हिन्दी संस्कृत शब्दकोश (अ से ढ तक)

 

हिन्दी  शब्द

 संस्कृत शब्द

अँगुली  

(स्त्री.) अङ्गुलिः

अँगूठा  

अँगुष्‍ठ:, (स्त्री.) वृद्धाङ्गुलिः

अंक

चिह्नम्, संख्याचिह्नम्, लक्षणम्, रूपकभागः

अंकित

चिह्नित, लाञ्छित

अंकुर

(पु.) अङ्कुरः, (पु.) प्ररोहः

अंकुरना

अङ्कुरणम्

अंग

(नपु.) अवयवः

अंग फड़कना

अंगस्फुरणं

अंगरखा

अंगरक्षिका

अंगार

अंगारः, दग्धकाष्ठखण्डं, अलातं, उल्मूकम्

अंगीकार

अंगीकरणम्, स्वीकारः, (पु.) प्रतिग्रहः, (स्त्री.) प्रतिपत्तिः, आदानम्

अंगीठी

अङ्गारपात्रम्, (स्त्री.)अङ्गारधानिका, (स्त्री) हसन्‍ती, (स्त्री) अंगारशकटी

अंगुल

(पु.) अष्टयवपरिमाणम्

अंगूठी

अंगुलीयकम् , (स्त्री.) उर्मिका, (स्त्री.) मुद्रिका

अंगूर

द्राक्षाफलम्‚ (पु.) मृद्वीका

अंगोछा

गात्रमार्जनी

अंग्रेज

आंग्लदेशीयः

अंग्रेजी

(स्त्री.) आंग्लभाषा

अंचल

अञ्चलम्, वस्त्रप्रान्तः

अंजन

अञ्जनम्, कज्जलम्

अंजाम

परिणामः, फलम्, अन्तः, पाकः

अंजीर

अंजीरः, अंजीरम्

अंजुमन

(स्त्री.) सभा, परिषद्

अंडकोष

अण्डकोशः, वृषणः

अंडज

(पु.) अण्डोद्भवः

अंड-बंड

प्रलापः, अनर्थकं वचनम्, व्यर्थ, अव्यवस्थित

अंडा

अण्डम्

अंडानुमा

अण्डाकार

अंत

अवसानम्, (पु.) समाप्तिः, (पु.) मृत्युः, (पु.) नाशः, (पु.) सीमास प्रान्तः, (पु.) परिणामः

अंतःकरण

अन्तरिन्द्रियं, मनस्, मानसं, (न.) चित्तम्

अंतड़ी, आंत

अन्त्रम्, (स्त्री.) शिरा

अंतर

(पु.) भेदः, दूरता, अन्तरालम्, अपर, अन्य

अंतरात्मा

(स्त्री.) आत्मन्, देहिन्, शरीरिन्, मानसं, चित्तं, मनस्

अंतराल

मध्यप्रदेशः, अभ्यन्तरं, (न.) परिवेष्टितस्थानम्

अंतरिक्ष

खं, गगनं, आकाशः, शं, अंबरम्

अंतर्गत

अन्तःस्थ, अन्तर्भूत, समाविष्ट, सम्मिलित, हृदयस्थ, मानसिक

अंतर्द्धान

लोपः, अदर्शनं, (न.) तिरोधानम्, अदृश्य, गुप्त

अंतर्राष्ट्रीय

अन्ताराष्ट्रि (ष्ट्री) य,

अंतर्वती

सगर्भा

अंत्येष्टि

(स्त्री.) अन्तिमसंस्कारः, शवदाहः

अंदर

अन्तरे, मध्ये, गर्भे, अभ्यन्तरे, अंतः

अंदरसा

पिष्टिकः

अंदाज

अनुमानम्, मूल्यनिरूपणम्

अंदाजा

(पु.) अनुमानं, ऊहा

अंधड़

प्रकम्पनः, झंझावातः, वात्या

अंधविश्वास

निर्विवेक, तर्कशून्य

अंधा

(पु.) अन्ध, नेत्रहीन, मूर्ख, अनेत्रः

अंधाधुंध

विचारहीनता, अतिशयम्

अंधेर

(पु.) अन्यायः, उपद्रवः, अत्याचारः, बलात्कारः

अंधेरा

अन्धकारः, तिमिरम्, तमिस्रम्

अंधेरी

(स्त्री.) अन्धकारमयी

अंश

(पु.) भागः, खण्डः, शकलः-लं, देशः, अवयवः, अङ्गं, लाभांशः, भाज्यांकः, रिक्थांशः

अऋणी

अनृणिन्

अकंटक

निष्कण्टक, निर्विघ्न, निरन्तराय, शत्रुशून्य

अकड़

गर्वः, दर्पः, धृष्टता, (स्त्री.) आग्रहः

अकर्म

कुकार्यम्, पापम्

अकर्मक

कर्मरहित

अकसर

प्रायः, बहुधा, बहुशः

अकसीर

लाभप्रदमौषधम्, रसायनम्

अकस्मात्

सहसा, एकपदे, अतर्कितं, दैवात्, हठात्

अकाज

क्षतिः, हानिः, व्यर्थम्

अकाट्य

अखण्डनीय, अप्रत्याख्येय, अबाध्य

अकारण

निष्कारण, अहेतुक, निर्निमित्त, स्वयम्भू, निष्प्रयोजनम्, निष्कारणम्

अकारादि वर्ण

अक्षरम्

अकाल

दुर्भिक्षम्, (पु.) दुष्कालः

अकिंचन

निर्धन, निःस्व, दरिद्र, दुर्गत

अकूत

अमित, अगणित

अकेला

एक, एकाकिन्

अक्ल

बुद्धिः, प्रज्ञा, धीः, मेधा

अक्लमंद

बुद्धिमत्, प्रज्ञावत्, मेधाविन्, विज्ञ

अक्ष

(पु.) शारिः, पाशकः, इन्द्रियवर्गः, रुद्राक्षः, सर्पः

अक्षकुमार

रावणपुत्रः

अक्षत

अखण्डित, व्रणहीन, संपूर्णतण्डुलकण

अक्षम

असहिष्णु, क्षमाशून्य, अतितिक्षु, अशक्त, असमर्थ

अक्षमाला

रुद्राक्षमाला

अक्षय

अनश्वर

अक्षरमाला

वर्णमाला

अक्षि

नयनम्, नेत्रम्

अक्षुब्ध

क्रोधहीनः, क्षोभहीन

अक्सर

प्रायः

अखंड

समग्र, सम्पूर्ण, निरन्तर

अखंडनीय

अभेद्य, अविभाज्य, पुष्ट, दृढ

अखबार

समाचारपत्रम्

अखरना

दुरनुभवः, बाधनम्

अखरोट

(पु.) अक्षोटः, (न.) अक्षोटम्

अखाड़ा

(पु.) अक्षवाटः, मल्लभूमिः

अगर

चेत्, यदि

अगरचे

यद्यपि

अगला

प्रधानः, पूर्वजः, अग्र, पूर्व

अगवानी

स्वागतम्

अगहन मास

(पु.) अग्रहायणः, मार्गशीर्षः

अगिनबोट

अग्निनौका, पोतः

अगियाना

उत्तपनम्

अगुआ

अग्रणीः, मुखरः, नायकः

अगोचर

इन्द्रियातीत, अतीन्द्रिय, अप्रकट, अव्यक्त, अप्रत्यक्ष

अग्नि

(पु.) अनलः, ज्वलनः, दहनः, तापः, ज्वलनम्, शवदाहः,कृपीटयोनिः

अग्रगण्य

ज्येष्ठ, श्रेष्ठ, मान्य

अग्रगामी

पुरोगः, नायकः

अग्राह्य

त्याज्य, परिहार्य, हेय

अग्रिम

भाविन्, आगामिन्, प्रधान, अग्र्य

अघ

पापम्, पातकम्, दुरितम्, दुःखम्, व्यसनम्

अघटित

अभूत, असम्भव, कठिन, अयोग्य

अघाना

तृप्तिः

अघोर

सौम्य, शोभन, प्रियदर्शन

अघोरी

(पु.) अघोरमतानुयायिन्, सर्वभक्षकः, दुर्दशनः

अघोष

नीरव, निश्शब्द, अल्पध्वनियुत, गोपहीन,

अचकन

(पु.) कञ्चुकः

अचरज, अचम्भा

आश्चर्यम्, अद्भुतम्, कौतुकम्, विस्मयः

अचानक

अकस्मात् 

अचानक

अकस्मात्, सहसा

अचार

(पु.) सन्धितम्, सन्धानम्

अचूक

अमोघ, अभ्रान्त, अव्यर्थ

अचेत

मूर्छितः

अच्छा

उत्तम, सुन्दर, भद्रः, वर, साधु, बाढम्

अच्छा भाग्य

सौभाग्यम्

अच्छा लगना

रोचते, लसति

अच्छा लेख

सुलेखः

अच्छाई

(स्त्री.) भद्रता, सौजन्यम्

अच्छी तरह

सुष्ठु

अच्छी मिट्टी

मृत्सा

अछूत

अस्पृश्य

अछूता

शुद्ध, पवित्र

अजगर

(पु.) शयुः, वाहसः

अजदहा

अजगरः

अजनबी

अपरिचितः, वैदेशिकः, अभ्यागतः, आगन्तुकः, अतिथि

अजन्मा

अज, स्वयम्भू, अनादि

अजब

अद्भुत, विचित्र

अजवायन

(स्त्री.) शूलहन्त्री

अजातशत्रु

शत्रुहीन, सर्वमित्रम्, युधिष्ठिरः, शिवः

अजायबघर

विचित्रालयः, कौतुकागारम्, दुर्लभवस्तुसंग्रहालयः, अद्भुतालयः

अजी

भोः, आर्य्य, अङ्ग

अजीज

प्रिय, तात, वत्स

अजीब

असाधारण, अपूर्व, विचित्र

अजूबा

अद्भुतम्

अजेय

अजय्य

अजोड़

अतुल, अनुपम

अज्ञान

अविद्या, जाड्यम्

अटकना

अवरोधः

अटकल, अन्दाजा

तर्कः, अनुमानम्

अटकलपच्चू

कपोलकल्पना, अनुमानम्, काल्पनिक

अटल

अचल, अचर, स्थिर

अटाना

भरणम्

अटारी

(स्त्री.) अट्टालिका

अट्टसट्ट

प्रलापः, असम्बद्धभाषणम्

अट्टहास

अट्टहास्यम्

अट्ठाइस

अष्टविंशतिः

अट्ठानबे

अष्टनवतिः

अट्ठावन

अष्टपञ्चाशत्

अट्ठासी

अष्टाशीतिः

अठवारा

सप्ताहः

अठहत्तर

अष्टसप्ततिः

अठारह  

अष्टादश

अठारहवां

अष्टादशः- शी- शम्

अड़ंगा

बाधा

अड़चन

विघ्न, बाधा

अड़तालीस

अष्टचत्वारिँशत्

अड़तीस

अष्टात्रिंशत्

अड़ना

अवरोधः, विरामः

अड़बंगा

वक्र, कुटिल, दुर्गम, विकट

अड़सठ

अष्टषष्टिः

अड़ाड़

बहिर्गोष्ठम्

अड़ार

राशिः, काष्ठराशिः

अडिग

निश्चल, स्थिर, दृढ

अड़ियल

हठिन्

अडोल

अचल, स्थिर, स्थावर

अड़ोसपड़ोस

समीपस्थानम्, सामन्तम्

अड्डा

समागम-स्थानम्, निवासस्थानम्

अढ़ाई

सार्द्धद्वय

अणु

सूक्ष्म, स्वल्प, ईषत्

अत एव

अस्मादेव कारणात्, अनेनैव हेतुना

अतर

(पु.) सारः, सुवासः

अतिथि, पाहुन

प्राघुणः, अतिथिः

अतिरिक्त

विना, ऋते, अतिरिच्य, विहाय, अवशिष्ट, भिन्न, पृथक

अतिसार

(पु.) प्रवाहिका

अतीत

गत, व्यतीत, विरक्त, निर्लेप, मृत, दिवंगत

अतीव

अधिक, बहु, प्रभूत

अतुल

अत्यधिक, अतुल्य

अत्तार

रसविक्रेता, भेषजकारः, गंधी

अत्याचार

अन्यायः, दुराचारः, पापम्

अथवा

अथवा, वा

अथाह

अगाध, गम्भीर, गहन

अदद

संख्या

अदना

तुच्छ, साधारण

अदब

(पु.) शिष्टाचारः, शिष्टता, विनयः

अदम्य

प्रचण्ड, अजेय, दुर्दम

अदरक

आर्द्रकम्, गुल्म-मूलम्

अदल

निर्दल, निष्पत्र

अदल-बदल

(पु.) विनियमः

अदा

दत्त, शोधित, लीला, विभ्रमः, प्रकारः, विधिः

अदालत

(स्त्री.) न्यायालयः

अदालती

आधिकरणिक, न्यायालयसम्बन्धिन्

अदीठ

अदृष्ट

अदीन

अकातर, उदार, तेजस्विन्

अदृश्य

परोक्ष, अगोचर, अलक्ष्य

अदृष्ट

अन्तर्हित, लुप्त, अलक्षित

अदेह

अकाय, अशरीर, कामदेवः, मदनः

अद्वितीय

अतुल्य, अनुपम

अद्वैत

भेदाभावः, ब्रह्मजीवयोरैक्यम्

अधःपतन

नीचैः पतनम्, अवनतिः, दुर्दशा, दुर्गतिः, विनाशः, क्षयः

अधकच्चा, अधकचरा

अपक्व, अपूर्ण

अधकपारी

अर्द्धकपाली

अधखिला

अर्धप्रस्फुटित

अधखुला

अर्द्धविवृत,अर्द्धापावृत, अर्द्धोन्मीलित

अधबटाई

अर्द्धार्द्धवण्टनम्

अधम

नीच, निकृष्ट, दुष्ट

अधमरा

मृतप्राय

अधमर्ण

ऋणी

अधर्मी

पाप, पापिन्, पातकिन्

अधिक

बहु, अतिरिक्त

अधिकतर

बहुधा, प्रायः

अधिकांश

अधिकभागः, बहु, प्रायः, बहुशः

अधिकाधिक

अधिकतम, भूयिष्ठ

अधिकाना

वर्धनम्

अधिकार

प्रभुत्वम्, स्वत्वम्, स्वामित्वम्

अधिकार करना

अधिकरोति

अधिकारी

प्रभुः, स्वामिन्, स्वत्ववत्, योग्य, क्षम

अधिकृत

हस्तगत, उपलब्ध, अध्यक्षः, अधिकारिन्

अधियाना

अर्धीकरणम्

अधियार

अर्द्धार्द्धभागी

अधिवेशन

संगः, संगमः, गोष्ठी, समागमः

अधिष्ठाता

अध्यक्षः, निर्वाहकः, प्रणेतृ, व्यवस्थापकः, अवेक्षकः, प्रवर्तकः, चालकः, अधिकृतः

अधीन

आश्रित, वशीभूत

अधीनता

परवशता, परतन्त्रता

अधीर

अधीर, उत्सुक, व्यग्र

अधूरा

अपूर्ण, असमाप्त

अधेड़

गतयौवन, प्रौढ

अधोगति

पतनम्, अवपातः, विनिपातः, अवनतिः, क्षयः, दुर्दशा

अध्यक्ष

(पु.) स्वामिन्, प्रभुः, नायकः, अधिकारिन्, अधिष्ठातृ

अध्ययन

पठनम्, पाठः, (स्त्री.) अधीतिः, वाचनम्, अध्यायः

अध्ययन करना

अधीते

अध्यवसाय

(पु.) यत्नः, उद्यमः

अध्यापक

अध्यापकः

अध्याय

सर्गः, परिच्छेदः, प्रकरणम्

अध्येतव्य

पठनीय, पठितव्य, अध्ययनार्ह, पाठ्य, अध्येय

अध्येता

(पु.)पाठकः, विद्यार्थिन्

अध्वर

(पु.) यज्ञः, यागः, मखः, सवः, क्रतुः

अनंतर

पश्चात्

अनगिनत

अगणित, असंख्य

अनचाहा

अनिच्छित

अनजान

अज्ञ, अनभिज्ञ

अनजान

अनभिज्ञ, अपरिचित

अनदेखा

अदृष्ट, अदृश्य, अलक्ष्य

अनन्त

अमित, अपार, अपरिमित, निःसीम, विष्णुः, आकाशः, शेषनागः

अनन्य

अभिन्न, निर्विशेष, सम, समान

अनन्यचित्त

एकाग्र, एकाग्रचित्त

अनपढ़

अशिक्षित, निरक्षर

अनबन

वैरम्, शत्रुता, मनोमालिन्यम्

अनब्याहा

अविवाहितः

अनभल

अनिष्टम्, अशुभम्

अनभिज्ञ

अज्ञ, अबोध

अनमना

उदासीन, खिन्न, शोकाकुल

अनमेल

विषम, प्रतिकूल, असम्बद्ध

अनमोल

अमूल्य, बहुमूल्यम्

अनरसा (पूड़ा)

पूपः, अपूपः, पिष्टकः

अनरीति

नियमविरोधः, कुरीतिः

अनर्गल

निरङ्कुश, उद्दाम, विवेकशून्य

अनर्घ

बहुमूल्य

अनर्थ

विपरीत-अर्थः, अनिष्टम्, कार्यहानिः

अनर्ह

अपात्रम्, अनधिकारिन्, अयोग्य

अनल

अग्निः

अनवरत

निरन्तरम्, सततम्, सदा

अनशन

उपवासः, अन्नत्यागः, निराहारव्रतम्

अनसुनी

अश्रुत, अनाकर्णित

अनहित

अप्रिय, अहितकारिन्, अपकारः, अप्रियः

अनहोनी

(स्त्री.)अलौकिकघटना, असम्भववार्ता

अनाज

अन्नम्, धान्यम्

अनाड़ी

अनार्य, अज्ञनी, मूर्ख, मूढ, जड

अनाथ

अशरण, असहाय, निराश्रय

अनाथालय

अनाथाश्रमः

अनादर

तिरस्कारः, अवज्ञा, अपमानः

अनादर करना

तिस्करोति

अनादि

सतत, नित्य, शाश्वत

अनानास

अनानासम्

अनापशनाप

अनर्थकवार्ता

अनायास

परिश्रमम् विना, सहसा, अकस्मात्

अनार

दाडिमम्

अनावश्यक

निष्प्रयोजन, अनपेक्षित, असार, क्षुद्र, उपेक्षणीय

अनित्य

नश्वर, अस्थायिन्

अनिवार्य

अवश्यंभाविन्, अपरिहार्य, ध्रुव, परमावश्यक

अनिश्चित

अनियत, अनिर्धारित, अनिर्दिष्ट

अनिष्ट

अनपेक्षित, अवाञ्छित, अनभिलषित, अमंगलम्, अहितम्, हानिः

अनुकरण

(स्त्री.) अनुकृतिः, अनुकरणम्

अनुकरण

अनुकारः, अनुकृतिः, अनुवृत्तिः, अनुसरणम्

अनुकरणीय

अनुकरणार्ह, अनुसरणीय

अनुक्रम

(पु.) अन्वयः, आनुपूर्व्य, परंपरा

अनुगमन

अनुसरणम्, अनुगतिः, अनुकरणम्, सम्भोगः, सहवासः

अनुगामी

अनुयायिन्, अनुवर्तिन्, अनुकर्तृ, अनुकारिन्, आज्ञापालक, सम्भोगिन्

अनुगृहीत

उपकृत, कृतज्ञ

अनुचर

सेवकः, किङ्करः, दासः, वयस्यः, सहचरः

अनुचित

अयोग्य, अयुक्त

अनुज

पश्चादुत्पन्न, कनीयान् भ्रातृ, स्थलपद्मम्

अनुजीवी

अधीन, आयत्त, आश्रित, सेवकः, दासः

अनुनय

विनयः, आवेदनम्

अनुपम

अप्रतिम, निरुपम, अतुल, अतुल्य, असदृश, अप्रतिरूप, अद्वितीय, अनुपमेय

अनुपस्थिति

(स्त्री.) असन्निधिः, परोक्षता

अनुपात

सम्बन्धसाम्यम्, आनुगुण्यम्, गणिते त्रैराशिकक्रिया

अनुभव

ज्ञानम्, बोधः, अनुभूतिः,(स्त्री.)प्रतीतिः

अनुभवी

परिणतप्रज्ञ, बहुदर्शिन्, सानुभव

अनुमान

अनुमानम्, तर्कः

अनुरक्त

अनुरागिन्, बद्धानुराग, कृतप्रणय, आसक्तचित्त, लीन, मग्न

अनुराग

(पु.) स्नेहः, रागः, (स्त्री.) प्रीतिः,(स्त्री.)रुचिः

अनुरोध

(पु.)आग्रहः, निर्बन्धः, अभिनिवेशः, प्रेरणा, विघ्नः

अनुवाद

भाषान्तरम्, (स्त्री.) पुनरुक्तिः, पुनर्वचनम्

अनुवादक

भाषान्तरकारः

अनुसरण

अनुगमनम्, सहगमनम्, अनुकरणम्, अनुकूलाचरणम्

अनूठा

विचित्र, अपूर्व, अद्भुत

अनूदित

पुनःकथित, पुनःवर्णित, अनुवादित, भाषान्तरित

अनूप

अनुपम,  अद्वितीय

अनूप

जलप्राय, जलबहुल, जलप्रायदेशः, जलबहुलः

अनृत

असत्यम्

अनृशंस

दयावान्

अनेक

एकाधिक, बहु

अनेक प्रकार से

बहुधा

अनेक बार

असकृत्

अनोखा

विचित्र

अन्तर्यामी

अन्तःकरणनियामक, मनोभावज्ञ, (पु.) परमेश्वरः, आत्मन्

अन्धकार

तिमिरम्

अन्धेरी रात

तमिस्रा,(स्त्री.)तमिः

अन्न

अन्नम्

अन्न (खेत में विद्यमान)

शस्यम्

अन्वर्थ

अर्थानुसारिन्, सार्थक

अन्वित

युक्त, सहित, संगत

अन्वेषण

अनुसन्धान

अपकार

अभद्रम्, अहितम्, अनिष्टसाधनम्,व्यलीक

अपच

अजीर्णम्

अपत्य

सन्तानः, (स्त्री.) सन्ततिः-प्रसूतिः, प्रजा, प्रसवः, तोकम्

अपना

स्वं, निजम्, स्वकीय

अपनाना

आत्मीकरणम्, आत्मसात्

अपनापन

आत्मीयता, ममता, आत्माभिमानः

अपने समान

आत्मवत्

अपभ्रंश

पतनम्, अवनतिः, विकारः, विकृतशब्दः, प्राकृतभाषा भेदः, विकृत

अपयश

कलङ्कः, अकीर्तिः

अपराध

पापम्, दोषः, प्रमादः

अपवाद

विरोधः, प्रतिवादः, (स्त्री.) निन्दा, (स्त्री.) अपकीर्तिः, दोषः, पापम्, बाधकशास्त्रम्,

अपवित्र

अमेध्य, अशुद्ध

अपवित्रता

धर्महीनता, पापशीलता, मलिनता, अशुचिता

अपशकुन

कुलक्षणम्, अशुभलक्षणम्, दुर्लक्षणम्, अजन्यम्, दुश्चिह्नम्

अपशब्द

गाली, अपवादः, अशुद्धपदम्, निरर्थकशब्दः

अपस्मार

भ्रामरम्, (स्त्री.) अंगविकृतिः, भूतविक्रिया,

अपहरण

अपहारः, मोषणम्, विलुण्ठनम् सगोपनम्, लोप्त्रम्

अपार

अनन्त, अमित

अपाहिज

विकलांग, विकल, व्यंग, हीनाङ्ग

अपील

प्रमाणीकरणम्, पुनर्विचार-प्रार्थना

अपूर्व

अभूतपूर्व, अदृष्टपूर्व, अद्भुत, अलौकिक, अनुपम, श्रेष्ठ

अपूर्वता

(स्त्री.) विलक्षणता, लोकोत्तरता

अपेक्षा

आकांक्षा, इच्छा, अभिलाषः, आवश्यकता, तुलनया, अपेक्षया

अपेक्षा करना

अपेक्षते

अप्रामाणिक

अविश्वसनीय

अप्रेंटिस

अन्तेवासिन्, शिष्यः, शिल्पविद्यार्थिन्

अप्सरा

अप्सरस्, स्ववेश्या

अफरना

जठरातिभरणम्, अतिभोजनम्

अफरातफरी

संक्षोभः, अव्यवस्था, संभ्रमः, आकुलत्वम्

अफवाह

किंवदन्ती, जनश्रुतिः, प्रवादः, जनप्रवादः

अफसर

अधिकारी

अफसोस

खेदः, शोकः

अफीम

अहिफेनः, अफेनम्,अहिफेनम्

अब

इदानीम्, साम्प्रतम्, अधुना, सम्प्रति

अब तक

एतावत् कालम्, अद्यापि, अद्यावधि

अब भी

अधुनापि, इदानीमपि

अब से

अतः, इतःपरं, अद्यप्रभृति

अब,इस समय

इदानीम्, (सम्प्रतिअधुना) 

