन्यं - मनसो निर्विकारत्वं धैर्यं सत्स्वपि हेतुध्विति । अथानन्तरं वाक्यारम्भे वा। अभ्युदये संपदि । क्षमा सहिष्णुत्वं - न सूचण्डता। सदसि राज- विद्वत्सभायां वाक्पटुता वाग्मित्वं - सरसवचनरचनाचातुर्यमिति यावत् - न तु मूकभावः। युधि रणरङ्गे। विक्रमः पराक्रमो - न तु पलायनम् । यशस्यभिरतिः संग्रहेच्छा - न त्वनादरः । श्रुतौ वेद- शास्त्राभ्यसने । व्यसनमासक्तिर्न तु निर्वेदः इतीदं सर्व * ' नपुंस- कमनपुंस केने'त्यादिना नपुंसकैकशेषः । महात्मनां महानुभावानां । प्रकृतिसिद्धं स्वभावसिद्धं हि - नि-संसिद्धिप्रकृती समे' स्वरूपं च स्वभावश्च निसर्गचे'त्यमरः । द्रुतविलम्बितवृत्तम् - लक्षणं तूक्तम् ।।

प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधि: प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृते:।
अनुत्सेको लक्ष्म्यां निरभिभवसारा: परकथा: सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्।।६४।।

प्रदानमिति - प्रच्छन्नं प्रदानं गुप्तदानं - न तु प्रकाशं - तथाभूतस्य दानस्य महाफलश्रवणादिति भावः। गृहं निजम- न्दिरं प्रत्युपगते सति अर्थिनीतिशेषः। संभ्रमविधिः प्रत्युत्था नाभिवादनादिसत्वरव्यापारविधानं ध न तु वैमुख्यं - तस्यैव शास्त्रोदिताचारत्वादिति भावः - प्रियं तदभीष्टं - कृत्वा । मौनं तूष्णी- भाव श्चापरिकीर्तनमिति यावत् - न तु प्रकटनं - कृतस्यपरिकीर्तनं । 'नदत्वा परिकीर्तये'दिति मनुस्मरणादिति भावः । सदसि राजविद्वत्सभायामुपकृतेः। कथनं परोपकारप्रख्यापनं च - न तु तत्र तूष्णी शीलत्वम् - अन्यथा कृतब्नत्वप्रसङ्गादिति भावः । लक्ष्म्यां संपत्त्यामनुत्सेको गर्वराहित्यं - न तु मदान्धत्वं - 'संपत्स्वनुत्से किन' इत्युक्तत्वादिति भावः। निरभिभवसाराः । अनिन्दापराः परकथाः पुरुषान्तरप्रसङ्गाश्च - न तु गर्हणपराः - 'आत्मप्रशंसां परगर्हामपि च वर्जये"दित्यादिस्मरणात् । सतामित्यादि। वृत्तं च पूर्ववत् ॥



करे श्लाघ्यस्त्याग: शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम्।
हृदि स्वच्छा वृत्ति: श्रुतमधिगतैकव्रतफलं विनाऽप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम्।।६५।।

अथैषां प्रसिद्धविलक्षणमण्डनसंपत्तिमाह - कर इति-करे हस्ते। श्लाघ्यस्सकललोकप्रशस्तस्त्यागो दानम् । मण्डनं । न तु कङ्कणं - 'दानेन पाणिर्न तु कङ्कणेने 'ति स्वेनैवाने वक्ष्यमाण- त्वात् । शिरसि गुरुपादयोः। प्रणयिता अभिवादनतात्पर्यम् । मण्डनं - न तु मणिहिरण्मयकोटीरादिः। मुखे वके। सत्या वाणी सूनृतभा- षणम् । मण्डनं - न तु ताम्बूलचवणादि। भुजयो-रतुलं निरुपमानम् - विजयि जयशीलं च । जिदृक्षी 'त्यादिना इनिः। वीर्य बलम्। मण्डन - न तु केयूरादि । हृद्यन्तर्ङ्गे । स्वच्छा वृत्तिः निष्कलङ्कष्या- पारो मण्डनं - न तु हाररुचकादि - हृच्छब्दस्य वक्षस्थलवाचकत्व- मपि संभवतीति कृत्वा अभेदेन निर्देशः। श्रवणयोः। कर्णयोरधि- गतं श्रुतं शास्त्रमेव - नि.-'श्रुतं शात्रावधृतयो रिति विश्वः । मण्डनं - न तु कुण्डले - ' श्रोत्रं श्रतेनैव न कुण्डलेने ति वक्ष्यति। इदं पूर्वोक्तदानादिकं सर्वमैश्वर्येण धनरत्नसंपत्त्या। विनापि * 'पृथग्विने' त्यादिना विकल्पात्ततीया। प्रकृत्या स्वभावेन। महतां महात्मनां - सौजन्यसंपन्नानामित्यर्थः * 'प्रकृत्यादिभ्यस्तृतीये 'ति तृतीयासमासः। मण्डनं भूषणं तस्यैव लोकोत्तररामणीयकादिहे- तुवादिति भावः ॥ शिखरिणीवृत्तम् ।।


संपत्सु महतां चित्तं भवत्युत्पलकोमलम्।
आपत्सु च महाशैलशिलासंघातकर्कशम्।।६६।।

अथापत्संपदोस्सुजनमनोवृत्तिमाह - संपत्स्विती- संपत्सु धनधान्यवस्तुवाहनादिसमृद्धिषु। महतां महात्मनां सजनानां । वित्तमुत्पलवत्कोमलं मृदुलं भवेत्। न तु कठिनमित्यर्थः । आपत्सु दारिद्य्राद्यनर्थसंकटेपु। महाशैलशिलासंघातः पाषाणकूटः - तद्वत्कर्कश कठोरं च भवेत् न त्वधैर्यविश्लथमित्यर्थः - न कदाऽप्युक्तवैपरीत्य- मन्यथा माहात्म्यभङ्गप्रसङ्गादिति भावः । विवेकिनामविवेकिनां चाय- मेव पन्थाः आदरणीय इति तात्पर्यम् : अत्र शैलस्य महत्त्वविशेषणं तच्छिलासंघातस्यात्यन्तदुर्भेद्यत्वद्योतनार्थम् - उक्तं चैतदन्यत्रापि -

" सौजन्यामृतसिन्धवः परहितप्रारब्धवीरव्रता

वाचालाः परवर्णने निजगुणालापे तु मौनव्रताः ।

आपत्स्वप्यविलुप्तधैर्यनिलयास्संपत्स्वनुत्सेकिनो।

माभूवन खलवक्रनिर्गतविषम्लानाननास्सज्जनाः ॥"

इति उपमालंकारः॥


संतप्तायसि संस्थितस्य पयसो नामाऽपि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते।
स्वात्यां सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते प्रायेणाधममध्यमोत्तमगुण: संसर्गतो जायते।।६७।।

अथाधममध्यमोत्तमवृत्तिमाह – संतप्तायसीति - संतप्तायसि सम्यगग्नितप्तायःपिण्डे संस्थितस्य । निक्षिप्तस्येत्यर्थः । पयसो जलस्य नामाऽपि नामधेयमात्रमपि। न श्रूयते मूलतो ध्वस्त- मेव भवतीत्यर्थः - स्वरूपदर्शनं तु किमुवतव्यमिति भावः । तदेव पयः। नलिनीपत्त्रस्थितं पद्मिनीपत्त्रगतं सत्। मुक्ताकारतया मौक्ति- करूपेण। दृश्यते न तु मौक्तिकत्वेनेत्यर्थः। तदेव पयः। अन्तस्सा- गरे सागरान्तराळे - अन्तरित्यव्ययं - या शुक्तिः मुक्तास्फोट: - तस्याः - मध्ये उदरे - पतितं सत्। मौक्तिकं जायते मौक्तिकत्वेन परिणमतीत्यर्थः ज्ञाजनोर्जे 'ति आदेशः - मुक्तैत्र मौक्तिकमिति विग्रहः * विनयादित्वात्स्वार्थे ठक् ; अतः प्रायेण भूम्न । अधममध्य मोत्तमजुषां निकृष्टसाधारणोत्कृष्टाश्रयाणांश्रितवतामेवंविधाः नामा- श्रवणादिरूपा वृत्तयो व्यापारा भवन्तीति यथाक्रममन्वयाद्यथा- संख्यालंकारः। अतः महदाश्रय एवं कर्तव्यः - 'नीचाश्रयो न कर्तव्यः कर्तव्यो महदाश्रय' इति वचनात्। अत्रोत्तममध्यमाधमा इति लोकप्रसिद्धोद्देशक्रमः कविना न विवक्षित इति ज्ञेयम् ॥  शार्दूलविक्रीडितम् ॥


य: प्रीणयेत्सुचरितै: पितरं स पुत्रो यद्भर्तुरेव हितमिच्छति तत्कलत्रम्।
तन्मित्रमापदि सुखे च समक्रियं य- देतत्त्रयं जगति पुण्यकृतो लभन्ते।।६८।।

