व्यावहारिक हिन्दी संस्कृत शब्दकोश

 भोज्य एवं पेय पदार्थों के नाम

अचार - सन्धितम्आसुतम् ।

अण्डा - अण्डःअण्डम् ।

अदरक - आर्द्रकम् ।

अनाज- अन्नम्शस्यम् ।

अरहर - आढकी।

आटा- चूर्णम्पिष्टम् । 

आलू- आलुः ।

इमरती - अमृती ।

इमली - तिन्तङीफलम् ।

इलायची- एला ।

ककड़ी - कर्कटिका ।

कचनार- काञ्चनारः ।

कचौड़ी- कचौरिकामाषगर्भाशष्कुलीपिष्टिका  

कचौरी - पिष्टिका ।

कढ़ी- क्वथितातेमनम् । 

कद्दू - तुम्बीअलाबुः ।

कलाकन्द - कलाकन्दः ।

केतली - कन्दुः ।

कॉफी - कफघ्नी ।

खट्टा-     अम्लम् ।

खिचड़ी - कृशराकृशरः ।

खीर- पायसम्क्षीरान्नम् ।

खीरा - चर्भटिः ।

खोआ - किलाटः ।

गुलाब जामुन - दुग्धपूपिका ।

गेहूँ- गोधूमः ।

घी- घृतम्आज्यम्सर्पिः ।

चटनी - अवलेहः ।

चना-चणकः ।

चमचम- चमनम् ।

चाय - चायम् ।

चावल - तण्डुलः ।

चिउड़ा (चूरा)- चिपिटान्नम्

चीनी- सिता ।

जलपान- जलपानम्अल्पाहारःस्वल्पाहारः ।

जलेबी - कुण्डलीकुण्डलिका ।

जौ- यवः ।

टाफी - गुल्यः ।

ठण्डा – शीतलम्शीतम् ।

तरकारीसब्जी - व्यञ्जनम्शाकम् ।

ताजा- अभिनवः ।

तिल- तिलः ।

तीसी - अतसी ।

दही -दधि ।

दहीबाड़ा - दधिवटकः ।

दाल (कच्ची दली हुई)- द्विदलम्

दाल (पकी)- सूपः

दालभरी पूरी- शष्कुली

दालमोट — दालमुद्गः ।

दूध - दुग्धम्पयः ।

धान – धान्यम्शालिः ।

नमकीन - लवणान्नम्लावण्यम् ।

पकवान पक्वान्नम् ।

पका अन्न- सिद्धान्नम्

परबल - पटोलम् ।

पराठा- पोलिकाप्ररोटिकाप्ररोटः

पानी- जलम्नीरम्पयः ।

पानीपुडी - जलपूरिका । 

पापड़ -पर्पटः । पुलाव – पुलाकः ।

पुआ - पूपःपीठिका |

पुदीना - अजगन्धः ।

पूरी - शष्कुलीपूलिका,  पूरिका ।

पेड़ा - पिण्डः।

प्याज — पलाण्डुः ।

प्रातःकालीन जलपान- प्रातराशः ।

फुलौरी- माषवटीपोटलीपुष्पवटी ।

बड़ा - वटकः ।

बताशा - वाताशः ।

बरफी - हैमी ।

बर्फ - हिमम् ।

बालुशाही - मधुमण्ठः ।

बिस्कुट - पिष्टकः ।

बैगन - वृन्ताकम्भण्टाकी ।

भात - ओदनम्भक्तम्  

भाँग - भङ्गामातुलानी ।

भिंडी – भिण्डकः

मकई - मकायः ।

मक्खन - नवनीतम् ।

मटर- वर्तुलःकलायः ।

मठरी- मठरम् ।

मलाई – सन्तानिका ।

मसाला- उपस्करः ।

मालपुआ – अपूपः ।

मावा – किलाटः ।

मिठाई - मिष्टान्नम्मोदकम्मिष्टम्

मिस्री – सिता ।

मुरब्बा – मिष्टपाकः

मूंग – मुद्गः ।

मूली – मूलिका ।

रसगुल्ला - रसगोल: ।

रसोई – पाकशाला ।

राजमा- राजमाषः

रायता – राज्यक्तम् ।

रोटी-रोटिका

लड्डू – मोदकःलड्डुकःलड्डुः ।

लस्सी – दाधिकम् ।

लहसुन – लशुनम् ।

लावालैया- लाजाः ।

लौंग – लवङ्गम् ।

शक्कर — शर्करा ।

शरीफा – सीताफलम् ।

शहद – मधु ।

सिंघाड़ा - शृंगाटकम् ।

सरसों - तन्तुकःसर्षपः ।

सलाद - शदःसलादः।

साग - शाकःशाकम् ।

सुपारी - पूगीफलम्पूगम् ।

सेम – सिम्बा

सेवई – सूत्रिका

सोंठ- शुण्ठीशुष्कमार्दकम् ।

सौंफ- शतपुष्पासिच्छत्राअतिच्छत्रामिसिःमधुरा ।

हलवा- संयावःसंयावकम्लप्सिका ।

हल्दी – हरिद्रा ।

सब्जी और मसालों के नाम

मटर - कलायः ।

मसाला – उपस्करः ।

मिर्च - मरीचम् ।

मूली – मूलकम् ।

लहसुन - लशुनम् ।

लौंग - लवंगम् ।

गोभी – गोजिह्वा ।

जीरा – जीरकः ।

टमाटर - रक्ताङ्गः ।

धनियाँ - धान्यकम् ।

नमक - लवणम् ।

परबल - पटोलः ।

पान - ताम्बूलम्, मुखरञ्जनम् ।

पालक – पालकी ।

पीपर - पिप्पली, अश्वत्थः ।

प्याज - पलाण्डुः ।

बैगन - वृन्ताकः, भण्टाकः ।

भिडी - भिडकः ।

लौकी – अलाबुः ।

शलगम – खेतकन्दम् ।

साग – शाकम् ।

सेम – सिम्बा ।

हल्दी – हरिद्रा ।

हींग – हिगुः ।

 

प्रचलित विदेशी शब्द का संस्कृत शब्द

विदेशी शब्द   संस्कृत शब्द

अंगूठी - अङ्गुलीयकम्

अंग्रेज = आङ्ग्लः

अंग्रेजी - आङ्ग्लभाषा

अखबार - समाचारपत्रम्

अगर - यदि

अदालत - न्यायालय:

अपील - पुनरावेदनम्

अमरूद - आम्रलम्/बीजपूरम् दृढबीजम/पेरुफलम्

अमरूद (वृक्ष) - बीजपूरः

अलमारी - कपाटिका

अस्पताल - चिकित्सालय:/रुग्णालय:

आईना दर्पणः

आइस क्रीम - पयोहिमम् 

आदमी - मानवः/नरः/मनुष्यः

आप - भवान्

आफ़त - आपात्/दुर्घटना

आबरू - अभिमानः

आमदनी - आय

आलपिन

आलू - आलुकम्

आवारा - भ्रान्तः

आसमान -आकाशः/गगनम्

इंडिया (India) - भारतम्

इरादा - मतिः

इशारा - सङ्केतः

ईख - इक्षु

ईमान - सत्यम्

उपन्यास - उपन्यासः

उर्दू - उर्दू

उस्ताद - गुरुः/शिक्षकः/निर्देशकः

एग्रीकल्चर (Agriculture) - कृषि:

एग्रोनॉमी (Agronomy) - कृषिविज्ञानम्

एहसान - कृपा

ऐनक - उपनेत्रम्

ऑपरेशन -शल्यचिकित्सा

ऑफिसर - अधिकारी

औरत - स्त्री/नारी

औलाद - अपत्यः/तनुजः

कप - चषकः

कबूतर - कपोतः

कलेक्टर - संग्राहकः

काजू - काजवम्

कारीगर - शिल्पी/कारुकः

किचन - पाकशाला

किताब -पुस्तकम्ग्रन्थः

कुर्ता - युतकम्/कञ्चुकः

कुर्सी - आसन्दिका

केक - स्निग्धपिष्टकम्

कैंची -कर्तरी

कैलेंडर -दिनदर्शिका

कॉपी - लेखनपुस्तिका

कॉलेज - महाविद्यालयः

कोर्ट - न्यायालयः

खत - पत्रम्

खारिज - निरस्तम्/निराकृतः

खिड़की गवाक्षः

खिलौना - क्रीडनकम्

खुश -प्रसन्नः/प्रफुल्लितः/मुदितः

गंदा - अस्वच्छम्

गमला - द्रोणपुष्पम्

गमला - गोमला

गलीचा - कुथः

गवाह - साक्षी

ग्राउंड -क्षेत्रम्

ग्लास - चषकः

चश्मा -उपनेत्रम्

चाक - सुधाखण्डः

चाकू - छुरिका

चाबी -कुञ्जी

चाबी - कुञ्चिका

चाय - चायम्

चालाक - चतुरः

चॉकलेट - चाकलेहः

जज - निर्णायकः

जमीन -भूमिः

जलेबी - मृतशष्कुली

जिला – जनपदम्

जिल्द - प्रावरणम्

जीरो (Zero) - शून्यम्

जुकाम - प्रतिश्यायः

जुलाहा - तन्तुवायः

जूस -  जूष

जेल (Jail) -कारागृहम्

ज़ेवर - आभूषणम्

टमाटर - हिण्डीरः/रक्ताङ्गः

टाइफाइड-    संनिपातज्वरः

टाइम टेबिल-  समयसारिणी

टॉफी, मीठी गोली-    गुल्यः

टी पार्टी - सपीतिः प्रीतिभोजः ।

टूथपेष्ट- दन्तपिष्टकम्

टोस्ट- मृष्टापूपः ।

टेबल –उत्पीठिका

टैक्स- करः

ट्रैक्टर- खनियन्त्रम्

ठंढ़ा-  शीतलः

ठग-   वंचक:

ट्रेन - रेलयानम्

ठग – वञ्चकः

डस्टर- मार्जकः

डाइंगरूम-    भोजन गृहम्

डबलरोटी - अभ्यूषः ।

डेमोक्रेसी (Democracy) - प्रजातन्त्रम्/जनतन्त्रम्

डॉक्टर -चिकित्सकः/वैद्यः

तंबाकू - तमाखुः/ताम्रकूटः

तकिया - उपधानम्/शिरोधानी

तबला -मुरजः

तलाक - सम्बन्धविच्छेदम्

तहज़ीब - संस्कृतिः/शिष्टता

तारीख - दिनाङ्कः

तेज - द्रुत/तीव्र

तोप - तोपः

दफ्तर -कार्यालयः

दरवाजा -द्वारम्

दर्जी -सौचिकः

दलाल - शुल्काजीवः

दवा - ओषधिः

दवा -औषधम्

दीवार -भित्तिः 

दुकान - आपणः

धम्म = धर्म

नगाड़ा - दुन्दुभिः

नमक -लवणम्/सैन्धवम्

नर्स - परिचारिका/अनुवैद्या

पंखा - व्यजनम्

पगड़ी - शिरोवेष्टनम्

पटाखा - विस्फोटम्

पतलून - जङ्घावस्त्रम्

पलक पक्ष्म

पलंग - पर्यङ्कः

पाजामा - पायदामः

पाती - पत्रम्

पानी - जलम्/तोयम्/अम्बुः/आपः

पार्लियामेंट (Parliament) - संसदः

पिज़्ज़ा (Pizza) -

पुलिस -आरक्षकः

पुलिस (Police) - आरक्षी

पैंट - ऊरुकम्

पेंसिल - तूलिका

पेन -लेखनी

पेपर पत्रम्

प्लेट - आस्थालिका

फालतू - वृथा

फीता - पट्टबन्धः

फीस - शुल्कम्

फोटो - चित्रम्

बजट (Budget) - अर्थसङ्कल्पम्

बटन - कड्मलः

बदहजमी - अपचः

बरामदा - वरण्डः

बर्फी - हैमी

बस - बसयानम्

ब्रेड - मृदुरोटिका ।

बाजार - विपणिः

बारिश - वर्षा

बालिग - युवक:/प्रौढः

बाल्टी - द्रोणी

बिस्कुट -पिष्टकः

बुखार - ज्वरः

बुनियाद - आधारः

बुलबुल - बुलबुलः

बूट - उपानहः

बेकार -वृथा

बेगम - भार्या/पत्नी

बैटरी विद्युत्कोषः

बेड - शय्या

ब्लाउज - कञ्चुलिका

मकान -गृहम्

मजदूर -श्रमिकः

मजहब - पन्थः/धर्मः

मजिस्ट्रेट - दण्डाधिकारी

माचिस - अग्निपेटिका

मानसून - वर्षर्तुः  

मुश्किल - काठिन्यम्

मुसलमान -मुस्लिमः

मेहनत -श्रमः/परिश्रमः

मोटर -  मोटरम्

मोबाइल फोन - दूरभाषः

मौसम - वातावरणम्

यूनिवर्सिटी -विश्वविद्यालयः

राष्ट्र -राष्ट्रम्

रिक्शा -त्रिचक्रिका

रिपोर्ट -वृत्तान्तः

रेडियो - आकाशवाणी

रेल (Rail) - रेलम्/लौहपथम्/धूम्रशकटम्

रेलगाड़ी - शतशकटीयानम्/रेलयानम्

रेस्तरां - अल्पाहारगृहम्

रोटी -रोटिका

रोशनदान - गवाक्षः/वातयानम्

लंच - सहभोजः ।

लाइब्रेरी - पुस्तकालयः

लालटेन - आवृत्तदीपिका/काचदीपः

लाश - शवः/मृतशरीरम्

लीची - लीचिका

लूट - लुण्ठन्

लैंप नेयदीपः

लॉक - तालः

वकील अधिवक्ता

वॉलपेपर - भित्तिपत्रम्

विज्ञान -विज्ञानम्

विस्किट सुपिष्टकम् ।

वोट - मतम्

शक्कर = शर्करा

शराब - मदिरा/मद्यम्

शहद - मधु

शहीद - बलिदानी/हुतात्मा

शादी -विवाहः

शुक्रिया -धन्यवादः

संतरा -नारङ्गम्

संस्कृत - संस्कृतम्

समोसा - शृगाटकम्

सरकार = सर्वकार

साइकोलॉजी (Saikoloji) =  मनोविज्ञानम्

साफ - स्वच्छम्/निर्मलम्

साल - वर्षम्

सिटी - नगरम्

सिनेमा (Cinema) -चलच्चित्रम्

सुबह -प्रातः कालम्/उषा

सूरज - सूर्यः/भानुः/रविः/दिनकरः

सैंडविच- सम्पुटाशः

स्कूल - विद्यालयः

स्कूल (School) - पाठशाला

स्टेशन (Station) - स्थानकम्

हकीम - वैद्यः

हज़म - पाचनम्

हिंदुस्तान -भारतम्

हैट शिरस्त्राणम्

शरीर के अंगों के नाम


अँगूठे के पास वाली अँगुली - तर्जनी 

अंगुली - अंगुलिः ।

अंगूठा - अंगुष्ठम् ।

आँख - अक्षिचक्षुनेत्रम्नयनम् ।

आँख की पुतली - कनीनिका 

आँत - अन्त्रम्  

आवाज - वाणीध्वनिः ।

एड़ी - पार्ष्णिः 

ओठ - ओष्ठः ।

कनपटी - गण्डः

कनिष्ठा के पास वाली अँगुली - अनामिका 

कन्धा - स्कन्ध 

कन्धा - स्कन्धः ।

कन्धे की हड्डी - जत्रु 

कमर - कटिः ।

कलाई - मणिबन्धः 

कलेजा - वृक्कःवृक्कम् ।

कान - कर्णः ।

खून - रक्तम्शोणितम्रुधिरम् ।

गर्दन - ग्रीवाकण्ठः ।

गला - गलः ।

गाल - चिबुकम् 

घुटना - जानुः ।

चर्बी - वसाःमेदस् ।

चुटकी - छोटिका 

चूतड़ - नितम्बः ।

चोटी - शिखा ।

छाती - वक्षःउरः ।

जाँघ - जंघाउरुः ।

जीभ - जिह्वारसना ।

तोंद - तुन्दम् ।

थप्पड़- चपेटा 

दाँत - दन्तःरदनः ।

दाढ़ी - कूचंम्,

धमनी - शिरा 

नख- नखःनखम्,

नस - शिरा,

नाक - नासिका,

नाड़ी - स्नायुः,

पञ्जा - पञ्चाङ्गुलम् 

पलक - पक्ष्मः,

पाँव - चरणःपादः ।

पीठ पृष्ठम् ।

पेट - उदरम् ।

प्लीहा - गुल्मः 

बाल - केशःशिरोरुहः ।

मन - मनःचेतः ।

मल - मलम्विष्ठापुरीषम् ।

मसूढा - काकुदम् 

मांस - मांसःमांसम् ।

माथा - ललाटम् ।

मुख - वक्त्रम् 

मूंछ -  श्मश्रु ।

रक्त - शोणितम् 

रज - रजःधूलिः ।

रीढ़ - मेरुदण्डम् 

लार - लाला ।

शरीर - शरीरम्देहः ।

शिर - शिरःशीर्षम् ।

