आलवन्दारस्तोत्रम् (ध्वनिसहितः)


स्वादयन्निह सर्वेषां त्रयन्तार्थं सुदुर्ग्रहम्।
स्तोत्रयामास योगीन्द्रस्तं वन्दे यामुनाह्वयम्।।

नमोऽचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये 
नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे  ।।1।।

तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्व-
ज्ञानानुरागमहिमातिशयान्तसीम्ने 
नाथाय नाथमुनयेऽत्र परत्र चापि
नित्यं यदीयचरणौ शरणं मदीयम्  ।।2।।

भूयो नमोऽपरिमिताच्युतभक्तितत्त्व-
ज्ञानामृताब्धिपरिवाहशुभैर्वचोभिः ।
लोकेऽवतीर्णपरमार्थसमग्रभक्ति-
योगाय नाथमुनये यमिनां वराय ।।3।।

तत्त्वेन यश्चिदचिदीश्वरतत्स्वभाव-
भोगापवर्गतदुपायगतीरुदारः 
संदर्शयन्निरमिमीत पुराणरत्नं
 तस्मै नमो मुनिवराय पराशराय ।।4।।

माता पिता युवतयस्तनया विभूतिः
सर्वं यदेव नियमेन मदन्वयानाम् 
आद्यस्य नः कुलपतेर्वकुलाभिरामं
श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना  ।।5।।

यन्मूर्ध्नि मे श्रुतिशिरस्सु च भाति यस्मिन्
                नस्मन्मनोरथपथः सकलः समेति 
स्तोष्यामि नः कुलधनं कुलदैवतं तत्
पादारविन्दमरविन्दविलोचनस्य  ।।6।।

तत्त्वेन यस्य महिमार्णवशीकराणुः
शक्यो न मातुमपि शर्वपितामहाद्यैः 
कर्तुं तदीयमहिमस्तुतिमुद्यताय
मह्यं नमोऽस्तु कवये निरपत्रपाय  ।।7।।

यद्वा श्रमावधि यथामति वाप्यशक्तः
स्तौम्येवमेव खलु तेऽपि सदा स्तुवन्तः 
वेदाश्चतुर्मुखमुखाश्च महार्णवान्तः
को मज्जतोरणुकुलाचलयोर्विशेषः  ।।8।।

किञ्चैष शक्त्यतिशयेन न तेऽनुकम्प्यः
स्तोतापि तु स्तुतिकृतेन परिश्रमेण 
तत्र श्रमस्तु सुलभो मम मन्दबुद्धे-
रित्युद्यमोऽयमुचितो मम चाब्जनेत्र  ।।9।।

नावेक्षसे  यदि ततो भुवनान्यमूनि
नालं प्रभो भवितुमेव कुतः प्रवृत्तिः  
एवं निसर्गसुहृदि त्वयि सर्वजन्तोः
 स्वामिन्विचित्रमिदमाश्रितवत्सलत्वम्  ।।10।।

स्वाभाविकानवधिकातिशयेशितृत्वं
नारायण त्वयि न मृष्यति वैदिकः कः  
ब्रह्मा शिवः शतमखः परमस्वराडि
त्येतेऽपि यस्य महिमार्णवविप्रुषस्ते  ।।11।।

कः श्रीः श्रियः परमसत्त्वसमाश्रयः कः
कः पुण्डरीकनयनः पुरुषोत्तमः कः  
कस्यायुतायुतशतैककलांशकांशे
विश्वं विचित्रचिदचित्प्रविभागवृत्तम्  ।।12।।

वेदापहारगुरुपातकदैत्यपीडा-
द्यापद्विमोचनमहिष्ठफलप्रदानैः ।
कोऽन्यः प्रजापशुपती परिपाति कस्य
पादोदकेन स शिवः स्वशिरोधृतेन  ।।13।।

कस्योदरे हरविरिञ्चिमुखः प्रपञ्चः
को रक्षतीममजनिष्ट च कस्य नाभेः  
क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः
कः केन वैष परवानिति शक्यशङ्कः  ।।14।।

