नामलिङ्गानुशासनं नाम अमरकोषः प्रथमं काण्डम् (धीवर्गः)

(१.५.३१६)  बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः 

(१.५.३१७)  प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः

(१.५.३१८)  धीर्धारणावती मेधा संकल्पः कर्म मानसम्

(१.५.३१९)  अवधानं समाधानं प्रणिधानं तथैव च

(१.५.३२०)  चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा

(१.५.३२१)  विमर्शो भावना चैव वासना च निगद्यते

(१.५.३२२)  अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः

(१.५.३२३)  संदेहद्वापरौ चाथ समौ निर्णयनिश्चयौ

(१.५.३२४)  मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम्

(१.५.३२५)  समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः

(१.५.३२६)  संविदागूः प्रतिज्ञानं  नियमाश्रवसंश्रवाः

(१.५.३२७)  अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः

 (१.५.३२८)  मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः

(१.५.३२९)  मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्

(१.५.३३०)  मोक्षोऽपवर्गोऽथाज्ञानमविद्याऽहंमतिः स्त्रियाम्

(१.५.३३१)  रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी

(१.५.३३२)  गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम्

(१.५.३३३)  कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम्

 (१.५.३३४)  तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः

(१.५.३३५)  तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु

 (१.५.३३६)  विमर्दोत्थे परिमलो गन्धे जनमनोहरे

(१.५.३३७)  आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात्

(१.५.३३८)  समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः

 (१.५.३३९)  इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः

(१.५.३४०)  पूतिगन्धस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत्

 (१.५.३४१)  शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः

(१.५.३४२)  अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः

(१.५.३४३)  हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः

(१.५.३४४)  कृष्णे नीलासितश्यामकालश्यामलमेचकाः

(१.५.३४५)  पीतो गौरो हरिद्राभः पलाशो हरितो हरित्

(१.५.३४६)  लोहितो रोहितो रक्तः शोणः कोकनदच्छविः

 (१.५.३४७)  अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः

(१.५.३४८)  श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते

 (१.५.३४९)  कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ

(१.५.३५०)  चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे

 (१.५.३५१)  गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति  

इति धीवर्गः ॥

Share:

नामलिङ्गानुशासनं नाम अमरकोषः प्रथमं काण्डम् (कालवर्गः)