अथ सत्पुत्रकलस्त्रवमित्रसंपत्तिः पुण्यकृदधीनेत्याह - य इति.--यः पुत्रस्सुपरितः वाक्यकरणादिसदाचारैः। पितरं । श्रीणयेत् संतोषयेत् के 'प्रीञ् तर्पण' इत्यस्माद्धातोश्चौरादिकाण्णिचि लिङ्। * 'धूञ् प्रीञोर्नुग्वक्तव्य' इति नुगागमः । स पुत्रः 'पुन्नाम्नो नरकात्त्रायत' इति व्युत्पन्न इति पुत्रशब्दवाच्यः न तूत्पन्नमात्रः ॥

"जीवतोर्वाक्यकरणात् प्रत्यब्दं भूरिभोजनात् ।

गयायां पिण्डदानेन त्रिभिः पुत्रस्य पुत्रता ॥"

इति स्मरणात् ॥ यद्भर्तुः पत्युः। हितमिच्छति भयभक्तिभ्यां हिताचरणतत्परं भवति - तदेव। कलत्रं भार्या - न तु यादृच्छिकं - पतिभक्तिपरा साध्वी शान्ता सासत्यभाषिणीति पतिव्रताधर्मत्वात् - नि- कलत्रं श्रोणि- भार्ययोर' त्यमरः । यदापदि अनर्थसंकटे। सुखे संपदि च। सम- क्रियमविषमाचारमित्यर्थः - तुल्यवृत्ति । तदेव मित्रं सुहन - नत्वाप- त्संपदोः त्यागानुवर्तनतत्परम् - ___ 'आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः । इति वक्ष्यमाणत्वादेतत्त्रयमुक्तसत्पुत्रादित्रितयं । जगति भुवि। पुण्यकृतो धन्याः लभन्ते प्रामुवंति - न त्वकृतसु कृता इत्यर्थः । एवंविधत्रितयलाभस्य महापुण्यफलत्वादिति भावः - बसन्ततिलकावृत्तम् ॥


एको देव: केशवो वा शिवो वा ह्येकं मित्रं भूपतिर्वा यतिर्वा।
एको वास: पत्तने वा वने वा ह्येका भार्या सुन्दरी वा दरी वा।।६९।।

नम्रत्वेनोन्नमन्त: परगुणकथनै: स्वान्गुणान्ख्यापयन्त: स्वार्थान्सम्पादयन्तो विततपृथुतरारम्भयत्ना: परार्थे।
क्षान्त्यैवाऽऽक्षेपरूक्षाक्षरमुखरमुखान् दुर्मुखान्दूषयन्त: सन्त: साश्चर्यचर्या जगति बहुमता: कस्य नाभ्यर्चनीया:।।७०।।

अथ सतां तावदसाधारणगरिमास्पदत्वेनाशेषोपादेयत्वमाह - नम्रत्वेनेति--नम्रत्वेन प्रह्वत्वेनैवोन्नमन्त औन्नत्यं प्राप्नुवन्तस्तथा भावस्यैवोन्नत्यहेतुत्वादिति भावः । परेषां - गुणकथ- नैस्सद्णवर्णनैः । स्वान स्वकीयान् । गुणान् सौजन्यादीन् । ख्याप- यन्तः प्रकटयन्तः - नत्वात्मप्रशंसया - तादृग्भावस्यैव निजगुणप्रकट- नहेतुत्वादिति भावः । परार्थे परप्रयोजननिर्वहणे - विततो विस्तृतौ- पृधुत्तरौ-महत्तरौ चारम्भयत्नौ प्रारम्भोत्साहौ च येषां ते तथोक्तास्सन्त एव - स्वार्थान स्वप्रयोजनानि । संपादयन्तो निष्पादयन्तः । परकार्य- साधनपुरस्कारेणैवात्मीयकार्यसाधनतत्पराः न त्वेकान्तत इत्यर्थः - तथाभूतत्त्वस्यैवात्मार्थकत्वादिति भावः। क्षान्त्या सहनशीलत्वे वाक्षेपेण निन्दया रूक्षाक्षराणि परुषवाक्यानि तैः मुखराणि वाचालानि - मुखानि एषां तान परुषभाषिण इत्यर्थः । दुर्जनान् खलान्। दुःखयन्तः सन्तापयन्तः-नत्तूच्चण्डतया - तथाविधत्वस्यैव तेषां हृच्छल्यप्रायत्वादिति भावः । अत एव साश्चर्यचर्या अत्यन्ताश्चर्य- करचरित्रास्सन्तस्सत्पुरुषाः। जगति लोके । बहुमताः बहुमानिता स्सन्तः। कस्यया पुंसो। नाभ्यर्चनीयाः न पूजनीया इति काकुः ; सर्वेषामप्यभ्यर्चनीया एवेत्यर्थः । स्त्रग्धरावृत्तम् - 'म्रभ्रैर्यानां त्रयेणा त्रिमुनियतियुता स्त्रग्धरा कार्तितेयमि'ति लक्षणात् ॥

इति नीतिशतके सुजनपद्धतिस्सम्पूर्णा ॥


भवन्ति नम्रास्तरव: फलोद्गमै: नवाम्बुभिर्भूमिविलम्बिनो घना:।
अनुद्धता: सत्पुरुषा: समृद्धिभि: स्वभाव एवैष परोपकारिणाम्।।७१।।

अथ सौजन्यस्य परोपकारफलकत्वात्तनिरूपणान- न्तरं परोपकारपद्धति वर्गयति भवन्तीति-तरवः पनसरसालादिवृक्षाः । फलोद्गमैः फलभारैः। नत्राः अवनता भवन्ति । धना मेघाः । नवाम्बुभिर्नूतनोदकैरुपलक्षितासन्तः। दूरविलम्बिनस्सर्वत्र प्रवर्ष- णार्थमन्तरिक्षसंचारिणो भवन्ति। सत्पुरुषास्समृद्धिभिरुपलक्षिता अपि । अनुद्धता अनुचण्डा भवन्ति - तीक्ष्णम्वभावा न भवन्ती- त्यर्थः - 'अनर्थिता' इति पाठे - अयाचिता भवन्ति - याच्ञां विनैव परहितमाचरन्तीत्यर्थः तथा एव उक्तनिजनम्रत्वादिव्यव हारः - परोपकारिणां परहिताचरणतत्पराणां। स्वभावो निसर्ग- सिद्ध एव न त्वाहार्यक इत्यर्थः : महान्तो हि परोपकारार्थक्लेशं क्लेशत्वेन न गणयन्ति - तेषां तस्य स्वाभाव्यादिति भावः । तदुक्तं-

"परोपकाराय फलन्ति वृक्षाः परोपकाराय वदन्ति नद्यः ।

परोपकाराय चरन्ति गावः परोपकारार्थमिदं शरीरम्" ।। 

इति । अर्थान्तरन्यासोऽलंकारः । वंशस्थवृत्तम् - 'जतौ तु वंशस्थ- मुदीरितं जरौ'


श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन।
विभाति काय: करुणापराणां परोपकारैर्न तु चन्दनेन।।७२।।

अथैषां मुख्यमण्डनसंपत्तिमाह – श्रोत्रमिति -करुणापराणां दयालूनां - परोपकारिणामित्यर्थः । श्रोत्रं कर्णः - नि । 'कर्णशब्दग्रहौ श्रोत्र'मित्यमरः । श्रुतेन धर्मशास्वश्रवणेनैव - विभाति प्रकाशते। कुण्डलेन सुवर्णमणिमयकर्णभूषणेन। न तु विभाति ; पाणिर्हस्तः । दानेन सत्पात्रत्यागेन । विभाति । कङ्कगेन कनकवल- येन न तु विभाति ; कायो देहः । परोपकारेण परेषां हिताचरणेन । विभाति ; चन्दनेन कस्तूरीघनसारविमिश्रितपटीरपङ्कलेपेन तु न विभाति ; महात्मनां श्रवणादिकमेव स्वाभाविक मण्डनं न त्वन्यत् । तस्य नश्वरत्वादिति भावः ॥  वृत्तमुपजातिः ॥


पापान्निवारयति योजयते हिताय गुह्यञ्च गूहति गुणान्प्रकटीकरोति।
आपद्गतञ्च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्त:।।७३।।

अथ सन्मित्रलक्षणमाह - पापात्पापाचरणान्निवार- यति निवर्तयति - धर्मोपदेशेन दुष्कर्मप्रवृत्तः विरमयतीत्यर्थः.