त्वां शीलरूपचरितैः परमप्रकृष्ट-
सत्त्वेन सात्त्विकतया प्रबलैश्च शास्त्रैः 
प्रख्यातदैवपरमार्थविदां मतैश्च
नैवासुरप्रकृतयः प्रभवन्ति बोद्धुम्  ।।15।।

उल्लङ्घितत्रिविधसीमसमातिशायि-
संभावनं तव परिब्रढिमस्वभावम् 
मायाबलेन भवतापि निगुह्यमानं
पश्यन्ति केचिदनिशं त्वदनन्यभावाः  ।।16।।

यदण्डमण्डान्तरगोचरं च यद्
दशोत्तराण्यावरणानि यानि च 
गुणाः प्रधानं पुरुषः परं पदं
परात्परं ब्रह्म च ते विभूतयः  ।।17।।

वशी वदान्यो गुणवानृजुः शुचिः
मृदुर्दयालुर्मधुरः स्थिरः समः 
कृती कृतज्ञस्त्वमपि स्वभावतः
समस्तकल्याणगुणामृतोदधिः  ।।18।।

उपर्युपर्यब्जभुवोऽपि पूरुषान् प्रकल्प्य ते ये शतमित्यनुक्रमात् ।
गिरस्त्वदेकैकगुणावधीप्सया सदा स्थिता नोद्यमतोऽतिशेरते  ।।19।।

त्वदाश्रितानां जगदुद्भवस्थितप्रणाशसंसारविमोचनादयः 
भवन्ति लीलाविधयश्च वैदिकाःत्वदीयगम्भीरमनोऽनुसारिणः  ।।20।।

नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये 
नमो नमोऽनन्तमहाविभूतये नमो नमोऽनन्तदयैकसन्धिवे  ।।21।।

न धर्मनिष्ठोऽस्मि न चात्मवेदी न भक्तिमांस्त्वच्चरणारविन्दे 
अकिञ्चनोऽनन्यगतिः शरण्य त्वत्पादमूलं शरणं प्रपद्ये  ।।22।।

न निन्दितं कर्म तदस्ति लोके सहस्रशो यन्न मया व्यधायि 
सोऽहं विपाकावसरे मुकुन्द क्रन्दामि सम्प्रत्यगतिस्तवाग्रे  ।।23।।

निमज्जतोऽनन्तभवार्णवान्तश्चिराय मे कूलमिवासि लब्धः 
त्वयापि लब्धं भगवन्निदानीमनुत्तमं पात्रमिदं दयायाः  ।।24।।

अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखम् 
किं तु त्वदग्रे शरणागतानां पराभवो नाथ न तेऽनुरूपः  ।।25।।

निरासकस्यापि न तावदुत्सहे महेश हातुं तव पादपङ्कजम् 
रुषा निरस्तोऽपि शिशुः स्तनन्धयो न जातु मातुश्चरणौ जिहासति  ।।26।।

तवामृतस्यन्दिनि पादकङ्कजे निवेशितात्मा कथमन्यदिच्छति 
स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते  ।।27।।

त्वदङ्घ्रिमुद्दिश्य कदापि केनचिद्यथा तथा वापि सकृत्कृतोऽञ्जलिः 
तदैव मुष्णात्यशुभाब्यशेषतः शुभानि पुष्णाति न जातु हीयते  ।।28।।

उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्वाप्य परां च निर्वृतिम् 
प्रयच्छति त्वच्चरणारुणाम्बुजद्वयानुरागामृतसिन्धुशीकरः  ।।29।।

विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणम् 
धनं मदीयं तव पादपङ्कजं कदा नु साक्षात्करवाणि चक्षुषा  ।।30।।

कदा पुनः शङ्खरथाङ्गकल्पकध्वजारविन्दाङ्कुशवज्रलाञ्छनम् 
त्रिविक्रम त्वच्चरणाम्बुजद्वयं मदीयमूर्धानमलङ्करिष्यति  ।।31।।

विराजमानोज्ज्वलपीतवाससं स्मितातसीसूनसमामलच्छविम् 
निमग्ननाभिं तनुमध्यमुन्नतं विशालवक्षस्स्थलशोभिलक्षणम्  ।।32।।