अब-तब होना

मृत्युमुखे

अबरक

अभ्रकम्

अबला

नारी, स्त्री

अबाध

निर्विघ्न, निर्बाध, असीम

अबूझ

अज्ञ

अबे

अरे, हे

अबेर

विलम्बः

अब्तर

अधम

अब्द

वर्षम्

अब्धि

समुद्रः, तडागः, सप्तेति संख्य

अभाग

दुर्भाग्यम्, दुर्दैवम्, मन्दभाग्यम्

अभागा

उपहतक, मन्दभाग्य, हतभाग्य

अभाव

सत्ताऽभावः, अविद्यमानता

अभिकाम

इच्छा

अभिक्रोश

निन्दा

अभिख्यात

प्रसिद्ध

अभिचार

(पु.) मंत्रैर्मारणोच्चाटनादिक्रिया

अभिजात

कुलीन, पण्डित, श्रेष्ठ

अभिज्ञान

स्मृतिः, अनुबोधः, लक्षणम्, स्मारकचिह्नम्

अभिनय

नाट्यम्, अंगविक्षेपः, अवस्थानुकृतिः, नाटकक्रीडा

अभिनय करना

नाटयति

अभिन्न

अविभक्त, संलग्न, संसृष्ट

अभिभव

तिरस्कारः, पराजयः, अपमानः

अभिभावक

परिरक्षकः

अभिभूत

पराजित, विजित, पीडित, वशीभूत, व्याकुल

अभिमत

इष्ट, मनोनीत, वाञ्छित, सम्मत, मतम्, (स्त्री.) मतिः, विचारः, अभीष्टपदार्थः

अभिमान

गर्वः

अभिमान करना

मुञ्चते

अभियोग

व्यवहारः, कार्य, अक्षः, आक्रमणम्, उद्योगः, मनोयोगः

अभिरुचि

(स्त्री.) रुचिः, (स्त्री.) प्रवृत्तिः, कामः, अभिलाषः, छन्दः, इच्छा

अभिलाषा

(स्त्री.) वाञ्छा, काङ्क्षा, स्पृहा, ईहा,लालसा

अभिलेख

लेखः, शिलालेखः

अभिव्यक्त

प्रकटित, दर्शित, स्पष्टीकृत

अभिव्यक्ति

(स्त्री.) प्रकाशनम्, आविष्कारः, साक्षात्कारः

अभिशप्त

आक्रुष्ट, शापग्रस्त, अभिशस्त, मिथ्यादूषित

अभिशाप

(पु.) शापः, आक्रोशः, दोषारोपः, मिथ्याभियोगः

अभिषिक्त

स्नपित, प्रक्षालित, सिंहासने उपवेशित, यथाविधि नियुक्त

अभिषेक

अभिषेचनम्, प्रोक्षणम्, आसेकः, अवसेकः, मार्जनम्, सिंहासने स्थापनम्, यज्ञानन्तरं शान्तये स्नानम्

अभिषेक करना

सुनोति

अभिहित

उक्त, कथित, उदित

अभी

अधुनैव, अचिरेण

अभीर

गोपालः

अभीष्ट

वाञ्छित, अभिलषित, अभिप्रेत, मनोनीत, मनोरथः

अभूत

अघटित, वर्तमान, विलक्षण

अभेद

भेदाभावः, एकत्वम्, अभिन्नता, समानता, भेदरहित, समान

अभेद्य

अच्छेद्य, अखण्डनीय, अभेदनीय

अभौतिक

अप्राकृतिक, अगोचर

अभ्यागत

उपस्थित, अतिथिः

अभ्यास करना

मनति

अभ्युदय

सूर्यादीनामुदयः, प्रादुर्भावः, मनोरथसिद्धिः, शुभावसरः, उन्नतिः

अभ्र

मेघः, जलदः, आकाशः, अभ्रकम्, सुवर्णम्

अभ्रक

अभ्रकम्

अमचूर

आम्रचूर्णम्

अमन

शान्तिः, सुव्यवस्था

अमर

अमर, अजर, अनश्वर, नित्य

अमरावती

इन्द्रपुरी, स्वर्गः

अमरूद

बीजपूरम्दृढबीजम्अमृतफलम्

अमर्ष

क्रोधः, रोषः, क्षमाऽभावः, असहिष्णुता

अमानत

न्यासः, निक्षेपः

अमावट (आमपापड़)

शुष्कास्ररसः

अमावस

अमावस्या, अमावास्या, दर्शः

अमावस्या

दर्शः, अमावास्या

अमिट

अक्षर, शाश्वत

अमीन

भूमिमापकः

अमीर

कुलीनः, आर्यजनः, शिष्टजनः, धनी

अमृत

पीयूषम्, अमृतम्, सुधा

अमोल

अमूल्य, बहुमूल्यम्

अयाना

अबोधः

अयाल

केशरः, केसरः

अरंड

एरंड

अरक

आसवः, रसः, सूर्यः

अरगनी

(स्त्री.) वसनालम्बनी, वस्त्रालम्बनाय रज्जुः

अरदली

परिचारकः, किंकरः, प्रेष्यः

अरब

हूणदेशः, अर्बुदः

अरब देश

वनायुः

अरब-खरब

असंख्य, संख्यातीत, अगण्य, गणनातीत

अरहर

आढ़की

अराजकता

राजविप्लवः

अरी

अयि

अरुचि

घृणा

अरुझाना

संसग्नी

अरे

हे, अहो, अरे, भोः, हा, हन्त

अर्क

सूर्यः, विष्णुः, ब्रह्मा, द्वादशसंख्या

अर्गला

अर्गलम्

अर्घा

अर्घपात्रम्

अर्ज़

प्रार्थना

अर्ज़ (कपड़े की चौड़ाई)

परिणाहः, आयामः

अर्जित

उपार्जित, संगृहीत, संचित

अर्जी

प्रार्थनापत्रम्, निवेदनपत्रम्

अर्थ

अभिप्रायः, प्रयोजनम्, तात्पर्यम्

अर्दली

भृत्यः, पदातिः, आनुषङ्गिकः, परिचरः

अर्बुदम्

अरब

अर्वाचीन

नूतन, नातिपुराण, आधुनिक, अभिनव

अलख

अदृश्य, अलक्ष्य, अगोचर

अलग

पृथक, भिन्न, विच्छिन्न

अलग होना

रेचयति

अलता (महावर)

अलक्तः, असक्तकः

अलबम

(पु.) चित्रपञ्जिका

अलबेला

रूपगर्वित, दम्भिन्

अलमारी

(स्त्री.)उत्थितपिटकः

अलवान

लोमवस्त्रम्

अलसाना

आलस्यम्, तन्द्रा

अलसी

अतसी

अलाप

रागः, तानः, स्वरः

अलावा

विना, अतिरिक्तम्

अलीक

मिथ्या, असत्य

अलोना

लवण-रहित, नीरस, रसहीन

अल्पायु

स्वल्पायुस्, अदीर्घजीविन्

अल्पाहारी

संयताहारिन्, सामान्याहारिन्

अल्हड़

प्रमत्त, अविवेकिन्

अवगत

विदित, ज्ञात, बुद्ध, परिचित, निगत, पतित

अवमति

अवज्ञा, तिरस्कारः

अवयव

अङ्गम्

अवयस्क

अप्राप्तवयस्क

अवसाद

(स्त्री.) ग्लानिः

अवसान

विरामः, याननिवृत्तिः, विष्टम्भः, समाप्तिः, अन्तः, मृत्युः, सीमा, सायंकालः

अवस्था

दशा, वयस्, स्थितिः

अवृष्टि

अवग्रहः

अशोक

अशोकः

अश्वशाला

मन्दुरा

असंख्य

असंख्येय, असंख्यात्, अगणित

असर

प्रभावः, संस्कारः

असल

वास्तविक, यथार्थ, सत्य, वास्तव

असल में

यथार्थतः, परमार्थतः, वस्तुतः

असलियत

सत्यता, वास्तविकता, मूलम्, तत्त्वम्, सारः

असहनीय

असह्य

असाढ़

आषाढः

असीस

आशीर्वादः

असोज मास

आश्विनः

अस्तबल

अश्वशाला

अस्तर

अन्तःपटः, आस्तरः, आस्तरणम्

अस्त्र शस्त्र

आयुधम्

अस्थिर होना

भ्राम्यति

अस्थिसार

मज्जा

अस्पताल

आरोग्यशाला, चिकित्सालयः

अस्वास्थ्य

रोगः, व्याधिः, गदः, आमयः

अस्सी

अशीतिः

अहंकार

गर्वः, अहङ्कारः, दर्पः

अहसान

उपकारः, हितम्

अहाता

परिसरभूमिः, प्रांगणम्, प्राकारः, प्राचीरम्

अहार

आहारः, भोजनम्, अन्नम्, खाद्यम्

अहीर

आभीरः, गोपः, गोपालः

अहेर

मृगया, आखेडः

आ पड़ना

आपतति

आँक

चिह्नम्, लक्षणम्

आँख का तारा

तारका, कनीनिका, स्नेहभाजनम्, एकलः पुत्रः

आँख की मैल

(स्त्री.) दूषिका, अक्षिमलन्

आँख बंद करना

कणयति

आँख मिचौली

अक्षिमेषणी, बालक्रीडाभेदः

आँखें मूँदना

मीलति

आँगन

अजिरम्,  अङ्गनम्, प्राङ्गणम्, चत्वरम्

आँटा

चूर्णम्

आँत

अन्त्रम्

आँधी

झंजावातः, वात्या

आँव

अमः

आँवला

आमलकी, आमलकम्, आमलकः

आँसू

अस्रम्, वाष्पः, नेत्राम्बु, नेत्रजलम्

आंकना

अनुमानम्

आंकुश

अङ्कुशः

आंख

नेत्रम्, नयनम्, लोचनम्

आंख के बाल

पक्ष्म

आंच

अग्निः, उष्णता, दाहः, तापः

आंचल

अञ्चलः, अञ्चलम्, वस्त्रप्रान्तः

आंजन

अञ्जनम्

आंटी

तृण-मुष्टिः

आइना

दर्पणः

आई. डी.

परिचयपत्रम्

आउटपुट

फलितम्

आक 

अर्कः (वृक्षविशेषः)

आकांक्षा

इच्छा, अपेक्षा, अभिलाषः

आकाश

अन्तरिक्षम्

आखिर

अन्तः, पर्यन्तः, पर्यन्तम्

आखिरकार

अन्ते, अन्ततः

आखिरी

अन्तिम, अन्त्य

आखु

मूषकः, चौरः

आखेट

आखेटः, मृगया

आग

कृशानुः,अग्निः, दहनः, अनलः

आग भड़काना

वैरोद्दीपनम्, क्रोधोद्दीपनम्

आगन्तुक

आगन्तुः

आगामी

भाविन्, भविष्यत्

आगे

अग्रे, पुरःपुरस्तात्, पुरतः, समक्षम्, प्रत्यक्षम्

आगे पीछा करना

विलम्बनम्, उपेक्षणम्

आग्रह

निर्बन्धः, अभिनिवेशः, हठः, आवेशः

आघात

(स्त्री.)आहतिः

आचार

व्यवहारः, चरित्रम्

आज

अद्य

आज भी

अद्यापि, इदानीमपि

आज से

अद्यारभ्य, अद्यप्रभृति

आज ही

अद्यैव

आजकल

सम्प्रति, अधुनातनकाले, एषु दिवसेषु

आजाद

मुक्त, स्वतन्त्र

आजादी

स्वतन्त्रता

आजीवन

आजन्म

आज्ञा

अनुज्ञा

आज्ञा

आदेशः, निदेशः, शासनम्, अनुमतिः

आटा

गोधूमचूर्णम्, चूर्णम्, पिष्टम्

आठ

अष्ट/ अष्टौ

आठवां

अष्टमः-मी- मम्

आठोपहर

अहर्निशम्, रात्रिंदिवम्, दिवारात्रम्, अनिशम्, नक्तंदिवम्

आड़

प्रतिबन्धः, प्रतिकारः, प्रतिरोधः

आडंबर

आटोपः, अनावश्यकदर्शनम्

आड़ू

आर्द्रालुः

आढ़त

अभिकरणम्, नियोज्यत्वम्

आढ़ती

निरूपितमूल्येन, कार्यनिर्वाहकः, प्रतिहस्तः

आतंक

त्रासः, भयम्

आतप

घर्मः, सूर्यतापः

आतशबाजी

अग्नि-क्रीडा-द्रव्याणि, आग्नेयक्रीडनकम्

आतिथ्य

अतिथिसत्कारः

आतुर

व्याकुल, व्यग्र, उद्विग्न

आदत

अभ्यासः, आचारः, व्यवहारः, नित्य-क्रिया, नित्यप्रवृत्तिः, शीलम्, स्वभावः, प्रकृतिः

आदमी

जनः, मनुष्यः, मानुषः, मनुजः, नरः, मानवः, पुरुषः, पूरुषः, मर्त्यः

आदर

सम्मानः, सत्कारः, अर्चा

आदर करना

वनति

आदर पाना

आद्रियते

आदी

अभ्यस्त, अभ्यासिन्

आदेश देना

आदिशति

आधा

अर्धः, अर्धम्, अर्धांशः, अर्धभागः

आधान

ग्रहणम्, स्थापनम्

आधारित होना

धीयते

आधी रात

निशीथः

आधुनिक

नूतन, नवीन, अधुनातन, इदानींतन, अर्वाचीन, सांप्रतिक

आनन-फानन

क्षणेन, क्षणात्

आनन्द देना

मादयते

आना

आगमनम्

आना

आणकम्

आनाकानी

अस्वीकृतिः, व्यपदेशः

आने वाला कल

श्वः

आने वाला परसों

परश्वः

आनेवाला

आगामी, आगन्तुकः

आप

आत्मा, स्वयम्, (पु.) भवान्, (स्त्री.) भवती

आपत्काल

(पु.) दुष्कालः, दुस्समयः, (स्त्री.) विपत्तिः

आपत्ति

(स्त्री.) दुःखम्, क्लेशः, (स्त्री.) विपत्तिः

आपस में

परस्परम्, अन्योन्यम्, इतरेतरम्

आप-से-आप

स्वयम्

आपाधापी

(स्त्री.) स्वार्थपरता, स्वस्वहितचिंता, संघर्षः

आफत

(स्त्री.) आपत्तिः

आफिस

कार्यालयः

आबनूस

तमालवृद्वाः, तमालः

आबादी

जनसंख्या

आबोहवा

जलवायुः

आभा

कान्तिः, दीप्तिः, छविः

आभारी

कृतज्ञ

आभूषण

आभरणम्

आम

आम्रम्रसालःसहकारः, आम्रः, सर्वसाधारण

आमदनी

आयः, धन-प्राप्तिः

आय

धन-लाभः, धनागमः

आयोजन

प्रबन्धः, नियुक्तिः

आयोडीन

(स्त्री.) जम्बुकी, नीलीनम्

आरंभ

उपक्रमः, प्रारम्भः, उत्पत्तिः

आरत

आर्तः

आरती

दीपदर्शनम्, आरार्तिकम्

आरम्भ करना

रभते

आरा

क्रकचः, करपत्रम्

आराधना

भक्तिः, पूजा, सेवा, तर्पणम्

आराम

विश्रामः, मोचनम्, मोक्षः, उद्धारः, शमनम्, मुक्तिः, उपशमः

आराम होना

आरोग्यलाभः

आरी

करपत्रम्

आरोप

आरोपणम्, संस्थापनम्, स्थिरीकरणम्, भ्रमः

आरोपित

स्थापित, निहित, निवेशित

आर्जव

ऋजुता, सरल व्यवहारः

आर्थिक

अर्थसम्बन्धिन्

आर्द्रकम्

अदरक

आर्ष

वैदिक, ऋषिप्रयुक्त, ऋषिकृत

आलमारी

काष्ठमंजूषा

आलस

लुण्ठति

आलसी

अलस, निरुद्यम

आलापना

स्वरारोहावरोहः

आलिंगन करना

श्लिष्यति

आलिम

विद्वान्, पण्डित, बुध

आलू

आलुः, गोलालुः, आलुकम्

आलू की टिकिया

पक्कालुः

आलू बुखारा

आलुकम्

आलूचा

आलूच्चः, वृक्षभेदः, आलूच्चम्, फलभेदः

आलेख

लेखः, लेख्यम्, लिखितम्, लिपी, लिपिः

आलोचना

गुणदोष-परीक्षणम्, आलोचना, विवेचना

आवभगत

सम्मानम्, सत्कारः, उपचारः, सेवा

आवा (कुम्हार का)

कुम्भकाराग्निकुण्डम्, मृत्पात्रपाककुण्डम्, पाकपुटी

आवागमन

पुनर्जन्म

आवाज

ध्वनिः, स्वरः, शब्दः

आवारा

वृथा-भ्रमणशील

आवाहन

निमन्त्रणम्, आकारणम्, आह्वानम्

आविष्कार

नवनिर्माणम्, आविष्कारः, अज्ञाततत्त्वप्रकाशनम्

आवृत

संवृत, आवेष्टित

आवेग

(पु.) आवेशः, चित्तोद्वेगः, उत्तेजनम्, उद्दीपनम्, त्वरा, संचारिभावभेदः

आवेश

आवेगः, क्रोधः, व्याप्तिः

आशंका

भयम्, संशयः, सन्देहः

आशय

अभिप्रायः, अर्थः, तात्पर्यम्

आशा करना

आशास्ते

आशिक

मोहितः, आसक्तः

आशीर्वाद

आशिस्, शुभकामना

आश्चर्य

विस्मयः, कौतुकम्, अद्भुतम्

आश्रम

तपोवनम्, मठः, कुटी

आश्रय लेना

श्रयति

आश्रय, आसरा

अवलम्बः, आधारः, आश्रयः, शरणम्

आषाढ़ मास

आषाढः

आस

आशा, मनोरथः, इच्छा

आसन

आसनम्

आसन

पूजासनम्, आसनम्

आसपास

समीपम्, समीपे,

आसमान

गगनम्, आकाशः, आकाशम्, व्योमन्

आसान

सुगम, सुसाध्य

आसानी

सौकार्यम्, सौविध्यम्, सौकर्यम्

आसार

लक्षणम्, चिह्नम्

आसिन

आश्विनः

आस्पद

स्थानम्, अधिष्ठानम्, पदम्

आह

विनिःश्वासः, उच्छवसितम्, दीर्घश्वासः, निश्वासः

आहट

शब्दः, अस्पष्टध्वनिः, संकेतध्वनिः, निनादः

आहर

पल्वलः, अल्पसरस्

आहार

अहार

आहार-विहार

(पु.) चर्या, वर्तनम्, वृत्तम्, आचारव्यवहारौ

आहित

स्थापित, कृत

आहुति

(स्त्री.)आहुतिः

आह्लाद

हर्षः, आनन्दः

इंच

अंगुलः, अत्यल्पम्, रेखामात्रम्

इंजन

(पु.) यंत्रम्, वाष्पशकटीकर्षकयन्त्रम्

इंजीनियर

यन्त्रकारः, वास्तुविद्या-विशारदः

इंजेक्शन

सूचीभरणम्

इंतजाम

प्रबन्धः

इंतजार

प्रतीक्षा

इंदु

चन्द्रः, शशी

इंद्र

देवराजः, सुरपतिः

इंद्री

इन्द्रियम्

इंधन

(न.) इध्मम्, एधम्, एधस्

इंसाफ

न्यायः, निर्णयः

इंस्पेक्टर

निरीक्षकः, द्रष्टृ

इकट्ठा

एकत्र

इकट्ठा करना

संचिनोति

इकतालीस

एकचत्वारिंशत्

इकत्तीस

एकत्रिंशत्

इकरार

प्रतिज्ञा, प्रणः, स्वीकारः

इकलौता

अद्वितीयः

इकसठ

एकषष्टिः

इकहत्तर

एकसप्ततिः

इक्कीस

एकविंशतिः

इक्यानबे

एकनवतिः

इक्यावन

एकपञ्चाशत्

इक्यासी

एकाशीतिः

इख्तियार

अधिकारः, प्रभुत्वम्

इच्छा

अभिलाषः, ईहा, स्पृहा, मनोरथः

इच्छा करने वाला

(पु. न.) स्पृहयालु

इजाजत

आज्ञा, आदेशः, निदेशः, अनुमतिः

इज्जत

सम्मानः, प्रतिष्ठा

इतना

एतावत्, (इयत्)

इतने में

अत्रान्तरे

इतमीनान

विश्वासः, विश्रम्भः, शान्तिः

इतवार

रविवासरः

इत्र

गन्धतैलम्

इधर

अत्र

इधर-उधर

इतस्ततः, यत्र-तत्र

इनकम

आयः

इनकार

अस्वीकारः, प्रत्यादेशः, प्रत्याख्यानम्, निषेधः

इनपुट

निवेश:

इन्द्र

शतक्रतुः, आखण्डलः

इन्द्र आदि

देवता

इन्द्र का अस्त्र

वज्रम्

इन्द्र का वन

नन्दनम्

इन्द्र का सारथी

मातलिः

इन्द्रधनुष

इन्द्रायुधम्

इन्द्रपत्नी

इन्द्राणी

इन्फ्लूएंजा, फ्लू

शीतज्वरः

इन्सटॉल

प्रस्थापना / प्रतिस्थापनम्

इन्साफ

न्यायः

इमरती

अमृती 

इमली

तिंतिडीकम्तिंतिडी

इम्तिहान

परीक्षा

इरर

त्रुटि:

इलाज

चिकित्सा

इलायची

एला

इशारा

इङ्गितम्

इस प्रकार

इत्थम्,एवम्

इस प्रकार का

ईदृशः

इसके बाद

अथअनन्तरम्

इसलिए

अतः

इस्तेमाल

उपयोगः

ईंट

इष्टकः

ईंधन

इन्धनम्

ईक्षा

दर्शनम्, दृष्टिः, पर्यालोचना

ईख

इक्षुः

ईजाद

आविष्कारः

ईति

बाधा, उपद्रवः, विप्लवः

ईर्ष्या

मत्सरः, असूया

ईर्ष्या करना

ईर्ष्यति 

ईर्ष्यालु

मत्सरिन्, असूयक

ईश्वर

स्वामी, राजा, पतिः, प्रभुः

उऋण

अनृण, ऋणमुक्त

उक्त

कथित, उदित, भाषित, लपित, व्याहृत, उदीरित

उक्ति

कथनम्, वाक्यम्

उगना

उद्गमः, उदयः, उद्भेदः, प्ररोहः, स्फुटनम्, उत्पत्तिः, रोहति

उगलना

वमति

उघरना

विकसनम्, उद्घटनम्

उघारना

आवरणहरणम्, उद्घाटनम्

उचक्का

प्रतारकः, वञ्चकः

उचटना

क्षोभः, स्थानात्, स्खलनम्

उछलना

उत्कूर्दनम्

उछालना

उत्क्षेपणम्

उजला

उज्ज्वल, प्रदीप्त, निर्मल

उजाड़ना

नाशनम्

उजाला

प्रकाशः, आलोकः, प्रभा, आभा, भा, दीप्तिः, द्युतिः, कान्तिः

उज्जैन नगर

उज्जयिनी

उज्र

आपत्तिः, बाधा

उठना

उत्थानम्, उद्गमः, उत्पातः, स्फुरति

उठाना

उत्थापनम्, दोलयति

उठाने वाला

वोढा

उड़द

माषः

उड़ना

उड्डयनम्, डयते, डीयते

उड़ना

उत्पतति

उड़ाना

उत्पातनम्

उतना

तावत्

उतना ही

तावत्-एव

उतरना

अवतरति

उतरना

अवरणम्

उतान

उत्तानः

उतार

अवरोहः, अवतरणम्, अवतारः, अवपातः

उतार-चढ़ाव

निम्नोच्चता

उत्कण्ठा

उत्कलिका, लालसा, औत्कण्ठ्यम्, औत्सुक्यम्

उत्तमर्ण

ऋणदः, ऋणदातृ

उत्तर

उदीची, उत्तरदिशा, प्रतिवचनम्, (स्त्री.) प्रत्युक्तिः

उत्तरायण

उत्तरायणम्

उत्पत्ति

उत्पत्तिः, उद्गमः, उद्भवः, आरम्भः

उत्पत्तिस्थान

(स्त्री.)योनिः

उत्स

स्रोतः, सरः

उत्संग

अङ्कः, सम्पर्कः, योगः

उत्साह दिखाना

द्रेकते

उत्सुक

उत्सुक, उत्कण्ठित, व्यग्र

उथल-पुथल

विपर्यस्त, अधरोत्तर

उदय होना

उदेति

उदर

मध्यभागः, शरीर-अङ्गम्

उदार

दानशील, बहुप्रद

उदारता

औदार्यम्, त्यागः, दाक्षिण्यम्, सुशीलम्

उदास होना

सीदति

उदासी

अवसादः, ग्लानिः

उदासीन

विरक्त, निस्स्पृह, प्रपंचरहित, मध्यस्थ, तटस्थ, समभाव, रूक्षनिस्स्नेह

उदाहरण

दृष्टान्तः, निदर्शनम्

उदुंबर

क्षीरवृक्षः, सदाफलः, जन्तुफलः, क्षीरवृक्षफलम्, देहली, नपुंसकः, कुष्ठभेदः

उद्घाटन

उन्मुद्रणम्,  निरर्गलीकरणम्, प्रकाशनम्, प्रकटीकरणम्

उद्दंड

उद्धत, दुःशील, अविनीत, साहसिक, कलहप्रिय

उद्धार

निर्वाणम्, मुक्तिः, निवृत्तिः

उद्बोधन

ज्ञापनम्, प्रकाशनम्, उत्तेजनम्, जागरणम्

उद्भव

जन्म, उत्पत्तिः

उद्यम

उद्योगः, प्रयत्नः, प्रयासः

उद्योग

उद्योगः, यत्नः, अध्यवसायः, परिश्रमः

उद्वेग

व्याकुलता, उद्विग्नता, मनोवेगः

उधर

तत्र

उधार

ऋणम्

उधार खाते

नाम्नि

उधार देने वाला

उत्तमर्णः

उधार लेने वाला

अधमर्णः

उधेड़बुन

आकुलता, व्याकुलता, संदेहः, व्यग्रता, चित्तविक्षेपः, संशयः

उनतीस

नवविंशतिः/एकोनत्रिंशत्/ऊनत्रिंशत् 

उनमना

व्यग्र, विरक्त, अप्रसन्न

उनसठ

नवपञ्पाशत्

उन्चास

एकोनपञ्चाशत्

उन्तालीस

एकोनचत्वारिंशत्

उन्नत

प्रांशुः

उन्नति

उच्छ्रयः, उत्थानम्, वृद्धिः, अभ्युदयः

उन्नीस  

नवदश/ऊनविंशतिः/एकोनविंशतिः 

उन्नीसवां

एकोनविशतितमः- मा- मम्

उन्माद

उन्मत्तता, चित्तविभ्रमः, मतिभ्रंशः

उन्मूलन

निर्मूलनम्, उत्पाटनम्, उत्खननम्, विध्वंसनम्, विनाशनम्

उन्यासी

एकोनाशीतिः

उन्हत्तर

एकोनसप्ततिः

उपकरण

साधनम्

उपकार

हितम्, परोपकारः, (स्त्री.) उपकृतिः

उपकार करना

उपकरोति

उपक्रम

आरम्भः, भूमिका

उपचार

रोगप्रतिकारः, चिकित्सा, उपचर्या, रोगिपरिचर्या, प्रयोगः, विधानम्, धर्मानुष्ठानम्, चाटूक्तिः, उत्कोचः

