हिन्दी संस्कृत शब्दकोश (य से ह तक)

 

हिन्दी शब्द

संस्कृत शब्द

यंत्र

साधनम्, उपकरणम्, यन्त्रम्, वादित्रम्, वाद्यम्

यकीन

विश्वासः, विश्रम्भः, प्रत्ययः

यजमान

याज्ञिकः, यजमानः, आतिथ्यकृत्, निमन्त्रकः

यजुर्वेद-ज्ञाता

अध्वर्युः

यज्ञ

यागः, होमः, हवनम्, यज्ञः, अध्वरः, (स्त्री.) इष्टिः, सत्रम्, इज्या

यज्ञ करना

यजति

यज्ञ करने वाला

होता

यज्ञकर्ता

यज्वन्

यति

यतिन्, तापसः, संन्यासिन्

यतीम

अनाथः

यतीम खाना

अनाथालयः

यत्न करना

यतते

यथा

येन प्रकारेण

यथार्थ

सत्य, निर्भ्रान्त, युक्त

यथार्थ रूप

तत्त्वम्

यदि

चेत्

यम

कृतान्तः,यमः

यमुना नदी

कालिन्दी

यवनलिपि

यवनानी

यश

(स्त्री.) कीर्तिः, ख्यातिः, प्रसिद्धिः, महिमन्

यह

इदम्(नपुँ.) , एतद् (नपुँ), एषः(पुँ), एषा (स्त्री)