श्वेत केश - पलितम् 

हड्डी के अनदर की वसा - मज्जा 

हथेली - करतलम्

हाथ - सरःहस्तःपाणिः ।

होठ - अधरोष्ठः  


शिक्षण - सम्बन्धी

अध्यापक - अध्यापकः, शिक्षकः ।

इन्सपेक्टर – निरीक्षकः ।

इम्तिहान – परीक्षा ।

कलम - लेखनी, कलमः ।

कागज – कागदः ।

कापी - संचिका, पुस्तिका ।

कालिज – महाविद्यालयः ।

कुर्सी – आस्यन्दिका ।

क्लर्क - करणिकः, लिपिकः ।

क्लास - कक्षा, श्रेणी, वर्गः ।

खल्ली - खटिका ।

खेल - क्रीडनम्, क्रीड़ा, खेला ।

गेंद - कन्दुकः ।

गैरहाजिरी - अनुपस्थितिः ।

घड़ी - घटिका ।

घंटा - होरा ।

घंटी - घण्टिका ।

चान्सलर - कुलाधिपतिः ।

वाइसचान्सलर - कुलपतिः ।

छड़ी - वेत्रम्, यष्टिः ।

छात्र - अध्येता, छात्रः, विद्यार्थी ।

छात्रा - छात्रा, अध्येत्री, विद्यार्थिनी ।

छुट्टी - अवकाशः ।

जिल्द - प्रावरणम् ।

झगड़ा - विवादः, कलहः ।

झाड़ना - मार्जनम् ।

टेबुल - फलकम् ।

डस्टर - मार्जकः ।

डाइरेक्टर – निर्देशकः, निदेशकः ।

डिसिप्लिन - अनुशासनम् ।

दवात - मसीपात्रम् ।

दुपहर - मध्याह्नः ।

नंम्बर - अंकः, अङ्कः ।

निब - लेखनीमुखम् ।

पढ़ना - पठनम्, अध्ययनम् ।

पढ़ाना - पाठनम्, अध्यापनम् ।

पन्ना - पत्रम् ।

परीक्षा - परीक्षा ।

परीक्षा देने वाला - परीक्षार्थी ।

परीक्षा लेने वाला - परीक्षकः ।

पाठशाला - पाठशाला, विद्यालयः ।

पाठ्यपुस्तक  - पाठ्यपुस्तकम् ।

पेंसिल - तूलिका, वर्तिका ।

प्रिंसिपल - प्रधानाचार्यः ।

प्रोफेसर - प्राध्यापकः, व्याख्याता ।

फर्नीचर - उपस्करः ।

फांउटेनपेन - धारालेखनी, निर्झरिणी ।

फुटबॉल - पादकन्दुकः ।

बस्ता - वेष्टनम् ।

ब्लैकबोर्ड - श्यामफलकः, कृष्णपटः ।

मेज - फलकम् ।

यूनिर्वसिटी – विश्वविद्यालयः ।

रजिस्टर - पंजिका ।

रबर - घर्षकः ।

सवाल – प्रश्नः ।

स्कूल – विद्यालयः ।

स्याही - मसी ।

स्लेट – अश्मपट्टिका ।

हाजिरी – उपस्थितिः ।

सम्बन्ध-बोधक शब्द

अनजान - अनभिज्ञः, अज्ञः, मूर्खः ।

औरत - स्त्री, नारी, महिला ।

एकलौता - एकलः, एकाकी ।

खानदान - वंशः, कुलम् ।

गाभिन - गर्भिणी ।

चचेरा भाई-   पितृव्यपुत्र:/पितृव्यज:

चाचा - पितृव्यः ।

चाची - पितृव्यपत्नी ।

छोटा भाई - अनुजः ।

छोटी बहन - अनुजा ।

जंवाई - जामाता ।

जीजा - भगिनीपतिः ।

जेठ-    ज्येष्ठः पत्यग्रजः

जेठानी-  ज्येष्ठा

दामाद-   जामाता

दादा - पितामहः ।

दादी - पितामही

दादा (बाबा) - पितामहः

दुश्मन - शत्रुः, रिपुः, अरिः ।

दूती - दूती ।

देवर - देवरः ।

देवरानी - याता ।

दोस्त- सखा / मित्रम् / वयस्यः / सुहृद् / सार्थी

ननद - ननान्दा ।

नाती - नप्ता ।

नाना - मातामहः ।

नानी - मातामही ।

नौकर - सेवकः, भृत्यः, परिचारकः ।

नौकरानी - परिचारिका, सेविका ।

पति - पतिः ।

पतोहू - पुत्रबधूः, वधूः ।

परदादी -  प्रपितामही

पिता  -  पिता/जनकः/ तातः

पुत्र - आत्मजः, पुत्रः ।

पुत्री - आत्मजा, पुत्री, कन्या, तनया ।

पोता - पौत्रः ।

पोती - पौत्री ।

परनाना -  प्रमातामहः

पति-        पतिः/भर्त्ता/वरः

पत्नी-       अर्धाङ्गिनी/पत्नी/भार्या/जाया

बड़ा भाई - अग्रजः ।

बहिन - भगिनी, स्वसा ।

बहनोई-     आवुत्तः /भगिनीपतिः

भतीजा - भ्रातृपुत्रः, भ्रातुष्पुत्रः ।

भतीजी - भ्रातृसुता, भ्रातुष्पुत्री ।

भाभी (भौजी) - भ्रातृजाया, प्रजावती, भामिनी ।

भाई - भ्राता 

भानजी-      भागिनेयी/ स्वस्रीया

ममेरा भाई-   मातुलपुत्र:/मातुलेय:

माता / माँ - माता, जननी, अम्बा ।

मामा - मातुलः ।

मामी - मातुली, मातुलानी ।

मालिक - स्वामी, प्रभुः ।

मित्र - वयस्यः, मित्रम्, सखा, सुहृत् ।

यार - उपपतिः, जारः ।

रिश्तेदार - बन्धुः, ज्ञातिः ।

वेश्या - वेश्या, गणिका ।

सखी - आलिः, वयस्या, सखी ।

सगा भाई - सहोदरः ।

सगी बहिन-   सहोदरा

समधिन - सम्बन्धिनी ।

समधी - सम्बन्धी ।

सहेली-   आलिः/ वयस्या/सखी/सहचरी

ससुर - श्वशुरः ।

साला - श्यालः ।

साली-       श्याली/श्यालिका

साढू-        श्यालिपतिःसाढोकः

सास - श्वश्रूः ।

सौतेला भाई-  विमातृजः

सौतेली माँ - विमाता ।

हिस्सेदार (गोतिया) - दायादः ।

संस्कृत में सम्बन्धियों के नाम




फलों के नाम

अंजीर - अंजीरम् ।

अखरोट अक्षोटः ।

अङ्गूर - द्राक्षा, मृद्वीका, स्वाद्वी

अनार - दाडिमम् ।

अनार (बिदाना) - निर्बीजम्द्राक्षाफलम् ।

अमरूद -  आम्रलम्/बीजपूरम् दृढबीजम/पेरुफलम्)

अमरूद पारुकम् ।

अमावट - आम्रातकम् ।

आँवला - आमलकम् / आम्रातकम्

आम आम्रम् ।

इलायची - एला) इमली - अम्लिका)

