नामलिङ्गानुशासनं नाम अमरकोषः प्रथमं काण्डम् (कालवर्गः)

 (१.४.२५१)  कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षति

 (१.४.२५२)  प्रतिपद् द्वे इमे स्त्रीत्वे तदाऽऽद्यास्तिथयो द्वयोः

(१.४.२५३)  घस्रो दिनाऽहनी वा तु क्लीबे दिवसवासरौ

(१.४.२५४)  प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि

(१.४.२५५)  व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते

(१.४.२५६)  प्रभातं च दिनान्ते तु सायं संध्या पितृप्रसूः

 (१.४.२५७)  प्राह्णापराह्णमध्याह्नास्त्रिसंध्यमथ शर्वरी

(१.४.२५८)  निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा

(१.४.२५९)  विभावरीतमस्विन्यौ रजनी यामिनी तमी

 (१.४.२६०)  तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयाऽन्विता

 (१.४.२६१)  आगामिवर्तमानार्हयुक्तायां निशि पक्षिणी

 (१.४.२६२)  गणरात्रं निशा बह्व्यः प्रदोषो रजनीमुखम्

 (१.४.२६३)  अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ

 (१.४.२६४)  स पर्वसंधिः प्रतिपत्पञ्चदश्योर्यदन्तरम्

 (१.४.२६५)  पक्षान्तौ पञ्चदश्यौ द्वे पूर्णमासी तु पौर्णिमा varपौर्णिमासी

 (१.४.२६६)  कलाहीने साऽनुमतिः पूर्णे राका निशाकरे

 (१.४.२६७)  अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः

 Night mostly wihout moon, Night without any moon

(१.४.२६८)  सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः

 (१.४.२६९)  उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च

(१.४.२७०)  सोपप्लवोपरक्तौ द्वौ अग्न्युत्पात उपाहितः

 (१.४.२७१)  एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ

(१.४.२७२)  अष्टादश निमेषास्तु काष्ठा त्रिंशत् तु ताः कला

(१.४.२७३)  तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादशाऽस्त्रियाम्

(१.४.२७४)  ते तु त्रिंशदहोरात्रः पक्षस्ते दशपञ्च च

(१.४.२७५)  पक्षौ पूर्वाऽपरौ शुक्लकृष्णौ मासस्तु तावुभौ

(१.४.२७६)  द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिः

(१.४.२७७)  अयने द्वे गतिरुदग्दक्षिणाऽर्कस्य वत्सरः

(१.४.२७८)  समरात्रिदिवे काले विषुवद्विषुवं च तत्

(१.४.२७९)  पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा

(१.४.२८०)  नाम्ना स पौषो माघाऽऽद्याश्चैवमेकादशाऽपरे

(१.४.२८१)  मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः

(१.४.२८२)  पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने

(१.४.२८३)  स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः

(१.४.२८४)  वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्

(१.४.२८५)  आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः

 (१.४.२८६)  स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः

(१.४.२८७)  स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके varकार्त्तिके

(१.४.२८८)  बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम्

 (१.४.२८९)  वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः

(१.४.२९०)  निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः

 (१.४.२९१)  स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्

(१.४.२९२)  षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात्

(१.४.२९३)  संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः

(१.४.२९४)  मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः

(१.४.२९५)  दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम्

 (१.४.२९६)  मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः

(१.४.२९७)  संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि

 (१.४.२९८)  अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम्

(१.४.२९९)  कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्

(१.४.३००)  स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः

(१.४.३०१)  मुत्प्रीतिः प्रमदो हर्षः प्रमोदाऽऽमोदसम्मदाः

(१.४.३०२)  स्यादानन्दथुरानन्दः शर्मशातसुखानि च

(१.४.३०३)  श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्

(१.४.३०४)  भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्

(१.४.३०५)  शस्तं चाऽथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च

(१.४.३०६)  मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ

(१.४.३०७)  प्रशस्तवाचकान्यमून्ययः  शुभाऽऽवहो विधिः

(१.४.३०८)  दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः

(१.४.३०९)  हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्

(१.४.३१०)  क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्

(१.४.३११)  विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः

(१.४.३१२)  जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः

(१.४.३१३)  प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः

 (१.४.३१४)  जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता

(१.४.३१५)  चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः

इति कालवर्गः ॥

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (17) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)