'जगुप्साविरामेत्यादिना पञ्चमी। हिताय योजयते सत्कर्माचर-

णाय प्रवर्तयतीत्यर्थः - यद्वा श्रेयस्संग्रहार्थं प्रोत्साहयतीत्यर्थः । गुह्यं गोप्यं । निगृहत्याच्छादयति - न कुत्रापि प्रकटयतीत्यर्थः । गुणान सौशील्यादिसद्गुणान् । प्रकटीकरोति प्रख्यापयति - न तु निगूहती- त्यर्थः। आपद्गतमतिसंकटस्थमपि न जहाति न त्यजति - 'तन्मित्र- मापदि सुखे च समक्रियं यदित्युक्तत्वादिति भावः । काले व्यस- नादिसमये। ददाति वाञ्छितं दिशति । तदिदं पापनिवारणादिकं सर्वं - सन्तस्सत्पुरुषास्सन्मित्रस्याकैतवसुहृदः । लक्षणं स्वरूपं प्रव- दन्ति.. बसन्ततिलकावृत्तम् 

पद्माकरं दिनकरो विकचीकरोति चन्द्रो विकासयति कैरवचक्रवालम्।
नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्त: स्वयं परहिताभिहिताभियोगा:।।७४।।

यदुक्त'मनर्थितास्सत्पुरुषा' इत्यादि तदेव प्रपञ्च- यति - पद्माकरमिति-~-दिन दिवसं करोतीति दिनकरस्सूर्यः कृञो. हेत्वित्यादिना टप्रत्ययः। अभ्यर्थितो न भवतीति नाभ्यर्थितः - अयाचितम्सन्नित्यर्थः नशब्दस्य सुप्सुपेति समासः। पद्माकरं पद्मवनं । विकघं विकसितं । करोति - नि। 'प्रफुल्लोत्फुल्लसंफुल्लव्या- कोचविकवस्फुटाः- फुल्लश्चैते विकसित्ते' इत्यमरः । तथा चन्द्रोऽपि- कैरवचक्रवाळं कुमुदषण्डं - नि। सिते कुमुदकैरव' इत्यमरः। विकासयति व्याकोषयति । तथा जलबरो वारिवाहोऽपि * पचा द्यच्। नाभ्यर्थित स्सन्नेव । जलं ददाति प्रवर्षति । तथाहि सन्तस्स- त्पुरुषाः स्वयमयाचिता एवेत्यर्थः । परेषां हिते हिताचरणे विहिताभि- योगाः कृताभिनिवेशाः - न त्ववबोधिता इत्यर्थः । अतो युक्तमेवं हेताचरण मेतेषामिति भावः.  सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः - सामान्य- विशेषकार्यकारणभावाभ्यां सदृष्टप्रकृतकार्यसमर्थनमर्थान्तरन्यास' इति सर्वस्वसूत्रम्. वसन्ततिलकावृत्तम् ।


एते सत्पुरुषा: परार्थघटका: स्वार्थं परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृत: स्वार्थाऽविरोधेन ये।
तेऽमी मानुषराक्षसा: परहितं स्वार्थाय निघ्नन्ति ये ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे।।७५।।

अथ व्यापारतारतम्येन पुरुषाणामुत्तमादिभेदमाह - एते इति..--ये पुमांसः । स्वार्थान स्वप्रयोजनानि - निअर्थोऽभि- धेयरैवस्तुप्रयोजननिवृत्तिष्वत्यभिधानात् । परित्यज्य त्यक्त्वा । परा- थै घटकाः परप्रयोजनसंघटनशीलाः। एते। सत्पुरुषाः पुरुषोत्तमाः । सत्त्वस्य तेनैवाभिव्यक्तत्वादिति भावः। ये तु स्वार्थस्यावि- रोधेनावैषम्येण - स्वार्थनिर्वाहतत्परत्वेनैवेत्यर्थः । परार्थं परप्रयोजन- निर्वाहार्थम् - उद्यमभृत उद्योगभाजः । ते सामान्यास्साधारणा: मध्यमपुरुषा इत्यर्थः । ये तु । स्वार्थाय स्वार्थनिष्पत्त्यर्थ । परहित । निघ्नन्ति नाशयन्ति । तेऽमी। मानुषराक्षसाः मानुषशब्दवाच्या: राक्षसाः · तथा कूराचारतत्परत्वात्पुरुषाधमा इत्यर्थः । ये तु निरर्थक निष्फलं प्रयोजननिष्पत्तिराहित्येनापीति यावत् । परहितं घ्नन्ति। ते पुमांसः। के वा कथं भूता वा । न जानीमहे । उक्तत्रिविधपुरुषविलक्षणत्वात्तान् ज्ञातुं न शक्नुम इत्यर्थः । अत एव परमनीचा इत्यर्थः । उक्तपक्षेषु यः श्रेयान् तत्पक्षाश्रयणं कर्तव्य- मायुष्मतेति भावः. शार्दूलविक्रीडितम् -


क्षीरेणात्मगतोदकाय हि गुणा दत्ता: पुरा तेऽखिला: क्षीरे तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुत:।
गन्तुं पावकमुन्मनस्तदभवद्दृष्ट्वा तु मित्रापदं युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी।।७६।।

पुनस्तदेव क्षीरनीरदृष्टान्तेन वर्णयति.---क्षीरे- णेति.-क्षीरेण कर्त्रा आत्मान मुपगतं प्राप्तं - यदुदकं जलं - तस्मै स्वात्ममिश्रितजलायेत्यर्थः। पुरा पूर्व। ते प्रसिद्धाः । अखिलास्समस्ताश्च । गुणा निजमाधुर्यधावळ्यादिगुणाः दत्ता हि वितीर्णाः खलु - स्वगुणप्रदानद्वारा मैत्री संपादितेत्यर्थः। अतः क्षीरोत्तापं - क्षीरस्य श्रपणार्थमग्नौ निक्षिप्तस्य दुग्धस्य - उत्तापं संतापमवेक्ष्य। तेन क्षीरमिश्रितेन। पयसा उदकेन । नि 'पयः । श्रीरं पयोऽम्बु चे" त्यमरः । स्वात्मा स्वशरीरं। कृशानौ बह्रौ हुत: मित्रसंतापासहनात्संशोषित इत्यर्थः। ततस्तत् क्षीरं कर्तृ मित्रस्य जलस्यापदं संशोषरूपां विपत्तिं । दृष्ट्वा । पावकं वह्निं। गन्तुमुन्मनः उद्युक्तमभवत् उत्क उन्मना' इति निपातनात्साधुः - जलसंशो- पणे क्षीराणां वहिर्निर्गमनसंभवादिति भावः। तदनन्तरं तेन जलेन। युक्तं मिश्रितं सत्। शाम्यति प्रशान्तं भवति * 'शभा- मष्टाना' मिति दीघः । तथाहि । सतां मैत्री सौहार्दम। व्याख्याता मैत्री। ईदृशी पुनः परस्परव्यसनासहनशीला खलु । अत एतद्युक्त- मिति भावः.  अत्र स्वभावसिद्धस्य क्षीरनीरव्यवहारस्य परस्परसंतापदर्शन- हेतुकत्वेनोत्प्रेक्षणात्क्रियानिमित्तक्रियास्वरूपोत्प्रेक्षा। सा चोक्तार्थान्तरन्यासनिर्व्यूंढेत्यनयोर्विजातीयसंकरः. वृत्तमुक्तम् .

इत: स्वपिति केशव: कुलमितस्तदीयद्विषा-मितश्च शरणार्थिनां शिखरिणां गणा: शेरते।
इतोऽपि वडवानल: सह समस्तसंवर्त्तकै-रहो विततमूर्जितं भरसहञ्च सिन्धोर्वपु:।।७७।।

अथैतन्माहात्म्यमाह - इत इति - इतोऽस्मिन्प्रदेशे। केशवो विष्णुः कुक्षिस्थाखिलभुवन इति भावः । स्वपिति योगानु- संधानेन निद्राति रुदादिभ्यस्सार्वधातुक' इतीडागमः । इतो-5 स्मिन्प्रदेशे। तस्य केशवस्य इमे तदीयाः के त्यदादित्वात् वृद्धाच्छः - ये द्विषो हिरण्याक्षरावणादयस्तेषां । कुलं समूहस्तिष्ठतीति शेषः । इत- स्ततोऽन्यस्मिन् प्रदेशेऽपि। शरणार्थिनो रक्षणाभिलाषिणः - नि. 'शरणं गृहरक्षित्रोरित्यभिधानात् । तेषां शिखरिणां मैनाकादिपर्व- तानां गणाश्च । शेरते स्वपन्ति ।शीङो रुडिति रुडागमः। इत- स्तस्मादप्यन्यस्मिन् प्रदेशे। समस्ता ये संवर्तकाः प्रलयकालप्रवर्षि- मेघविशेषाः - अत एव पुष्कलावर्तकसंज्ञया च व्यवह्रियन्ते - तै स्सह । बडबानलोऽपि वसति - तस्मात् । सिन्धोस्समुद्रस्य । वपु- शरीरं । विततं केशवाधारत्वेन विस्तृतं। अर्जितं बडबानलाश्रय- वेऽप्यतिवर्धिष्णु। भरसहं पर्वतभरणेन भारोद्वहनक्षमं च । अहो अप्रमेयानुभावत्वेनात्यन्ताश्चयमित्यर्थः.  अत्र लक्षयोजनपरिच्छिन्नस्य समुद्रस्यापरिच्छिन्न केशवाद्य- चतारत्वकथनादधिकप्रभेदोऽलङ्कारः . " आधाराधेययोरानुरूप्याभावोऽधिको मत" इति लक्षणात् ।। पृथ्वीवृत्तम् ।।