ईख - इक्षुः ।

ककड़ी कर्कटिका ।

कचनार - कोविदारम्

कच्चा फल - शलाटुः

कटहल - पनसम्

कत्था कपित्थम् ।

कदम्ब - कदम्बःनीपफलम् ।

करौंदा - करमर्दः

कागजी नीबू - निम्बूकम्जम्बीरकम् ।

काजू काजवम् ।

किशमिश - शुष्कद्राक्षा

केला कदलीफलम् ।

खजूर खजूरम् ।

खरबूजा चित्रफलम् ।

खीरा क्षीरी ।

खीरा (खरबूज) - उर्वारुकम्, त्रपुषम्

खुमानी क्षुमानी ।

गूलर उदुम्बरम् ।

चिरौंजी - प्रियालम्

छुहारा - शुष्कखर्जूरम्, क्षुधाहरम्

जामुन जम्बूफलम् ।

तरबूज तारबूजम्, कर्कारुकः ।

नारंगी नारंगम् ।

नारियल नारिकेलम् ।

नासपाती अमृतफलम् ।

नींबू - जम्बीरम्, निम्बुकम्

पपीता - मधुकर्कटी, एरण्डफलम्

पपीता मध्वेरण्डः ।

पिस्ता अंकोलम् ।

पोस्ता पौष्टिकम् ।

फूट ककड़ी - उर्वारुकम्

बड़हल लकुचम् ।

बादाम वातादम् ।

बेर - कर्कन्धुः,बदरीफलम् ।

बेल श्रीफलम्, बिल्वः  

मकोय स्वर्णक्षीरी ।

मखाना - मखान्नम्मखान्नः ।

मुसम्मी मातुलुंगः ।

मूंगफली - कलायः

मेवा शुष्कफलम् ।

लीची - लीचिका

शरीफा  – सीताफलम् ।

संतरा  - नारङ्गम्

सहतूत - तूलम्

सिंघाड़ा - शृङ्गाटकम्

सुपारी - पूगःपूगीफलम् ।

सेव सेवम् ।

हड़ - हरीतकी

पेड़ों तथा फूलों के नाम

अड़हुल - जपा ।

आम - आम्रः, रसालः ।

कनेर - कर्णिकारः ।

कमल - कमलम्, पङ्कजम् ।

कटहल - पनसः ।

कुमुद की लता - कुमुदिनी

चमेली - मालती ।

चम्पा - चम्पकः ।

चीड़ - भद्रदारुः ।

जवाकुसुम - जपापुष्पम् ।

जामुन  -जम्बूः ।

जूही – यूथिका ।

देवदार – देवदारुः ।

धतूरा – धत्तूरः ।

नारियल – नारिकेलः ।

नीम – निम्बः ।

नेवारी – नवमालिका ।

पराग - मकरन्दः, पुष्परजः ।

पाकड़ - प्लक्षः, पर्कटीः ।

पीपल –  अश्वत्थः ।

खैर – खदिरः ।

गुलदस्ता – स्तबकः ।

गुलाब - पाटलम्, स्थलपद्यम् ।

गूगल – गुग्गुलः ।

गेंदा – गन्धपुष्पम् ।

फूल - पुष्पम्, प्रसूनम् ।

बड़ - न्यग्रोधः, वटः ।

बेंत – वेतसः ।

बेल – बिल्वः ।

बेला – मल्लिका ।

महुआ – मधूकः ।

रात की रानी – रजनीगन्धा ।

शीशम – शिंशपा ।

साल का पेड़ – सालः ।

सेमर – शाल्मली ।

हरसिगार – शेफालिका ।

पशु-पक्षियों के नाम

अजगर - अजगरः ।

उल्लू - उलूकःकौशिकः ।

उष्ट्रः काला हिरण - कृष्णसारः

ऊँट - उष्ट्रः ।

ऊँट - क्रमेलकः,

एक वर्ष का बछड़ा - वष्कयः

कछुआ कच्छपः ।

कछुआ - कच्छपः, कूर्मः

कठोड़ा - दार्वाघाटः ।

कबूतर - कपोतपारावतः ।

कुतिया - सरमाशुनी ।

कुत्ता - कुक्कुरः, सारमेयः

कुत्ता - कुक्कुरःश्वासारमेयः कौलेयकः ।

केकड़ा - कर्कटः,

कोयल - कोकिलापरभृतः ।

कौआ - काकःवायसःध्वांक्षः ।

खरगोश - शशः

खरगोश शशकः ।

गदहा - खरःगर्दभःरासभः ।

गाय - गौःधेनुः ।

गिलहरी - चिक्रोडः, काष्ठमार्जारः, वृक्षमार्जारः

गीदर - श्रृगालःगोमायुः ।

गीध - गृधः ।

गैंडा गण्डकः ।

घड़ियाल - ग्राहः

घोड़ा - अश्वःघोटकः ।

चकोर चक्रवाकः ।

चीता - चित्रकः, शार्दूलः

चील - गृद्धः ।

चूहा,चूही मूषिकः, मूषिका,

छिपकली गृहगोधिका ।

तेंदुआ तरक्षुः ।

तोता - शुकःकीरः ।

नीलकण्ठ चाषः ।

नीलगाय - गवयः, वनधेनुः

पतंगा शलभः ।

बकरा - अजः, छागः

बकरी - अजा ।

बगुला बंकः ।

बतख बतकः ।

बतेर - लावः ।

बन्दर - कपिः, शाखामृगः, कीशः, वानरः

बन्दर वानरः,कपिः ।

बाघ  – व्याघ्रः ।

बाघिन - व्याघ्री

बाज श्येनः ।

बिच्छू  – वृश्चिकः ।

बिल्ला मार्जारः ।

बिल्ली मार्जारी ।

बैल - बलीवर्दः, वृषभः

भालू - भल्लूकः ।

भेड़ - मेषः, एडकः, ऊर्णायुः

भेड़िया - बृकः ।

भेड़िया - वृकः, ईहामृगः

भैस - महिषी ।

भौंरा - षट्पदःभ्रमरः ।

मकड़ी - लूता ।

मगर - मकरः ।

मछली - मीनःमत्स्यः (स्त्री-मत्सी)।

मधुमक्खी - मधुमक्षिकामधुमक्षः, मधुमक्षा ।

मादा बगुला बकी ।

मैना - सारिका ।

मोर, मोरनी - मयूरःमयूरी ।

लङ्गूर - लाङ्गुलिः

लोमड़ी - लोमशा, लोमाली, लोमशः

शिकारी कुत्ता - कालेयकः

शेर - सिंहःमृगपतिः ।

साँप - सर्पःनागःविषधरः ।

सारस - सारसः ।

हंस - हंसःमरालः ।

हंसी - वरटाहंसी ।

हथिनी - करिणी, हस्तिनी

हाथी - गजःकरीदन्ती ।

हाथी का बच्चा - कलभः, करिशावकः

हिरन - मृगःहरिणः ।