 (१.४.२५१)  कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षति

 (१.४.२५२)  प्रतिपद् द्वे इमे स्त्रीत्वे तदाऽऽद्यास्तिथयो द्वयोः

(१.४.२५३)  घस्रो दिनाऽहनी वा तु क्लीबे दिवसवासरौ

(१.४.२५४)  प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि

(१.४.२५५)  व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते

(१.४.२५६)  प्रभातं च दिनान्ते तु सायं संध्या पितृप्रसूः

 (१.४.२५७)  प्राह्णापराह्णमध्याह्नास्त्रिसंध्यमथ शर्वरी

(१.४.२५८)  निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा

(१.४.२५९)  विभावरीतमस्विन्यौ रजनी यामिनी तमी

 (१.४.२६०)  तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयाऽन्विता

 (१.४.२६१)  आगामिवर्तमानार्हयुक्तायां निशि पक्षिणी

 (१.४.२६२)  गणरात्रं निशा बह्व्यः प्रदोषो रजनीमुखम्

 (१.४.२६३)  अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ

 (१.४.२६४)  स पर्वसंधिः प्रतिपत्पञ्चदश्योर्यदन्तरम्

 (१.४.२६५)  पक्षान्तौ पञ्चदश्यौ द्वे पूर्णमासी तु पौर्णिमा varपौर्णिमासी

 (१.४.२६६)  कलाहीने साऽनुमतिः पूर्णे राका निशाकरे

 (१.४.२६७)  अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः

 Night mostly wihout moon, Night without any moon

(१.४.२६८)  सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः

 (१.४.२६९)  उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च

(१.४.२७०)  सोपप्लवोपरक्तौ द्वौ अग्न्युत्पात उपाहितः

 (१.४.२७१)  एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ

(१.४.२७२)  अष्टादश निमेषास्तु काष्ठा त्रिंशत् तु ताः कला

(१.४.२७३)  तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादशाऽस्त्रियाम्

(१.४.२७४)  ते तु त्रिंशदहोरात्रः पक्षस्ते दशपञ्च च

(१.४.२७५)  पक्षौ पूर्वाऽपरौ शुक्लकृष्णौ मासस्तु तावुभौ

(१.४.२७६)  द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिः

(१.४.२७७)  अयने द्वे गतिरुदग्दक्षिणाऽर्कस्य वत्सरः

(१.४.२७८)  समरात्रिदिवे काले विषुवद्विषुवं च तत्

(१.४.२७९)  पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा

(१.४.२८०)  नाम्ना स पौषो माघाऽऽद्याश्चैवमेकादशाऽपरे

(१.४.२८१)  मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः

(१.४.२८२)  पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने

(१.४.२८३)  स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः

(१.४.२८४)  वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्

(१.४.२८५)  आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः

 (१.४.२८६)  स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः

(१.४.२८७)  स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके varकार्त्तिके

(१.४.२८८)  बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम्

 (१.४.२८९)  वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः

(१.४.२९०)  निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः

 (१.४.२९१)  स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्

(१.४.२९२)  षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात्

(१.४.२९३)  संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः

(१.४.२९४)  मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः

(१.४.२९५)  दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम्

 (१.४.२९६)  मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः

(१.४.२९७)  संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि

 (१.४.२९८)  अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम्

(१.४.२९९)  कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्

(१.४.३००)  स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः

(१.४.३०१)  मुत्प्रीतिः प्रमदो हर्षः प्रमोदाऽऽमोदसम्मदाः

(१.४.३०२)  स्यादानन्दथुरानन्दः शर्मशातसुखानि च

(१.४.३०३)  श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्

(१.४.३०४)  भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्

(१.४.३०५)  शस्तं चाऽथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च

(१.४.३०६)  मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ

(१.४.३०७)  प्रशस्तवाचकान्यमून्ययः  शुभाऽऽवहो विधिः

(१.४.३०८)  दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः

(१.४.३०९)  हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्

(१.४.३१०)  क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्

(१.४.३११)  विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः

(१.४.३१२)  जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः

(१.४.३१३)  प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः

 (१.४.३१४)  जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता

(१.४.३१५)  चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः

इति कालवर्गः ॥

Share:

नामलिङ्गानुशासनं नाम अमरकोषः प्रथमं काण्डम् (दिग्वर्गः)