जातः कूर्मः स एकः पृथुभुवनभरायापितं येन पृष्ठं

श्लाघ्यं जन्म ध्रुवस्थ भ्रमति नियमितं यत्र तेजस्विचक्रम् ।

संजातव्यर्थपक्षाः परहितकरणे नोपरिष्टान्न चाधो

ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः ॥ 2 ॥

 व्या.----अथ परहिताचरणपराकाप्रया द्वयोरेव जन्म सफलं न त्वन्येषामित्याह - जात इति..---किं बहुना। अवतारेष्वपीत्य- ध्याहार्यम्.----एकः केवलस्स कूर्मः अदिकूर्मावतार एव जातः जन्मलाभवानित्यर्थः । कुतः येन कूर्मेण । पृथुर्महान् - यो भुवनभर- चतुर्दश विष्टपमारस्तस्मै तद्वहनार्थमित्यर्थः - पृथु विपुलमिति पृथ- क्पदं वा । पृष्ठं निजकूर्परतलमर्पितं दत्तं - निरन्तरमधःप्रदेशे स्थित्या दुर्भरभुवनभारेण जनितः क्लेशस्सोढ इत्यर्थः। तथा ध्रुव- स्यौत्तानपादेर्जन्म । श्लाघ्यं सकललोकप्रशस्तम्। कुतः? यत्र यस्मिन् ध्रुवे: तेजस्विनां ग्रहनक्षत्रादीनां - चक्रं शिंजुमाराख्यं ग्रहनक्षत्र- मण्डलं वा। नियमितं नियुक्तं सद्भ्रामति पर्यावर्तते - तत्रभवान्भगव. दनुग्रहवशात्सकलोकोन्नतमेरुशिखरशिखामणिधुवः स्वायत्तत्वेन तेजस्विचक्रं प्रवर्तयतीति श्रीविष्णुपुराणभागवतादिकथाऽनुसंधेया ; ततः किमत आह-परहितकरणे परोपकाराचरण विषये । व्यर्थों निरर्थः अप्रयोजक इति यावत् - यः पक्षः - संजातो येषां ते सिंजातव्यर्थपक्षाः - न तु संजातपरहितकरणसमर्थपक्षा इत्यर्थः

सापेक्षत्वेऽपि गमकवात्समासः। अपरे उक्ताभ्यामन्ये । जन्तवः प्राणिनः - नैच्योद्भावनार्थकोऽयं जन्तुशब्दप्रयोगः। उपरिष्टान्न। ध्रुवव- दुपरिभागेऽपि वर्तमाना न भवन्तीत्यर्थः । अधश्च न । कूर्मवदधस्ताद्वा वर्तमाना अपि न भवन्तीत्यर्थः । किं तु उदुम्बरः जन्तुफलाख्यवृक्ष- विशेषः - तस्य फलमुदुम्बरं - नि. 'उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धक' इत्यमरः । फले लुगि'ति लुक - ब्रह्माण्डमुदुम्बरं तस्यान्तः अन्तराळे - अव्ययमेतत् । ये मशकास्तैस्तुल्यं तद्वत् तेन तुल्यं क्रियाचेद्वति'रिति वतिप्रत्ययः। जाता उत्पन्नाश्च ते नष्टाश्च जातनधाश्च भवन्तीति शेषः ॐ स्नातानुलिप्तवत्पूर्वकालसमासः - यतो न तैः किमपि साधितमतो मशकवन्निष्फल जन्मभिः किमन्यै- रिति भावःरूपकोपमयोस्संकरः  स्रग्धरावृत्तम् .


तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथा: सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनान्।
मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय स्वान्गुणान्-कीर्तिं पालय दु:खिते कुरु दयामेतत्सतां लक्षणम्।।७८।।

अथ विधेयलोकं संबोधयंत्सदाचारं शिक्षयति - तृष्णामिति- हेजनेत्यध्याहार्यं सर्वत्रापि - मध्यमपुरुषप्रयोगसंभ- वात् । अलभ्येषु परधनेषु लाभाभिलाषस्तृष्णा - तां छिन्धि वैराग्य- शस्त्रेण विदारय-अन्यथा अनेकाशापाशनिबद्धत्वेन क्लेशभागित्वं स्यादिति भावः । परिभवादिषूत्पद्यमानेस्षु क्रोधप्रतिबन्धः क्षमा - तां - भज सेवस्व अन्यथा उप्रभावन कार्यहानिस्स्यादिति भावः। मदं विद्याजनितदर्पम्। जहि विज्ञानेन विनाशय - अन्यथा विवेक- शून्यतया अकार्यकरणप्रवृत्तौ अनर्थप्राप्तिस्यादिति भावः। पापे पाप- कर्माचरणे रतिं प्रीतिम् । माकृथाः अज्ञानेन माकार्षीः - किं तु धर्मं घरे'त्याद्युपदेशवचनेन सत्कर्माचरणे। एव रतिं कुर्वित्यर्थः . अन्यथा निरयपातस्स्यादिति भावः । करोतेर्लुङिथासि न माङ्योग'इत्यतट् प्रतिषेधः। सत्यं सूनृतम्। ब्रूहि सत्यं वदेति वचनेन यथार्थमेव वचनं वदेत्यर्थः - अन्यथा नानृतात्पातकं पर' मिति न्यायादविवेकित्वप्रसक्तिरस्यादिति भावः । साधुपदवीं सन्मार्ग- मनुयाहि धर्मशास्त्रानुरोधेनानुसर - अन्यथोत्पथप्रतिपन्नत्वे वचनीय- तादिदोषापत्तिस्स्यादिति भावः। विद्वज्जनं उपदेशेन कृतार्थीकरण- शीलं पण्डितमण्डलम् । सेवस्व

यस्तु पर्यटते देशान् यस्तु सेवेत पण्डितान् ।

तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि ॥"

इति वचनाद्बुद्धिवैशद्यार्थं शुश्रूषस्व - अन्यथा बुद्ध्यवैशद्याशिक्षित- स्वाद्यभियोगस्स्यादिति भावः । मान्यान् पूज्यान्मानय यथार्हं पूजय - अन्यथा समासमाभ्यां विषमसमे पूज्येइति गौतमसूत्रात् ।

" अपूज्यायत्र पूज्यन्ते पूज्याश्चैवावमानिताः ।

अयशो महदाप्नोति धनाद्धर्माच हीयते ।।"

इत्यादिस्मरणाञ्च अन्यथा अकीर्तिस्सुकृतधनहींयमानत्वरूपाऽश्रेयः प्राप्तिस्स्यादिति भावः । किं बहुना। विद्विषशत्रूनपि किमुतान्यान् । अनुनय- समश्शत्रौ च मित्रे च'इति भगवद्वचनात्प्रसादय - अन्यथा रन्ध्रेषु पातयिष्यन्तीति भावः । प्रश्रयं गुर्वाचार्यादिषु नम्रत्वं । विनय- मिति यावत् । प्रख्यापय 'गुरौ नम्रतेत्युक्तत्वात्प्रकटय - अन्यथा दुर्वि- नीतत्वापवादप्रसङ्स्स्यादिति भावः; कीर्ति पालय। जन्मसाफल्यार्थं कीर्तिनिर्वहणे प्रयत्नं कुर्वित्यर्थः - अन्यथा 'क्षितितले किं जन्म कीर्तिं विने'ति वचनान्जीवन्मृतत्त्वापत्तिस्यादिति भावः । दुःखिते संजातदुःस्वेयुः भूतेष्वित्यर्थः । तारकादित्वादितच् - जातावेकवचनम्। , दयां दुःखप्रहाणेच्छालक्षणाम् । कुरु 'दुःखिषु करुणेति शास्त्रानु- । रोधाद्विधेहि - अन्यथा चित्तशुद्ध्यसंभवादिति भावः । एतत्सर्व तृष्णाच्छेदादिकम् । सतां सज्जनानां चेष्टितं व्यापारः। यदि सौजन्ययशःकामी तदैवं प्रवर्तस्व अन्यथा पुरुषार्थलाभासंभवादिति भावः ॥


मनसि वचसि काये पुण्यपीयूषपूर्णा- स्त्रिभुवनमुपकारश्रेणिभि: प्रीणयन्त:।
परगुणपरमाणून्पर्वतीकृत्य नित्यं निजहृदि विकसन्त: सन्ति सन्त: कियन्त:।।७९।।