हिरन का बच्चा - हरिणकःमृगशावकः ।

गाँव, शहर एवं उनके प्रमुख सम्बन्धी

अदालत - अधिकरशणम् ।

अर्दली - प्रेष्यः ।

आँगन - अजिरम् ।

आम रास्ता - जनमार्गः ।

कमरा - कक्षः ।

कमिश्नर - आयुक्तः ।

कमीशन - आयोगः ।

कसम - शपथम् ।

काँच - काचः ।

गली - वीथिका ।

कारपोरेशन - निगमः ।

किवाड़ - कपाटम् ।

कुटिया - कुटी ।

कैबिनेट - मन्त्रिपरिषद् ।

कोठी - प्रासादः ।

कोठरी - लघुकक्षः ।

कोतवाली - कोटपालिका ।

खम्बा - स्तम्भः ।

खिड़की - गवाक्षः, वातायनम् ।

मकान - भवनम् ।

गवाह - साक्षी, साक्ष्यम् ।

गवर्नर - राज्यपालः ।

गाँव - ग्रामः ।

घूस - उत्कोचः ।

घूसखोर - उत्कोचग्राही ।

चौड़ी सड़क - रथ्या ।

चौराहा - चतुष्पथः ।

जज - न्यायाधीशः, अधिकरणिकः ।

जुर्माना - अर्थदण्डः ।

झोपड़ी - पर्णशाला, उटजः ।

टीन - त्रपुः ।

डाइनिंग रूम - भोजनगृहम् ।

ड्राइंग रूम – उपवेश-गृहम् ।

थाना - रक्षिस्थानम् ।

दीवार - भित्तिः ।

द्वार - द्वारम् ।

नाली - प्रणालिनी ।

पक्की सड़क - दृढ़मार्गः, राजमार्गः ।

पहरेदार - यामिकः ।

पार्क - पुरोद्यानम् ।

पोर्टिको - प्रकोष्ठः ।

प्लास्टर - प्रलेपः ।

फर्श - कुट्टिमम् ।

बराण्डा - वरण्डः ।

बाथरूम - स्नानागारम् ।

मजिस्ट्रेट - दण्डाधिकारी ।

महल - प्रासादः ।

मुकदमा - अभियोगः ।

मुख्यमन्त्री - मुख्य मन्त्री ।

मुद्दई - अभियुक्तः ।

मुद्दालह - अभियोक्ता ।

मंडप - मण्डपः ।

म्युनिसिपैलिटी - नगरपालिका ।

राजमहल - राजभवनम् ।

राजा - नृपः, राजा ।

रानी - राज्ञी ।

राष्ट्रपति - राष्ट्रपतिः ।

लकड़ी - दारुः, काष्ठम् ।

लोकसभा - संसद ।

लोकसभा का सदस्य - सांसद ।

वकील - प्राड्विवाकः, वाक्कीलः ।

शहर - नगरम् ।

सड़क - मार्गः ।

सजा - दण्डः ।

सभासद - सदस्यः, सभासद् ।

सरकार - सर्वकारः ।

सिनेमा - चलचित्रम् ।

सीमेण्ट - अश्मचूर्णम् ।

स्टोर रूम - भाण्डागारम् ।

हाईकोर्ट - उच्चन्यायालयः ।

हाट - हट्टः ।

खेल सम्बन्धी

अलमारी - काष्ठमञ्जूषा ।

उत्तर - उदीची, उत्तरः ।

कुर्सी - आसन्दिका ।

खाट - खट्वा

घड़ी - घटिका

टेनिस का खेल - प्रक्षिप्त-कन्दुक-क्रीडा ।

डेस्क - लेखन-पीठम् ।

खेल - क्रीडनम्, क्रीडा, खेला ।

गेंद - कन्दुकः ।

ग्रीष्म ऋतु - निदाघः, ग्रीष्मकालः ।

घण्टा - होरा ।

बैडमिंटन – पत्रिक्रीडा ।

मिनट – कला ।

मैच - क्रीडा-प्रतियोगिता ।

दक्खिन – दक्षिणा ।

दिन - दिवसः, दिनम् ।

दिशा - काष्ठा, दिशा ।

दोपहर - मध्याह्नः ।

दोपहर के पहले का समय – पूर्वाह्नः ।

दोपहर के बाद का समय - अपराह्नः ।

जाल - जालम्,

पच्छिम - प्रतीची, पश्चिमः ।

पूर्व - प्राची, पूर्वः ।

सुबह - प्रत्यूषः, प्रातः, प्रभातम् ।

फुटबाल  - पादकन्दुकः ।

बजे – वादनम् ।

रात - रात्रिः, विभावरी, निशा ।

रेफरी – निर्णायकः ।

रैकेट – काष्ठपरिष्करः ।

बरसात - प्रावृट्, वर्षाकालः, पावसः ।

बालीबाल - क्षेपकन्दुकः, हस्तकन्दुकः ।

सप्ताह – सप्ताहः ।

सूर्यास्त समय - प्रदोषः ।

रेकेंड – विकला ।

सोफा - पर्यङ्कः ।

स्टूल – संवेशः ।

स्नातक - समावृत्तः, स्नातकः ।

हॉकी का खेल – यष्टिक्रीडा ।

कीड़े-मकोड़ों के नाम

कीड़ा कीटः ।

खटमल मत्कुणः ।

गिरगिट सरटः ।

गिलहरी चिक्षुरः ।

चींटी पिपीलिका ।

छिपकली पल्ली ।

जू यूका ।

जोंक जलौका ।

झींगुर झिल्कः ।

दीमक वल्मीकः ।

फतिंगा शलभः ।

मकड़ी लूता ।

मक्खी मक्षिका ।

मच्छड़ मशकः ।

मेढक मण्डूकः, भेकः ।

लीख - लिक्षः, लिक्षा ।

गृह-सज्जा-सम्बन्धी नाम

आईना - दर्पणः, मुकुरः ।

आँगन - अजिरम्, अङ्गणम् ।

ईट – इष्टका ।

ऊखल – उलूखलम् ।

कड़ाही - कटाहः, स्वेदनी ।

किला – दुर्गम् ।

कुंआँ – कूपः ।

खड़ाऊँ – पादुका ।

खटिया – खट्वा ।

खपड़ा – खर्परः ।

खाई – परिखा ।

खिड़की - गवाक्षः, वातायनम् ।

खूंटी – नागदन्तः ।

गिलास – लघुपात्रम् ।

घड़ा - घटः, कुम्भः ।

घर - गृहम्, निवासः ।

चटाई – कटः ।

चम्मच - चमसः, दर्विः ।

चबूतरा – चत्वरम् ।

चहारदिवारी - प्राकार: ।

चादर – प्रच्छदः ।

चीमटा – सन्दंशः ।

चूल्हा – चूल्लिका ।

चौका – महानसः ।