यहाँ

अत्र, इह

यहाँ कहीं

इह, समीपे, अत्रकुत्रापि

यहाँ तक

अत्रयावत्, अद्यावधि

यहाँ से

इतः, अस्मात् स्थानात्

यही

इदम् एव, एतद् एव

यहीं 

अत्रैव, इहैव,

या

अथवा, वा

यातुधान

राक्षसः, क्रव्यादः

यात्रा

प्रस्थानम्, प्रयाणम्, देश-भ्रमणम्

यात्री

यात्री

याद

स्मरणम्, स्मृतिः, धारणा

यार

मित्रम्, जारः, विटः, वल्लभः, रमणः, कामुकः

यारी

मित्रत्वम्, मैत्र्यम्, प्रेमन्, रागः, कामः, अनुरागः

युक्ति

युक्तिः, उपायः

युद्ध

आहवः

युद्ध करने वाला

योद्धा

युनिवर्सिटी

विश्वविद्यालयः

युवति-समूह

यौवतम्

यूजर

उपभोक्ता

योंही

एवमेव, अथ किम्, तथैव

योग

संयोगः, सङ्गमः, चित्तवृत्तिनिरोधः, दर्शनशास्त्रविशेषः

योग्य

क्षम, समर्थ, चतुर, दक्ष

योग्य होना

अर्हति

योग्यता

क्षमता, सामर्थ्यम्, चातुर्यम्

योषिता

नारी

यौवन

तारुण्यम्, यौवनम्

रंक

दरिद्र, निर्धन

रंग

रंगः, रागः, वर्णः

रंगना

रञ्जनम्, रजते, रज्यति

रंगने योग्य

रंजनीय, चित्रयितव्य, वर्णनीय

रंगबिरंगा

विविधवर्ण, नानाविधवर्ण, कर्बुर, चित्रित

रंगभंग

आनन्द-भंगः

रंगरूट

नवसैनिकः, नूतन-सैनिकः

रंगरूप

आकारः, रूपम्

रंगरेज

रंजक:, चित्रकः, रंगाजीवः

रंगशाला

रंगभूमिः, नाट्यशाला

रंगाई

रंजन-मूल्यम्

रंगावट

रंजनम्

रंगीन

रञ्जित, चित्रित, रागयुक्त, रसिक

रंगीला

विटः, लम्पटः, सरसः, ललितः, विलासिन्, सुन्दर, कामुक

रंच

अल्प

रंडी

वेश्या, गणिका कुलटा

रंडुआ

मृतपत्नीकः, मृतभार्यः, विधुरः, विपत्नीकः

रंध्र

छिद्रः

रंभा

कदली, अप्सरा

रईस

शिष्टजनः, धनिकः, धनाढ्यः, राजपुत्रः

रकबा

क्षेत्रफलम्

रकम

धनम्, संपत्तिः, परिमाणम्

रक्त

रक्तम्, रुधिरम्, शोणितम्, लोहितम्

रक्त बहना

रक्तंस्त्रु

रक्षक वा पीने वाला

पाता

रक्षा

पालनम्, गोपनम्, रक्षा

रक्षा करना

अवति, गोपायति, पाति, रक्षति

रक्षा करने वाला

रक्षिता

रक्षित

त्राण, त्रात, गुप्तः, प्रतिपालित

रक्ष्य

रक्षणीय

रख लेना

नियोजनम्

रखना

स्थापनम्

रखवाला

रक्षकः

रखवाली

रक्षा, रक्षणम्

रगड़

घर्षणम्, मर्दनम्, पेषणम्

रङ्गरेज

रजकः

रचना

निर्माणम्, कृतिः, रचनम्, कल्पना

रचना करना

सृजति

रचने वाला

रचयिता

रचित

निर्मित, लिखित, प्रणीत

रज

रजः, पुष्पकेशरः

रजनीकर

चन्द्रः, शशाङ्कः, विधुः, निशाकरः

रजनीचर

राक्षसः

रजनीपति

चन्द्रः

रजनीमुख

सन्ध्या

रजस्वला

ऋतुमती

रजाई

तूलिकानीशार:, तूलाच्छादनम्, प्रच्छदपटः

रजामंदी

अनुज्ञा, अनुमोदनम्

रजायस

आज्ञा, अनुमतिः

रजिस्टर

पंजिका

रजिस्ट्रार

प्रस्तोता

रटना

रटति

रटने योग्य

आवर्तनीय, स्मर्तव्य, स्मरणार्ह

रटने वाला

अभ्यासिन्, आवर्तयितृ

रटा हुआ

अभ्यस्त, आवर्तित, कंठे कृत

रण

संग्रामः, युद्धम्

रणकुशल

सायुंगीनः, रणकुशलः

रण्डा

विश्वस्ता

रत

अनुरक्त, लिप्त

रति

अनुरागः, प्रीतिः, सम्भोगः

रतौन्धी

रात्र्यंधता

रत्ती

रक्तिका, गुञ्जा

रथ

रथः, स्यन्दनः, स्यन्दनम्

रथ-वाहक

सारथिः

रद्दी

उच्छिष्टम्, अवशिष्टम्, अवशेषः, निःसारः, असारः

रद्दोबदल

परिवर्त्तः, विकारः, विकृतिः, विपर्यासः

रनवास

अन्तःपुरम्

रनिवास

अन्तः पुरम्, स्त्रीगृहम्

रबड़

घर्षकः, मार्जकः, मर्दकः

रबड़ का गुब्बारा

वात क्रीडनकम्

रबड़ी

कूर्चिका

रमण करना

रमते

रवाज

आचारः, व्यवहारः

रश्मि

अंशुः, प्रग्रहः, करः

रस

रसः, द्रवः, सारः

रसखींचना

सुनुते