उपज

उत्पत्तिः, प्रसवः, फलम्, लाभः

उपजना

उत्पत्तिः

उपजाऊ

उर्वर, शस्यप्रद

उपजाना

उत्पादनम्

उपदेश

शिक्षा, शिक्षणम्, अनुशासनम्

उपदेश देना

उपदिशति

उपद्रव

विघ्नः, विप्लवः, बाधा

उपन्यास

कल्पित कथा, कथा प्रबन्धः, प्रबन्धकल्पना, वाक्योपक्रमः, निक्षेपः, न्यासः

उपभुक्त

प्रयुक्त, उच्छिष्ट

उपयुक्त

उचित, उपपन्न, संगत, युक्त योग्य, यथायोग्य, यथार्ह

उपयोगिता

व्यवहार्यता, लाभकारिता, उपकारकता

उपयोगी

प्रयोजनीय, हितसाधन, उपकारक, लाभदायक, अनुकूल

उपरत

विरक्त, उदासीन, मृत

उपरांत

परम्, ततः परं, तदनन्तरम्, तदनु

उपरोक्त

उपर्युक्त

उपरोहित

पुरोहितः, धर्माचार्यः, धर्माध्यक्षः

उपलब्ध

अधिगतः, प्राप्तः, गृहीतः

उपलब्धि

(स्त्री.) प्राप्तिः, अधिगमः, ज्ञानम्

उपवन

आरामः, लघुवनम्

उपवास

अनाहारः, अनशनम्

उपशम

शमः, शान्तिः, तृष्णाक्षयः, इन्द्रियनिग्रहः, प्रतिकारः, उपचारः

उपशमन

सान्त्वनम्, प्रतिविधानम्

उपसम्पादक

(पु.) संपादकसहायः, सहायकसंपादकः

उपस्थ

लिंगम्, मेढ्रः, भगः, योनिः, क्रोडम्, वक्षस्

उपहार

उपायनम्, उपदा

उपहास

परि (री) हासः, प्रहसनम्, नर्मन् क्रीडाकौतुकम्, निन्दा, आक्षेपः

उपांग

अवयवः, अंगभागः, अंगपूरकम् वस्तु

उपाख्यान

प्राचीनकथा, आख्यानम्, कथान्तर्गतकथा, वृत्तान्तः, उदन्तः

उपादान

(स्त्री.) प्राप्तिः, (स्त्री.) उपलब्धिः, बोधः, प्रत्याहारः, समवायिकारणम्

उपादेय

ग्राह्य, ग्रहीतव्य, स्वीकार्य, श्रेष्ठ, उत्तम

उपाधि

बाधा, उपद्रवः, विघ्नः

उपाध्याय

शिक्षकः, गुरुः, आचार्यः

उपाय

प्रतिकारः, उपायः, प्रयोगः, (स्त्री.) युक्तिः

उपासना

पूजा, आराधना, अर्चा

उपेक्षा

अनादरः, तिरस्कारः, घृणा, विरक्तिः

उपेक्षा करना

उपेक्षते

उबटन

उद्वर्त्तनम्, अङ्गरागः, लेपः, लेपनम्

उबलना

क्वथनम्

उबारना

उद्धरणम्

उबाल

(पु.) उद्वेगः, आवेशः

उबालना

क्वथनम्

उबासी

जृम्भः, जृम्भा

उभरा

स्फीत, शून, विगतभार

उभाड़ना

उत्तेजनम्, उद्दीपनम्

उमंग

उल्लासः, आनन्दः

उमड़ना

जलाप्लावः

उमा

पार्वती, दुर्गा, कान्तिः

उम्मेद, उम्मीद

आशा, अपेक्षा

उम्र

वयः

उरग

सर्पः, नागः, सरीसृपः

उरोज

स्तनः, कुचः

उर्वरा

(स्त्री.) बहुफलदा भूमिः, पृथिवी, फलदा, शस्यप्रदा

उलझन

विघ्नः, प्रतिबंधः, बाधा, समस्या, चिन्ताविषयः, विवादविषयः

उलटना

विलोमः, विपर्यासः

उलटाना

अधोमुखीकरणम्

उलटे

प्रत्युत

उलथा

अनुवादः

उलाहना

अभियोगः, उपालम्भः, परिदेवनम्, विलपनम्

उलूखल

उदूखलम्, गुग्गुलुः

उल्का

खोल्का, उत्पातः, पतन्नक्षत्रम्, प्रकाशः, अग्निशिखा, अग्निः, दीपिका, प्रदीपः, दीपकः, अग्निकाष्ठम्, अलातम्

उल्लास

आनन्दः, आह्लादः

उल्लिखित

उत्कीर्ण, पाषाणादिषु अभिलिखित, चक्रेण तष्ट, लिखित, उपरिलिखित, उपर्युक्त, चित्रित, आलिखित

उल्लू

कौशिकः,उलूकः, पेचकः

उल्लेख

लेखः, लिखितम्, लेख्यम्, वर्णनम्, निरूपणम्, अलंकारभेदः

उल्लेखनीय

लेखार्ह, उत्लेख्य, वर्णनीय, निरूपणीय, अद्भुत

उषा

उषस्, प्रभातम्, अरुणोदयः, दिनमुखम्, रात्रिशेषः, ब्राह्मवेला, अरूणोदयलालिमन्, बाणासुरकन्या, अनिरुद्धपत्नी

उस

तद्, अदस्

उसका

तदीयः

उसमें भी

तत्रापि

उसास

उच्छ्वासः, निश्वासः, दीर्घश्वासः

उसूल

नियमः, सिद्धान्तः

उस्तरा

क्षुरः

ऊँघ

तन्द्रा

ऊँघना

तन्द्रा

ऊँघने वाला

तन्द्रालुः

ऊँघाई

निद्रालसः

ऊँचनीच

कुलीनाकुलीन, उच्चावच, हानिलाभौ, भद्राभद्रे

ऊँचा

उच्च, उन्नत, तुङ्ग, उत्तुङ्ग, उत्तम, श्रेष्ठ, मुख्य, परम, उच्चैः

ऊँट

उष्ट्रः , क्रमेलः, ककुद्मान्, पशुः

ऊंटनी

उष्ट्री

ऊख

इक्षुः

ऊटपटांग

असंबद्ध, असंगत

ऊदविलाव

जलमार्जारः

ऊधम

उपद्रवः, उत्पातः, कोलाहलः, तुमुलम्, कलहः

ऊनी कपड़ा

और्णम्

ऊनी वस्‍त्र

रांकवम्

ऊपर

उपरि

ऊपर-नीचे

उपरि-अधः

ऊबड़-खाबड़

विषम, नतोन्नत

ऊबना

उद्विज्

ऊसर

ऊषरः

ऋजु

सरल, निर्व्याज, निष्कपट

ऋण

ऋणम्

ऋणदाता

उत्तमर्णः

ऋणी

अधमर्णः

ऋत्विग् वा राजा

प्रशास्ता

ऋत्विग्विशेष

नेष्टा

ऋद्धि

वृद्धिः, समृद्धिः

एक

एकः/ एका/एकम्

एक ओर

एकपार्श्वे, पार्श्वतः, एकान्ते, निभृते

एक टक

निर्निमेषम्, अनिमिषम्

एक दूसरे को

अन्योऽन्यम्, परस्परम्, इतरेतरम्, परस्पर, इतरेतर

एक प्रकार

एकधा

एक बार

एकदा, सकृत्, अथ, कदाचित्

एक लडी का हार

एकावली

एक समय

एकदा

एक साथ

एकपदे, समम्, युगपत्, एककालम्, एककाले, समकालम्

एक सौ

शतम्

एक ही समय में

युगपत्

एक-एक करके

एकैकः, एकैकशः, एकशः

एकचित्त

अवहित, स्थिरचित्त, अभिन्नहृदय

एकता

ऐक्यम्, एकता

एकत्र

एकस्थले, एकस्थाने,

एकत्रित

संघीभूत, संचित, संगृहीत

एकदिल

एक-चित्त-तम, स्थिरचित्त, एकचित्तीभूय, ऐकमत्येन

एकरस

तुल्य, सदृश, अव्यय, अपरिणामिन्, परिवर्तनरहित

एकलौता

एकल, एकाकिन्

एकवेष, यूनिफार्म

एकपरिधानम्

एकसा

तुल्य, सम

एकहरा

एकगुणीकृत

एका

एकता, संगः, संसर्गः, संयोगः, संधिः, संघातः, संश्लेषः

एकांत

विजनम्, अत्यन्त, एकाकिन्

एकाएक

अकस्मात्, सहसा, अतर्कितम्

एजेन्ट, आढ़ती

अभिकर्ता

एटम बम

परमाण्वस्त्रम्

एटलस

देशचित्रसंग्रहः, मानचित्रसंग्रहः

एड़

उत्तेजनम्, प्रेरणम्, प्रवर्त्तनम्

एडिट

सम्पादनम्

एडिटर

संपादकः

एड़ी

पादतलम्, पादमूलम्

एलची

दूतः, राजदूतः, प्रणिधिः, सन्देशहरः

एवजी

प्रतिपुरुषः, प्रतिहस्तः

एषणा

इच्छा, याच्ञा

एसेसिबिलिटि

अभिगम्यता

एसोसिएशन

परिषद् समितिः

एहसान

ऋणम्, कृतज्ञता, कृपा, उपकारः

ऐंचाताना

वक्रदृष्टि, तिर्यग्दृष्टि

ऐंठ

गर्वः, दर्पः, आकुञ्चनम्, मोटनम्

ऐंठन

व्यावर्तनम्, आकुञ्चनम्, वक्रता, चूणः, वस्त्रभंगः, आकर्षणम्, गात्रोपघातः, उद्वेष्टनम्

ऐक्ट

अधिनियमः, रूपक, नाटक, अंकः, (स्त्री.) कृतिः

ऐक्टर

नटः, अभिनेता

ऐक्य

एकता, एकत्वम्

ऐच्छिक

वैकल्पिक, स्वेच्छातंत्र, रुच्यधीन, सविकल्प

ऐनक

उपनेत्रम्

ऐब

दोषः, छिद्रम्

ऐयार

कापटिकः, छद्मिकः

ऐयाश

विषयासक्त, विलासिन्, विलासी

ऐरावतपत्नी

(स्त्री.)अब्भ्रमुः

ऐसा

एवंविध, एतादृश

ऐसा-वैसा

निरपेक्षम्, निस्पृहता, ताटस्थ्यम्

ऐसे

इत्थम्, एवम्, अनेन प्रकारेण

ऐहिक

संसारी

ओंठ

ओष्‍ठं

ओंठ

ओष्ठः, अधरः

ओक

गृहम्, आवासः, आश्रयः, अञ्जलिः

ओकाई

वमनम्, वमनेच्छा

ओखल

उलूखलम्

ओघ

समूहः, राशिः, घनत्वम्, सान्द्रता, प्रवाहः, धारा

ओछा

क्षुद्र, अधम, कापुरुष

ओज

बलम्, कान्तिः, वीर्यम्

ओजोन

प्रजारकम्, दाहनम्, वातिभेदः

ओझल

आवरणम्, आच्छादनम्, अदृश्य, अन्तरित

ओझा

गारुडिकः, जांगुलिकः

ओट

आवरणम्, आश्रयः, व्यवधानम्

ओढ़ना

परिधानम्, आवरणम्

ओढनी 

प्रच्‍छदपट:

ओत

गुम्फित, ग्रथित

ओत-प्रोत

सुमिश्रित, सुसंप्रक्त, संसृष्ट, परस्परं सुग्रथित, तन्त्रवाणी

ओर

पार्श्वः, पार्श्वम्, पक्षः, दिशा

ओरी

पटलप्रान्तः, नीध्रम्, वलीकः, वलीकम्

ओला

वर्षोपलः, करकः

ओला पड़ना

उपलान्

ओले

करकाः

ओस

तुषारः, नीहारः, हिमजलम्

ओसारा (बरामदा)

द्वारप्रकोष्ठः, प्रघणः, प्रघाणः

ओहदा

पदम्, अधिकारः, नियोगः

ओहार

शिविकाच्छादनम्

औंधना

अधोमुखीकरणम्

औंधा

अधोमुख

औकात

शक्तिः, सामर्थ्यम्, कालाः, समयाः

औघड़

कापालः, कापालिकः

औजार

यन्त्रम्, उपकरणम्

औदार्य

उदारता

औद्योगिक

उद्योगसंबंधिन्, व्यवसायसम्बन्धिन्

औपचारिक

लाक्षणिक, गौण, उपचारविषयक

और

, अपि च, अन्यच्च

औरत

नारी, ललना, स्त्री

औलाद

सन्ततिः, पुत्र-पौत्राः, वंशः, कुलम्

औषध

भेषजम्, ओषधिः, जायुः

औसत

सामान्यम्, माध्यमम्

कँपकँपी

कम्पः, प्रकम्पः, वेपथुः, सीत्कारः

कंकड़

कर्कटः

कंकरीला

पाषाणमय

कंकाल

अस्थिपंजरः, करंकः

कंगन

कंकण: , कंकणम्, वलयः, वलयम्, हस्त-सूत्रम्

कंगारू

कंगारुः 

कंगाल

कँगला

कंघा

कंकतम्

कंघावाला

कंकतकृत्

कंघी

प्रसाधनी, कंकतिः, कंकतिका, केशमार्जनी

कंजूस

कृपण, क्षुद्र, अनुदार

कंठ

गलः, गरः, निगरणः, स्वरः, शुकादीनां कंठरेखा

कंठस्थ

कंठाग्र, कंठगत, मुखाग्र, मुखस्थ

कंठा

हारः, माला, कण्ठमाला, कण्ठाभरणम्

कंठी

अक्षमाला, अक्षसूत्रम्

कंडा

शुष्कगोमय(-शकलम्)

कंद

कन्दः, कन्दम्

कंदमूल

कंदमूलम्

कंधा

स्कन्धः, ककुदः, ककुदम्

कंधे की हड्डी

जत्रु

कंपित

कंपमान, चंचल, भीत, त्रस्त

कंबल

कम्‍बल:, ऊर्णायुः, रल्लकः

कई

कतिपय

ककड़ी

कर्कटी, चर्भटिका, चर्भटः, (स्त्री.) इर्वारुः

ककहरा

वर्णमाला

कचनार

कोविदारः

कचहरी

न्यायालयः, राजसभा

कचालू

आलुकी, कचुः, कच्ची, तीक्ष्णकन्दः, गजकर्णः

कचूमर

निष्पिष्टपदार्थः, चूर्णितवस्तु, मृदुसारः, मज्जा

कचौड़ी

पिष्टिका, घृतचौरी

कच्चा

अपक्व

कच्ची सड़क

मृन्मार्गः

कच्छा

नौकाभेदः, कछनी

कछुआ

कच्छपः,कुर्मः, कमठः

कछुई

कमठी

कजली, काजल

कज्जलम्, मसी

कटकट

दंतघर्षणशब्दः, कटकटायितम्, कलहः

कटकटाना

दन्तघर्षणम्, दन्तैर्दन्तान्

कटनी

शस्यसंग्रहकालः

कटपीस

कृत्तपटः

कटहल

पनसम्

कटहल (शाक)

पनसः

कटहा

दशनशील, दिदांक्षु पशुः

कटार

कृपाणः

कटु

तिक्त, अप्रिय

कटुता

कटुत्वम्, तिक्तता, अप्रियत्वम्

कटोरा

कटोरम्, शरावः, चषकः

कटोरी

कसोरिका

कट्टर

दृढ, धर्मपरायण

कट्टा

वज्रदेह, दृढांग, मांसल, वीर्यवत्, हनुः

कठघरा

काष्ठपञ्जरः, काष्ठपिञ्जरम्

कठपुतली

काष्ठपुत्रिका, पुत्तली, पाञ्चालिका

कठफोड़ा

दार्वाघाटः, काष्ठकूटः

कठरा, कठौता

द्रोणिः, द्रोणी

कठिनाई

कठिनता, कष्टता, संकटम्, विघ्नः, बाधा, क्लेशः

कठोर

निर्दय, क्रूर, नृशस, निर्घृण, परुष, घन, कीकस, कर्कर, कक्खट

कठोरता

निर्दयता, क्रूरता, पारुष्यम्, निर्घृणता, नृशंसत्वम्, घनता, कीकसता

कठौता

बृहत्काष्ठभाजनम्, बृहद्दारुपात्रम्

कड़क

महाशब्दः, कोलाहलः, महारावः

कड़कना

क्रोधेन गर्जनम्

कड़खा

उत्तेजनम्, प्रोत्साहनम्, धैर्यवर्द्धनम्

कड़छी

दर्विः, दर्वी

कड़ा

कटकः, वलयः, कठोर, कठिन, कंकणः

कड़ाई

कठोरता, उग्रता

कड़ाह

कटाहः, पिठरः, लौहकुण्डम्

कड़ाही

स्‍वेदिनीकटाह:, (स्त्री.) कन्दुः, पिठरः, पिठरम्, भ्राष्ट्रः, भजनपात्रम्, अंबरीषम्

कड़ुआ

कटुः, तिक्त, तीक्ष्ण, कटुतैलम्

कड़ुआ तेल

कटुतैलम्

कढ़ी

क्वथिता

कण

लवः, लेशः, अणुः

कण्‍ठहार

कण्‍ठाभरणम्कण्ठिका

कण्‍डाल

वारिधि:

कतरना

कर्तनम्

कतरा

खण्डः, अंशः, शकलः

कतार

(स्त्री.)पङ्क्तिः

कत्‍था

खदिर:, खिदरसारः

कत्ल

घातः, हननम्, वधः

कथन

(स्त्री.)भणितिः, वचनम्

कद

आकारः, उच्चतामानम्

कदम

कदम्बः, कदम्बकः

क़दम

पदम्, पादः, चरणन्यासः

कदम्‍ब

कदम्‍बम्नीपः

कदर

आदरः, सम्मानः

कद्दू

लावुः, अलावुः, लावुका, तुम्बः, तुंबी, तुंबिकापिंड

कद्दूकश

लावुकषः

कनखजूरा 

कर्णजलोका

कनखी

कटाक्षः, भ्रूविलासः, अर्द्धवीक्षणम्

कनटोप

कर्णपालिका, कर्णपाली

कनपटी

गण्डस्थलम्, कर्णपट्टिका

कनफूल

कर्णपूर:कर्णिका

कनस्तर

धातुमयः समुद्गकः

कनागत

पितृपक्षः

कनात

काण्‍डपट:अपटी

कनेर

कणिकारः, करवीरः, शतप्रासः

कनैठी

कर्णग्रहः, कर्णाकर्षणम्

कन्नीकाटना

दर्शनं परिहृ

कपट

छलम्, धूर्त्तता, दम्भः, प्रतारणा

कपड़ा

वस्‍त्रम्वसनम्चीरम्, कर्पटः, पटः, अम्बरम्, परिधानम्, चेलः, चेलम्

कपाल

शिरोऽस्थि, कपालः

कपाली

शिवः

कपास

कार्पासः, तूलः, पिचुः

कपि

वानरः, सूर्यः

कपिल

बभ्रुवर्ण, कपिश, आरक्त

कपूत

कुपुत्रः

कपूर

कर्पूरः, कर्पूरम्, घनसारः, हिमवालुका

कपोत

पक्षिविशेषः, पारावतः

कपोल

गण्डः

कफ

(पु.) श्लेष्मन्

कफन

शववस्त्रम्, शवाच्छादनम्, प्रेतवस्त्रम्

कब

कदा, क्व

कब तक

कियत् कालम्, कियच्चिरम्

कबाब

भृष्टमांसम्, शूलिकम्, शूल्यमांसम्

कबाला

विक्रयपत्रम्

कबीला

वंशः, कुलम्

कबूतर

कपोतः, पारावतः

कबूतर खाना

कपोतविलम्, कपोतावासः

कबूल

अङ्गीकारः, स्वीकारः

कब्ज

अजीर्णम्, मलावरोधः

कब्जा

अधिकारः, स्वामित्वम्, मुष्टिः

कब्र

समाधिः, शव-स्थानम्

कभी

कदाचित्, कस्मिन्नपि काले

कभी दीखना

चित्रयति

कभी नहीं

न कदापि, न कदाचन, न कचाचित्

कभी भी

कदापि, क्वापि, जातु

कम

न्यून, ऊन, अल्पतर, सूक्ष्मतर

कम होना

ह्र्सति

कमखर्ची

परिमितव्ययः, मितव्ययः

कमजोर

दुर्बल, अबल, अशक्त, बलहीन, शक्तिहीन, अल्पबल

कमजोरी

दुर्बलता, दौर्बल्यम्, शक्तिनाशः, असामर्थ्यम्, बलहानिः

कमर

श्रोणिः, (स्त्री.) कटिः, कटी, कटिदेशः, मध्यः, मध्यम्, मध्यमः, मध्यमम्

कमरबन्द

मेखला, कटिसूत्रम्, परिकरः, कटिवलयम्, रसना

कमरा

कक्षा, प्रकोष्ठः

कमल

पद्मम्, उत्पलम्, अब्जम्, सरसिजम्, पङ्कजम्

कमल का पौधा

बिसिनी

कमल-समूह

पद्मिनी

कमलिनी

नलिनी

कमाई

उपार्जितम्, लभ्यांशः, वेतनम्

कमाना

अर्जनम्

कमाल

वैशिष्ट्यम्, प्रकर्षः

कमासुत, कमाऊ

अर्जकः, प्रापकः, लब्धा

कमिश्नर

उपप्रान्ताधिकारी, आयुक्तः, उपप्रान्ताधीशः

कमी

ऊनता, न्यूनता, अल्पता, अपूर्णता, अपर्याप्तता

कमीज

चोलः, चोलकः, उरोवस्त्रम्

कमीना

अधम, क्षुद्र, तुच्छ

कमीशन, दलाली

शुल्कम्

कमेटी

समितिः, प्रतिनिधि-सभा

कम्पन

(स्त्री.)विधुतिः

कम्बल

कम्बलः

कयामत

प्रलयः, विपत्तिः

कर

हस्तः, पाणिः

करक

पीडा, वेदना, मूत्रकृच्छ्रम, क्षतांकः, क्षतचिह्नम्

करगह, करघा

वायदण्डः, वेमन्, वेमः, तन्तुवायः

करछुल

दर्वी

करजिभा

दुर्मुख, कद्वद

करणेच्छा

चिकीर्षा

करता हुआ

कुर्वत्

करतार

स्वामी, ईश्वरः, कर्त्ता

करतूत

कृत्यम्, कर्मन्, गुणः, कला, कुकर्मन्

करधनी

मेखलाकांचि:

करना

करणम्, विधानम्, करोति, कुरुते

करने का इच्छुक

(पु. न.) चिकीर्षुः

करने वाला

कर्त्ता

करवट

करवर्तः, पार्श्वभागः

करामात

अद्भुतम्, आश्चर्यम्, चमत्कारः

करार

शान्तिः, शमः, धैर्यम्

कराहना

दुःखचीत्कारः, आर्त्तनादः, दुःखवशात्

करील

करीरः

करेला

कारबेल्लम्, कटिल्लः

करोड़

कोटिः

करोड़ पति

कोटीश्वरः

करौंदा

करमर्द्दकम्

कर्कश

उग्र, भयङ्कर

कर्ज

ऋणम्

कर्ज धारना

ऋणग्रहः, ऋणबद्ध

कर्जदार

ऋणी, अधमर्णः

कर्जा देने वाला

कुसीदम्,ऋणदाता

कर्जा लेने वाला

अधमर्णः

कर्णधार

नाविकः

कर्त्तव्य

धर्मः, विधेयम्, अनुष्ठेय, कर्त्तव्य

कल

विश्रामः, उपशमः, मोक्षः, शमनम्, उद्धारः, यन्त्रम्, साधनम्, उपकरणम्

कल वा औजार

यन्त्रम्

कलंक

दोषः, दूषणम्, छिद्रम्, लांछनम्, अपवादः, लक्षणम्, चिह्नम्

कलई

कान्तिः, त्रपु

कलकल

रवः, निर्झरादीनाम् शब्दः, कोलाहलः, विवादः

कलप

मण्डः, मण्डम्

कलम

लेखनी, कलमः

कलवार (शराब बनाने वाला)

शौण्डिकः, सुराकारः

कलाई

मणिबन्धः, प्रकोष्ठः

कलाई से कनी अँगुली तक

करभः

कलाकन्द

कलाकन्दः

कली

कलिका, मुकुलः, मुकुलम्, अङ्कुरः, कुड्मलः

कलेऊ, कलेवा

प्रातराशः, कल्यवर्त्तः

कलेजा

बुक्कम्, बुक्कः, कालेयम्, हृदयम्

कलोल

क्रीडा, लीला, विलासः

कल्पना

कल्पना, तर्कः

कल्पवृक्ष

कल्पवृक्षः

कल्मष

पापम्, दुष्टता, दोषः

कल्याण

कुशलम्, मंगलम्, सुखम्, हितम्, क्षेमम्, (स्त्री.) भूतिः

कल्हार

श्वेतकमलम्

कवच

वर्मन्, रक्षामन्त्रम्

कवर

कवलः, ग्रासः

कविताई

श्लोकरचना, पद्यरचना, छन्दोबन्धः

कविताकार

कविः

कव्बी

काकी

कव्वी

वायसी

कशीदा

सूचिकर्म

कषाय

तुवर, कुवर, सुवास, सुगंधि, रंजित, रंगवत्, गैरिकवर्ण, रक्तश्याम, क्रोधः, क्वाथः, कुवरः, रसभेदः