सन्दूक – मंजूषा ।

सीड़ी – सोपानम् ।

सूप – शूर्पः ।

स्टोव – उद्ध्मानम् ।

हवेली - प्रासादः, अन्तःपुरम् ।

चौकी – चतुष्किका ।

छज्जा – कपोतपालिका ।

छत – छदिः ।

छप्पर – छदिः ।

छाता - छत्रम्, आतपत्रम् ।

जूता – उपानहः ।

झाडू – सम्मार्जनी ।

तकिया - उपधानम्, उपबर्ह ।

तवा - कन्दुः ।

थाली - थालिका, स्थालिका ।

दरवाजा – द्वारम् ।

दीपक – दीपकः ।

पलंग - पल्यङ्कः, पर्यकः ।

प्याला – चषकः ।

प्लेट – शराबः ।

फाटक – बहिर्द्वारम् ।

बगीचा - वाटिका, उद्यानम् ।

बर्तन – पात्रम् ।

बरामदा  – अलिन्दम् ।

बाल्टी – उदञ्चनम् ।

बावड़ी – वापिका ।

बिस्तर - स्रस्तरम्, शय्या ।

महल – भवनम् ।

मूसल – मुसलम् ।

रस्सी – रज्जुः ।

राख – भस्मः, आस्तरणम् ।

लोटा - करकः, जलपात्रम् ।

हाँड़ी - हण्डिका ।

वस्त्रों के नाम

ऊनी - रांकवम्, ऊर्णम् ।

ओढ़नी – प्रच्छदपटः ।

ओवरकोट – बृहतिका ।

अंगरखा – अंगरक्षिका ।

अंगोछा – गात्रमार्जनी ।

कम्बल – कम्बलः ।

कपड़ा - वस्त्रम्, चीरम्, वसनम् ।

कुर्ता - कन्चुकः, निचोलः ।

कोट – प्रावारः ।

गद्दा – तूलसंतरः ।

गलेबन्द – गलबन्धनांशुकम् ।

चादर - शय्याच्छादनम्,

चोली – कंचुकी ।

जाँघिया – अर्धोरुकम् ।

टोपी – शिरच्छदः ।

धोती - अधोवस्त्रम् ।

पगड़ी – उष्णीषम् ।

परदा - यवनिका, तिरस्करिणी ।

पायजामा – पादयामः ।

पेटीकोट – अन्तरीयम् ।

पैंट – आप्रपदीनम् ।

बिछौना - शय्या, आस्तरणम् ।

मोजा – पादत्राणम् ।

रजाई - तूलिका, नीशारः ।

रुमाल – करवस्त्रम् ।

शेरवानी – प्रावारकम् ।

सलवार – स्यूतवरः ।

साड़ी – शाटिका ।

सूती – कार्पासम् ।

स्वेटर – ऊर्णावस्त्रम् ।

प्रसाधन सामग्री

अंगूठी - अंगुलीयकम्, मुद्रिका ।

आईना - मुकुरः, दर्पणः ।

इत्र - गन्धतैलम् ।

कंधी - कंकतिका, प्रसाधनी ।

काजल - कज्जलम्, अञ्जनम् ।

ड्रेसिंग टेबल - श्वङ्गारफलकम् ।

दाँत का ब्रश - दन्तधावनम् ।

नेल पालिश - नखरंजनम् ।

पाउडर - चूर्णकम् ।

बिन्दी – बिन्दुः ।

मेंहदी - मञ्जिष्ठा ।

लिपिस्टिक - ओष्ठरंजनम् ।

साबुन - फेनिलम् ।

सिंगारदान - शृङ्गाराधानम्, शृङ्गारपेटिकम् ।

सिन्दूर - सिन्दूरम् ।

स्नो - हैमम् ।

आभूषणों के नाम

कंगन - कंकणम् ।

कान की बाली - कुण्डलम् ।

गहना - अलङ्कारः, आभरणम् ।

घुंघरू - किंकिणी ।

चूड़ी - काचवलयः, काचवलयम् ।

बाजूबन्द - केयूरम्, अंगदम् ।

माला - लम्बनम्, ललन्तिका, माला ।

मुकुट - मुकुटम् ।

मोती का हार - मुक्तावली, मुक्ताहारः ।

टिकुली - ललाटाभरणम् ।

नथ - छोलिका, नासाभरणम् ।

नाक का फूल - नासापुष्पम् ।

पहुँची - कटकः, आवापकः ।

पुष्पमाला - स्रक्, पुष्पमाल्यम् ।

सोने का कड़ा - कटकः, कङ्कणम् ।

हँसुली - ग्रैवेयकम् ।

हार - हारः ।

खनिज-पदार्थ

अबरख - अभ्रकम् ।

इस्पात - अयः, आयसम् ।

कांसा - कांस्यम् ।

गन्धक - गन्धकः ।

चाँदी - रजतम् ।

जस्ता - यशदम् ।

टिन - त्रपुः ।

ताँबा - ताम्रकम् ।

पारा - पारदः ।

पीतलः  - पीतलम्, रीतिः ।

फिटकिरी - स्फटिका ।

मोती - मौक्तिकम्, मुक्ता ।

राँगा - रङ्गम् ।

लोहा - लौहम् ।

सीसा - काचः ।

सोना - सुवर्णम्, हाटकम्, काञ्चनम् ।

स्टेनलेस स्टील - निष्कलंकायसम् ।

हीरा - हीरकः ।

वाद्ययन्त्र

ढोल - पटहः ।

ढोलक - ढौलकः ।

तबला - मुरजः ।

नगाड़ा - दुन्दुभिः ।

बाँसुरी - मुरली, वंशी ।

बिगुल - संक्षाशंखः ।

बैंड - वादित्रगणः ।

सारङ्गी - सारङ्गी ।

सितार - वीणा ।

हारमोनियम - मनोहारिवाद्यम् ।

समूह-बोधक शब्द

ईंट – इष्टका ।

कहार - कहारः जलवाहः ।

कारीगर - शिल्पी, कारुकः ।

किसान - कृषकः, कृषीबलः ।

कुम्हार - कुम्भकारः, कुलालः ।

कैंची - कर्त्तरी, छेदनी ।

खेत - क्षेत्रम्, वप्रः ।

ग्वाला - गोपालकः, गोपः ।

चमार - चर्मकारः ।

चरवाहा - वाहीकः ।

चाकू - छुरिका ।

चित्रकार - चित्रकारः ।

जुआरी - द्यूतकारः ।

जुलाहा - तन्तुवायः ।

झाड़ - सम्मार्जनी ।

ठग - वञ्चकः ।

ढोल - आनकः, पटहः ।

तागा - सूत्रम् ।

तेली - तैलकारः, तैलिकः ।

दरवान - प्रतीहारः, द्वारपालः ।

दर्जी - सूचकः, सूचीकारः ।

धोबी – रजकः ।