ईदृशा विरला एवेति निगमयति - मनसीति-- मनसि वचसि काये मनोवाक्कायेषु । पुण्यमेव – पीयूपममृतं, तेन पूर्णाः - करणत्रितयेनापि सत्कर्माचरणतत्पराइत्यर्थः । नि.-'पीयूष- ममृतं सुधे'त्यमरः, त्रयाणां भुवनानां समाहारत्रिभुवनं - लक्षणया त्रिभुवनस्थजनानित्यर्थः * 'तद्धितार्थे त्यादिना समासः * पात्रा- दिवाम्न स्त्रीत्वम् । उपकारश्रेणिभिर्हिताचरणपरम्परामिः। प्रीण- यन्तस्संतोषयन्तः । प्रीञ्प्रीणइति धातोश्चोरादिकाण्णिचि शतृप्रत्ययः। धूञ्त्रीञार्नुग्वक्तत्र्य ' इतिनुगागमः। परेषां गुणपरमाणू- नत्यल्पगुणानपीत्यर्थः - यतोऽणुर्नास्ति स परमाणुरित्याहुः । पर्वतीकृत्य महत्तरान कृत्वा । अभूततद्भावे च्विः। 'ऊर्यादिच्विडाचश्चेति गतिसंज्ञायां * 'कुगतिप्रादय' इति समासः । नित्यं ख्यापयन्तः निरन्तरं प्रशंसन्तः । तथा निजहृदि स्वान्तःकरण एव विकसन्तः । संतुष्यन्तस्सन्तः सत्पुरुषाः। कियन्तः कतिपये विरला वेत्यर्थः। सन्ति - न तु सान्द्राः एतादृशगुणसंपत्तेरसाधारण्यादिति भावः । 'निजहृदि विकसन्तस्सन्ति सन्तः कियन्त' इत्येव पाठः - तथा- चोक्तं - 'सौजन्यामृतसिन्धव' इत्यादि. मालिनीवृत्तम्।

इति नीतिशतक परोपकारपद्धतिस्सम्पूर्णा ॥

किं तेन हेमगिरिणा रजताद्रिणा वा यत्राश्रिताश्च तरवस्तरवस्त एव।
मन्यामहे मलयमेव यदाश्रयेण कङ्कोलनिम्बकुटजा अपि चन्दना: स्यु:।।८०।।

॥ धैर्यपद्धतिः ।।


रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम्।
सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीरा:।।८१।।

रत्नैरिति - देवा अमराः। महाब्धेः क्षीरार्णवस्य संबन्धिभिः। रत्नैः कौस्तुभादिमणिभिः - नि.-' रत्नं श्रेष्टेमणावपीति विश्वः - यद्वा - रत्नैः - नि.-' जातौ जातौ च यच्छ्रेष्टं तद्रत्न- मभिधीयत' इति वचनात् - ऐरावतोच्चैश्श्र्वः कल्पवृक्षादिश्रेष्ठजातीय- वस्तुभिः हेतुभिः। न तुतुषुस्तुष्टिं न प्रापुः - मथनसमय इति शेषः । तथा। बिभ्यत्यस्मादिति भीमं । भीमादयोऽपादान' इत्यपादा- नार्थे भियः मप्रत्यय औणादिकः - तथाभूतं यद्विषं कालकूटाख्यं - केन हेतुना तस्मादित्यर्थः । न भीतिं। भेजिरे न प्रापुरिति धैर्याति- शयोक्तिः ॐ विषेणेत्यत्र भीत्नार्थानां भयहेतु'रित्यपादाने पञ्चम्या भाव्यं । तथापि हेतुत्वमात्रविवक्षयाऽयं निर्देश इति मन्तव्यम्। किं तु सुधाममृतं - विना * 'पृथग्विनेत्यादिना द्वितीया। विराममवसानं। न प्रययुः मथनादिति शेषः - सुधोत्पत्तिं विना न विरता इत्यथः - अनने शीलसंपत्तिरुक्ता । तथाहि - धीरा मन- स्विनी निश्चितार्थात् प्रतिज्ञातार्थान्न विरमन्ति विरामं न प्राप्नुवन्ति - ' किं त्वा फलोदयं प्रयतन्त एवेत्यर्थः। अतो धैर्यशीलसंपन्नानां देवाना- मपीदं युक्त मेवेति भावः * 'जुगुप्सा विरामे'त्यादिना पञ्चमी व्या्ङ्परिभ्यो रम' इति परस्मैपदम्, अर्थान्तरन्यासोऽलंकार:, वृत्तमुपजातिः।


क्वचिद्भूमौ शय्या क्वचिदपि च पर्यङ्कशयनं क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचि:।
क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो- मनस्वी कार्यार्थी न गणयति दु:खं न च सुखम्।।८२।।

अयोक्तगुणसंपन्नस्य कृच्छ्राकृच्छ्रयोर्दुःखसुखापरि- गणनया कार्यसाधनत्वमाह - क्वचिदिति-क्वचित्कुत्रचिद्देशे काले वा। पृथ्वी शय्यां यस्य स तथोक्तः - कठिनतरस्थण्डिलशयनोऽपी- त्यर्थः । क्वचिच्च्। पर्यङ्के हंसतूलिकातल्पे - शयनं स्वापो - यस्य स तथोक्तः - मृदुलतरशय्योऽपीत्यर्थः - नि.- शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वयासमाः'- स्यान्निद्रा शयनं स्वाप' इत्युभयत्नाऽप्यमरः । क्वचिच्छाक एवाहारो यस्य नीरसाहारोऽपीत्यर्थः । क्वचिञ्च । शाल्यो- दने शाल्यग्ने - रुचिः स्वादो यस्य स तथोक्तः - षडूसोपेतमृष्टान्न- भोजनसंतुष्टोऽपीत्यर्थः । क्वचित्कन्थां जीर्णवत्वशकलनिर्मिताच्छादनं क्षरयतीति कन्थाधार्यपि। क्वचिश्च दिव्याम्बरधरः कनत्कनकपी- ताम्बरधरोऽपि। कार्यार्थी कार्यनिष्पत्यभिलाषी - अर्थः अभिलाष:- तद्वानर्थीति विग्रहः * 'कृद्धृत्तेस्तद्धितवृत्तिर्बलीयसी'ति महाभाष्ये । मनस्वी महामनाः धीरः * प्रशंसायामिनिः। पृथ्वीशय्यादिना दुःखं च न गणयति। पर्यङ्कशयनादिना सुखं च न गणयति ।। किंतु सुखदुःखयोस्समानावस्थयैव कार्यसाधनतत्परो भवतीत्यर्थः ।। क्वचित्पृथ्वीशय्यः इत्यपि पाठः।


ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशम: श्रुतस्य विनयो वित्तस्य पात्रे व्यय:।
अक्रोघस्तपस: क्षमा प्रभवितुर्धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्।।८३।।

शीलमेवाशेषभूषणमित्याह - ऐश्वर्यस्येति.-ऐश्वर्यस्य स्वाम्यस्य । सुजनता विभूषणं - न तु दौर्जन्यम्। शौर्यस्य विक्रान्त- त्वस्य वाक्संयमो वानियमो विभूषणं न स्वसंबद्धप्रलापित्वम्। ज्ञानस्य कर्तव्याकर्तव्यविवेकस्यात्मविषयकस्य वा। उपशमो विषयो- परतिः। विभूषणं न तु लोलुपत्रम्। श्रुतस्य शास्त्रस्य । विनयो विभूषणं - न तु गर्वोद्रिक्तता। वित्तस्य पात्रे व्ययः सत्पात्र प्रति- पत्तिः। विभूषणं - न तु विटनटादिषु। तपसश्चान्द्रायणादेरक्रोधः क्रोधराहित्यं * कचित्प्रसज्यप्रतिषेधेऽपि नञ् समास इश्यते विभू- पणं - न तु कोपशीलत्वम्। प्रभवितुः समर्थस्य। क्षमा सहिष्णुत्वम्। विभूषणं - न तूच्चंडता। धर्मस्य सत्पात्रदानस्य । नियाजता व्याज- राहित्यं । विभूषणं - न तु द्रव्यनाशदुःखं। तथा सर्वकारणं ऐश्व- यादिसमस्तनिदानमिदं पूर्वोपवर्णितमेव शीलं। सर्वेषामपि सर्व- पुंसां। परं सौजन्याद्यपेक्षयाऽप्युत्कृष्टं भूषणमलंकारः, अतस्सर्व- श्राऽपि शीलमेवाश्रयणीयमिति तात्पर्यम्.


निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मी: समाविशतु गच्छतु वा यथेष्टम्।
अद्यैव वा मरणमस्तु युगान्तरे वा न्यायात्पथ: प्रविचलन्ति पदं न धीरा:।।८४।।

अथ धीराः लोकनिन्दास्तुतिप्राप्ता अपि न्याय- मार्गान्न भ्रश्यन्तीत्याह - निन्दन्त्विति -नीतिनिपुणा नयविशारदाः। निन्दन्तु कथंचिद्दूषयन्तु। वा यदि अथवा । स्तुवन्तु भूषयन्तु वा। लक्ष्मीरसंपत् । समाविशतु प्राप्नोतु। वा, उत । यथेष्टं निरगलम्। गच्छतु था। अद्यैवेदानी मेव। मरणं निव**स्तु वा। उत युगा- न्तरे कल्पान्तरे वाऽस्तु। तथापि। धीरशालिनः न्याय्यान्- न्यायादनपेतात्पथो मार्गात्। पदमेकपादविन्यासमात्रमपि। न - प्रविचलन्ति न भ्रश्यन्ति । तेषां न्यायमार्गापरित्याग एव परमार्थों - न निन्दास्तुत्यादिरिति भावः ॥  वसन्ततिलकावृत्तम् ॥

भग्नाशस्य करण्डपीडिततनोर्म्लानेन्द्रियस्य क्षुधा कृत्वाऽऽखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिन:।
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यात: पथा लोका: पश्यत दैवमेव हि नृणां वृद्धौ क्षये कारणम्।।८५।।

अथ बन्धमोक्षयोहोनिवृद्ध्योश्चापि दैवमेव कारण. मित्याह - भन्नेति--आखुर्मूषकः कर्ता । नक्तं रात्रौ । विवरं बिलं । करण्डस्यैवेति भायः। कृत्वा। भग्नाशस्य भुमत्वाद्धममनोरथस्य । करण्डे पिण्डिकायां - पिण्डता पुञ्जीकृता - तनुर्यस्य तथोक्तस्य । विहारप्रसारशून्यतयाऽतिकृच्छ्रदशामापनस्येत्यर्थः। क्षुधा बुभुक्षा- व्यसनेन । म्लानेन्द्रियस्य विनष्टेन्द्रियपाटवस्य। भोगिनः सर्पस्य । मुखे . स्वयमेव दैववशानिपतितः। ततोऽसौ भोगी। सपिशितेन मूषकमांसेन। नृतस्सन्। तेनैव पथा विवरेण। सत्वरं शीघ्रं । यातः बहिनिर्गत्य पलायितः हे जना इति शेषः । स्वस्थाः स्थिर- चिनास्सन्तः । तिष्टत । कुतः वृद्धौ क्षये च देवमेव। परमुत्कृष्टं । 'भारणं हि नत्वन्यदतो मूषकभोगिदृष्टान्तेन स्वस्थैर्भाव्यं । न तु वृथा। पौरुषैरिति भावः।

यथा कन्दुकपातनोत्पतत्यायः पतन्नपि।

तथा त्वनार्यः पतति मृत्पिण्डिपतनं यथा ॥ 4 ॥

 व्या.-अथ देवायतिकतदन्ययोरवस्थामाह . यथेति.- आर्यो दैवायतिकः। पतन्नपि कुतश्चित्कारणानीचैर्भवन्नपि कन्दुक- पातेन दृष्टान्तेनयथोत्पतत्युच्छ्रयं प्राप्नोति। तथा तद्वदेव अनार्यः मृपिण्डपतनं यथा सान्द्रमृत्कबलमिव 'इववद्वायथाशब्दा' विति दण्ड्याचार्यानुशासनात् । पतति निलीनो भवतीत्यर्थः ।।


आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपु:।
नास्त्युद्यमसमो बन्धु: कुर्वाणो नावसीदति।।८६।।

छिन्नोऽपि रोहति तरु: क्षीणोऽप्युपचीयते पुनश्चन्द्र:।
इति विमृशन्त: सन्त: संतप्यन्ते न ते विपदा।।८७।।

अथैषां कदाऽपि संतापो न प्रवर्तत इत्याह - छिन्न इति.-तरुः छिन्नस्सन्नपि । पुना। रोहत्युद्गच्छति । चन्द्रः। क्षीणः कृष्णपक्षे दिनक्रमेण कृशस्सन्नपि। पुनरुपचीयते प्रवर्धते इत्येवं। 'विमृशन्तो मनस्यनुसंदधानास्सन्तः शीलसंयन्ना लोकेषु बन्धु- जनेषु। विश्लथेषु विह्वलेषु सत्स्वपि। न संतप्यन्ते। किं तु तरुचन्द्र-

 

दृष्टान्तेनाभिवृद्धिमाशंसन्त एव सन्तीत्यर्थः. आर्याभेदः.


नेता यस्य बृहस्पति: प्रहरणं वज्रं सुरा: सैनिका: स्वर्गो दुर्गमनुग्रह: किल हरेरैरावतो वारण:।
इत्यैश्वर्यबलान्वितोऽपि बलभिद्भग्न: परै: सङ्गरे तद्युक्तं ननु दैवमेव शरणं धिग्धिग्वृथा पौरुषम्।।८८।।

अथ धैर्यशीलयोरपि दैवायत्तत्वात्तन्निरूपणानन्तरं दैवपद्धति निरूपयति - नेतेति.-~यस्य बलिभिदः । नेता शिक्षकः हिताहितोपदेशकर्ता। बृहतां वाचां पतिर्बृहस्पतिः - न तु यः कश्चित् * तद्बृहतोः करपत्योश्चोरदेवतयोस्सुड्तलोपश्चेति सुडागम- तलोपौ। प्रहरणम् आयुधं प्रहारसाधनं तु। वज्रं वज्रायुधं - पर्वत- पक्षच्छेदनेऽप्यकुपिठतमिति भावः न तु यत्किंचिदयोमयं। सैनि- कास्सुराः - न तु दुर्बललौकिकाः। दुर्गं गुप्तिस्थानं । स्वर्गः स्वर्ग- लोकः - न तु मृत्पाषाणादिनिर्मितम् । अनुग्रहः परिपालनतात्पर्यं । हरेः खलु सकललोकाधीश्वरस्य विष्णोः - तस्यावरजभावनावती- र्णत्वादिति भावः। न तु क्षुद्रदेवतायाः। वारणो गजः ऐरावतः न तु यः कश्चित्कलभः । इत्यनेन प्रकारेण स बलभिदिन्द्रः। आश्च- र्यबलान्वितोऽसाधारणत्वादद्भुतकरशक्तिसद्दितोऽपि। संगरे रणे। परैर्दानवैर्भग्नो विदारितः । तत्तस्मात्कारणाद्व्यक्तं स्फुटं यथा सथा। दैवमेव । शरणं रक्षकं । न तु । पुरुषस्य कर्म पौरुषं हाय- नान्तयुवादिभ्योऽणिति युवादित्वादण् - नि. 'पौरुषं पुरुषस्योक्ते भावे कर्मणि तेजसीति विश्वः - पौरुषं पुरुषकारं। धिग्धिक् पौनःपुन्येन निन्द्यमित्यर्थः। वृथा व्यर्थमप्रयोजकत्वादिति भावः । धिग्धिगिति *'नित्यवीप्सयो' रित्याभीक्ष्ण्ये द्विशक्तिः। तद्योगात्पौरुष- मिति द्वितीया ; अतः पौरुषस्याकिंचित्करत्वमेवाश्रयणीयमिति भावः,

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी

दैवं प्रधानमिति कापुरुषा वदन्ति ।

दैवं निहत्य कुरु पौरुषमात्मशक्त्या

यत्ने कृते यदि न सिद्धति कोऽत्र दोषः ?

इत्यादिवधनस्य अयमेव दत्तजलाञ्जलिरिति वेदितव्यम् ।।

 अब साभिप्रायविशेषणत्वात्परिकरालंकारः - सामिप्राय- विशेषणं परिकर" इति ॥


कर्मायत्तं फलं पुंसां बुद्धि: कर्मानुसारिणी।
तथाऽपि सुधिया भाव्यं सुविचार्यैव कुर्वता।।८९।।

खल्वाटो दिवसेश्वरस्य किरणै: संतापितो मस्तके वाञ्छन्देशमनातपं विधिवशात्तालस्य मूलं गत:।
तत्राऽप्यस्य महाफलेन पतता भग्नं सशब्दं शिर: प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापद:।।९०।।

दैवोपहतस्य न कुत्रापि सुखप्राप्तिरित्याह - खाट इति.---खाटः स्वभावलुप्तलोमशिरस्कः - मस्तकं निजशिरसि । दिवसेश्वरस्य सूर्यस्य । किरणैस्संतापिते सति। अनातपमातपशून्य देशं प्रति । द्रतगतिः शीघ्रगमनः । गच्छन् । तालस्य तालवृक्षस्य । मूलं गतः तालाधस्सात्तिष्ठति । तत्र तालमूलेऽपि । पतता वृन्तादकता महाफलेन पृथुलतरफलेन। अस्य खार्वाटस्य शिरः। स्वशिरश्शब्देन पटपटायमानेन सहितम्। सशब्दं यथा तथा । भग्नं विदलितं; ननु कुत एतदित्याशङ्कय दैवप्रातिकूल्यादित्याह - दैवहतको दैवोपहतः दैवानुग्रहशून्य इत्यर्थः। यत्र यस्मिन् देशे गच्छति - यं देशमुहिश्य गच्छति। तत्र तमुद्धिशयैवापद उपद्रवा अपि। प्रायो भूना। यान्ति तदेतन्मशकमयागामं विहाय गच्छतोऽरण्ये व्याघ्रग्रहणमभूदित्यर्थः ।।  शार्दूलविक्रीडितम् ।।

गजभुजङ्गमयोरपि बन्धनं शशिदिवाकरयोर्ग्रहपीडनम्।
मतिमताञ्च विलोक्य दरिद्रतां विधिरहो ! बलवानिति मे मति:।।९१।।

अतो दैवमेव बलीय इति मम मतिः प्रवर्तत इत्याह - गजेति.--अयं स्पष्टार्थः, यतोऽत्यन्तदुर्ग्रहाणां गजा- दीनां बन्धनं । जगत्प्रकाशकयोस्सूर्याचन्द्रमसोः राहुग्रहपीडनं । मतिमतां प्राज्ञानां। दरिद्रतामकिंचनत्वं च। विलोक्य दृष्ट्वाऽपि । अहो आश्चर्यम्; अतस्सर्वस्यापि देववलीयस्त्वं मन्ये। दैवमेव मूलमिति तात्पर्यम्. द्रुतविलम्बितम् .