(१.३.१७३)  दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः

(१.३.१७४)  प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः

(१.३.१७५)  उत्तरादिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे

(१.३.१७६)  अवाग्भवमवाचीनमुदीचीचीनमुदग्भवम्

(१.३.१७७)  प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु

(१.३.१७८)  इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत्

(१.३.१७९)  कुबेर ईशः पतयः पूर्वाऽऽदीनां दिशां क्रमात्

(१.३.१८०)  रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः

(१.३.१८१)  बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः

(१.३.१८२)  ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः

(१.३.१८३)  पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः

(१.३.१८४)  करिण्योऽभ्रमुकपिलापिङ्गलाऽनुपमाः क्रमात्

(१.३.१८५)  ताम्रकर्णी शुभ्रदन्ती चाऽङ्गना चाऽञ्जनावती

 (१.३.१८६)  क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम्

(१.३.१८७)  अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्

 (१.३.१८८)  अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः

(१.३.१८९)  धाराधरो जलधरस्तडित्वान् वारिदोऽम्बुभृत्

(१.३.१९०)  घनजीमूतमुदिरजलमुग्धूमयोनयः

(१.३.१९१)  कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम्

 (१.३.१९२)  स्तनितं गर्जितं मेघनिर्घोषे रसिताऽदि च

(१.३.१९३)  शम्पा शतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा

(१.३.१९४)  तडित्सौदामनी विद्युच्चञ्चला चपला अपि

(१.३.१९५)  स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरंमदः

(१.३.१९६)  इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम्

(१.३.१९७)  वृष्टिवर्षं तद्विघातेऽवग्राहाऽवग्रहौ समौ

(१.३.१९८)  धारासम्पात आसारः शीकरोम्बुकणाः स्मृताः

१.३.१९९)  वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम्

(१.३.२००)  अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम्

(१.३.२०१)  अपिधानतिरोधानपिधानाऽऽच्छादनानि च

(१.३.२०२)  हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः

(१.३.२०३)  विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः

(१.३.२०४)  अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः

(१.३.२०५)  द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः

(१.३.२०६)  कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु

(१.३.२०७)  भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंशके

(१.३.२०८)  चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता

(१.३.२०९)  कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्

(१.३.२१०)  सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः

 (१.३.२११)  अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्

(१.३.२१२)  प्रालेयं मिहिका चाऽथ हिमानी हिमसंहतिः

(१.३.२१३)  शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः

(१.३.२१४)  तुषारः शीतलः शीतो हिमः सप्ताऽन्यलिङ्गकाः

(१.३.२१५)  ध्रुव औत्तानपादिः स्यात् अगस्त्यः कुम्भसम्भवः

(१.३.२१६)  मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी

(१.३.२१७)  नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम्

(१.३.२१८)  दाक्षायिण्योऽश्विनीत्यादितारा अश्वयुगश्विनी

(१.३.२१९)  राधाविशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया

(१.३.२२०)  समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः

(१.३.२२१)  मृगशीर्षं मृगशिरस्तस्मिन्नेवाऽऽग्रहायणी

(१.३.२२२)  इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः

 (१.३.२२३)  बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः

(१.३.२२४)  जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः

 (१.३.२२५)  शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः

(१.३.२२६)  अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः

(१.३.२२७)  रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ

(१.३.२२८)  तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः

(१.३.२२९)  सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः

(१.३.२३०)  राशीनामुदयो लग्नं ते तु मेषवृषादयः

(१.३.२३१)  सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः

(१.३.२३२)  भास्कराहस्करब्रध्नप्रभाकरविभाकराः

(१.३.२३३)  भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः

(१.३.२३४)  विकर्तनार्कमार्तण्डमिहिरारुणपूषणः

(१.३.२३५)  द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः

(१.३.२३६)  विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः

(१.३.२३७)  भानुर्हंसः सहस्रांशुस्तपनः सविता रविः

(१.३.२३८)  पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा

(१.३.२३९)  कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः

(१.३.२४०)  प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः

(१.३.२४१)  इनो भगो धामनिधिश्चांऽशुमाल्यब्जिनीपतिः

(१.३.२४२)  माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः

(१.३.२४३)  सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः

(१.३.२४४)  परिवेषस्तुपरिधिरुपसूर्यकमण्डले

(१.३.२४५)  किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः

(१.३.२४६)  भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्

(१.३.२४७)  स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः

(१.३.२४८)  रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः

(१.३.२४९)  कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति

(१.३.२५०)  तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका 

इति दिग्वर्गः ॥

Share:

नामलिङ्गानुशासनं नाम अमरकोषः प्रथमं काण्डम् (व्योमवर्गः)

 (१.२.१६७)  द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्

(१.२.१६८)  नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्

(१.२.१६९)  वियद् विष्णुपदं वा तु पुंस्याकाशविहायसी

(१.२.१७०)  विहासयोऽपि नाकोऽपि द्युरपि स्यात् तदव्ययम्

(१.२.१७१)  तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्

(१.२.१७२)  विहायाः शकुने पुंसि गगने पुंनपुंसकम् 

इति व्योमवर्गः ॥

Share:

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)