कष्ट

दुःखम्, पीडा, क्लेशः, विपद्, आपत्तिः

कष्ट से जीवन बिताना

कठति

कष्टसाध्य

दुस्साध्य, दुष्कर, कष्ट

कसकूट

कांस्यकूटः

कसना

दृढबन्धनम्

कसम

शपथः

कसर

न्यूनता, अपूर्णता, अभावः

कसरत

व्यायामः

कसाई

बधकः, घातकः, हिंसकः

कसूर

दोषः, अपराधः, छिद्रम्, प्रमादः

कसेरा

कांस्यकारः

कसैला

कषाय

कसौटी

निकषः

कस्तूरी

(स्त्री.) कस्तूरी, कस्तूरिका, मृगनाभिः, मृगमदः

कस्बा

नगरी

कहना

कथनम्, कथयति, चष्टे, वक्ति

कहने वाला

कथयिता

कहर

दैवामर्षः

कहाँ

कुत्र

कहाँ तक

कियद्दूरम्

कहाँ से

कुतः, कस्मात्

कहाकही, कहासुनी

वादविवादः

कहानी

कथा, आख्यानम्, उपाख्यानम्

कहार

जलवाह:कहार: 

कहावत

जनप्रवादः, लोकोक्तिः, लोकवादः

कहीं

कुत्रचित्, क्वापि, कुत्रापि, क्वचित्

कहीं भी

कुत्रापि

कहीं से

कुतश्चित्

कहीं-कहीं

क्वचित्-क्वचित्, इतस्ततः

काँच

काचः, स्फटिकः

काँजी

काञ्जिकम्, क्षववारि

काँटा

कण्टकः, कण्टकम्, शल्यम्, शिताग्रः, तरुनखः, द्रुमनखः

काँपना

एजति , एजते

कांकर

कर्कटी

कांक्षा

एषणा, इच्छा

कांख

कक्षाक्षः, बाहुमूलम्, भुजकोटरः, भुजकोटरम्, दोर्मूलम्

कांग्रेस

सभा, परिषद्, संसद, समाजः

कांच का गिलास

काचचषक:

कांचन

स्वर्णः

कांत

मनोहर, प्रिय

कांतार

गहनवनम्

कांति

सौन्दर्यम्, दीप्तिः

कांपना

कम्पनम्, वेपथुः, धूनुते, धुनोति, धुनाति, धुनीते, वेपते

कांसा

कांस्यम्, पीतलौहम्

काकरोच

तैलपः

कागज

कागदः, पत्रम्

काजल

कज्जलम्

काटना

कर्तनम्, छेदनम्, दंशति, दलति, छिनत्ति, छिन्ते, छुरति, दंशयति, लुनति, वृश्चति, शृणाति

काटने वाला

छेत्ता

काठ

काष्ठम्, दारु

काढ़ा

क्वाथः

काणा

काणः, एकाक्षिन्

कातना

वयनम्

कातर

विह्वल, व्याकुल

कातरता

व्याकुलता, त्रासः, कातर्यम्

कातिल

घातकः

कान

कर्ण, श्रवणम्

कान का मैल निकालने वाला

कर्णमलनिस्‍सारक:

कान की बाली

कुण्‍डलम्

काना

काणः, एकाक्षः

कानाफुसी

कर्णेवादः, नीचैः उपांशु

कानून

व्यवस्था, विधिः, नियमः

कान्ति

(स्त्री.)छविः

काफला

सार्थः, संघः

काफिर

नास्तिकः, अश्रद्धालुः, धर्मनिन्दकः, अनीश्वरवादिन्

काफी

पर्याप्त, उपयुक्त, उचित, अलम्

काबिल

योग्य, समर्थ

काबू

अधिकारः, वशः

काम

कार्यम्, व्यवसायः, क्रिया, नियोगः, परिश्रमम्

कामदेव

पुष्पधन्वन्, कामः, मदनः, कन्दर्पः, अनङ्गः, मन्मथः, पञ्चशरः, स्मरः

कामयाब

सफल, कृतकार्य

कामयाबी

सफलता, सार्थकता

कामुक स्त्री

कामुकी

कायथ

कायस्थः

कायदा

नियमः, व्यवस्था, रीतिः, शिष्टाचार

कायम

निश्चल, स्थिर

कायर

कातर, भीरु, सभय, भीरुहृदय, त्रस्त

कायल

छिन्नसंशय, जातप्रत्यय

काया

शरीरम्, देहः, कलेवरम्

कायाकल्प

पुनर्यौवनोत्पादनम्, पुनर्यौवनोत्पादनचिकित्सा

कायापलट

परिवर्तनम्

कायिक

शारीर, (स्त्री.) शारीरी, शारीरिक, दैहिक, (स्त्री.) दैहिकी

कारखाना

शिल्पशाला, शिल्पगृहम्, निर्माण-स्थानम्

कारण

कारणम्, हेतुः, बीजम्, निमित्तम्, मूलम्

कारतूस

नालास्त्रम्, भुशुण्डीगुलिका

कारीगर

शिल्‍पीकारुक:, कार्यकुशलः, शिल्पकारः, कारुः

कारीगरी

कारुता, शिल्पकौशलम्, दक्षता, मनोहररचना

कारीगरी करना

लासयति

कार्टून

उपहासचित्रम्

कार्तिक

कार्त्तिकः

कार्पोरेशन

निगमः

कार्बोनिक

प्रांगारिक, कार्बनिक

कार्य

(स्त्री.)कृतिः

कार्य की समाप्ति

स्यति

काल काटना

समययापनम्

काला

कृष्ण, श्याम, असित, नील

कालातीत

अनवसर, असमयोचित

कालिक

सामयिक, कालविषयक

कालिख

कज्जलम्, मसिः, कलङ्कः, लाञ्छनम्

कालिमा

कलङ्कः, लाञ्छनम्, कृष्णता

कालीन

कुथः

कालेज

महाविद्यालयः

काश्त

कृषिः

काश्तकार

कृषकः

कासार

कुल्या, सरः

कि

यत्, इति, यथा

किंकर्तव्यविमूढ़

व्यग्रः, कर्तव्यम्, निश्चेतुं, असमर्थः

किचकिच

प्रलापः, प्रजल्पनम्, कलहः

कितना

कियत्

कितब

धूर्तः

किताब

पुस्तकम्, ग्रन्थः

किधर

क्व, कुत्र

किनारा

पर्यन्तः, पर्यन्तम्, प्रान्तः, उपांतः, अञ्चलः, दशाः, सीमा, तीरम्, कूलम्, तटः

किन्तु

परन्तु, अपि

किफायत

(स्त्री.) मितव्ययः

किरकिरा

शार्करिल, सिकतिल

किरकिरी

(स्त्री.) नेत्रपतितो धूल्यादिकणः, त्रसरेणुः, अणुरेणुः

किरण

गभस्तिः, किरणम्, करः, मरीचिः, रश्मिः, मयूखः, अभीषुः

किराना

वस्तुजातम्, वस्तुसंघातः, वस्तुसंग्रहः

किरानी

लेखकः, लिपिकारः

किराया

निष्क्रयः, निर्वेशः, तार्यम्, आतारः

किलकारी

किलकिलारावः

किला

दुर्गम्

किल्लत

न्यूनता

किल्विष

पापम्, दोषः

किवाड़

कपाटम्, द्वार, द्वारम्, कपाटः

किशमिश

क्षुद्रद्राक्षा

किशोर

बालः, शिशुः

किश्त

भागः, ऋणांशः, अंशांशतः

किश्ती

नौका

किसान

कृषक:कृषीबल:, कृषिकः

किसानी

(स्त्री.) कृषिः, (न.) कृषिकर्मन्

किसे

कं, कां, किम्, (च.) कस्मै, कस्यै, कस्मै

किस्त

देयभागः, ऋणांशः, खण्डिका

किस्म

प्रकारः, भेदः, (स्त्री.) जातिः, (स्त्री.) प्रकृतिः, स्वभावः

किस्मत

नियतिः, भाग्यम्, दैवम्

किस्सा

कथा, वृत्तान्तः

की

का

की ओर

प्रति

कीकर

दीर्घकण्टकः

कीचक

सरंध्रो वंशः, सच्छिद्रो वेणुः, विराटराजस्य श्यालः

कीचड़

कर्दमः, पङ्कम्, पङ्कः

कीट

कीटकः, कृमिः, नीलंगुः, घृततैलादीनां मलम्

कीड़ा

कृमिः, कीटः

कीप

(स्त्री.) नीवापः

कीबोर्ड

कुंचिपटलम्

कीमत

मूल्यम्, अर्घः

कीर्तन

गुणगानम्

कीर्ति

विश्रुतिः

कील

कीलकम्, शङ्कुः

कुँवारी लड़की

कुमारी

कुंआ

कूपः, वापी, अन्धुः

कुंजड़ा

फलविक्रयी

कुंजी

कुञ्चिका, ताली, उद्घाटकम्, व्याख्या, टीका

कुंडा

द्वारबन्धः, कपाटबन्धः, अर्गला

कुंदरू

कुंदरुः

कुंभ

घटः

कुंवर

कुमारः, दारकः, बालः, बालकः, किशोरः

कुंवारा

अविवाहितः, कुमारः

कुकर्म

कुकार्यम्, कुकृत्यम्, कुकृतिः, दुराचारः, पापम्, दुष्टता

कुकर्मी

दुर्वृत्त, पापिन्, पाप, दुरात्मन्

कुकुरमुत्ता

कुछत्रकः

कुचक्र

षड्यन्त्रम्

कुचलना

दलनम्

कुचाल

दुराचार, दुश्चेष्टितम्, कुचरितम्, अविनयः

कुछ नहीं

न किञ्चिदपि, न स्तोकमपि, न किमपि

कुछ हो

यद्भावि, तद्भवतु

कुछ, थोड़ा

अल्प, स्वल्प, स्तोक, किंचित्, कियत्, ईषत्

कुटनी

कुट्टनी, दूती

कुटिलता

कौटिल्यम्

कुटी/कुटिया

कुटीरः, उटजः, उटजम्, पर्णशाला

कुटेव

दुःस्वभावः, व्यसनम्

कुठार

परशुः, कुठारः, टङ्कः

कुठारी

कुण्ठारिका, तक्षणी

कुठाली (सुनार की भट्टी)

मूषा

कुड़कुड़ाना

रोषणम्, क्वणति

कुढ़ना

मनःक्वथनम्

कुण्डी

अर्गला

कुतर्क

(पु.) हेत्वाभासः, मिथ्याहेतुः, वितंडा, प्रजल्पः, विवादः

कुतर्की

वितण्डावादिन्, मिथ्याहेतुवादिन्, वाचालः, वावदूकः

कुतिया

सरमा‚ शुनि

कुतूहल

उत्कण्ठा, कौतूहलम्, कुतुकम्, कौतुकम्, जिज्ञासा, आश्चर्यम्

कुत्‍ता

श्‍वान:कुक्कुर:‚ सारमेयः

कुत्सा

निन्दा, गर्हणा

कुदरत

(स्त्री.) प्रकृतिः, माया, ईश्वरशक्तिः, अधिकारः, प्रभुत्वम्, संसारः, जगत्, रचना

कुदरती

नैसर्गिक, प्राकृतिक, मायामय, स्वाभाविक, सहज, दिव्य, (स्त्री.) ऐश्वरी

कुदार/कुदाल

खनित्रम्, टंकः, पाषाणदारणः

कुनबा

परिवारः

कुन्ती

सूरी

कुन्द

कुन्दम्

कुबड़ा

कुब्जक, न्युब्ज, वक्रपृष्ठ, कुब्जः

कुबड़ी

(स्त्री.) नतशीर्षा यष्टिः, कुब्जा

कुबेर-स्त्री

यक्षी

कुब्जा

कुब्ज, वक्रपृष्ठ, गडुल, गहुर, कुब्जक

कुमार्ग

(पु.) कुपंथः

कुमुद की लता

कुमुदनी

कुम्‍हार

कुम्‍भकार:,कुलालः, घटकारः, चक्रिन् (चक्री)

कुरता/कुर्ता

कंचुक:निचोल:, युतकम्, चोलः, उरोवस्त्रम्

कुरबान

इष्ट, हुत, बलित्वेन दत्त

कुरबानी

यज्ञः, यागः, बलिः, उत्सर्गः, आलंभः, समर्पणम्, परित्यागः

कुरान

यवनधर्मपुस्तकम्

कुरीति

(स्त्री.) कुप्रथा, कदाचारः, कुव्यवहारः

कुरूप

विरूप, कदाकार, दुर्दर्शन, वैरूप्यम्, कदाकारः

कुर्की

सम्पदधिकारः

कुर्सी

आसन्दिका, आसनम्, पीठम्, वेत्रासनम्

कुल

सकल, समस्त, निखिल

कुलचा

सकिण्वोऽपूपः

कुलथी

कुलत्थः

कुलफा

बृहल्लोणी,  घोलिका, शाकभेदः, कुलफी

कुलफी

धूमपान यंत्रस्य भुग्ननाली, हिमसन्तानीनिर्माणपात्रम्, हिमसन्तानी, घनमधुरदुग्धम्

कुलबुलाहट

शनैः सर्पणम्, कृमिसदृशी चेष्टा, कंडूलता, कछुरता

कुलाबा

आकर्षणी, ग्रहणी

कुली

भारवाहकः

कुलीन लोग

कुलीनजनाः, कुलीनवर्गः, आर्याः, विशिष्ट-जनाः

कुल्फी

कूलपी

कुल्ला

गण्डूधः, आचमनीयम्, आचाम्यम्

कुल्हाड़ी

कुठारः, परशुः

कुशल

दक्ष, प्रवीण, निपुण, विचक्षण

कुशा

दर्भः, कुशः, कुशम्

कुश्ती करना

मल्लयुद्धं वा बाहुयुद्धं

कुश्तीबाज

मल्लः, बाहुयोधः

कुसुम

पुष्पम्, प्रसूनम्, सुमम्, सूनम्, मणीवकम्, (स्त्री.) सुमनसः

कुसुमित

पुष्पित, उत्फुल्ल, फुल्लित

कुहनी

कफणिः, कफणी, कु(कू) र्परः

कुहराम

विलापः, रोदनम्, परिदेवितम्, शोकः

कुहासा

तुषारः

कूंची

आघर्षणी, लोममयी, मार्जनी, शोधनी

कूकना

कूज्, कुहूरवम्, केकाम्

कूच

प्रस्थानम्, प्रयाणम्, अपक्रमः, कटकत्यागः, यात्रा

कूजन

कूजितम्, कलरवः, खगध्वनिः, विरुतम्, गुंजनम्

कूजना

कूजति , कौति

कूटना

दलनम्, चूर्णनम्

कूड़ा

अवकरः, अवस्करः, अपस्करः, मलः, सङ्करः, उच्छिष्टम्

कूदना

उत्प्लवः, कूर्दनम्

कूप

गर्त्तः

कूबड़

ककुदः, ककुदम्, ककुद्

कूल्हा

कटिः, नितम्बः, जघनम्

कृतज्ञ

उपकारज्ञ, कृतविद्, कृतवेदिन्

कृतज्ञता

उपकारज्ञता, उपकारस्मरणम्, कृतवेदित्वम्

कृतार्थ

पूर्णकाम, कृतकार्य, संतुष्ट, निपुण, मुक्त

कृति

चेष्टा, क्रिया, कर्मन्, कार्यम्, इन्द्रजालम्, माया, रचना, ग्रंथः, प्रहारः, क्षतिः,

कृत्तिका

बहुला, अग्निदेवा, नक्षत्रविशेषः

कृत्रिम

कृतक, अनैसर्गिक

कृपा

अनुकम्पा, दया, उपकारः, अनुग्रहः

कृपा करना

अनुगृह्णाति

कृपा करना

क्रन्दते

कृपाण

कौक्षेयकः

कृमि

कीटः, नीलांगः, क्रिमिः, लाक्षा

कृश

क्षीण, क्षाम, तन्वंग (गी), कृशांग (गी), अल्प, स्तोक, क्षुद्र, सूक्ष्म, अणु, लघु

कृशांगी

तन्वंगी, क्षीणांगी, तन्वी

कृशानु

अग्निः, अनलः

कृषक

कृषीवलः, कृषिकः, कृपाणः

कृषि

कर्षणम्

कृष्ण

वासुदेवः, श्याम, कुत्सित

के विपरीत

प्रत्युत

के साथ

साकम्/सार्धम्

केंचुआ

महीलता, गंडूपदः, किञ्चिलिकः

केंचुल

निर्मोकः, (स्त्री.) अहित्वच्, भुजंगत्वच्, सर्पत्वच्

केंचुली

कञ्चुकः, निर्मोकः

केंद्र

केन्द्रम्

केकड़ा

कर्कट: ‚ कुलीरः, कर्कटकः

केतकी

केतकः (वृक्षः), केतकम् (पुष्पम्)

केतली

कन्दुः

केतु

पताका, चिह्नम्

केला

कदली, कदलः, काष्ठीला

केला-फल

कदलीफलम्, मोचम्

केले का पेड़

कदली

केवट

कैवर्तः, धीवरः, जालिकः,  निषादः, नाविकः, पोतवाहः

केवड़ा

केतकः , केतकी

केवल

मात्रम्

केवाड़

कपाटः, अररः, अररम्, अररी, मुखम्, प्रवेशः, द्वारम्

केशर, केसर

कुंकुमम्, अग्निशिखम्, वरम्, वाह्विकम्, पीतनम्, सङ्कोचम्, रक्तम्, पिशुनम्

केसरिया

घनपीत, कुंकुमवर्ण

कैंची

कर्तरी, कर्तरिका, कर्त्तनी, खण्डधारा

कैंथ

कपित्‍थ

कैंप

शिविरम्, सैन्यनिवेशः

कैद

कारागारः

कैदी

बंदी, कारागुप्तः, रुद्धः, कारागारस्थः

कैन्सर

विद्रधिः, कर्कटः

कैवर्त

नाविकः

कैवल्य

मुक्तिः

कैसा

कीदृश्, कीदृश, कीदृक्ष

कैसे

कथम्, केन प्रकारेण

कॉपी

संचिका

कॉफी

कफघ्नी

कोंपल

किसलयम्, मञ्जरी

कोई

कः, किं, का, कश्चित्, कश्चन, कोऽपि

कोईरी

रोपकः, वाटिकेश्वरः

कोकिल

पिकः, परभृतः

कोकिला

मधुरा, गायिका, कलकण्ठी, पिका

कोख

गर्भः, गर्भाशयः, कुक्षिः

कोचवान्

सारथिः

कोट

कोटः, कोट्टः, दुर्गम्, कञ्चुकः, उत्तरीयम्, प्रावारः, प्रावारकः, निचोलः

कोठरी

लघुकक्षः, कोष्ठः, निभृतागारम्, आवासः, वेश्म

कोठा

चन्द्रशाला, शिरोगृहम्

कोठार

संग्रहालयः, निधिकोष्ठः

कोठारी

निधिरक्षकः, भण्डारी

कोठी

पण्यागारम्, पण्यशाला, कुशूलः, धान्यकोष्ठः

कोड नं.

कूटसंख्या

कोड़ना

उत्खननम्

कोड़ा

कशा, कषा, प्रतोदः, प्रतिष्कषः, प्रतिष्कशा

कोड़ा मारना

कशाघातः

कोड़ी

विंशतिः

कोढ़

कुष्ठम्, कुष्ठरोगः

कोढ़ी

कुष्ठिन्, कुष्ठपीडितः

कोतवाली

कोटपालिका

कोदंड

धनुः, भ्रूः

कोदो, कोदों

कोद्रवः, कदन्नम्

कोना

कोणः, अस्रः

कोप करना

कुप्यति

कोपशीला

भामिनी

कोपीन

कौपीनम्, धटिकाः, अन्तरीयम्

कोमल

(पु. न.) मृदु, स्निग्ध, मसृण

कोमल स्वर

मन्द्रः

कोमलता

मार्दवम्

कोयल

कोकिलः, पिकः, कोकिला, परभृतः

कोयलध्वनि

(स्त्री.)कुहुः

कोयला

अङ्गारः, अङ्गारम्

कोलाहल

कलकलः, तुमुलम्, कलरवः, उत्क्रोशः

कोल्हू

तेलपेषणी, तैलयन्त्रम्, रसनिष्कासनयन्त्रम्

कोशला

अयोध्यानगरी

कोशवृद्धि

धनसंचयः

कोशिश

प्रयत्नः, उद्यमः, चेष्टा, चेष्टितम्, उद्योगः

कोस

कोशः

कोसना

शपनम्, आक्रोशः, शप्यति

कोहडा (कद्दू)

कूष्मांड:तुम्‍बी

कोहनी

कफोणिः

कोहरा

नीहारः, कूहा, कुहेडिका, कुज्झटि

कौंध

(स्त्री.) विद्युद्विलासः, तडिद्द्युतिः, चंचलास्फुरणम्

कौआ

काकः,ध्वाङ्क्षः, वायसः

कौड़ी

कपर्दिका, वराटकः, काकिनी, काकिणी

कौन

किम्

कौपीन

कोपीन

कौर

कवलः, ग्रासः, पिण्डः

क्या

किम्, कच्चित्

क्यारी

केदारः

क्यों

किम्, कुतः, कस्मात्, किमर्थम्, कथम्

क्योंकि

हि, यतः, इति, हि

क्रतु

यज्ञः

क्रम

आनुपूर्वी

क्रियाकर्म

अन्त्येष्टिः, अन्त्यक्रिया, प्रेतकार्यम्

क्रीडा

लीला

क्रीड़ा

केलिः, क्रीडा, विनोदः, कौतुकम्

क्रीम

शरः

क्रुद्ध होना

क्रुध्यति

क्रूरता

निर्दयता, कठोरता, नृशंसता, रौद्रता, तीक्ष्णता, दुष्टता

क्रोध

क्रोधः, कोपः, रोषः, मन्युः

क्रोध करना

रोषयति

क्रोधित

क्रुद्ध

क्लब

गोष्ठीगृहम्

क्लर्क

कार्यनिर्वाहकः, लेखकः

क्लिक करना

चटका

क्लेश

दुःखम्, कष्टम्, पीडा, व्यथा, वेदना, चिंता, आस्रवः, आदीनवः

क्वारंटाइन

निषिद्धसंसर्गगृहम्, संसर्गप्रतिबन्धः, गमनागमननिषेधः

क्षण

अत्यल्पसमयः, मुहूर्तः, निमेषः, पलम्, त्रिंशत्कलापरिमितकालः, समयः, अवसरः, उत्सवः

क्षणिक

अनित्य, अचिर

क्षत

व्रणित, विद्ध, भिन्नदेह, ताडित, क्षतियुक्त, आहत

क्षतयोनि

संभुक्ता, कृतसहवासा

क्षति

क्षयः, नाशः, हानिः

क्षपा

रात्रिः

क्षमता

योग्यता, सामर्थ्य, शक्तिः

क्षमा

तितिक्षा, क्षमा, क्षांति, मर्षणम्

क्षय

अपचयः, ह्रासः, नाशः

क्षार

सर्जिका, विडलवणम्, लवणम्, शोरा, सुहागा, (न.) भस्मन्

क्षिति

पृथ्वी, धरा

क्षीण

 

क्षुब्ध

आकुल, आतुर, उद्विग्न, त्रस्त, क्षुभ्यति

क्षुभित होना

क्लेशते

क्षेम

कुशलम्, मङ्गलम्

क्षोभ

(स्त्री.) अशांतिः, (स्त्री.)अनिर्वृतिः, चित्तचांचल्यम्, व्यग्रता, उद्वेगः, व्याकुलता, भयम्, शोकः, क्रोधः