सृजति तावदशेषगुणाकरं पुरुषरत्नमलङ्करणं भुव:।
तदपि तत्क्षणभङ्गि करोति चे- दहह ! कष्टमपण्डितता विधे:।।९२।।

एवं चेद्विधेरप्यज्ञता स्यादित्याशयेनाह - सृज- तीति.---विधिरशेषगुणाकरं सकलसद्गुणाश्रयं भुवोऽलंकरणं मण्डनं । पुरुषरनं पुरुषश्रेष्ठं। मुजति तावनिर्माति खलु । ततः किमत आह - तदपि तथाऽपि सृजनपीत्यर्थः। तत्पुरुषरनं मणमणि क्षणमात्रेण भङ्गरं नश्वरमित्यर्थः । करोति चेत्। विधे रपण्डितता मौढ्यमहह कष्टमतिकृच्छमिति विषादातिशयाभियोतकमहहेति : करोति चेत्तत्पाण्डित्यमेवेत्यर्थः । तथा ताद्दक्पुरूषरत्नस्य क्षणभङ्गित्वे- नैव निर्माणात्तु अपण्डित एवं विधिरिति परमरहस्यम् .  द्रुतविलम्बितम् .

अयममृतनिधानं नायकोऽप्योषधीनां

शतभिषगनुयातः शम्भुमूर्भोऽवतंसः ।

विरहयति न चैनं राजयक्ष्मा शशाङ्क

हतविधिपरिपाका केन वा लङ्घनीयः ॥ 5 ॥

 व्या.---कथंचिदपि दैवयोगो न लङ्घय इत्याह - अयमिति- । अयं परिदृश्यमानश्चन्द्रः। अमृतस्य । निधानं स्थानमपि ओषधीनां । संजीविन्यादीनाम् । नायको नेताऽपि । शतभिषजा नक्षत्रेण - शतेन भिषभिर्धेचैश्वानुयातोऽनुमृतोऽपि । किं बहुना शम्भोस्सकललोकक्षे- मङ्करस्य शंकरस्य । मूोऽवतंसशिरोभूषणमप्येनमुक्तविशेषणविशिष्टं शशाङ्कं राजयक्ष्मा क्षयरोगो। न विरहयति न त्यजति खलु। अतो हतविधेर्नष्टदेवस्य - परिपाको नियोगः केन वा पुंसा । लङ्घनीयो न केनाऽपीत्यर्थः; हतेति निर्वेदानुसंधानार्थकः । राजयक्ष्मेत्यत्र राज्ञ- श्चन्द्रस्य यक्ष्मा - राजा चासौ यक्ष्मेति वा विग्रहः यथाह बाहट:-

"अनेकरोगानुगतो बहुरोगपुरोगमः ।

राजयक्ष्मा क्षयोऽशेषरोगराडिति च स्मृतः ॥"

प्रियसख विपदण्डाघातप्रपातपरम्परा-

परिचयरले चिन्ताचक्रे निधाय विधिः खलः ।

मृदमिव बलात्पिण्डीकृत्य प्रगल्भकुलालव-

शमयति मनो नो जानीमः किमत्र विधास्यति ॥ 6 ॥

  व्या.---मनोनियन्ताऽप्ययमेवेति सखायं संवोधयति - प्रिय : इति - प्रियश्चासौ सखा च प्रियसखः - तस्य संबुद्धिः - हे प्रिय- सखः 'राजाहस्सखिभ्यष्ट खलइशठोऽयं विधिः । प्रगल्भकुला- लेन तुल्यं प्रगल्फकुलालयत् प्रौढकुम्भकारइवेत्यर्थः * 'तेनतुल्यं- क्रियापद्वतिरितिवतिः। मनोमदीयचित्तम्। मृदं मृत्तिकामिव । बला- सामर्थ्यापिण्डीकृत्य कपालीकृत्य। विपदः आपदः - दण्डाधाताः मुद्रघट्टनानीव - तेषां - प्रवातानां च - या परम्परा पौनःपुन्येना- वृत्तिः - तस्याः यः परिचयस्संस्तरो निबिडावयवपरस्परसन्निवेशश्च स एव - बलं दाव्य यस्य तस्मिन् । चिन्ताचक्रे चिन्ताचक्रमिव तस्मि- निधाय भ्रमयति । अत्र भ्रमणे। कि विधास्यति किं करिष्यति वा। नो जानीमः । कुलालस्तु घटं करिष्यत्ययं तु किं विधास्यति न जानीम इत्यर्थः॥

चिरम विश्मायासादस्माहरण्यवसायतो

विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे ।

अयि जड विधेकल्पापायेऽप्यपेतनिजक्रमाः

कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः ॥ 7 ॥

 

 व्या.-एवमापत्परम्पराचरणे महद्वैर्यध्वंसो भविष्य तीति न मन्तव्यमिति विधिमलक्षीकृयोपालभते - विरमेति.-- अयाति प्रश्ने - नि. 'अयिप्रश्नानुनयो रिति विश्वः । जडेसि मान्थे - विधे हे दैवेति संबोधनत्रयम्। अस्माहु रध्यवसायतो दुराप्रहाय आयासस्तस्मादि रम विरम आभीक्ष्ण्येन विरतो भव नित्यवीप्सयो- रि त्याभीक्ष्ण्ये द्विरुक्तिः कोऽसावायास इत्याशङ्कायामाह - विपदि त्वत्कृतापदि। महतां महात्मनां धैर्यध्वंसं धीरत्वहासमीक्षितु- मीहसे काङ्क्षसे। यत् त्वमस्मादायासादिति संबन्धः तस्यासन्तासं- भावितत्वात्वदायासस्यैवावशिष्टत्वादिति भावः। कुतो वाऽसंभावि- तत्वमित्याशक्य दृष्टान्तमुखेन द्रढयति - कल्पापाये कल्पान्तेऽपि अतिसंकटेऽपि किमुतान्यदेति भावः. अपेताः विनष्टाः - विजक्रमा: खमर्यादाः - येषां ते तथोक्तास्सन्तः। एते कुलशिखरिणो महे- न्द्रादिसप्तकुलाचला वा। जलराशयस्सप्तसमुद्रा वा क्षुद्रा नीचा: न खलु - किं त्वत्यक्तमर्यादा एव वर्तन्ते। अतः दृष्टान्तेन धीर- धैर्यध्वंसनस्यातिदुष्करत्वावदायास एवावशिष्टो न तु फललाम इति भावः,

 

महेन्द्रो मलयस्सह्यस्सानुमानृक्षपर्वतः ।

विन्ध्यश्च पारियात्रश्च सप्तते कुलपर्वताः ॥"

'लवणेनुसुरासपिर्दधिक्षीरजलार्णवाः ॥' इति.

पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं-नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम्।
धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं क: क्षम:।।९३।।

नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगा विधिर्वन्द्य: सोऽपि प्रतिनियतकर्मैकफलद:।
फलं कर्मायत्तं किममरगणै: किञ्च विधिना नमस्तत्कर्मभ्यो विधिरपि न येभ्य: प्रभवति।।९४।।

अपि च - ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासंकटे।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारित: सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नम: कर्मणे।।९५।।

नैवाकृति: फलति नैव कुलं न शीलं विद्यापि नैव न च यत्नकृताऽपि सेवा।
भाग्यानि पूर्वतपसा खलु सञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षा:।।९६।।

वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा।
सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि।।९७।।

या साधूंश्च खलान्करोति विदुषो मूर्खान्हितान्द्वेषिण: प्रत्यक्षं कुरुते परोक्षममृतं हालाहलं तत्क्षणात्।
तामाराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितं हे साधो ! व्यसनैर्गुणेषु विपुलेष्वास्थां वृथा माकृथा:।।९८।।

गुणवदगुणवद्वा कुर्वता कार्यमादौ परिणतिरवधार्या यत्नत: पण्डितेन।
अतिरभसकृतानां कर्मणामाविपत्ते-र्भवति हृदयदाही शल्यतुल्यो विपाक:।।९९।।

स्थाल्यां वैदूर्यमय्यां पचति तिलकणांश्चन्दनैरिन्धनाद्यै: सौवर्णैर्लाङ्गलाग्रैर्विलिखति वसुधामर्कमूलस्य हेतो:।
कृत्वा कर्पूरखण्डान्वृतिमिह कुरुते कोद्रवाणां समन्ता- त्प्राप्येमां कर्मभूमिं न चरति मनुजो यस्तपो मन्दभाग्य:।।१००।।

मज्जत्वम्भसि यातु मेरुशिखरं शत्रूञ्जयत्वाहवे वाणिज्यं कृषिसेवनादिसकला विद्या: कला: शिक्षताम्।
आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं महा- न्नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाश: कुत:।।१०१।।

भीमं वनं भवति तस्य पुरं प्रधानं सर्वे जना: सुजनतामुपयान्ति तस्य।
कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा यस्यास्ति पूर्वसुकृतं विपुलं नरस्य।।१०२।।

को लाभो गुणिसङ्गम: किमसुखं प्राज्ञेतरै: सङ्गति: का हानि: समयच्युतिर्निपुणता का धर्मतत्त्वे रति:।
क: शूरो विजितेन्द्रिय: प्रियतमा काऽनुव्रता किं धनं विद्या किं सुखमप्रवासगमनं राज्यं किमाज्ञाफलम्।।१०३।।

मालतीकुसुमस्येव द्वे गतीह मनस्विन:।
मूर्ध्नि सर्वस्य लोकस्य शीर्यते वन एव वा।।१०४।।

अप्रियवचनदरिद्रै: प्रियवचनाढ्यै: स्वदारपरितुष्टै:।
परपरिवादनिवृत्तै: क्वचित्क्वचिन्मण्डिता वसुधा।।१०५।।

कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणा: प्रमार्ष्टुम्।
अधोमुखस्यापि कृतस्य वह्नेर्नाध: शिखा याति कदाचिदेव।।१०६।।

धैर्यगुणन्यक्कारः कथंचिदपि न युज्यत इति सदृष्टान्तमाह - कदर्थितस्येति.---कुत्सितोऽर्थः कदर्थः * 'को: कत्तत्पुरुषेऽधी'ति कुशब्दस्य कदादेशः - कदर्थीकृतः कर्थितः तस्य नीचैः । कृतस्यापि सतः धैर्येण वृत्तिर्वर्तनं यस्य तस्य संबन्धि धैर्यमेव गुणः। प्रमार्ष्टुमधः-कर्तु। न शक्यते । तत्र दृष्टान्तः - अधोमुखस्य कृतस्यावा्ङ्मुखीकृतस्यापि सतो। वह्नेश्शिखा ज्वाला। कदाचिदेव कदाचिदप्यधो न यान्ति - किं तूर्ध्वमेव प्रसरतीर्थः । तद्वद्धारस्यापि धैर्यगुण इति विवेकः. उपजातिवृत्तम् ।

वरं शृङ्गोत्सङ्गाद्गुशिखरिणः क्वापि विषमे

पतित्वाऽयं कायः कठिनदृयदन्ते विदलितः।

वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने

वरं वहौ पातस्तदपि न कृतः शीलविलयः ॥ 3 ॥

 व्या -मरणोद्योगो वा वरं न तु शीलविलय इत्याह- वर- मिति -अयं कायो देहः गुरुशिखरिणोऽत्युन्नतपर्वतस्य शृङ्गो- त्सङ्गाच्छृङ्गोपरिभागात्क्वापि कस्मिंश्चिद्विषमे विकटे। कठिनदृषदन्ते कर्कशपाषाणान्तराळे। पतित्वा विगलितः शकलितश्चेद्वरं मनाक्प्रियं। तथा हस्तस्तीक्ष्णदशने विषानलोग्रदंष्ट्रे। फणिपतेः - मुखे वक्त्रे । न्यस्तश्चेद्वरं । तथा वह्नौ पातोऽग्निप्रवेशोऽपि। वरं। किं तु शील- विलयस्स्वभावत्यागः । कृतश्चेन्न वरम्। मनाक्प्रियमपि । न भवती- त्यर्थः। प्राणप्रयासेऽपि शीलं न त्याज्यमिति तात्पर्यम् - 'दैवाद्वृते वरः श्रेष्टे त्रिषु क्लीबं मनाक्प्रिय' इत्यमरः.


कान्ताकटाक्षविशखा न लुनन्ति यस्य चित्तं न निर्दहति कोपकृशानुताप:।
कर्षन्ति भूरिविषयाश्च न लोभपाशै- र्लोकत्रयं जयति कृत्स्नमिदं स धीर:।।१०७।।

ननु को धीरस्स वा किं साधयतीत्याशक्याह-

कान्तेति-यस्य चित्तं । कान्ताकटाक्षाः

" यद्गतार विश्रान्ति वैचित्र्येण विवर्तनम् ।।

तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते ॥"

इति भावप्रकाशोक्तलक्षणलक्षितकामिन्यपाङ्गालोकनानि - त एव विशिखा बाणा नलुन्ति न भिन्दन्ति न सम्मोहयन्तीति यावत् स्था कोपकृशानुतापः क्रोधाग्निसंतापश्च । न निर्दहति न व्याकुल- यति। तथा भूरयो बलवत्तरा - विषयाः शब्दादीन्द्रियार्थाश्च । लोभः परस्वापरहरणे प्रयत्नः - एतेन कामादयोऽप्युपलक्ष्यन्ते - तथाच - लोभा एव पाशा रज्जवश्व बन्धनहेतुत्वात्तेषां पाशत्वारोपण। न तर्षन्ति तृष्णायुक्तं न कुर्वन्ति - कर्षन्तीति पाठे न स्वायत्तीकुर्वन्ती- त्यर्थः । स धीरः। कृत्स्नपशेषं। लोकत्रयं स्वर्गादिलोकत्रितयमपि जयत्यामाधीनं करोतीत्यर्थः। तस्य न किंचिदप्यसाध्यमिति भाव: वृत्तं पूर्ववत् ॥


एकेनापि हि शूरेण पादाक्रान्तं महीतलम्।
क्रियते भास्करेणेव स्फारस्फुरिततेजसा।।१०८।।

वह्निस्तस्य जलायते जलनिधि: कुल्यायते तत्क्षणा-न्मेरु: स्वल्पशिलायते मृगपति: सद्य: कुरङ्गायते।
व्यालो माल्यगुणायते विषरस: पीयूषवर्षायते यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति।।१०९।।

नन्वेवं शीलस्यात्यन्तावश्यकत्वमुक्तं। तद्भावे को लाभ इत्याशङ्कायामाह - वहिरिति..---तस्य पुंसः। वह्निर्दाहकोऽपीति भावः । जलायते जलमिवाचरति - तवच्छीतलो भवतीत्यर्थः * 'कतुः क्यड्सलोपश्चे'ति क्यङ् * 'अकृत्सार्वधातुकयो'रिति दीर्घः - एवं सर्वत्र प्रयोज्यम् जलनिधिर्दुस्तरोऽपीति भावः। कुल्यायते अल्पनदीवाचरति। तस्येति सर्वत्रान्वयोऽवगन्तव्यः । तत्क्षणात्तस्मिन्नेव क्षणे - न तु विलम्बनेत्यर्थः । मेरुः स्वल्पशिलायत अल्पदृषदिवा- चरति। मृगपतिस्सिहः - हिंस्रोऽपीति भावः। सद्यः कुरङ्गायते हरिण इवाचरति। व्यालसर्पः - विषरोगभीषणोऽपीति भावः । माल्यगुणायते पुष्पस्रगिवाचरति । विषमेव - रसो द्रवः प्राणप्रया- सहेतुरिति भावः। पीयूषवर्षायते अमृतवृष्टिरिवाचरति । कस्येत्याका- ङ्क्षायामाह - यस्य पुंसोऽङ्गेऽखिललोकानामशेषजनानां - वल्लभतर- मत्यन्तमनोहरं। शीलं सत्स्वभावः । समुन्मीलति समुल्लसति । तस्येतिसंबन्धः। शीलसंपन्नस्य दुःखहेतवोऽपि सुखहेतव एव भवन्ति । अयमेव परमलाभ इति भावः ।

 अत्र कृव्यर्थादौपम्यप्रतीते रुपमाभेद:.-

"इवादिलोपे विविध णमुलि क्यचि घ क्यङि ।

तथा वाक्ये समासे च सप्तधैषः प्रकीर्तिता ।।"

इति (एषा उपमेत्यर्थः.)


लज्जागुणौघजननीं जननीमिव स्वा-मत्यन्तशुद्धहृदयामनुवर्त्तमानाम्।
तेजस्विन: सुखमसूनपि संत्यजन्ति सत्यव्रतव्यसनिनो न पुन: प्रतिज्ञाम्।।११०।।

Share:

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)