रसगुल्ला

रसगोलः

रसद

उपपादनम्, सामग्री, उपस्करः, उपकरणजातम्

रसम

संस्कारः, विधिः, क्रिया, कर्म

रसीद

अभ्युपगमलेखः, प्राप्तिपत्रम्, निस्तारलेखः

रसीला

रसमय, सरस, रसपूर्ण

रसोइया

पाचकः, सूदः, सूपकारः

रसोई

रसवती, खाद्य-सामग्री, भक्ष्य-सम्भारः

रसोईघर

पाकशाला

रस्म

रिवाज

रस्सा

स्थूलसंदानम्, वृहद्रज्जुः

रस्सी

(स्त्री.) रज्जुः, गुणः, संदानम्

रहट

अरघट्टः

रहना

निवसनम्, वसति

रहना,जाना

क्षियति कर्म० क्षीयते

रहने वाला

निवासिन्, वस्ता

रहम

दया

रांगा

वङ्गम्

राई

तन्तुकः, राजिका, आसुरी

राक्षस

असुरः,राक्षसम्

राक्षस स्त्री

राक्षसी

राख

भस्म, भूतिः

राखी

रक्षाकरण्डः, रक्षाबन्धनम्

राज

राज्यम्

राज़

रहस्यम्

राजकुंवर

राजकुमारः

राजगद्दी

राजसिंहासनम्, सिंहासनम्

राजद्रोही

राजद्रोहिन्

राजद्वार

न्यायालयः

राजपद्धति

राजनीति

राजपाट

नृपासनम्

राजपूत

क्षत्रियः, राजपुत्रः

राजफोड़ा

विस्फोटः

राजमहल

राजभवनम्, प्रासादः

राजयक्ष्मा

क्षयरोगः

राजस

रजोगुण

राजा

नृपः, भूपः, भूपालः, नरेन्द्रः, नराधिपः, नृपतिः

राज़ी

एकमत, तुष्ट, तृप्त

राज़ीनामा

शान्तिप्रस्तावः, संविद्

राजीव

कमलम्, पद्मम्

राड़

विवादः

रात

विभावरी, रात्रिः, क्षपा, निशा, रजनी, शर्वरी

रात का प्रारम्भ

प्रदोषः

रात-दिन

अहर्निशम्, अहोरात्रः, दिवारात्रम्, नक्तंदिनम्

रात्रि

निशीथिनी

राधना

साधनम्, संस्करणम्, आराधनम्

रानी

राज्ञी, महिषी, राजपत्नी, राजमहिषी

राब

असिद्धगुडः

राय

सम्मतिः, सम्मतम्

रायता

राज्यक्तम्

राव

शब्दः, ध्वनिः, श्रीमान्, नृपः

राष्ट्र

राज्यम्, देशः, प्रजा

रास्ता

मार्गः, राजपथः, वीथी

राहजनी

पाटच्चरता, परिपंथित्वम्, अपहारः

राहु

स्वर्भानुः

रिक्थ

परम्पराप्राप्तधनम्, पैतृकधनम्

रिझाना

प्रीणनम्

रिपु

शत्रुः, अरिः

रियायत

पक्षपातः, अनुग्रहः, आनुकूल्यम्

रियासत

राज्यम्

रिवाज

रीतिः, प्रचारः, व्यवहारः

रिश्ता

सम्बन्धः

रिश्तेदार

बन्धुः, ज्ञातिः

रिश्वत

उत्कोचः

रिहन

बंधकः, न्यासः, भूमिनिक्षेपः

रीछ

ऋक्षः, भल्लूकः

रीठा

फेनिलः, गुली, अरिष्टफलम्

रीढ़

पृष्ठवंशः, पृष्ठास्थि, मेरुदण्डः

रीति

शैली

रुई

कार्पास:तूल: 

रुकावट

प्रतिबन्धः, अवरोधः, बाधा

रुख

कृपादृष्टिः, आननम्, आश्रयः

रुचना

मनोहरणम्, रोचनम्

रुटीन

क्रमः, पर्यायः, अभ्यासः

रुतबा

पदम्, कुलीनता, प्रतिष्ठा, गौरवम्

रुपया

मुद्रा, नाणकम्, रूप्यकम्

रुपया-पैसा

धनम्, अर्थः, वित्तम्, द्रव्यम्, विभवः

रूई

कर्पासः, तूलम्

रूईदार

कार्पासपूरित

रूकना

तिष्ठति

रूखा

रूक्ष, परुष, कर्कश, निष्ठुर, उग्र, कटु, कठोर

रूखाई

रूक्षता, उग्रता, कठोरता, स्थूलता

रूठना

रोषणम्

रूढ़ि

प्रथा, प्रसिद्धिः

रूप

रूपम्, आकारः

रूपवती

सुन्दरी

रूपहला

रजतोपम, रूपवर्ण, शुक्लवर्ण, अतिधवल

रूमाल

करवस्त्रम्

रूल

रेखादण्डः, विधिः, नियमः

रूषित

धूसरित

रूह

आत्मा, जीवात्मा

रेंक

चीत्कारः, खरनादः

रेंकना

चीत्कारशब्दम्

रेंगना

विसर्पणम्

रेंड़, रेड़ी

एरण्डः

रेंड़ी का तेल

एरण्डतैलम्

रेंहट

अरघट्टः

रेखा खींचना

कृषति

रेखागणित

ज्यामितिः, रेखागणितम्

रेगिस्तान

मरुस्थलम्, वालुकाप्रदेशः, मरुः

रेज़गारी

अल्पमूल्यमुद्रा

रेत

सिकता, वालुका

रेतना

घर्षणम्

रेतनी, रेती

घर्षणी

रेतीला

सैकतम्

रेफरी

निर्णायकः

रेल (पटरी)