खंखार

कफः, सिंघाणकम्

खंजर

कटार

खंड

विभागः, अंशः, भिन्नम्

खंड करना

द्यति

खंडर, खंडहर

विनाशः, विध्वंस, क्षयः, लोपः, विघातः, जीर्णता, ध्वंसावशेषः

खंडित

भग्न, त्रुटित, लून, छिन्न, असमग्र, अपूर्ण

खंभ, खंभा

स्तम्भः, स्थाणु, यूपः

खग

पक्षी, विहगः

खगोल

आकाश, गगन, मण्डलम्, गगनाभोगः

खचखच

पंके चलनध्वनिः

खचाखच

निबिडम्, गाढम्, अविरलम्, निरंतरम्, जनाकीर्ण, जनसंकुल

खचित

अङ्कित, चिह्नित

खच्चर

अश्वतरः, वेशरः, वेसरः, वेगसरः

खजानची

कोशाध्यक्षः

खजाना

कोषः, कोशः, निधिः

खजानाघर

कोषागारम्, भाण्डागारम्, कोशगृहम्

खजान्ची

कोषाध्यक्षः, धनाधीशः, अर्थाधिकारिन्

खजूर

खर्जूरः

खञ्जन

खञ्जनः

खट से

सपदि, झटिति, क्षणेन

खटक

भयम्, त्रासः, चिंता

खटकना

खटखटायते, खटखटा शब्दम्, मुहुः मुहुः पीड्

खटखटाना

ध्वनिकरणम्

खटपट

विवादः, विरोधः, वैमनस्यम्

खटमल

मत्कुणः, उद्दंशः

खटराग

मेघदीपकादयः षड्रागाः, कलहः, विस्वरता, विसंवादः, व्यर्थवस्तुजातम्

खटाई

अम्लता, शुक्तता, अम्लः, द्रावकम्, अम्लपदार्थः, शुक्तपदार्थः

खटिक

शाकविक्रेता

खटिया

खट्वा, मंचः, पर्यङ्कः

खट्टा

आम्लः,  अम्लरस

खड़खड़ाना

ध्वनिः, विरावः, क्वणितम्, झणझणायते

खड़ा होना

उत्थानम्

खड़ाऊँ

पादुका

खड़िया मिट्टी

कठिनी

खण्डन

(स्त्री.)निराकृतिः

खत

पत्रम्

खतना

शिश्नत्वक्छेदः

खतम करना

समापनम्

खतम, खत्म

अन्तः, अवसानम्, क्षयः, परिणामः, सम्पूर्ण, संपन्न, सिद्ध

खतरा

भयम्, त्रासः, संशयः

खता

अपराधः, दोषः, छलम्, वञ्चना, प्रमादः, स्खलितम्

खदबदाना

शनैः

खनकना

शिंज्, क्वण, झणझणायते, खणखणायते

खनिज

धातुः, आकरजः, पदार्थः

खनित्र

अवदारणम्

खपड़ा

खर्परः

खपत

विक्रयः, पणनम्, विक्रये वस्तुनिस्तारः

खपरैल का

खर्परावृत्तम्

खप्पर

कपालः, कपालम्, कर्परः, अवधूतपात्रम्

खबर

सन्देशः, वृत्तान्तः, समाचारः, संवादः, उदन्तः

खम्भा

स्तम्भः

खर

रासभः, गर्दभः

खरगोश

शशकः, शशः

खरचा, खर्च

व्ययः

खरबूजा

वृत्‍तकर्कटी,खर्बूजम्, कालिङ्गः, सेटुः

खरा

सरल, निष्कपट, स्पष्टवादिन्, निर्व्याज

खराब

बुरा

खराब करना

दुष्यति

खरारि

विष्णुः

खरी, खली

खटिका, खडिका, शुक्लशिलाधातुः, सितोपलः, कठिनी

खरीद

क्रयः

खरीदना

क्रयणम्, क्रीणाति, क्रीणीते

खरीदने वाला

क्रेता

खरीदार

क्रयिकः, क्रेतृ, ग्राहकः, इच्छुकः, अभिलाषिन्

खरीदारी

क्रयः, मूल्येनादानम्

खरीफ

शरत्कालीनं शस्यम्

खरोंच

ईषत्क्षतम्, त्वग्व्रणः

खर्जूरम्

खजूर

खर्राटा

घुर्घुरः

खल

क्रूर, नृशंस, अधम, नीच, दुष्ट, दुर्वृत्त, पिशुन, निर्लज्ज, छलिन्

खलल

बाधा

खलिहान

खलम्, धान्यसंग्रहस्थानम्

खली

तैलकिट्टम्, तिलकल्कम्

खसकना

अपसरणम्

खस्ता पूरी

शष्कुली

खाँसना

कास्

खाँसी

कासः, काशः, उत्कासः, क्षवथुः

खांड

खण्डः, सिता, शर्करा

खाई

परिखा, खातम्, गर्तः

खाज

कण्डूः, खर्जूः

खाजा

मधुशीर्षः

खाट

खट्वा, पर्यङ्कः

खाड़ी

खातम्, समुद्रवम्

खाता

गणनापुस्तकम्, धान्यागारम्

खातिर

सम्मानः, आदरः, कृते, अर्थे, हेतोः

खाद

ऊर्वरकः, खाद्यम्, सारः, भूमिलेपः

खादी

स्वदेशीयं घनवस्त्रम्, हस्तनिर्मितवासम्

खाद्य

भक्ष्य, भोज्य, अदनीय, भोजनम्, भक्ष्यपदार्थः

खान

खानिः, आकरः, (स्त्री.) खनिः, खनी, उत्पत्तिस्थानम्

खानदानी

कुलीनः

खानपान

अन्नजलम्, भक्ष्यपेयम्, खादनपानम्,

खाना

भक्षणम्, खादनम्, अशनम्, आस्वादनम्, भोजनम्, खादति, अत्ति, भक्षयति, भुङ्क्ते

खाना खाना

घसति

खाने वाला

भोक्ता

खामोश

मूक, निःशब्द, मौनिन्

खामोशी

मौनम्, तूष्णींभावः, मूकभावः

खारा

लवण, क्षार-युक्त, क्षारधर्मक

खारा समुद्र

लवणोदः

खारी

क्षारः

खाल

चर्म, अजिनम्, त्वच्, पशुचर्मन्

खाल खींचना

चर्माकर्षणम्

खाली

शून्य, रिक्त, निःसार, असार, फल्गु, निःसत्व

खास

विशिष्ट, सविशेष, व्यक्त

खासियत

प्रकृतिः, स्वभावः, गुणः, धर्मः

खिंचाव

आकर्षणम्

खिंचावट

दृढीकरणम्

खिचड़ी

कृशरा

खिड़की

गवाक्षः, वातायनम्, जालम्

खिताब

उपाधिः, मानपदम्

खिन्न

दुःखित, पीडित, सचिंत, चिंतित, विषण्ण, शोकमग्न, दीन, निराश्रय, श्रांत, क्लांत

खिन्न होना

ग्लायति

खिलखिलाना

अट्टहासः

खिलना

विकसनम्, फुल्लनम्, पुष्प्यति, स्फोटते, स्फुटति

खिलवाड़

विहारः, विलासः, क्रीडा

खिलाई

अन्नदानम्, पोषणम्, भक्षणम्, खादनम्

खिलाड़ी

क्रीडाशील, विहारप्रिय, क्रीडकः, क्रीडाप्रियः, क्रीडापटुः

खिलाना

भक्षणम्, भोजनम्

खिलाफ

पराङ्मुख, विपरीत, प्रतिकूल, विरक्त

खिलाफत

विरोधः

खिलौना

क्रीडनकम्

खिसकना

खसकना

खींच तान

(स्त्री.) प्रतिस्पर्द्धा, विजिगीषा, अर्थांतरकल्पना

खींचना

कर्षणम्

खीर

पायसम्, परमान्नम्

खीरा/ककडी

कर्कटीचर्भटि:, उर्वारुः

खील

लाजः, लाजाः

खुजलाना

कण्डूयनम्, खर्जनम्, कण्डूयति-कण्डूयते

खुजली

कण्डुः, (स्त्री.) कण्डुः, खर्जूः, कण्डूया, कच्छुः, कच्छूः, (स्त्री.) कण्डूतिः

खुड़खुड़ाहट

मर्मर-शब्दः

खुदा

ईश्वरः, स्वामी

खुर

शफः, खुरः,क्षुरः

खुरपा

घासछेदनशस्त्रम्, चर्मकारोपकरणभेदः

खुराक

भोज्यम्, भक्ष्यम्, खाद्यम्, आहारः, भोजनम्, मात्रा, भागः

खुराफात

उपद्रवः, कलहः

खुर्दबीन

सूक्ष्म-वीक्षण-यन्त्रम्

खुर्राट

धूर्त, कुटिल, शठ, वृद्ध, अनुभविन्

खुलना

उद्घटनम्, उन्मीलनम्

खुला

मुक्त, उद्दाम, शिथिल, व्यक्त, विस्तृत

खुलासा

सारांशः, संक्षेपः

खुलेआम

प्रत्यक्षम्, प्रकटम्

खुश

प्रसन्न, आनन्दित

खुशकिस्मत

सौभाग्यशालिन्

खुशखबरी

शुभ समाचारः, सुसमाचारः

खुशनुमा

सुदर्शन, मनोहर, सुन्दर

खुशबू

सुगन्धः, गन्धः, सुवासः

खुशबूदार

सुगन्धित, गन्धयुक्त

खुशहाल

समृद्ध, संपन्न

खुशहाली

अभ्युदयः, समृद्धिः

खुशामद

चाटु, चातूक्तिः, अतिप्रशंसा, व्याजस्तुतिः, स्तुतिः, स्तवः, चाटुवचनैः

खुशामदी

चाटुकारः

खुशी

हर्षम्, प्रसन्नता, आनन्दः

खुश्क

रूक्ष, शुष्क

खुश्की

शुष्कता, निर्जलता, रूक्षता, स्थलम्, पलेथन

खुसरफुसर

कानाफूसी

खूँट

अंशः, भागः, अस्रः, कोणः, अन्तः, कर्णमलम्

खूँटी

नागदन्तः

खूंखार

हिंस्र, क्रूर

खूंटा

महाकीलः, शूलः

खून

रुधिरम्, रक्तम्, शोणितम्, लोहितम्, वधः, हत्या, हिंसा, घातः, हननम्

खूनी

घातकः, मारकः

खूबसूरत

सून्दर, रम्य, कान्त, चारु, मञ्जुल

खूबसूरती

रूपम्, रमणीयता, सौन्दर्यम्

खूबी

विशिष्टता, वैचित्र्यम्

खूसट

जरठः, स्थविरः, रसिकताशून्य, शुष्कहृदय, जड, कुदर्शन

खेटक

मृगया, आखेटः, कर्षकग्रामः, नक्षत्रम्, वलदेवगदा, यष्टिः, ढालम्, फलकम्

खेत

क्षेत्रम्

खेती

कृषिः, कर्षणम्, (स्त्री.) कृषिः

खेती का औजार

कृषियन्त्रम्

खेद

खेदः, दुःखम्, कष्टम्

खेदजनक

अनुशोकप्रद, दुःखदायक, क्लेशकर, श्रांतिजनक

खेप

सकृद्वाह्यो भारः, पोतस्थं द्रव्यम्, नौकादीनां सकृत् यात्रा

खेल

क्रीडा 

खेलना

क्रीडति, खेलति

खेलना-कूदना

स्वार्थे

खेवा

तारिकम्, तार्यम्

खेवैया

केवट

खैर

खदिरम्

ख़ैर

भवतु, अस्तु

खैरखाह

हितकामः, हितैषी

खैरात

दानम्, त्यागः

खैरियत

मंगलम्, कुशलम्

खोंडर

कोटरः, कोटरम्

खोंता

नीडः, नीडम्, कुलायः, निलयः, पक्षिगृहम्

खोंसना

बलात्कर्षणम्, उल्लुञ्चनम्

खोआ

पयस्यम्, घनक्षीरम्

खोखला

रिक्त, शून्य, निस्सार, निरर्थक, निष्फल

खोज

अन्वेषणम्, अन्वेषणा,  सन्धानम्, अन्वीक्षणम्, गवेषणा

खोजना

गवेषयति, मार्गयति, मृगयति

खोट

दोषः, वैकल्यम्, वैगुण्यम्, दूषणम्, मिश्रणम्, मिश्रधातुः, कुप्यम्, अपद्रव्यम्

खोटापन

दुष्टता, क्षुद्रत्वं, छलम्, कपटम्, दोषः, वैगुण्यम्, अपद्रव्यमिश्रणम्

खोदना

खननम्, खनते, खनति

खोदने वाला

खनिता

खोना

नाशनम्, वृथाव्ययः

खोपड़ी

कपालः, कपालम्, भगालम्, नृकरोटिका

खोल

पुटः, पिधानम्, आवेष्टनम्

खोलना

उद्घाटनम्, व्यक्तिकरणम्

खोवा

किलाटः

खोह

गुहा, गह्वरम्, कन्दरः, कन्दरा

खौफ

त्रासः

खौफनाक

भयंकर, भीतिजनक

खौलना

क्वथनम्

ख्यात

प्रसिद्ध, विश्रुत

ख्याति

प्रसिद्धिः, कीर्तिः

ख्याल

विचारः, भावना, भावनम्, कल्पना, कल्पनम्, संकल्पः

ख्वाहिश

इच्छा

गँठकटा

ग्रन्थिच्छेदकः, चौरः

गँठजोड़ा, गठबंधन

ग्रन्थिबन्धनम्

गँड़ासा

तोमरः, परशुः

गँडेरी

इक्षुग्रन्थिः

गँवार

असभ्य, अशिष्ट, अविनीत, प्राकृत, ग्राम्य, ग्रामीण, ग्रामिक

गंगा

(स्त्री.) जाह्नवी, त्रिपथगा, भागीरथी, मंदाकिनी, सुरसरित्, विष्णुपदी, खापगा, हरशेखरा

गंजा

खल्वाट, विकेश

गंड

कपोलः

गंड माला

गलगंडः, कंठमाला, गलरोगभेदः

गंड स्थल

कनपटी

गंडक

कंठधार्यो, रक्षाकरंडः, ग्रंथिः, स्फोटकरोगभेदः, खड्गिन्, चिह्नम्, देशविशेषः

गंडा

रक्षाकरंडः

गंदगी

दुर्गन्धः, मलः

गंदला

पंकिल, सपंक, मलिन, कलुष, अशुद्ध

गंदा

मलिनः, दूषितः

गंध

गन्धः, सुवासः

गंध देना

वासयति

गंधक

गन्धकः

गंधी

गान्धिकः

गंभीर

गम्भीर, गभीर, धीर, अचपल

गज

हस्ती, द्विपः, द्विरदः

गज़

मानगजः, वस्त्रमापकयष्टिः

गजक

गजकः

गजब

कोपः, आश्चर्यम्, विपत्

गजरा

माला, हारः, सूत्रम्, पुष्पाभरणम्, कुसुमकङ्कणम्, हस्ताभरणम्

गजल

श्रृंगारकविता

गट्ट

निगरणध्वनिः

गट्ठर, गठरी

पोटलिका, भारः

गठन

घटना, रचना, विधानम्, निर्माणम्

गठित

गुंफित, बद्ध, रचित, निर्मित

गठिया

ग्रन्थिवातः, वातः, सन्धिवायुः, वातव्याधिः

गठीला

दृढदेह, दृढाङ्ग, वज्रदेह, सवीर्य

गड़गड़

गर्जितम्, स्तनितम्, गडगडायितम्, कर्दनम्, आन्त्रशब्दः, शूलशब्दः, धूम्रपानयंत्रशब्दः

गड़गड़ाना

गडगडायते

गड़बड़

अक्रमः, अव्यवस्था, संक्षोभः, संकरः, व्यतिक्रमः

गड़रिया

अजाजीवः, मेषपालः

गड़हा, गड्ढा

गर्तः, गर्तम्, अवटः

गढ़

कोटः, दुर्गम्

गढ़न

रचना, निर्माणम्

गणना

गणनम्, संख्यानम्, संख्या, अलंकारभेदः

गणनीय

संख्येय, गण्य, प्रसिद्ध

गणिका

वेश्या, भोग्या, पण्यस्त्री

गणेश

विनायकः, गणेशः, शिवपुत्रः, गणपतिः

गत

अतीत, अतिक्रांत, व्यतीत, मृत, हीन, रहित, लब्ध, प्राप्त, दशा, अवस्था, रूपम्, आकृतिः, उपयोगः, व्यवहारः, दुर्दशा, नाशः, नृत्यभेदः, प्रेतक्रिया

गति

गमनम्, चलनम्, यानम्

गतौ

सर्पति

गत्ता

संसृष्टपत्रम्, गुरुपत्रम्

गदका

गदा, दण्डः

गदगद

गद्गद

गदर

विप्लवः

गदहा, गधा

गर्दभः, खरः, रासभः

गदा

गदा, दण्डः, यष्टि, मुसलः, मुद्गरः

गदेला

पिचुतल्पम्

गद्गद

अतिप्रसन्न, प्रफुल्ल

गद्दा

तूलसंतर:

गद्दी

कूर्चः, सुखायनः, सुखचारः, सिंहासनम्

गद्य

छन्दोहीनरचना, अपादः, पदसन्तानः

गधा

गर्दभः,खरः

गधी

गर्दभी

गनीमत

लोत्रम्, लोप्त्रम्, अपहृतधनम्, अयत्नलब्धं धनम्, संतोषविषयः, धन्यत्वम्

गन्धक

गन्धकः

गन्ना

इक्षुः

गन्ने से निर्मित मद्य

(पु. न.) शीधु

गप

गल्पः

गपशप

वृथालापः, प्रलापः, मिथ्यावादः

गप्पी

वाचालः, वावदूकः

गफलत

प्रमादः, स्खलनम्

गबन करना

छलेन हरणम्, छलेन आत्मसात्

गबरगंड

मूर्खः, जडबुद्धिः

गबरू

युवन्

गम

शोकः, दुःखम्, खेदः

गमछा

मार्जनवस्त्रम्

गमन

यानम्, व्रजनम्, चलनम्, प्रस्थानम्, मैथुनम्

गमबूट

अनुपदीना

गमला

प्रसून पुष्प पात्रम्, पुरीष पात्रम्

गया 

यात, प्रस्थित

गया हुआ परसों

ह्यश्वः

गरज

इच्छा, प्रयोजनम्

गरजना

गर्जनम्, हुंकारः, गर्जति, गर्जयति

गरम

उष्णः

गरम (थोड़ा)

कोष्णम्

गरमागरम

अत्युष्ण, सुतप्त, अभिनव, प्रत्यग्र

गरमी , सिफलिस

उपदंशः

गरल

विषम्

गरिमा

गुरुत्वम्, भारवत्त्वम्, महिमन्, गौरवम्, महत्त्वम्, अहंकारः, आत्मश्लाघा, सिद्धिविशेषः

गरिष्ठ

गुरुतम, भारवत्तम, अतिभारवत्, मलावरोधक, मलावष्टम्भक

गरी

नारिकेल

गरीब

दरिद्र, निर्धन, दीन

गरीबी

दारिद्र्यम्, निर्धनत्वम्, दीनता

गरुड़

गरुडः, वैनतेयः, खगेश्वरः, तार्क्ष्यः

गरूर

गर्वः

गरेबान

निचोलगलः

गर्ग

ऋषिविशेषः, वृषभः

गर्ज

गरज

गर्दन

ग्रीवा, गलः, कण्ठः, (स्त्री.) शिरोधिः

गर्दन मरोड़ना

गलहस्तयति, गलं निष्पीड्

गर्भ

भ्रूणः, पिंडः, कलनम्-लं, उदरस्थशिशुः, गर्भाशय, अभ्यन्तरम्, अन्तर्भागः

गर्भवती

गर्भवती, अन्तर्वत्नी, सगर्भा, ससत्त्वा, गर्भिणी

गर्भित

सगर्भ, गर्भयुक्त, पूर्ण, पूरित, व्याप्त

गर्म

उष्ण, तप्त, प्रखर, उग्र, चण्ड, तीव्र

गर्म करना

उष्णीकरणम्

गर्मी

तापः, उष्णता

गर्मी का मौसम

ग्रीष्मः, निदाघः, ग्रीष्मकालः

गर्व

अभिमानः, अहंकारः, गर्वः, दर्पः, मदः

गर्व करना

गर्वाति, दृप्यति, मन्दते

गर्हा

निंदा, गर्हणम्, आक्षेपः, निर्भर्त्सना

गर्हित

निंदित, आक्षिप्त

गलकम्बल

सास्ना

गलत

अशुद्ध

गलतफहमी

भ्रमः, भ्रान्तिः, मिथ्याबोधः

गलती

भ्रमः, अशुद्धिः, त्रुटिः, मोहः, दोषः, अपराधः, प्रमादः, न्यूनता

गलना

गलनम्, द्रवणम्

गलफड़ा

जलज तूनां श्वासेन्द्रियम्

गलफूला

स्थूलास्य, पीनवदन

गलमुच्छें

गल्लश्मश्रूणि, गंडलोमानि

गला

कण्‍ठ:, ग्रीवा

गलावट

द्रावणम्, विलयनम्

गली

रथ्या, वीथिः, वीथी, प्रतोली

गली, गैलरी

वीथिका, रथ्या

गलीचा

कुथः

गलेबन्‍द

गलबन्‍धनांशुकम्

गवर्नर

भोगपतिः, प्रान्ताध्यक्षः, राज्यपालः, शासकः, शासितृ

गवर्नर जनरल

राष्ट्राध्यक्षः

गवाह

साक्षिन्

गवाही

साक्ष्यम्, प्रमाणम्

गहन

गम्भीर, अगाध, दुर्गम्, दुर्भेद्य

गहना

अलङ्कारः, भूषणम्, आभरणम्, मण्डनम्

गहरा

गम्भीर, गभीर, अगाध, गाढ, गहन, दुर्बोध, अगम्य

गहराई

गाम्भीर्य

गाँठ

ग्रन्थिः, बन्धनम्, ग्रन्थिका, बन्धः, गण्डः, सन्धिः, (स्त्री.) गण्डुः

गाँव

ग्रामः

गांठ गोभी

कन्‍दशाकम्

गाउन

कञ्चुकः

गाज

वज्रपातध्वनिः, वज्रनिर्घोषः, वज्रः, अशनिः, ह्रादिनी

गाजर

गृञ्जनम्

गाड़ना

निखननम्, निखाते क्षेपणम्

गाड़ी

शकटः, शकटम्, शकटिका, वाहनम्, यानम्

गाढ़

अधिक, प्रचुर, बहु, दृढ, प्रबल, गम्भीर, अगाध, दुर्गम, विकट

गाढ़ा

गाढ, घन, स्थूल, महत्, विपुल

गाथा

स्तुतिः, नुतिः, श्लोकः, पद्यम्, पालिमिश्रितसंस्कृतभाषा, गीतम्, कथा, वृत्तान्तः, पारसीकधर्मग्रन्थभेदः

गाद

मलम्, खलम्, कल्कम्, किट्टम्

गाध

सुखोत्तरणीय, गांभीर्यरहित, उत्तान, न्यून, अल्प

गान

गीतम्, संगीतम्, (स्त्री.) गीतिः

गानविद्या

संगीतविद्या, वाद्य-विद्या, संगीतशास्त्रम्

गाना

गीतम् , गायति

गाभिन

गर्भिणी, गर्भवती, सगर्भा

गामिनी

चलित्री, गंत्री

गाय

गोधेनु:

गायन आदि

सङ्गीतम्

गायब

गूढ, प्रच्छन्न, निभृत, गुप्त, विलीन

गारद

रक्षकः, रक्षिन्, वारणम्, त्राणम्, त्रातम्

गारा

पङ्कः, कर्दम्

गारी, गाली

आक्रोशः, अपवादः, अपभाषणम्, अपशब्दः

गार्हस्थ्य

गृहस्थाश्रमः, गृहस्थकृत्यानि, पञ्चमहायज्ञाः

गाल

कपोलम्, गण्डः, गल्लः, कपोलः

गाल पिचकना

कृशीभू

गाल फुलाना

कुप्, क्रुध्

गाली देना

कुत्सयति

गावकुशी

गोवधः, गोहत्या

गावदुम

गोपुच्छाकार, शुण्डाकृति

गिट्टा

चरणग्रन्थिः

गिड़गिड़ाना

कार्पण्यम्, अनुनयः

गिड़गिड़ाहट

अतिनम्रप्रार्थना, दीनवत् याचनम्

गिद्ध

गृध्रः

गिनती

गणना, गणनम्

गिनना

गणनम्, कलयते, गणयति

गिनने वाला

गणयिता

गिरगिट

कृकलास:, सरटः, सरटुः

गिरजा

खीष्टदेवालयः

गिरना

निपतति

गिरना

पतनम्, च्यावः, (स्त्री.) च्युतिः, क्षरति, पतति, ध्वंसते, भ्रंशते, स्रंसते

गिरफ्तार

बद्ध, धृत

गिरफ्तारी

ग्रहणम्, धरणम्, बन्धनम्

गिरवी

न्यासः, निक्षेपः, आधिः, उपनिधिः

गिरह

ग्रन्थिः, गठनम्

गिरा

वाणी, वाक्

गिराना

पातयति

गिरि

पर्वतः, नगः

गिलटी

मांसग्रन्थिः, स्फोटः, व्रणः, व्रणम्

गिलहरी

वृक्षशायिकाः,चिक्रोड:, काष्ठमार्जारः, चमरपुच्छः

गिला

उपालम्भः

गिलास

चषक:, पानपात्रम्

गिलोय

गुडूची

गीदड़ (सियार) 

श्रृगाल:‚ गोमायुः, जम्बुकः

गीध

गृध्रः

गीला

आर्द्र, क्लिन्न, सिक्त, आर्द्रयति

गुंजना

गुंज्, मधुरं ध्वन्, अस्पष्टं निस्वन्

गुंजा

रक्तिका, रक्ता, वन्या, गुंजाबीजम्

गुंजाइश

अवकाशः, स्थानम्, धारण-ग्रहण शक्तिः, सामर्थ्य, लाभः, योग्यता

गुंडा

कामुक, दुर्वृत्त, लम्पट

गुच्छा

गुच्छः, स्तबकः, गुल्मः, संघः, गणः, समूहः, चयः

गुजर

भरणम्, पालनम्, निर्वाहः

गुजारा

जीविका

गुजारिश

निवेदनम्, प्रार्थना

गुझिया

संयावः

गुटका

लघुग्रन्थः

गुटरगूँ

कपोतकूजितम्, पारावतरुतम्

गुठली

बीजम्, गर्भः

गुड़

गुडः, इक्षुसारः

गुड़गुड़

गुडगुड ध्वनिः, धूमपानयंत्रशब्दः

गुड़गुड़ाना

गुडगुडायते, गुडगुड ध्वनिः

गुड़िया

गुडिका, पाञ्चालिका, पुत्रिका, करुंटी

गुड्डा

गुडकः, पुत्रकः, पुत्तलः

गुड्डी

पतङ्गः

गुण

गुणः, विशेषः, गुणनम्

गुण कारक

हित, उपकर्तृ

गुणकारी

उपयुक्त, उपकारिन्

गुणगान

स्तुतिः, नुतिः, प्रशंसा

गुणांक

गुण्यः, गुण्यांकः

गुणातीत

सत्त्वादिगुणप्रभावशून्यः, निर्लिप्त, शुद्ध, ईश्वरः

गुणित

गुणीकृत, आहत, पूरित

गुणी

गुणवत्, गुणसंपन्न, दक्ष, कुशल, पुण्य आत्मन्, शील आत्मन्

गुत्त

(स्त्री.)वेणिः

गुत्थमगुत्था

संश्लिष्टता, संकुलता, द्वंद्वम्, बाहूबाहवि युद्धम्

गुत्थी

उलझन

गुद

अपानम्, पायुः, गुह्यम्

गुदगुदाना

कण्डूयनम्, कण्डूयति

गुदा

पायुः

गुनगुना

कोष्ण, कदुष्ण, कवोष्ण, नासावादिन्

गुनगुनाना

अस्पष्टशब्दनम्

गुनाह

अपराधः, पापम्

गुपचुप

मौनम्, मूकभावः

गुप्त बात

रहस्यम्, गुह्यम्, गोप्यम्

गुप्तचर

अपसर्पः, चरः, प्रणिधिः

गुप्ती

करबालिका

गुफा

गह्वरम्, गुहा, कन्दरा, कन्दरः

गुफ्तगू

वार्तालापः, आलापः, संलापः

गुबार

प्रच्छन्नवैरादिकम्

गुब्बारा

विमानम्

गुम

लुप्त, भ्रष्ट, नष्ट, च्युत, गुप्त, छन्न, अविख्यात

गुमटी

उच्छदिः

गुमनाम

अप्रसिद्ध, अविदित

गुमराह

विपथ, उन्मार्ग गामिन्, पथभ्रष्ट, भ्रान्त

गुर

सूत्रम्, विधिः, नियमः

गुरिया (माला का दाना)