चकासतं ज्याकिणकर्कशैः शुभैश्चतुर्भिराजानुविलम्बिभिर्भुजैः 
प्रियावतंसोत्पलकर्णभूषणश्लथालकाबन्धविमर्दशंसिभिः  ।।33।।

उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकम्बुकन्धरम् 
मुखश्रिया न्यक्कृतपूर्णनिर्मलामृतांशुबिम्बाम्बुरुहोज्ज्वलश्रियम्  ।।34।।

प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतमुज्ज्वलाधरम् 
शुचिस्मितं कोमलगण्डमुन्नसं ललाटपर्यन्तविलम्बितालकम्  ।।35।।

स्फुरत्किरीटाङ्गदहारकण्ठिकामणीन्द्रकाञ्चीगुणनूपुरादिभिः 
रथाङ्गशङ्खासिगदाधनुर्वरैर्लसत्तुलस्या वनमालयोज्ज्वलम्  ।।36।।

चकर्थ यस्या भवनं भुजान्तरं तव प्रियं धाम यदीयजन्मभूः 
जगत्समस्तं यदपाङ्गसंश्रयं यदर्थमम्भोधिरमन्थ्यबन्धि च  ।।37।।

स्ववैश्वरूप्येण सदानुभूतयाप्यपूर्ववद्विस्मयमादधानया 

गुणेन रूपेण विलासचेष्टितैस्सदा तवैवोचितया तव श्रिया  ।।38।।


तया सहासीनमनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि 
फणामणिव्रातमयूखमण्डलप्रकाशमानोदरदिव्यधामनि  ।।39।।

निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः 
शरीरभेदैस्तव शेषतां गतैर्यथोचितं शेष इतीर्यते जनैः  ।।40।।

दासस्सखा वाहनमासनं ध्वजो यस्ते वितानं व्यजनं त्रयीमयः 
उपस्थितं तेन पुरो गरुत्मता त्वदङ्घ्रिसम्मर्दकिणाङ्कशोभिना  ।।41।।

त्वदीयभुक्तोज्जिझितशेषभोजिना त्वया निसृष्टात्मभरेण यद्यथा 
प्रियेण सेनापतिना न्यवेदि तत्तथाऽनुजानन्तमुदारवीक्षणैः  ।।42।।

हताखिलक्लेशमलैः स्वभावतस्त्वदानुकूल्यैकरसैस्तवोचितैः 
गृहीततत्तत्परिचारसाधनैर्निषेव्यमाणं सचिवैर्यथोचितं  ।।43।।

अपूर्वनानारसभावनिर्भरप्रबद्धया मुग्धविदग्धलीलया 
क्षणाणुवत्क्षिप्तपरादिकालया प्रहर्षयन्तं महिषीं महाभुजम्  ।।44।।

अचिन्त्यदिव्याद्भुतनित्ययौवनस्वभावलावण्यमयामृतोदधिम् 
श्रियः श्रियं भक्तजनैकजीवितं समर्थमापत्सखमर्थिकल्पकम्  ।।45।।

भगवन्तमेवानुचरन्निरन्तरं प्रशान्तनिश्शेषमनोरथान्तरः 
कदाहमैकान्तिकनित्यकिङ्करः प्रहर्षयिष्यामि सनाथजीवितः  ।।46।।

धिगशुचिमविनीतं निर्भयं मामलज्जं
परमपुरुष योऽहं योगिवर्याग्रगण्यैः 
विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरं
तव परिजनभावं कामये कामवृत्तः  ।।47।।

अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे 
अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु  ।।48।।

अविवेकघनान्धदिङ्मुखे बहुधा सन्ततदुःखवर्षिणि 
भगवन् भवदुर्दिने पथः स्खलितं मामवलोकयाच्युत  ।।49।।

न मृषा परमार्थमेव मे श्रृणु विज्ञापनमेकमग्रतः 
यदि मे न दयिष्यसे ततो दयनीयस्तव नाथ दुर्लभः  ।।50।।