नाई - नापितः ।

नौकर - भृत्यः, प्रैष्यः, सेवकः ।

पेटी - पेटिका, मञ्जूषा ।

पंडा - देवलः ।

बढ़ई - तक्षकः, स्थपतिः, वर्धकिः ।

बाजा - वाद्यम्, वादनम् ।

भिखारी - भिक्षुकः ।

मजदूर - कर्मकरः, भारवाहः, श्रमिकः ।

मजदूरी - भृतिः, पारिश्रमिकम् ।

मशीन - यन्त्रम् ।

मल्लाह - नाविकः, धीवरः ।

महावत - हस्तिपकः ।

माली - मालाकारः ।

मेहतर - श्वपचः ।

लोहा - लौहम् ।

लोहार - लौहकारः, अयस्कारः ।

वेतन - वेतनम् ।

शराब - सुरा, मदिरा ।

शिकारी - मृगयुः, व्याधः ।

हलवाई - कान्दविकः ।

रोगों के नाम

अपच - अजीर्णम् ।

इन्फ्लुएंजा - शीतज्वरः ।

कब्ज - कोष्ठबद्धता ।

कै - वमथः, वमनम् ।

कैंसर - विद्रधिः ।

खाँसी - कासः ।

खुजली - कण्डुः ।

गरमी - उपदंश ।

चेचक - शीतला ।

टाईफाइड – संनिपातज्वरः ।

दस्त - अतिसारः ।

निमोनिया - प्रलापकज्वरः ।

 पेचिस - प्रवाहिका ।

प्रमेह - प्रमेहः ।

बवासीर - अर्शः ।

बुखार - ज्वरः ।

ब्लडप्रेसर - रक्तचापः ।

मलेरिया - विषमज्वरः ।

लकवा - पक्षाघातः ।

हैजा - विसूचिका ।

खेती सम्बन्धी औजार

कुदाल -  कुद्दालः ।

खनती - खनित्रम् ।

खाद - खाद्यम् ।

खुरपी - क्षुरपः ।

चाबुक - कशा ।

छेनी - पृश्चनः ।

हल - लाङ्गलम्, हलम् ।

हँसुआ - दात्रम् ।

युद्ध एवं अस्त्र-शस्त्र सम्बन्धी

एटम बम - परमाण्वस्त्रम् ।

कवच - वर्मन् ।

कटार - कृपाणः ।

कुल्हाड़ी - कुठारः ।

कैद - कारावासः ।

कोड़ा - कशा ।

गँड़ासा - तोमरः ।

गुप्ती - करवालिका ।

गोली - गुलिका ।

घुड़सवार - अश्वारोहः, अश्वरारः ।

चाकू - छुरिका ।

छावनी - शिविरम् ।

जल सेनापति - नौसेनाध्यक्षः ।

जेल - कारागार ।

टीयर गैस - धूम्रास्त्रम् ।

तलवार - खड्गः ।

तोप - शतघ्नी ।

धनुष - चापः, कार्मुकम् ।

पनडुब्बी - जलान्तरितपोतः ।

पानी का जहाज - पोतः ।

पिस्तौल - लघुभुशुण्डिः ।

पैदल सेना - पदातिः, पत्तिः।

फौजी आदमी - सैनिकः ।

बन्दूक - भूशुण्डिः ।

बम - आग्नेयास्त्रम् ।

बर्छी - शल्यम् ।

बाण/तीर - शरः, बाणः ।

भाला - प्रासः ।

भूसेनापति - भूसेनाध्यक्षः, स्थलसेनाध्यक्षः ।

युद्ध - आहवः, आजिः, युद्धम् ।

वायु सेनापति - वायुसेनाध्यक्षः ।

शस्त्र - शस्त्रम्, प्रहरणम् ।

सिपाही - रक्षी, आरक्षी ।

हथियार - अस्त्रम्, शस्त्रम् ।

 हाइड्रोजन बम - जलपरमाण्वस्त्रम् ।

हद - सीमा ।

व्यापार सम्वन्धी

अदल-बदल – विनिमयः ।

इनकम टैक्स – आयकरः ।

उधार - ऋणम्

एजेंट – अभिकर्त्ता ।

एजेंसी – अभिकरणम् ।

कर्जा – ऋणम् ।

जीविका – वृत्तिः ।

जुर्माना – दण्डः ।

टैक्स – करः ।

डाकिया – पत्रवाहकः ।

कर्जदार – अधमर्णः ।

कर्जा देनेवाला – उत्तमर्णः ।

कीमत – मूल्यम् ।

खरीद – क्रयः ।

खरीदनेवाला - ग्राहकः, क्रेता ।

चुंगी - शुल्कशाला ।

जामिन – प्रतिभूः ।

मन्त्री – अमात्यः ।

मुनीम – लेखकः ।

मूल्य – मूल्यम् ।

रकम – राशिः ।

तौल – तौलः ।

तौलना – तौलनम् ।

दलाल – शुल्काजीवः ।

दुकान – आपणः ।

दुकानदार – आपणिकः ।

दूत - चारः, चरः ।

द्वारपाल - प्रतीहारः, द्वारपालः, दौवारिकः ।

धोखेबाज - जाल्मः, कितवः ।

पूँजी – मूलधनम् ।

प्राइममिनिस्टर – प्रधानमन्त्री ।

बटखरा – तुलामानम् ।

बाजार – विपणिः ।

बिक्री – विक्रयः ।

बेचने वाला – विक्रेता ।

बोरा – शणपुटः ।

भाव – अर्घः ।

भेंट – उपहारः ।

राजदूत – राजदूतः ।

वसीयतनामा – मृत्युपत्रम्, चरमपत्रम् ।

बीह – पंजिका ।

वैश्य – वणिज् ।

ब्याज – कुसीदः ।

व्यापार – वाणिज्यम् ।

व्यापारी – पणिता ।

शत्रु - अरातिः, शत्रुः ।

सलाह – परामर्शः ।

सामान – पण्यम् ।

साहूकार – साहूकारः ।

सेठ – श्रेष्ठी ।

सिक्का – मुद्रा ।

सिपाही – सैनिकः, रक्षिन् ।

सूद – कुसीदम् ।

सेना - सेना, सैनिकः, चमूः ।

सेल्स टैक्स -विक्रय-करः ।

सुगन्धित वस्तुओं के नाम

अगर-अगरुः ।

इत्र – पुष्पसारः ।

कस्तूरी – कस्तूरी ।

केवड़ा जल – केतकीजलम् ।

केसर – कुंसुमम् ।

खस – उशीरः ।

गुग्गुल – गुग्गुलः ।

गुलाब जल – पाटलजलम् ।

चन्दन - चन्दनम्, अनुलेपनम् ।

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)