गुली, गुटिका

गुरु

आचार्यः, शिक्षकः, बृहस्पतिः

गुरुत्व

गौरवम्

गुरुवाइन

आचार्या, अध्यापिका

गुर्राना

घुर्घुरकरणम्

गुलगुला होना

नम्रीभवनम्, दयार्द्रीभवनम्

गुलगुलाना

मृदुकरणम्

गुलदस्ता

स्तबकः, कुसुमस्तबकः, पुष्पगुच्छः

गुलाब

स्थलपद्मम्, सेवती, शतपत्री, जपापुष्पम्, गुलाबः, भूमिकमलम्

गुलाबजामुन

दुग्धपूपिका

गुलिस्ताँ

पुष्पवाटिका, उद्यानम्

गुलेल

वटिकाधनुः, गुटिकाधनुः, गुलिकाधनुः

गुसाईं

गोस्वामी

गुस्ताखी

धाष्ट्रर्यम्, वैयात्यम्

गुस्सा

क्रोधः, कोपः, रोषः

गुस्सैल

क्रोधिन्

गूँगा

मूक, जड

गूँज

प्रतिशब्दः, ध्वनिः, स्वनः, रवः, नादः, गर्जनम्

गूँथना

ग्रन्थनम्

गूंजना

गुञ्जति

गूगल

गुग्गुलुः

गूगूल

गुग्गुलः

गूढ़

अप्रसिद्ध, क्लिष्ट, गहन, अस्पष्ट, गुप्त

गूढ़ता

दुर्बोधता, गम्भीरता, प्रच्छन्नता

गूदढ़

कर्पटः, जीर्णवसनम्, अवस्करः, मलम्, तूला, तूलिका

गूदा

मज्जा, वसा, अस्थि, देह-सारः, सारः, सारम्

गूलर

उदुम्‍बरम्

गूह

विष्ठा, उच्चारः, शकृत, पुरीषम्, गूथम्

गृह

अगारम्

गृहस्थ

गृहमेधिन्, ज्येष्ठाश्रमिन्, गृहपति

गृहिणी

गृहस्वामिनी, पत्नी

गेंद

कन्दुकः

गेरु

गैरिकम्

गेरुआ

गवेरुकरंजित, गिरिजवर्ण

गेहुँआ

गोधूमवर्णः

गेहूँ

गोधूमः, सुमनः

गैंडा

गण्डकः, गण्डः

गैंता

टंकः, पाषाणदारणः

गैर

अन्य, इतर, पर, अपर, भिन्न, व्यतिरिक्त, आगंतुकः, अभ्यागतः

गैरत

लज्जा, त्रपा

गैरहाजिर

अनुपस्थित, अविद्यमान

गोंद

निर्यासः, रसः

गोंदी

इङ्गुदी

गोचर

इन्द्रियग्राह्य, इन्द्रियगम्य

गोजर

शतपदी, कर्णजलौकस्

गोजिह्वा

फूलगोभी

गोटा

सूत्रजालम्, जालाभरणम्

गोटी

शीतलारोगः, वसंतरोगः, मसूरिका

गोता

निमज्जनम्

गोत्र

कुलम्, वंशः, अन्वयः, समूहः, संपत्तिः, बन्धुः, जातिविभागः

गोद

अङ्कः, क्रोडः, क्रोडम्, अंकः, उत्संगः

गोदड़ी

कन्था

गोदनशीन

दत्तकः

गोदना

लक्षणम्, बिन्दुः

गोदान

केशान्तसंस्कारः, गोवृषभस्य वा विधिवद्दानम्

गोदाम

कोषः, कोष्ठः, भाण्डारम्

गोप्य

रहस्यम्

गोबर

गोमयः, गोमयम्, शकृत्

गोभी

गोजिह्वा

गोरा

गौर, शुक्ल, श्वेत, धवल, शुभ्र

गोरिल्ला

वानरभेदः, वनमानुषप्रकारः

गोरी

गौरा, शुक्ला, श्वेता, सुरूपिणी, सुन्दरी

गोल

गोल, वृत्त, वृत्ताकार, मण्डलाकार, चक्राकृति, भूगोलः, भूमण्डलम्, घटः, गणः

गोलंदाज

शतघ्नीचालकः, गोलक्षेपकः

गोलगप्पा

गोलगप्पः

गोलमाल

अस्तव्यस्तता, क्रमभंगः

गोला

गोलः, वर्तुलः, अग्न्यस्त्रम्

गोलाई

वृत्तता, गोलत्वं, वर्तुलता

गोली

गुलिका, गुटिका, वटिका, गुटी

गोशाला

गोष्ठम्, गोगृहम्, व्रजः

गोश्त

मांसम्, आमिषम्, पिशितम्

गोसाई

साधुः, मुनिः, सिद्धः, सिद्धजनः

गोसार

गोशालाः, गोष्ठः

गोह

गोधा 

गौना

द्विरागमनम्

गौर

विचारः, चिन्तनम्

गौरैया चिड़िया

चटका

ग्यारह

एकादश

ग्यारहवां

एकादश:- शी- शम्

ग्रसन

भक्षणम्, निगलनम्, ग्रहणम्, धरणम्, सूर्यादेःग्रहणम्, उपरागः

ग्रसित

धृत, गृहीत, उपात्त, पीडित, भक्षित, निगीर्ण

ग्रह

नक्षत्रभेदः

ग्रहण

उपरागः, ग्रहः, ग्रासः, ग्रहपीडनम्, आदानम्, अंगीकरणम्

ग्रहण करना

गृहणीते

ग्रहण करने वाला

ग्रहीता

ग्राफ

बिन्दुरेखाचित्रम्

ग्राम

ग्रामः, जनपदः

ग्रामीण

ग्रामिकः, ग्रामिन्, ग्रामवासिन्

ग्रामोफोन

ध्वनिलेखनवाद्यम्

ग्राम्य

मूर्ख, असभ्य, ग्रामसम्बन्धिन्

ग्रास

कवलः, पिण्डः

ग्राहक

क्रेतृ, क्रयिन्, क्रयिकः

ग्राह्य

उपादेय, स्वीकार्य, ज्ञेय

ग्रीष्म ऋतु

निदाघः,ग्रीष्म ऋतुः

ग्रेजुएट

स्नातकः

ग्लानि

विषादः, ग्लानिः, खेदः

ग्लूकोज

द्राक्षौजम्

ग्लेशियर (बर्फीला)

हिमसरित्

ग्लोब

गोलम्

ग्वाला

गौपालक, गोपः, आभीरः, गोपालः

ग्वालिन

गोपी, गोपिका, आभीरी

घंटा

घण्टा

घंटा घर

घंटालयः, घंटागृहम्

घंटी

किंकिणी, क्षुद्रघण्टा, घण्टिका

घट

कुंभः, कलशः-शम्, पुटग्रीवः, घटी, कलशी, निपः, शरीरम्, हृदयम्

घटक

मध्यस्थः, माध्यमिकः, मध्यवर्तिन्, कुलाचार्यः, योजकः, घटः, परविवाहसाधकः

घटती

न्यूनता, अवनतिः, क्षीणता, अनादरः, मानहानिः

घटना

ह्रासः

घटबढ़

न्यूनताधिकते, अपन्नयोपचयौ, हानिलाभौ, न्यूनाधिक, हीनातिरिक्त

घटा

कादंबिनी, मेघमाला, घनपटली, समूहः, वृंदम्

घटाना

न्यूनीकरणम्

घटाव

न्यूनता, अल्पता, हीनता, अवनतिः, अपचयः

घटित

निर्मित, रचित, संपादित

घटित होना

घटते

घटिया

अवर, अधर, अपकृष्ट, जघन्य, सुलभ, अल्पमूल्य

घटी

ह्रासः, क्षयः, हानिः

घड़ा

घट:कुम्‍भ:, घटी, कुम्भः, कलसः, कलशः

घड़ियाल

मकरः, ग्राहः, नक्रः, कुंभीरः, अवहारः

घड़ी

घटिका, घटी, यामनाली

घण्टा

होरा

घन

मेघः, जलदः, पयोदः, लोहमुद्गरः, अयोघनः, समूहः, शरीरम्, सान्द्र, निविड, कठिन, संहत, स्थूल, अधिक, प्रचुर

घनचक्कर

चंचलबुद्धिः, अस्थिरबुद्धिः, मूर्खः, परिभ्रमिन्

घनता

सांद्रता, निविडता

घनत्व

स्थूलता, संहतिः, पदार्थस्य आयामविस्तारस्थूलत्वानि

घनश्याम

जलदनील, मेघमेचक, श्रीकृष्णः

घना

निविड, गाढ, अत्यधिक

घना होना,छिपना

निलति

घनिष्ट

प्रगाढ, अतिनिकटस्थ, अत्यधिक, अतिशय

घनेरा

अत्यधिक, अतिशय

घपला

कपटम्, छलम्, माया

घबड़ा देना

आकुली

घबड़ाना

आकुली

घबड़ाहट

संभ्रमः, व्याकुलत्वम्, व्यग्रता, आकुलता

घमंड

अभिमानः, अहंकारः, गर्वः, दर्पः, मदः

घमंडी

अभिमानिन्, अहंकारिन्, गर्वित, दृप्त

घमघमाना

घमघमायते, गंभीरं स्वन्

घमाघम

घमघमध्वनिः, घमघमायितम्, घमघमाशब्दः, आडंबरः, श्रीः, शोभा

घर

आलयः, गृहम्, गेहम्, आगारम्, सदनम्, वेश्म, सद्म, निकेतनम्, मन्दिरम्, वासः, भवनम्, आयतनम्

घर का आदमी

विश्वसनीयमनुष्यः, सम्बन्धिन्

घर के बाहर का चबूतरा

अलिन्दः

घरवाली

गृहस्वामिनी

घराऊ, घरेलू

ग्राम्य, गृह्य

घर्राटा

घर्घरः, घर्घर-रावः, क्रथनम्

घर्षण

अभ्यंजनम्, संवाहनम्, संघट्टः, समाघातः

घसना

घर्षणम्

घसियारा

घासकर्तकः, घासविक्रेता

घसीटना

आकर्षणम्

घसील

तृणवत्, बहुतृण, तृणपूर्ण, सतृण

घाट

तीर्थम्, घट्टः, तटस्थानम्

घाटा

क्षतिः, हानिः

घाटी

अद्रिद्रोणी, दर्रा, उपत्यका

घात

आघातः, प्रहारः, वधः, सुयोगः, अवसरः, छलम्

घातक

वधकारिन्, मारकः, मारयितृ, शत्रुः, अरिः, वधकः, प्राणहर, अंतकर

घाती

विश्वासघातिन्, अविश्वास्य, असत्यसन्ध, मिथ्यावभास, प्राणांतक

घानरी

मर्कटी

घाम

आतपः, घर्मः, सूर्यातपः, प्रकाशः, सूर्यालोकः

घायल

क्षत, व्रणित, भिन्न, विद्ध, भिन्नदेह, आहत, प्रहरणम्, आघातः

घाव

व्रणः, क्षतम्, आघातः, प्रहारः, व्रणम्

घास

तृणम्, घासः, शष्पम्, यवसम्

घिग्घी

हिक्का, हिध्मा, गद्गद्वाच्, स्खलद्वाक्यम्, स्वरभंगः

घिचपिच

स्थानसंकीर्णता, अवकाशाल्पत्वम्, संकुल, वैशद्यशून्य, अस्पष्ट

घिन

घृणा, निर्वेदः, बीभत्सा

घिनौना

बीभत्स, अरुचिकर, कुत्सित

घिसना

संघर्षणम्, मर्दनम्

घी

आज्यम्,घृतम्

घुँइयाँ

कचालू

घुंघराले बाल

चूर्णकुन्तलम्

घुंघरू

किंकिणी, क्षुद्रघंटिका, नूपुरः

घुटना

(पु. न.) जानुः

घुटाई

चूर्णनम्, पेषणम्, मर्दनम्, श्लक्ष्णीकरणम्

घुड़की

तर्जनम्, अनुबोधनम्, उपालम्भः

घुड़दौड़

अश्वधावनक्रीडा

घुड़सवार

सादिन्, अश्वारोहः, अश्वारूढः, तुरंगस्थः

घुड़सवारी

अश्वारोहिन्, तुरंगसादिन्

घुड़साल

मंदुरा, अश्वशाला

घुमरी

भ्रमरम्, भ्रामरम्, भ्रमः, भ्रमिः, घूर्णनम्, घूर्णिः

घुमाना

परिचालनम्, भ्रामणम्, भ्रामयति

घुमाव

परिभ्रमणम्, पर्यटनम्

घुसना

प्रवेशः

घूँघर

चूर्णकुन्तलः, अलकः

घूँट

निगरणम्, गण्डूषः

घूँटी

बालौषधम्, विरेचनम्

घूँसा

मुष्टिः, मुष्टी, बद्धमुष्टिः, मुष्टिघातः, मुष्टिप्रहारः

घूंघट

अवगुण्ठनम्, आवरकः, आवरकम्

घूमना

भ्रमणम्, अटति

घूरना

नेत्रतर्जनम्, स्थिरदृष्ट्या प्रेक्षणम्

घूस

उत्कोचः

घूसखोर

(पु.) उत्कोचग्राहिन्

घृणा

अरुचिः, जुगुप्सा, द्वेषः

घेरना

परिवेष्टनम्

घेरने वाला

परिवेष्टकः, उपरोधकः

घेरा

परिवेष्टनम्, संवलनम्, परिधिः, मण्डलम्, परिवेशः

घेवर

घृतपूरः

घोंसला

कुलायः, नीडः

घोघा

शम्बुकः, शम्बूकः, कोषस्थः, कवचस्थः

घोटना

पेषणम्

घोड़ा

अश्‍व:सैन्‍धवम्‚ सप्तिः‚  वाजिन्हयः रथ्यः, घोटकः, तुरंगः

घोड़ी

वडवा, अश्वा, तुरगी, वामी

घोर

भयंकर, भीषण, दुर्गम्

घोलमेल

मिश्रणम्, संसर्गः, सम्पर्कः

घोष

शब्दः, नादः,  रवः, स्वनः, ध्वनिः, गर्जितम्, स्तनितम्, आभीर, वसतिः, आभीरः, गोपः, गोष्ठम्, गोशाला

घोषणा

प्रख्यापनम्, ज्ञापनम्, प्रकाशनम्, घोषणम्, उत्कीर्तनम्

घोषणा पत्र

विज्ञप्तिः, सूचनापत्रम्

घोषित करना

घोषयति

चँवर

चामरः, चामरम्

चंगा

सुस्थ, स्वस्थ, नीरोग, निरामय, शोभन, सुन्दर, निर्मल, शुद्ध

चंगुल

नखः, नखम्, नखरः, नखरम्, ग्रहः, हस्तग्राहः, आक्रमः

चंचरीक

भ्रमरः, द्विरेफः

चंचल

चपल, अधीर, अस्थिर, चल

चंचलता

चापल्यम्, चांचल्यम्, लौल्यम्, चटुलता, तरलता, कुचेष्टा, सलीलत्वम्, लीलापरता

चंचला

लक्ष्मीः, इन्दिरा, विद्युत, सौदामिनी, अशांता, चलचित्ता

चंट

चतुर, दक्ष, धूर्त

चंड

क्रूर, रौद्र, दारुण, भैरव, भीषण, उग्र, कोपिन्, क्रोधिन्, संरभिन्, प्रखर, तीक्ष्ण, घोर, बलवत्, दुर्दमनीय, कठिन, कठोर

चंडाल

चांडालः, मातंगः, दिवाकीर्तिः, निषादः, दुष्कुलीन, हीनजाति

चंडाल चौकड़ी

चंडालचतुष्कम्, दुष्टचतुष्टयम्

चंडालिन, चंडालिनी, चंडाली

चांडाली, मातंगी, निषादी, पापिनी, दुष्टा

चंडी

पार्वती, क्रोधिनी नारी, कलहप्रिया कामिनी

चंदन

मलयजः, श्रीखण्डम्, गंधसारः, सुगन्धम्, सर्पावासम्, शीतलम्, गंधाढ्यम्, शीतगंधः, चंदनकाष्ठम्, चंदनलेपः

चंदवा

वितानम्, आच्छादनम्

चंदा

अंशदानम्, भागदानम्, स्वांशः, उद्धारः, दानांशः

चंद्रमा

चन्द्रः, शशी, इन्दुः, सोमः, विधुः, चन्द्रमाः, निशाकरः

चंद्रहास

रावणखड्गः, खड्गः

चंबेली

भूपदी, मल्लिका, मालती

चककीला

भासुर, उज्ज्वल, अतिशोभन, सुप्रभ

चकनाचूर

सुचूर्णित

चकमक

अरणीः, अग्निप्रस्तरः

चकमा

प्रतारणम्, छलः

चकरी

पेषणी, पेषणचक्रम्

चकला

वेश्यावीथी, वेश्यालयः, चक्रकः

चकवा

चक्रवाकः

चकवी

चक्रवाकी, कोकी, चक्री, रथांगनाम्नी

चकाचौंध

चाकचक्येन नेत्रतेजःप्रतिघातः, अतिशयदीप्त्या दृष्टेरस्थैर्यम्

चकित

विस्मित, आश्चर्यान्वित, विस्मयाकुल, साश्चर्य, संभ्रांत, व्यामूढ, व्याकुल, सशंक, त्रस्त

चकोतरा

मधुकर्कटी

चकोर

चकोरः

चक्कर

चक्रम्, परिवर्तनम्

चक्कर लगाने वाला

भ्रमिन्, भ्रमणशील, विभ्रान्त, मत्त

चक्का

चक्रम्, रथांगम्, मण्डलम्

चक्की

पेषणी, चक्रम्, पेषणयन्त्रम्, पेषणचक्रम्

चक्रवर्ती

राजाधिराजः, मंडलेश्वरः, अधिराजः

चक्षु

नेत्रम्, अक्षि

चखना

स्वादनम्, चषणम्

चचेरा भाई

पितृव्‍यपुत्र:

चञ्चलता

चाञ्चल्यम्

चटकना

दरणम्, चपेटिका, चपेटः

चटकनी

कीलः

चटनी

अवलेहः, तेमनम्, निष्ठानम्, व्यंजनम्

चटपटा

मधुरतिक्तः

चटाई

कटः, किलिञ्जम्

चटाचट

चटचटायितम्

चटुल

चञ्चल, अस्थिर

चटोर

औदरिक, अत्याहारिन्, आहारप्रिय, जिह्वालोलुप

चटोरपन

घस्मरता, औदरिकता, स्वादलोलुपता, जिह्वालौल्यम्

चट्टान

शिला

चट्टी

पादुका

चढ़ना

उच्चलनम्, आरोहः

चढ़ाई

उद्गमनम्, आक्रमणम्, आपातः

चढ़ाना

आरोहणम्

चढ़ाव

आरोहणम्, उद्गमः, उच्छ्रायः, अधिरोहणम्

चढ़ावा

उपहारः, उत्सर्गः

चतुर

निपुण, दक्ष, बुद्धिमत, प्रज्ञ, (पु. न.) पटुः

चतुरंगिणी

हस्त्यश्वरथपदातिरूपिणी सेना, अंगचतुष्टयवती

चतुरता

दाक्षिण्यम्

चतुराई

चातुर्यम्

चतुर्भुज

चतुर्बाहु, चतुर्हस्त, चतुष्कोण, चतुरस्र, वर्गः

चत्वारः  - चार

चत्वारः चतस्रः, चत्वारि

चना

चणकः

चन्दन

चन्दनः, चन्दनम्, मलयजः

चन्द्र

उडुपतिः, निशापतिः

चन्द्रमा

सुधांशुः, चन्द्रमा

चपत लगाना

चपेटेन ताडनम्

चपरास

चिह्नम्, लक्षणम्

चपरासी

प्रैस्यः, भृत्यः, पदातिः

चपल

क्षणिक, अचिरस्थायिन्, शीघ्रकारिन्, अविलंबिन्, चतुर, अवसरज्ञ, धृष्ट, निर्लज्ज

चपला

विद्युत्

चपाती

पोली, पोलिका, रोटिका

चपेट

करतलप्रहारः

चप्पल

पादुका

चबाना

चर्वणम्, चर्वति

चबूतरा

चत्वरम्, वेदिका, उन्नतस्थानम्, स्थण्डिलम्

चबेना

चर्व्यम्, चणकः

चमक

प्रकाशः, प्रभा, शोभा. (स्त्री.) द्युतिः

चमकना

चमत्करणम्, प्रकाशः, दीप्तिः, काशते, चकास्ति, दीपयते, द्योतते, भाति, भ्राजते, भासते

चमकीला

उज्ज्वल, भासुर, भास्वत्

चमगादड़

जतुका, अजिनपत्रा

चमचा, चम्मच

चमसः

चमड़ा

चर्म , (स्त्री.) कृत्तिः

चमत्कार

विस्मयः, आश्चर्य, अद्भुतम्, चमत्कृतिः

चमन

कुसुमाकरः, पुष्पवाटिका

चमरी

गौः, गो

चमार

चर्मकार:

चमेली

मालती, चंबेली

चमोटा

क्षुरतेजनी, चर्मपट्टी

चम्‍मच

चमस:

चयन

संग्रहणम्, समाहरणम्, एकत्रकरणम्

चरक

मुनिविशेषः, तत्कृतवैद्यकग्रन्थः, अध्वगः, यात्रिन्, भिक्षुकः

चरखा

तांतवचक्रम्, चक्रम्, आवापनम्

चरखी

लघुचक्रम्, चक्री, चक्रिका

चरचर

चरचरायितम्

चरण

अङ्घ्रिः

चरना

तृणादिभक्षणम्

चरनी

द्रोणिः, द्रोणी

चरबी

वसा, मेदस्

चरवाहा

चारकः, गोचारकः, पशुपालः

चरागाह

गोचरभूमिः

चरितार्थ

कृतार्थ, कृतकृत्य, पूर्णमनोरथ, सफल, उचित, योग्य, अनुरूप

चरित्र

वृत्तम्

चर्चा

चर्चः, अभिधानम्, आख्यानम्, कथनम्, कीर्तनम्, निर्देशः, वर्णनम्, वार्तालापः, कथाप्रसंगः, किंवदन्ती, जनप्रवादः, लेपनम्, अभ्यंजनम्

चर्चित

अभ्यक्त, लिप्त, विचारित

चर्षणी

कुलटा

चलता-पुर्जा

उद्यमी, व्यवहारपटु

चलना

चलनम्, सरणम्, अञ्चति, चरति, भ्राम्यति, वेलति, वेल्लति, पद्यते

चलनी

चालनी, तितउः

चलान

प्रेषणम्, प्रस्थानम्, गमनाज्ञापत्रम्

चलाना

सञ्चालनम्, चारयति

चलाना पालना

चालयति

चलायमान होना

स्खलति

चश्म

नेत्रम्, अक्षि

चश्मा 

उपनेत्रम्, उपनेत्रे, उत्सः, निर्झरः

चश्मा (पानी का)

स्रोतः

चसका

अभ्यासः, स्वभावः, लालसा, आस्वादः

चहचहाना

कूजनम्

चहबच्चा

जलकुण्डम्, जलाशयः

चहलपहल

हर्षः, प्रमोदः, उत्सवः

चहुंदिस

परितः, सर्वतः

चहेता

इष्ट, प्रिय, दयितः

चहेती

प्रियतमा

चाँद

चन्द्रः, सोमः, इन्दुः, शशिन्

चाँद का

चान्दर, सौम्य

चाँद सा मुखड़ा

रम्याननम्

चाँदनी

ज्योत्सना, कौमुदी, चन्द्रिका

चाँदी

रजतम्

चांसलर

कुलपतिः

चाक

चक्रम्

चाकरी

सेवा, परिचर्या

चाकू

छुरिका, छुरी, कर्तरिका, कृपाणी, कृपाणिका

चाचा

पितृव्‍य:

चाची

पितृव्‍या

चाट

अवदंशः, अत्यभिलाषः, अम्लपदार्थः

चाटना

अवलेहनम्

चाटुकार

मिथ्याप्रशंसकः, चाटुवादिन्

चातक

चातकः 

चादर

शय्याच्‍छादनम्प्रच्‍छद:, आवरणम्, उत्तरच्छदः, प्रावारः, आच्छादनम्

चान्दनी

चन्द्रिका

चाप

धनुः

चाबी

कुञ्चिका, ताली

चाबुक

तोत्त्रम्, कशा, अश्वताडनी

चाम

त्वचा, चर्म

चाय

चायम्

चाय का बर्तन, टी पाट

चायपात्रम्

चार कोस

योजनम्

चारजामा

पर्याणम्

चारण

कुशीलव:

चारपाई

खट्वा, पर्यङ्कः

चारा

घासः, पशुभोजनम्

चारु

प्रिय, मधुर, सुन्दर

चारुनेत्र

मृगः, हिरणः

चारो ओर

अभितः, परितः, सर्वतः

चारों ओर मुड़ने वाली कुर्सी

पर्पः

चारों वर्ण

चातुर्वर्ण्यम्

चाल

(स्त्री.) गतिः, चलनम्, सरणम्

चाल-चलन

आचारः, चिरतम्, आचरणम्, चर्या, चरितम्

चालना

विशोधनम्

चालाक

चतुर, दक्ष, निपुण, कुशल, प्रवीण, चरिष्णुः

चालीस

चत्वारिंशत्

चाव

तीव्रेच्छा, स्पृहा

चावल

तण्डुलः, धान्यास्थि, व्रीहिः

चावल (पके हुए)

ओदनम्

चाह

इच्छा, अभिलाषः, कामः, आकांक्षा, इष्टम्, मनोरथः

चाहना

इष्टम्, अभिलाषः, ईहते, कामयते, कांक्षति, लषति, वाञ्छति, इच्छति, ताम्यति, लुभ्यति, वरयति, स्पृहयति

चाहने योग्य

अभिलषितव्य, एषणीय, दयित

चाहने वाला

इच्छुक, अभिलाषिन्, अनुरागिन्, स्नेहिन्, इच्छुः

चाहे

यथाकामम्, वा, अथवा, यद्वा, चीत्कारः

चिंतन

चिंतना, ध्यानम्, स्मरणम्, विचारणम्, विवेचनम्

चिंतनीय

चिंताप्रद, उद्वेगकर, ध्येय, भावनीय, विचार्य, विवेचनीय

चिंता

उद्वेगः, औत्सुक्यम्, व्यग्रता, रणरणकः, आकुलता, उत्कलिका, मनस्तापः, ध्यानम्, चिंतनम्

चिक

यवनिका, प्रतिसीरा

चिकना

चिक्कण, स्निग्ध, मसृण, तैलमय

चिकना-चुपड़ा

रसिक

चिट

पत्रांशः, नक्तकम्

चिटकनी

विष्कम्भिका

चिट्ठी

पत्रम्

चिड़चिड़ा

कर्कशः, दुःस्वभावः

चिड़िया

चिक्षिकाः, चटका, पत्रिन्, विहंगः, पक्षिन्, खगः

चिड़ियाखाना

पक्षिशाला

चिड़ीमार

शाकुनिकः

चिढ़

घृणा, अरूचिः, जुगुप्सा, विद्वेषः

चिढ़ना

उद्वेगः

चिढ़ाना

मुखविकारेण शब्दैर्वा प्रकोपनम्, उद्वेजनम्

चितकबरा

कर्बुरः, कल्माषः, चित्र, कर्बुरित

चितेरा

रंगाजीवः, रंजकः, चित्रकः

चित्त

अंतःकरणम्, चेतस्, हृदयम्, मानसम्, धीः, बुद्धिः, मतिः, प्रज्ञा, अवधानम्, मनोयोगः, अवेक्षा, स्मृतिः, धारणा

चित्‍तीदार घोड़ा 

चित्ररासभ:

चित्रकार, पेण्टर

चित्रकार:

चित्रगुप्त

यमलेखकः

चिथड़ा

कन्था, वस्त्रखण्डः, वस्त्रखण्डम्, चीरम्, जर्जरवस्त्रम्, जीर्णवस्त्रम्

चिनगारी

स्फुलिंगः, अग्निकणः

चिन्ह करना

अंकयति

चिपकना

संश्लेषणम्

चिपटना

सजति

चिमटा

सन्‍दंश:, संदंशकः, कङ्कमुखः

चिराग

दीपः, दीपकः

चिलमची

हस्‍तधावनी, करक्षालनी

चिल्लाना

आक्रोशः, वाश्यते, क्रोशति

चिह्न

चिह्नम्, लक्षणम्

चिह्नित करना

अंकते

चींटा

पिपीलः

चींटी

पिपीलिका

चीखना

चीत्कारणम्

चीज

वस्तु, द्रव्यम्

चीड़

भद्रदारुः

चीता 

चित्रकः, व्याघ्रः, तरक्षुः

चीनी

सिता, शर्करा

चीपड़

दूषिका, पिंचोडकम्, नेत्रमलम्

चीरना

विदारणम्, दालयति, दृणाति, दारयति

चील

चिल्लः, चिल्ला

चुंगी आयात पर

आयातशुल्कम्

चुंगी का अध्यक्ष

शौल्किकः

चुंबन

चुम्बः, निंसनम्,

चुकता

समाप्त, निःशेष

चुकन्‍दर

पालङ्गशाकः

चुगना

चञ्च्वा ग्रहणम्

चुगलखोर

पिशुनः, अपवादकः, परिवादकः, कर्णेजपः

चुगलखोरी

पैशुन्यम्

चुगली

पैशुन्यम्, सूचयति

चुटकी

अङ्गुलिपीडनम्

चुटीला

आहत, व्रणित, क्षत

चुड़िहार

काचकंकणविक्रेता

चुड़ैल

कुरूपिणी, पिशाचिनी

चुनना

चयनम्, चिनोति, चिनुते

चुनाव

निर्वाचनम्

चुनौटी

चूर्णपुटः

चुनौती

आह्वानम्

चुन्नी

माणिक्यम्

चुप

तूष्णीक, मूक

चुपचाप

तूष्णीम्, शान्त, स्थिर

चुपड़ना

श्लक्ष्णीकरणम्, स्निग्धीकरणम्

चुप्पी

निःशब्दता, नीरवता, मौनम्, तूष्णींभावः, निःस्तब्धता, निश्चलता, निश्चेष्टता

चुभोना

विधति

चुम्बा

चुम्बनम्, अधरपानम्

चुराना

चोरणम्, चोरयते

चुलचुल

विलासः, कामचारः

चुल्लू

चुलुकः, गण्डूषः

चुसकी

गंडूषः, चुलुकः, चुल्लकः, तमाखुधूमकर्षः

चुस्त

उद्योगिन्, व्यायामशील

चुस्ती

क्षिप्रकारिता, स्फूर्तिः, उद्यमः, उद्योगः, शैथिल्याभावः, सुसंहतिः, दृढता, सबलता

चूँचूँ

चुंकारः, चुंकृतिः, चाटकेरशब्दः, कलरवः, विरुतम्, चूँचूँ शब्दः, क्रीडनकभेदः

चूची

स्तनाग्रभागः, चूचुकः, कुचः

चूड़ी

काचवलय:काचवलयम्

चूतड़

नितम्बः, घटिकम्

चूना

चूर्णः, चूर्णम्, कर्करम्, सुधा

चूना

स्रवणम्

चूमना

चुम्बनम् , चुबि

चूर करना

चूर्णनम्

चूर चूर करना

चूर्णयति

चूर, चूल

विवर्तनकीलः

चूरन

चूर्ण

चूल्हा

चुल्ली, चुल्लिः, चुल्लिका

चूसना

चूषणम्, चूषति

चूसनी

चोषणी, क्रीडनकभेदः, चूचुकवती काचकूपी, चोषणयष्टिः

चूसने योग्य

चूष्य, चोष्य, उच्छोष्य

चूहा

मूषकः, आखुः, मूषिकः

चूहादानी

मूषिकजालः

चें-चें करना

कूजनम्

चेचक

शीतला, मसूरिका

चेटी

दासी, सेविका

चेत

धारणा, स्मरणम्

चेत मास

चैत्रः

चेतना

स्मरणम्

चेला

शिष्यः, छात्रः, विद्यार्थिन्

चेष्टा

ईहा

चेष्टा करना

चेष्टते

चेहरा

आननम्, मुखम्, वदनम्, पुरोभागः

चैन

सुखम्, सौख्यम्, विश्रामः

चोंगा

नाली, प्रणाली, प्रणालिका

चोंच

(स्त्री.) चञ्चुः, चञ्चूः, तुण्डः, तुण्डम्

चोकर

कडंगरः, तुषः, धान्यत्वच्

चोखा

विशुद्ध, स्वच्छ, तीक्ष्ण

चोचला

विलासः, चाटूक्तिः, मधुर-भाषितम्

चोट

प्रहारः, आघातः

चोट पंहुचाना

यातयति, सूदयति

चोटी

शिखा, शिखरं, श्रृङ्गम्, अग्रम्, चूडा

चोटी (स्त्रियों की)

वेणी

चोटीदार

शिखावत्, सानुमत्, सूच्याकार, शंक्वाकृति

चोर

तस्करः

चोरदरवाजा

गुप्तद्वारः

चोरी

स्तेयम्, मोषः, चौर्यम्

चोरी करना

लुंठयति, स्तेनयति

चोली

कञ्चुकी, चोलः

चौंकना

ध्यानान्तरीभावः

चौंतीस

चतुस्त्रिंशत्

चौंसठ

चतुःषष्टिः

चौक

चतुष्पद्यम्, चतुष्पथः

चौकन्ना

जागरूक, दक्ष, सावधान

चौकसी

जागरूकता, सावधानता, दक्षता

चौका

पवित्रभूभागः, पाकभूमिः

चौकी

मञ्चः

चौकीदार

प्रहरिन्, गृहपालः

चौकोना, चौकोर

वर्गः, चतुरस्रः

चौखट

चतुष्काष्ठम्, देहली, द्वारम्

चौगुना

चतुर्गुण

चौड़ा

विस्तीर्ण, विशाल, विपुल, पृथु

चौड़ाई

विस्तारः, व्यासः, विशालता

चौड़ी सड़क

रथ्या

चौथ

चतुर्थांशः

चौथा

चतुर्थ, तुर्य, तुरीय

चौथा

चतुर्थः- र्थी- थम्

चौदस

चतुर्दशी

चौदह

चतुर्दश

चौदहवां

चतुर्दशः- शी- शम्

चौधरी

अग्रणीः, प्रधानः

चौपट

नष्ट, ध्वस्त, क्षीण, जर्जर

चौपट करना

ध्वंसनम्

चौपड़, चौसर

चतुरङ्गम्, चतुष्पटम्, अक्षक्रीडा, अक्षद्यूतम्

चौपहिया

चतुश्चक्र, चतुश्चक्रम्, वाहनम्

चौपाया

चतुष्पदः, चतुष्पाद्

चौबीस

चतुर्विंशतिः

चौमासा

वर्षाकालः, चातुर्मास्यम्

चौरानबे

चतुर्नवतिः

चौरासी

चतुरशीतिः

चौराहा

चतुष्पथः

चौवन

चतुःपञ्चाशत्

चौवालीस

चतुश्चत्वारिँशत्

चौहत्तर

चतुःसप्ततिः

छंद

वृत्तम, छन्दः

छः

षट्

छकड़ा

शकटः

छकाना

तृप्तीकरणम्

छछूंदर

छुछुन्‍दर:

छज्जा

वलभी

छटपटाना

इतस्ततः छिप्

छटा

शोभा, कान्तिः

छटांक

चतुष्टङ्कमानम्

छठा

षष्ठः - ठी- ठम्

छड़, छड़ी

दण्डः, यष्टिः, वेत्रम्, वेत्रयष्टिः

छड़ा

अविवाहितः, अपत्नीकः, विधुरः

छड़ी

(स्त्री.)यष्टिः

छत

छदिः, पटलम्, अट्टः, चन्द्रशाला, शिरोगृहम्, उपरिकोष्ठः

छत्ता

मधुकोषः, करण्डः

छत्तीस

षट्त्रिंशत्

छद्मी

कपटी, वञ्चकः

छन

क्षणः, मुहूर्त्तः

छपछपाना

छपछपायते

छपना

मुद्रणम्, मुद्रित, प्रकाशित

छपाई

मुद्रणक्रिया

छप्पन

षट्पञ्चाशत्

छप्पर

पटलम्

छबीला

सुन्दर, चारु, शोभन

छब्बीस

(स्त्री.)षड्विंशतिः, उक्ता संख्या, तदंकौ

छमछम

धारासारशब्दः, छमछम निनदः, छमछमायितम्, छणत्कारः, झणत्कारः

छमछमाना

छमछमायते

छरहरा

कृश, तनु, कृशांग, उद्यमिन्, उद्योगिन्

छल

कपटम्, कैतवम्, वञ्चनम्, प्रतारणम्, उपधिः, (स्त्री.) निकृतिः

छलना

छलनम्

छलनी

चालनी, तितउः

छलांग

प्लवनम्, (स्त्री.) प्लुतिः

छलावा

मिथ्या, अनलः, अग्निः, दीप्तिः, दीप्त्याभासः, मायादृश्यम्, इंद्रजालम्

छली

वञ्चकः, धूर्तः

छल्ला

अंगुलीयकम्, ऊर्मिका, मुद्रा

छल्लेदार

सवलय, सचक्र, वर्तुल, चिह्नवत्

छवि

सौंदर्य, शोभा, लावण्यम्, रूपम्, चारूता, कान्तिः, प्रभा

छाँटन

अवशिष्टम्

छाँव

छाया, निरातपस्थानम्, आश्रयः, शरणम्

छांटना

चयनम्

छाग

अजः, छागलः

छाछ

तक्रम्, अम्लम्

छाछठ/छियासठ 

षट्षष्टिः

छाज

सूपः

छाता

छत्रम्, जलत्रम्

छाती

उरः, वक्षः

छाती लगाना

आलिङ्गनम्

छात्र

अध्येता

छात्रा

अध्येत्री

छान

वुधः, तुषः

छानना

वस्त्रेण पवनम्, पूतीकरणम्

छानबीन

अन्वेषणम्, अनुसन्धानम्

छाना

आच्छादनम्

छाप

मुद्रा, चिह्नम्, अङ्कः

छापना

मुद्रणम्

छापा

मुद्रणयन्त्रम्

छाया

(स्त्री.)प्रतिकृतिः

छाल

वल्कलः

छाला

चर्मोद्भरणम्, स्फोटः, शिविरम्

छि

धिक्

छिछला

गाध, उत्तान, गाधजल, अल्पजल

छिटकी डालना

इतस्ततः 

छिड़कना

सिंचनम्

छिड़काव

प्रोक्षणम्, आसेकः, अवसेकः

छितराना

विकिरणम्, विक्षेपः

छिद्र

विवरम्

छिद्रान्वेषी

परदोषदृष्टा

छिनाल

कुलटा, बन्धकी, व्यभिचारिणी, पुञ्श्चली

छिपकली 

गृहगोधिका, सरटः, कृकलासः, सरटा

छिपना

तिरोभवनम्

छिपा हुआ

गूढ, प्रच्छन्न 

छिपाना

गोपनम्, गूहनम्, अन्तर्धानम्, (स्त्री.) गुप्तिः, गूहते

छियानबे

षण्णवतिः

छियालीस

षट्चत्वारिँशत्

छियासी

षडशीतिः

छिलका

वल्कलम्, वल्कम्, शल्कम्, त्वच्

छिहत्तर

(स्त्री.) षट्सप्ततिः

छींक

क्षुतम्, क्षवः, क्षिक्का

छींकना

छिक्काकरणम्

छींका

शिक्यम्

छींट

अङ्कितवसनम्, जलबिन्दुः

छीनना

अपहरणम्, मुष्णाति

छीलना

त्वग्घरणम्, निस्त्वचीकरणम्

छुआछूत

अस्पृश्यस्पर्शः, अशुचिसंसर्गः, स्पृश्यास्पृश्यविचारः

छुछुन्दर

गंधमुखी

छुटकारा

मोक्षः, मोचनम्

छुटपन

शैशवम्, बाल्यम्, अधमता, निकृष्टता

छुट्टी

अवकाशः, अनुज्ञा, अनुज्ञानम्

छुड़ाना

मोचयति

छुरा

असिपुत्रकः, क्षुरम्

छुरी

छुरिका, क्षुरी, कृपाणिका, असिधेनुका

छुहारा

खर्जूरभेदः, छोहारा, पिंडखर्जूरफलम्

छू मंतर होना

झटिति तिरोभू

छूछा

निःसार, असार, रिक्त, शून्य, तुच्छ, शून्यगर्भ, निर्धन

छूट

मुक्तिः, मोचनम्, अवकाशः, उद्धृतभागः

छूत

संस्पर्शः, संस्पर्शनम्, संसर्गः, सम्पर्कः

छूना

हस्तेन आलभ्, संपर्कः, संसर्गः, स्पृष्टिः, आलंभनम्, स्पृशति

छूने योग्य

स्पृश्य, छोपनीय, परामर्शार्ह

छूने वाला

स्पर्शकः

छेकना

निरोधः

छेड़खानी, छेड़छाड़

अर्दनम्, परिहासः, हावः

छेड़ना

बाधनम्, अवक्षोभनम्

छेद

छिद्रम्, विलम्

छेदना

छेदनम्, कृतन्ति, लुम्पति, लुनीते

छेदने योग्य

छेत्तव्य, छेदनीय, वेध्य

छेना

मिष्टान्नभेदः, छिन्ना

छेनी

व्रश्चनः, तक्षणी, टंकः, वेधनिका

छोकरापन

बाल्यम्, कौमारम्, चंचलता, मौर्ख्यम्

छोकरी

कुमारी, कन्या, दारिका, माणविका

छोटा

(पु. न.) लघुः, तनु, अणु, क्षुद्र, हीन, अप्रधान, कनीयस्

छोटा गाँव

ग्रामटिका

छोटा तालाब

कासारः

छोटा बड़ा

विविध, बहुविध, उच्चावच, लघुगुरु, अणुमहत्, कनिष्ठज्येष्ठ

छोटा भाई

अनुज:निष्‍ठसहोदर:

छोटी इलायची

निष्कुटिः

छोड़ना

त्यजनम्, त्यागः, त्यजति, उज्झति, मुंचति, मुंचते, सृज्यते, सर्जयति, जहाति

छोड़ाना

मोक्षणम्, मोचनम्

छोर

उपांतः, प्रांतः, समंतः, परिसरः, सीमन्, सीमा, तटः, तटी, तटम्

छोह

स्नेहः, प्रणयः, वात्सल्यम्

छौंकना

उपस्करणम्

छ्नकना

छणछणायते,झणझणायते, सीत्कारं कृ

जँगला

काष्ठलोहशलाकावृत्तिः, काष्ठलोहमोघोलिः, काष्ठअयोजालम्, गवाक्षजालम्

जँचना

बुद्धसात् भवनम्, रोचनम्

जंग

युद्धम्, संग्रामः, अयोरसः, मंडूरम्, विष्ठम्, सिंहाणम्

जंगम

चर, चल, चरिष्णु, चलनशील, गमनशील, चेतन, प्राणिन्, सजीव

जंगल

अटवी, अरण्यम्, काननम्, वनम्, विपिनम्, कांतारः, गहनम्, मरुस्थलम्, मरुः

जंगल

काननम् ,वनम्, अरण्यम्, विपिनम्

जंगली

आरण्यक, अरण्यज, वन्य, वनोद्भव, जांगल, अरण्य, क्रूर, जांगल, वनवासिन्, वनेचरः, वनौकस्, आटविकः, आरण्यकः, हिंस्र, असभ्य

जंघा

उरु

जंघिया

जंघात्राणम्, ऊरुत्राणम्

जंजाल

कष्टम्, दुःखम्, कृच्छ्रम्

जंजीर

श्रृंखला, लोहरज्जुः, बन्धनम्

जंतु

(पु.) प्राणिन्, जीवः, जन्युः, भूतम्, पशुः, चरिः, मोकः

जंभाई

जृम्भणम्, जृम्भिका, जृम्भितम्

जकड़ना

द्रढयति, दृढीकृ

जकात

दानम्, त्यागः, करः

जग

संसारः, विश्वः

जगना

जागर्ति , बोधते

जगमग

प्रकाशित, दीप्तिमत्

जगह

स्थानम्, स्थलम्

जगाना

उद्बोधनम्, प्रबोधनम्

जघन

स्त्रीकट्याः, पुरोभागः, नितंबः

जघन्य

अन्त्य, अन्तिम, चरम, गर्ह्य, त्याज्य, क्षुद्र, निकृष्ट, अधम

जच्चा

प्रसूता, जातापत्या, प्रजाता

जच्चा खाना

अरिष्टम्, सूतिका गृहम्

जज

न्यायाधीशः, धर्माधिकारी

जटा

शटा, जटी, जूटः, जूटकम्, जटामांसी, जटिला, लोमशा, जटाला

जटा जूट

जटासमूहः, शिवजटा

जठर

उदरम्, जठरः, गर्भाशयः

जठराग्नि

औदर्याग्निः, पाचकाग्निः

जड़

मूर्खः, अचेतन, मूर्खबुद्धिः

जड़

मूलम्, आधारः

जड़ना

उत्खननम्, सज्जीकरणम्

जड़ाऊ

रत्नखचित

जड़िया

सन्धानकः, मणिसंयोजकः

जड़ीबूटी

औषधम्, भेषजम्, (स्त्री.) औषधिः

जताना

ज्ञपयति

जत्था

यूथम्, संघः, समूहः, गणः

जत्था बांधना

संघशः-गणशः

जनाधिप

राजा, स्वामी

जनाब

श्रीमान्, महोदयः, अत्रभवान्

जनार्दन

विष्णु, हरिः

जनून

उन्मादः

जनेऊ

यज्ञोपवीतम्, ब्रह्मसूत्रम्

जन्नत

उद्यानम्, स्वर्गः

जन्म

जन्म, उत्पत्तिः, जनिः

जपना

जापः, जपति

जब

यदा

जब कभी

यदा कदाचित्

जब तक

यावत् (पु.)

जबड़ा

मुखम्, वक्त्रम्

जबरदस्ती

प्रसह्य, साहसम्

जबानी

मौखिक

जब्त

(पु.) स्वायत्तीकरण

जमघट

संकुलम्, समूहः

जमा

संगृहीत, संचित, समाहृत, निक्षिप्त, न्यस्त, निहित, धनम्, (स्त्री.) संपद्, भूमिकरः, योगः, पिंडः,

जमा करना

सञ्चयः

जमा होना

सम्मेलः

जमाई

जामातृ, दुहितृपतिः

जमात

कक्षा, श्रेणी, जनौघः, जनसंमर्दः, गणः, संघः

जमानत

लग्नकः, प्रतिभूः, निक्षेपः

जमानत नामा

प्रातिभाव्यपत्रम्

जमाना

मूलयति

जमालगोटा

जयपालः, सारकः, रेचकः, बीजरेचनम्

जमीन

भूमिः, मही

जम्हाई लेना

जृम्भते

जयन्ती

केतनम्, केतुः, ध्वजः, दुर्गा, जन्मोत्सवः, स्थापना दिवसोत्सवः

जयफल

जातिफलम्

जरठ

कर्कश, वृद्ध

जरा

वार्द्धक्यम्, जीर्णता

ज़रा

अल्प, न्यून, किञ्चित्

जरायु

उल्बम्, कललः, गर्भाशयः

जरिया

उपायः, साधनम्, कारणम्

जरूर

ध्रुवम्, असंशयम्, अवश्यम्

जरूरत

आवश्यकता, प्रयोजनम्

जरूरी

आवश्यक, अपेक्षित

जर्जर

शैवाल, जीर्ण

जर्दी

पीतिमन्, अंडपीतिमन्

जर्मन सिल्वर

चन्द्रलौहम्

जर्रा

परमाणुः

जर्राह

व्रणचिकित्सकः

जल

तोयम्. जलम्, वारि, नीरम्, सलिलम्, अमृतम्, उदकम्

जल- कण

शीकरः

जल भंवर

जलावर्तः, भ्रमिः

जलचक्की

जलचाल्यचक्रम्, जलयन्त्रम्

जलजन्तु

यादः, जलचर, जलजन्तु

जलजहाज

पोतः

जलतरङ्ग

जलतरङ्गः

जलन

ज्वलनम्, दाहः, ईर्ष्या, तापः

जलना

ज्वलनम्, दहनम्, ज्वलति

जलपान

जलपानम्, अल्पाहारः

जलवा

श्रीः, प्रभा, शोभा

जलसा

उत्सवः, महोत्सवः

जलसेनापति

नौसेनाध्यक्षः

जलाधिप

वरुणः

जलाना

दहति , दीप्यते

जलाने योग्य

ज्वलयितव्य, दग्धव्य, दीपनीय, तपनीय

जलावन

इन्धनम्, इध्मम्

जलील

नीच, क्षुद्र, जघन्य, अपमानित, तिरस्कृत

जलूस

उत्सवयात्रा, संप्रचलनम्

जलेबी

कुण्डली, अमृती, माधुरी, चक्रिका

जलोदर

जठरामयः

जल्दी

शीघ्रम्, झटिति, त्वरा, वेगः, क्षिप्रता

जल्दी करना

त्वरते , त्वरयति

जल्दी से

शीघ्रम्, क्षिप्रम्, सत्वरम्, सरभसम्, वेगेन

जल्लाद

घातकः

जव

यवः

जवाकुसुम

जपापुष्पम्

जवान

सैनिकः, वीरः, यौवनम्, कौमारम्

जवानी

कौमारम्, तारुण्यम्, यौवनम्

जवानी

तारुण्यम्, यौवनम्

जवाब

उत्तरम्, प्रत्युत्तरम्, प्रतिवचनम्

जवाबदेही

उत्तरदायित्वम्, प्रष्टव्यता, भारः

जवाहर

मणिः, रत्नम्

जस्ता

यशदम्

जहर

गरलम्, विषम्, घातक, प्राणहर, अतिहानिकर

जहरीला

विषमय, विषाक्त

जहाँ

यत्र

जहाँ कहीं भी

यत्र-कुत्रापि

जहाँ तहाँ

सर्वत्र, इतस्ततः, यत्रतत्र

जहाँ से

यतः

जहांपनाह

शासक, विश्वरक्षक, सम्राट्, नृपः

जहाज

पोतः, जलयानम्

जहान

संसारः

जाँघ

जंघा, ऊरुः

जांघिया

अर्धोरुकम्, कटिवस्त्रम्

जांच

परीक्षा, परीक्षणम्, अनुसन्धानम्

जांचना

परीक्षणम्

जाकेट

अंगरक्षक:

जागना

जागरणम्

जागने वाला

जागरकः, जागरितृ, अवहितः, जागरूकः

जागरुक

सावधान, निद्राविमुख, जागरूक, दक्ष

जागीर

अग्रहारः, (स्त्री.) भूसंपद्

जाज्वल्य

प्रकाशयुक्त, प्रज्वलित, दीप्तिमत्

जाड़ा

शिशिरः, तुषारकालः, हिमागमः

जात भाई

सनाभिः

जाति

कुलम्, वंशः, गोत्रम्, जातिः, वर्गः, जनः

जादू

माया, इन्द्रजालम्, दृष्टि-मोहः, हस्तलाघवम्

जादूगर

मायाकारः, ऐन्द्रजालिकः

जान

जीवनम्, जीवितम्, प्राणाः, बलम्, प्रियः

जानकार

परिचित, अभिज्ञ

जानकारी

परिचयः, अभिज्ञानम्

जानना

ज्ञानम्, अवगमनम्, चेतति, जानाति, जानीते, वेत्ति, ज्ञपयति, ज्ञाता

जानने वाला

ज्ञाता

जानवर

जन्तुः, पशुः

जाना

गमनम्, अयते, गछति, रुण्ठति, वजति, व्रजति, सेधति, एति, ईर्ते, ऋच्छति, याति, जिहीते

जाने अनजाने

ज्ञानतोऽज्ञानतो वा, कामतोऽकामते वा, बुद्धिपूर्वमबुद्धिपूर्वं वा

जाने वाला

गन्ता

जामन

(पु.) द्रप्सम्, द्राप्सम्, त्रप्स्यम्, द्रप्स्यम्

जामाता (जमाई)

जामातृ

जामिन

प्रतिभूः

जामुन

जम्बू

जामुन

जम्‍बूफलम्

जायज

उचित, युक्त, संगत

जायदाद

(स्त्री.) सम्पत्तिः

जायफल

जातिफलम्

जाया

पत्नी, भार्या, पाणिगृहाती, नष्ट, निरर्थक

जार

उपपतिः

जार (कांच का) 

काचघटी

जारी रखना

सततकार्यसञ्चरणम्

जाल

जालकम्, पाशः, आनायः, वागुरा, समूहः, निकरः, लूतिका, जालम्

जाला

लूता, जालदृष्टिः, नेत्ररोगभेदः

जाली

छिद्रप्रायं वस्त्रम्, जालिका, काष्ठादिपट्टेषु छिद्रसमूहः, सूचीकर्मभेदः

जासूस

गुप्तचरः

जासूसी

स्पशता, चरकर्मन्, प्राणिध्यम्

जाहिर

प्रकट, प्रत्यक्ष, विदित

जिक्र

चर्चा, वर्णनम्

जिगर

यकृत्

जिज्ञासा

ज्ञानेच्छा, कौतूहलम्, पिप्रच्छिषा, अनुयोगः, पृच्छा, निरूपणा

जिज्ञासु

ज्ञानेच्छु, कौतूहलिन्, पिप्रच्छिषु

जिठानी

(स्त्री.) ज्येष्ठस्य जाया, ज्येष्ठयातृ

जितना

यावत्, यावन्मात्र

जितेन्द्रिय

हृषीकेश, वशिन्, दान्त, शान्त, इन्द्रियजित्

जिद्द

हठः, आग्रहः

जिद्दी

हठिन्, आग्रहिन्

जिधर

यत्र

जिन

विष्णुः, सूर्यः, बुद्धः, जैनतीर्थकरः, भूतः, प्रेतः

जिम्मेवार

प्रष्टव्य, अनुयोज्य, उत्तरदायी

जिम्मेवारी

भारः, प्रष्टव्यता, उत्तरदायित्वम्

जिराफ

चित्रोष्ट्रः

जिला

प्रान्तः, प्रदेशः, मण्डलम्

जिल्द

प्रावरणम्, खण्डः, खण्डम्, भागः, पुस्तावरणम्

जिसका

यदीयः

जीजी

भगिनी, स्वसृ

जीत

जयः, विजयः

जीत हार

जयाजयौ, जयपराजयौ

जीतना

जयनम्, जयति

जीतने का इत्छुक

जिगीषुः

जीतने वाला

जेतृ, विजयिन्, जेता

जीता

सजीव, सचेतन

जीतेने का इच्छुक

(पु. न.) विजिगीषु

जीना

जीवनधारणम्, जीवति

जीभ

जिह्वा, रसना, रसज्ञा

जीरा

जीरः, जीरकम्, जीरकः

जीर्ण

शीर्ण, गलित, परिपक्व, परिणमित

जीर्णोद्धार

नवीकरणम्, संधानम्, उद्धारः

जीव

आत्मन्, जीवः, प्राणाः

जीवन

प्राणधारणम्, चैतन्यम्, सप्राणता

जीवन औषध

(पु. न.) जीवातुः

जीवनचरित्र

चिरतम्, जीवनवृत्तान्तः

जीविका

(स्त्री.)वृत्तिः

जीवितभर्तृका

सधवा

जुआ

द्यूतम्, अक्षक्रीडा, पणः

जुआ खेलना

अक्षैः, अक्षान् वा दिव्, दीव्यति

जुआरी

द्यूतकारः, देविता

जुकाम

प्रतिश्यायः

जुगनू

खद्योतः, प्रभाकीटः

जुगालना

रोमन्थं कृ, रोमन्थायते

जुगाली

रोमन्थः, पुनश्चर्वणम्

जुड़े दोनों हाथ

अञ्जलिः

जुती हुई भूमि

सीता

जुदाई

वियोगः, पार्थक्यम्

जुर्माना

अर्थदण्डः, धनदण्डः

जुलाब

रेचनम्, विरेचनम्

जुलाहा

तन्‍तुवाय:, वस्त्रकारः, कुविन्दः

जुलूस

उत्सवः, समारोहः, उपगमनम्

जुल्फ

दीर्घकेशाः

जुल्म

अत्याचारः, पीडनम्

जुल्मी

अत्याचारी

जूँ

युका, लिक्षा

जूआ

युगः, युगम्, धूः

जूझना

रणे योगः

जूठ, जूठन

शेषान्नम्, भुक्तम्, उच्छिष्टम्

जूठा

उच्छिष्ट, भुक्तशेष

जूड़ा

जूटः, केशबन्धः

जूता

उपानह, पादत्राणम्

जूता सीने की सूई

चर्मप्रभेदिका

जूरी

सभ्याः, प्रमाणपुरुषगणः

जूही

यूथिका, यूथी, वासन्ती

जेठ

ज्येष्ठः

जेठ मास

ज्येष्ठः

जेठा

ज्येष्ठः, वरिष्ठः, ज्यायस्

जेठानी

ज्येष्ठस्नुषा

जेब

वस्तु-आधारः

जेल

कारागारम्, कारागृहम्

जेलखाना

कारावासः

जेवर

आभूषणम्, आभरणम्, अलंकारः, अलंकरणम्

जैबरा

चित्ररासभः

जैसा

यादृश्

जैसा का तैसा

पूर्ववत्, यथापूर्वम्

जैसा चाहिये

यथोचित

जैसे

यथा, तथाहि

जैसे-तैसे

येन केन प्रकारेण, यथा तथा

जो

यद्

जो कुछ

यत्किञ्चित्

जोंक

जलौकाः, जलाका, रक्तपा

जोखिम

भयम्, संकटम्

जोड़

योगः, समूहः, राशिः, संग्रहः, सन्धिः, संयोगः, समकक्षः, तुल्यबलः

जोड़तोड़

उपायः, प्रयुक्तिः

जोड़ना

परिगणनम्, परिसंख्यानम्

जोड़ना

संग्रहणम्, एकत्रकरणम्, योजनम्, श्लेषणम्, घटयति, योजयति

जोड़वां

यमज

जोड़ा

युगम्, युगलम्, युग्मम्

जोड़ी

दम्पती

जोतना

कर्षणम्, कर्षति

जोर की वर्षा

आसारः

जोर से

ऊच्चैः, तारस्वरेण, उच्चस्वरेण

जोरदार

प्रबल, बलवत्, अकाट्य, अखण्ड्य

जोरू

भार्या, पत्नी

जोश

उत्साहः, औत्सुक्यम्, अत्युत्कण्ठा, उद्वेगः, अत्यनुरागः

जोशाँदा

क्वाथः

जोशीला

सोत्साह, उत्साहवत्, व्यग्र

जोष

सुखम्, मौनम्

जोहना

प्रतीक्षणम्

जौ

यवः

जौहरी

मणिकारः, रत्नकारः, रत्नपरीक्षकः

ज्ञातव्य

ज्ञेय, अवगन्तव्य, बोद्धव्य

ज्ञाता

वेत्तृ, ज्ञानिन्, बोद्धृ

ज्ञान

बोधः, प्रतीतिः, (स्त्री.) प्रतिपत्तिः

ज्ञानेच्छा

जिज्ञासा

ज्ञानेच्छुक

जिज्ञासुः

ज्या

प्रत्यञ्चा

ज्यादती

आधिक्यम्, प्राचुर्यम्, अत्याचारः

ज्यादा

अधिक, अधिकतर, अतिरिक्त

ज्यों

यथा

ज्यों का त्यों

यथापूर्वम्

ज्योतिष

ज्योतिषम्, दैवज्ञविद्या, नक्षत्रविद्या

ज्योतिषी

गणकः, दैवज्ञः, ज्योतिषिकः

ज्योत्स्ना

चन्द्रिका, कौमुदी

ज्वर

ज्वरिः, ज्वरा, (स्त्री.) जूर्तिः, महागदः, तापकः

ज्वार

यवनालः

ज्वारभाटा

वेला, समुद्रक्षोभः

ज्वाला

अर्चिः, शिखा

ज्वालामुखी

ज्वालामुखी, आग्नेयगिरिः

झंकार

झणत्कारः, झणझणध्वनिः, शिञ्जितम्

झंझट

संशयः, क्लेशः, व्याकुलता

झंझनाना

शिञ्जनम्, झणझणायते

झंझरी

जालमार्गः, गवाक्षः, जालम्

झंडा

ध्वजः, ध्वजा, केतुः, पताका

झक्की

अनवस्थित, उन्मत्त, वाचालः, जल्पकः

झगड़ा

विवादः, कलहः, कलिः

झगड़ालू

कलहप्रिय, कलिप्रिय

झज्जर

ग्रीवाघटी

झट

त्वरितम्, शीघ्रम्, झटिति

झटका

चालनम्, लघु-प्रहारः

झटपट

झटिति, अञ्जसा

झड़ी

धारासारः, धारासंपातः, आसारः

झण्डी

पताका

झरना

प्रपातः, स्रोतः, निर्झरः, स्यन्दते

झरोखा

गवाक्षः, वातायनम्

झलक

आभा, द्युतिः, प्रकाशः, प्रतिबिम्बः, प्रतिच्छाया, प्रतिफलम्

झाँझर

किङ्किणी

झांकना

प्रच्छन्न-वीरणम्, जालमार्गेण अवलोकनम्

झांकी

ईषद् अभिव्यक्तिः, ईक्षणम्, निरूपणम्, दृश्यम्, गवाक्षः

झांझ

झल्लकम्, झल्लरी

झांसा

छलम्, कपटम्, प्रतारणा

झाग

फेनम्

झाड़ना

मार्जनम्

झाड़ी

निकुञ्जः, गुल्मः, जंगलम्

झाड़ू

मार्जनी, सम्मार्जनी, शोधनी

झालर

अञ्चलः, अञ्चलम्, दशाः

झिझक

आशंका, सन्देहः

झिड़कना

तर्जनम्

झिनझिनी

सशूलस्फुरणम्

झिपकली

सरटः/ गृहगोधिकाः

झिलमिल

प्रकम्पमानः, प्रकाशः

झिल्ली

तनुत्वच्, सूक्ष्मचर्म, पटलम्, पुटः, पुटम्

झींगुर

झिल्लिका

झील

सरसी, कासारः, ह्रदः

झुंझलाना

कोपः, क्रोधः

झुंड

वर्गः

झुकना

नमनम्, नमति

झुकाना

नामनम्

झुकाव

प्रवणता, नतिः, वक्रता, प्रवृत्तिः

झुठलाना

मिथ्यावादित्वं प्रमाणयति

झुनझुना

शिञ्जनी

झुरमुट

समुदायः, समूहः, स्तम्बः, गुल्मः

झुर्री

वली, चर्मसंकोचः, पुटः, भंगः

झूठ

असत्यम्, अनृतम्

झूठ बोलना

हर्षति

झूठा

मिथ्याशीलः, असत्यवादिन्

झूमना

इतस्ततः चल्

झूल (हाथी का)

आदानम्

झूलना

दोलायते

झूला

दोला, दोलिका, प्रेंखोलनम्, काचम्, हिन्दोलः, शिक्यम्

झेलना

सहनम्

झोंका

प्रहारः, पातनम्, निर्घातः

झोपड़ी

उटजः, पर्णशाला, कुटीरः, कुटी

झोला

प्रसेवः, स्योतः, कोषः

टंकार

मौर्वी, घोषः, शब्दः, टणत्कारः, रणितिः

टंकी

तोयाधारः, वापिका, द्रोणी

टंटा

प्रपञ्चः, उपद्रवः

टकटकी

बद्धदृष्टिः, स्थिरदृष्टिः, अनिमेषदृष्टः

टकराना

आकस्मिकापतनम्

टकसाल

टङ्कशाला, मुद्राङ्कणशाला

टकसालाध्यक्ष

नैष्किकः

टक्कर

संघट्टः, संमर्दः, समाघातः, विग्रहः, संग्रामः, संप्रहारः, हानिः

टखना, पैर के जोड़ की हड्डी

गुल्फः

टटोलना

अंगैरन्वेषणम्

टन

घंटाध्वनिः, टणत्कारः, टणिति

टनाटन

निरन्तरः टणटणत्कारः

टप

बिंदुपातध्वनिः

टब (पानी का )

द्रोणि:द्रोणी

टमटम

अश्वयानभेदः

टमाटर

रक्त वृन्तकम्, हिण्डीरः

टसर मसर

विलंबः, व्याक्षेपः

टहनी

शाखा

टहल

सेवा, शुश्रूषा, परिचर्या

टहलना

विहरणम्

टांकना

संयोजनम्, टंकयति

टांका

सीवनम्, स्यूतिः

टांग

जंघा, प्रसृता

टांगना

नागदन्तेऽवलम्बनम्

टाइफाइड

संनिपातज्वरः

टाइम टेबिल

समयसारिणी

टाइम लाइन

समयरेखा

टाट

स्थूलशाटकः, शाणम्

टाप

मृदुचपेटः, लघु-चपेटः, लघ्वाघातः, लघुप्रहारः, अश्वगतिः

टापू

द्वीपः, द्वीपम्

टार्च

विद्युज्झिङ्गिनी

टाल

इन्धनापणः, काष्ठशाला

टिंडा

टिंडिशः

टिकट

अभिज्ञानपत्रम्, अनुफलकम्

टिकना

निवसनम्

टिकाऊ

अक्षय, स्थिर, नित्य

टिकाना

स्थापनम्

टिकिया

चक्रिका, वटी, वटिका, अपूपः, पूपः, पिष्टकः

टिकुली

ललाटाभरणम्

टिटिहरी

टिट्टिभिः

टिड्डी, पतंगा

शलभः

टीका

ललाटिका, निवेशनम्, सञ्चारणम्, टीका, व्याख्या, भाष्यम्

टीन

त्रपुः

टीन की चद्दर

त्रपुफलम्

टी-पार्टी

सपीतिः

टीम

क्रीडकसंघः, गणः, वर्गः

टीयर गैस

धूमास्रम्

टीला, टील्हा

वप्रः, उन्नतभूभागः

टीसना

मुहुर्मुहुः व्यथ

टुंडा

अहस्त, छिन्नहस्त, शाखाहीन, एकश्रृंग

टुअर

अनाथः, मातृपितृरहितः

टुकड़ा

खण्डः, खण्डम्, विभागः, अंशः, लवः

टुच्चा

क्षुद्र, नीच, हीनजाति

टूटना

भञ्जनम्

टूटने वाला

भिदुर, भंगुर, सुभंग

टूटा

भग्न, दीर्ण, त्रुटित, स्फुटितः, विच्छिन्न, निवृत्त

टूटा फूटा

खंडित, विदीर्ण

टूथपेष्ट

दन्तपिष्टकम्

टेक

आश्रयः, शरणम्, आधारः, अवलम्बः, आलम्बनम्

टेढ़ा

वक्र, कुटिल

टेढ़ा चलना

अकति

टेढ़ा होना

ग्रथते, वंकते

टेढापन

कुटिलता, जिह्वता, वक्रता, अरालता

टेढ़े घुटनों वाला

(पु. न.) प्रज्ञुः

टेण्ट

पटकुटी

टेनिस का खेल

प्रक्षिप्त- कन्दुक-क्रीडा

टेर

रागः, तालः

टेरना

स्वरसंमेलनम्

टेवना, टेना

तीक्ष्णीकरणम्

टेवा

जन्मकुण्डली, लग्नपत्रम्

टेसू

किंशुकः, पलाशः, रक्तपुष्पकः, किंशुककुसुमम्

टैक्स

करः

टैग

चिह्नम्

टॉफी, मीठी गोली

गुल्यः

टोंटी

नाली, नालिका

टोकना

वार्तामध्येऽवरोधनम्

टोकरा

करण्डः, मञ्जूषा, पेटकः, करण्डः, कण्डोलः

टोटका

रक्षा-करण्डः, मन्त्रौषधम्, वशीकरणचूर्णम्

टोना

मन्त्रः, अभिचारः, माया, मन्त्रप्रयोगः

टोपी

शिरस्त्राणम्, शिरोवेष्टनम्, शिरस्कम्

टोस्ट

भ्रष्टापूपः

टोह

अन्वेषणम्

ट्टटू

अश्वशावकः, क्षुद्रघोटकः

ट्रंक

मञ्जूषा

ट्रेन

वाष्पशकटी

ट्रैक्टर

खनियन्त्रम्

ठंड

शीतम्

ठंडा

शीतलः, शीत, शिशिर, हिम, शीतल

ठंडा होना

शीतली

ठंडाई

शीतपेयम्, तापहरपानम्, भंगापेयम्

ठकठकाना

ठकठकायते

ठग

वंचक:, लुण्ठकः, धूर्तः

ठगना

वञ्चनम्, विचति

ठगबाजी

वञ्चनम्, कपटम्, प्रतारणम्, कैतवम्, माया

ठट्ठा

परिहासः, क्रीडा, प्रहसनम्

ठट्ठेबाज

उपहासकः

ठठरी

कंकालः, अस्थिपञ्जरः

ठप्पा

मुद्रा, मुद्रिका, मुद्रायन्त्रम्

ठरक

व्यसनम्

ठहरना

विरामः, निवसनम्, (स्त्री.) स्थितिः

ठहरने वाला

स्थाता

ठहराना

अवस्थापनम्

ठहराव

अवस्थानम्, स्थितिः

ठहाका

अट्टहासः

ठाकुरबाड़ी

देवालयः

ठाठ, ठाट

ऐश्वर्यम्, प्रतापः, वैभवम्

ठानना

निश्चयः, दृढसंकल्पः, निर्णयः

ठिकाना

निवासः, गृहम्, आश्रयः, अवधिः, मर्यादा, सीमा, अन्तः, अवसानभूमिः

ठिठरना, ठिठुरना

कम्पनम्

ठीक

यथार्थ, ऋत, सत्य, शुद्ध, निर्दोष

ठीक आना

उचितप्रतीतिः

ठीक रूप से

अञ्जसा

ठीकरा

मृत्पात्रखण्डः

ठुड्डी, ठोढ़ी

चिबुकम्, हनुः

ठुमकना

सगर्वचलनम्

ठूंठ

कन्दः, कन्दम्, स्थाणुः

ठेका

समयः, पणः, संश्रयः, निवासस्थानम्

ठेकेदार

कृतसंविद्, नियमकृत्, पणकर्ता

ठेपी

कूपीछिद्रपिधानम्

ठेलना

करादिना अग्रेकरणम्, हस्तादिना

ठेस

आघातः, प्रहारः

ठोकना

ताडनम्

ठोकर

अभिघातः, पादप्रहारः, पादाघातः, ताडनम्, पातः

ठोड्डी

(स्त्री.)हनुः, चिबुकम्

ठोस

घन, संहत

डंक

दंशः, कण्टकः

डंका

ढक्का, दुन्दुभिः

डंठल

वृन्तम्

डंडा

दण्डः, लगुडः, यष्टिः

डंडा (बाँस का)

वेत्रयष्टिः

डंस, डांस

मशकः

डकार

उद्गारः

डग

पादम्, पादन्यासः

डगमगाहट

प्रकंपः, वेपथुः, प्रस्खलनम्, विचलनम्, विक्षोभः, चित्तवैकल्यम्, धृतिनाशः

डपट

निर्भर्त्सना, वाग्दंडः

डपटना

तर्जनम्, निर्भर्त्सनम्

डबलरोटी

अभ्यूषः

डब्बा

दृढकर्गल-पेटकः, सम्पुटः, काष्ठपेटकः

डर

भयम्, त्रासः, सन्त्रासः, आशंका, (स्त्री.) भीतिः, साघ्वसम्

डरना

बिभेति, विजते

डरपोक

भीरुः, अशूरः, कातरः

डरा हुआ

भीत, संत्रस्त

डराना

त्रासनम्

डरावना

भयङ्कर, भीम, भीषण, भयानक

डसना

दंशनम्, ग्रसते

डस्टर

मार्जकः

डाँट

तर्जनम्, तर्जितम्, वाग्दंडः

डांटना

तर्जयति, भर्त्सयति

डांठ

काण्डः, काण्डम्, नालः, नालम्, वृन्तम्

डांड़

दण्डः, नौकादण्डः, प्राकारः

डांवांडोल

स्खलितगति, अस्थिर

डांस

दंशः

डाइंगरूम

भोजन गृहम्

डाइरेक्टर

संचालकः,निदेशकः

डाक

पत्र-वाहनम्

डाक-घर

पत्र-स्थानम्, पत्रालयः

डाका

लुण्ठकाक्रमणम्

डाकिया

पत्रवाहकः

डाकू

पाटच्चरः, दस्युः, लुण्ठकः, बलाद्धनापहारकः, पाटच्चरः

डाटा

टंकितांश:

डाढ़

दंष्ट्रा

डायन

डाकिनी

डायरी

दैनन्दिनी, दिनपत्रिका, स्मरणपुस्तकम्

डायविटीज

मधुमेहः

डाली

शाखा

डाह

ईर्ष्या, मत्सरम्, द्वेषः

डाही

मत्सारी, परसुखद्वेषी

डिक्शनरी

कोषः, शब्दसंग्रहः, अभिधानम्

डिग्री

राजाज्ञा, आदेशः, विधिः, व्यवस्था, व्यवस्थापत्रम्, उपाधिः

डिनरपार्टी

सहभोजः

डिप्टी डायरेक्टर

उपशिक्षासंचालकः

डिफाल्ट

पूर्वनिविष्ठम्

डिब्बा

डब्बा

डिब्बा (रेलगाड़ी का)

शकटः

डिस्प्ले

प्रदर्शनम् / विन्यास:

डींग

आत्मश्लाघा, दर्पः, गर्वः

डील

आकारः, उच्चता, परिमाणम्

डुगडुगी

डिंडिमः, लघुपटहः

डुबकी

निमज्जनम्, अवगाहः, प्रवेशः

डुलाना

चालनम्

डूबना

निमज्जनम् , मज्जति

डेढ़

सार्द्धैक

डेरा

निवासः, आवासः, आलयः

डेस्क

लेखनपीठम्

डोर, डोरी

रज्जुः, गुणः, तन्त्रम्, तन्त्री

डोरा

सूत्रम्, तन्तुः, गुणः, तन्त्रम्

डोल

उदञ्चनम्

डोली

दोला, शिविका

ड्राइंग रूम

उपवेशगृहम्

ड्राइवर

वाहकः, चालकः

ड्राई क्‍लीनर

निर्णेजक:

ड्रेसिंग टेबल

श्रृंगारफलकम्

ढंग

प्रकारः, विधिः, रूपम्, मार्गः, पर्यायः, क्रमः

ढंढोरा

घोषणा

ढकना

आवरणम्, आच्छादनम्, छादयति, जालयति, निवासयति

ढ़कना

अपदधाति

ढकोसला

व्यर्थाडम्बरम्,पाखण्डः

ढनमनाना

लुठनम्

ढमढम

पटहनादः, ढमढमध्वनिः, ढमढमायितम्

ढलमलाना

प्रस्खलनम्, विचलनम्

ढांचा

निर्माणम्

ढांपना

प्रावरणम्

ढाई

सार्द्धद्वय

ढाक

पलाशः

ढाल

ढालम्, फलकः, फलकम्, निम्नता, प्रावण्यम्

ढालना

प्रक्षेपणम्

ढिंढोरा

डिण्डिमः, ढंढोरा, घोषणा

ढिठाई

धृष्टता

ढीठ

धृष्ट, निर्लज्ज, प्रगल्भ, अविनीत

ढीला

शिथिल, अदृढ

ढूंढना

अन्वेषणम्

ढेर

राशिः, चितिः, सञ्चयः, पुञ्जः, गणः, ओघः, पर्याप्त, विपुल, राशिः

ढेलवांस

पोलः, गोफणा, सृगः

ढेला

लोष्टम्, लोष्ठः, मृत्खंडः

ढोंग

पाखण्डः, प्रपञ्चः

ढोंगी

वञ्चक, छाद्मिक, कपटिन्

ढोना

वहनम्

ढोल

पटहः, दुन्दुभिः

ढोलक

ढौलकः, ढोलः, मृदङ्गः, डिंडिमः

ढोलकिया

ढोलकवादकः, पटहताडकः

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)