तदहं त्वदृते न नाथवान्मदृते त्वं दयनीयवान्न च 
विधिनिर्मितमेतमन्वयं भगवान् पलय मा स्म जीहपः  ।।51।।

वपुरादिषु योऽपि कोऽपि वा गुणतोऽसानि यथातथाविधः 
तदयं तव पादपद्मयोरहमद्यैव मया समर्पितः  ।।52।।

मम नाथ यदस्ति योऽस्म्यहं सकलं तद्धि तवैव माधव 
नियतस्वमिति प्रबुद्धधीरथवा किं नु समर्पयामि ते  ।।53।।

अवबोधितवानिमां यथा मयि नित्यां भवदीयतां स्वयम् 
कृपयैवमनन्यभोग्यतां भगवन् भक्तिमपि प्रयच्छ मे  ।।54।।

तव दास्यसुखैकसङ्गिनां भवनेष्वस्त्वपि कीटजन्म मे 
इतरावसथेषु मा स्म भूदपि मे जन्म चतुर्मुखात्मना  ।।55।।

सकृत्त्वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्तिमुक्तिभिः 
महात्मभिर्मामवलोक्यतां नय क्षणेऽपि ते यद्विरहोऽतिदुस्सहः  ।।56।।

न देहं न प्राणान्न च सुखमशेषाभिलषितं
न चात्मानं नान्यत्किमपि तव शेषत्वविभवात् ।
बहिर्भूतं नाथ क्षणमपि सहे यातु शतधा
विनाशं तत्सत्यं मधुमथन विज्ञापनमिदम्  ।।57।।

दुरन्तस्यानादेरपरिहरणीयस्य महतो
निहीनाचारोऽहं नृपशुरशुभस्यास्पदमपि 
दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे
तव स्मारं स्मारं गुणगणमितीच्छामि गतभीः  ।।58।।

अनिच्छन्नप्येवं यदि पुनरितीच्छन्निव रज-
स्तमश्छन्नच्छद्मस्तुतिवचनभङ्गीमरचयम् 
तथापीत्थंरूपं वचनमवलम्ब्यापि कृपया
त्वमेवैवम्भूतं धरणिधर मे शिक्षय मनः  ।।59।।

पिता त्वं माता त्वं दयित तनयस्त्वं प्रियसुहृत्
            त्वमेव त्वं मित्रं गुरुरसि गतिश्चासि जगताम् 
त्वदीयस्त्वद्भृत्यस्तव परिजनस्त्वद्गतिरहं
प्रपन्नश्चैवं सत्यहमपि तवैवास्मि हि भरः  ।।60।।

जनित्वाहं वंशे महति जगति ख्यातयशसां
शुचीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदाम् 
निसर्गादेव त्वच्चरणकमलैकान्तमनसा-
मधोऽधः पापात्मा शरणद निमज्जामि तमसि  ।।61।।

अमर्यादः क्षुद्रश्चलमतिरसूयप्रसवभूः
कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः 
नृशंसः पापिष्ठः कथमहमितो दुःखजलधे-
रपारादुत्तीर्णस्तव परिचरेयं चरणयोः  ।।62।।

रघुवर यदभूस्त्वं तादृशो वायसस्य
 प्रणत इति दयालुर्यच्च चैद्यस्य कृष्णः 
प्रतिभवमपराद्धुर्मुग्धसायुज्यदोऽभू-
र्वद किमपदमागस्तस्य तेऽस्ति क्षमायाः ।।63।।

ननु प्रपन्नस्सकृदेव नाथ तवाहमस्मीति च याचमानः 
तवानुकम्प्यस्स्मर्तः प्रतिज्ञां मदेकवर्जं किमिदं व्रतं ते  ।।64।।

अकृत्रिमत्वच्चरणारविन्दप्रेमप्रकर्षावधिमात्मवन्तम् ।
पितामहं नाथमुनिं विलोक्य प्रसीद मद्वृत्तमचिन्तयित्वा ।।65।।



इति यामुनमुनिविरचितं स्तोत्ररत्नं सम्पूर्णम्।
Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)