लौह-पथः, लौह-मार्गः

रेलगाड़ी

धूम्रशकटः, लौहपथगामिनी

रेला

महावेगः, जवः, आवेगः, संरम्भः, अतिवेगेन धावनम्

रेवतीरमण

बलरामः

रेशम

कौशेयम्, कौशम्

रेशमी

कौशेय

रेशमी कपड़ा

दुकूलम्, कौशाम्बरम्, कौशेयम्

रेशा

तन्तुः, सूत्रम्, गुणः

रेह

क्षारः, मृत्तिका

रैकेट

काष्ठपरिष्करः

रैन

रात्रिः, रजनी

रैयत

प्रजा, जनता

रोआं

तनूरुहः, तनुरुहम्, तनुजः

रोआं खड़ा होना

रोमोद्रमः, उद्घर्षणम्

रोएँ

रोम

रोकटोक

बाधः, बाधा, वारणम्, विघ्नः, अवरोधः, व्याघातः

रोकना

अवरोधनम्, रुणद्धि, रुंधे, रुध्यते, वर्जयति, स्तम्भते

रोग

रुजा

रोगी

रुग्णः

रोज

दिनम्, दिवसः, अहन्, प्रतिदिनम्, प्रत्यहम्, अहरहः, दिने दिने

रोज़गार

कार्यम्, व्यवसायः, व्यापारः, व्यवहारः

रोजनामचा

दैनिकपंजिका

रोजमर्रा

प्रतिदिनम्

रोजी

आजीविका, व्यवसायः, दैनिकान्नम्

रोटी

रोटिका, करपट्टिका

रोड़ा

इष्टकाशकलम्, लोष्टम्

रोड़ा अटकाना

व्याघातोपस्थापनम्

रोना

रुदितम्, रोदनम्, विलापः, प्रलापः, आक्रन्दनम्, क्रन्दितम्, अश्रुपातः, क्रन्दति, कल्पते, देवयति

रोपना

रोहणम्

रोब

प्रभावः, तेजः

रोम

लोमन्, लोम

रोमांचित

हृष्टरोमन्, पुलकित, कंटकित, सपुलक

रोशनाई

मसिः, मसी

रोशनी

प्रकाशः, आलोकः

रोष

क्रोधः

रोष करना

रोषति

रोहित

मत्स्यः‚ इन्द्रधनुः, सूर्यः

रौंदना

पादाघातेन मर्दनम्, पादतलेन

रौनक

शोभा, कान्तिः, छविः

रौला

कोलाहलः

लंकेश

रावणः

लंगड़ा

खंजः, पंगुः

लंगड़ाकर चलना

खञ्जति

लंगड़ाना

खंजनम्

लंगर

नौबंधनकीलः, कीलम्

लंगर डालना

कीलेन बन्ध

लंगूर

कपिः, मर्कटः, वानरः

लंगोट

कौपीनम्

लंठ

मूर्ख, उद्दण्ड

लंपट

कामुक, व्यभिचारिन्

लंबा

लम्ब, दीर्घ, आयत, दीर्घाकार, विस्तृत, विस्तीर्ण

लंबाई

दीर्घता, विस्तारः, परिमाणम्

लकड़हारा

काष्ठिकः, काष्ठहरः

लकड़ी

दारूः, काष्ठम्, इन्धन

लकवा

पक्षाघातः, स्तम्भः

लकीर

रेखा

लक्ष्मी

इन्दिरा, पद्मा

लखपति

लक्षाधीशः

लगन

लग्नम्, आसक्तिः

लगना

अनुबन्धनम्, संलग्नम

लगभग

प्रायः, प्रायेण

लगा रहना

सततं कार्येव्यग्रता

लगातार

यथाक्रमम्, क्रमशः, क्रमेण

लगान

भूकरः, शस्यकरः

लगान ठीक करना

करनिर्धारणम्

लगाना

स्थापनम्, संयोजनम्

लगाम

वल्गा, रश्मिः, कविका

लग्गी

दण्डः, काष्ठम्

लघु

शरीरम्, तुच्छ, दुर्बल, निःसार

लघुशंका

मूत्रोत्सर्गः

लचीला

आनम्य, कुंचनीय, नमनशील, कुञ्चन-शील

लच्छन

लक्षणम्

लच्‍छा

पादाभरणम्

लजाना

लज्जनम्, लजते, जिह्रेति

लज़ीज़

स्वादिष्ट

लजीला

सलज्ज, शालीन

लज्जत

आस्वादः, रसः

लज्जा

विनयः, शालीनता, त्रपा, ह्रीः, त्रपा

लज्जा करना

त्रपते, लज्जते

लज्जित

ह्रीत, ह्रीण, व्रीडित, त्रषित

लट

केशकलापः, अलकः

लटकन

नासिकाभूषणम्

लटकना

प्रलम्बनम्, अवलम्बनम्, लम्बते

लटकाव

उद्बन्धनम्

लटपटाना

प्रस्खलनम्

लटपटिया

कुचेष्टित, कुचेष्टाप्रिय, दुश्चेष्टित

लट्टू

भ्रमरम्, भ्रमरकम्, गोलाकारक्रीडावस्तु

लट्टू होना

प्रेमान्ध

लट्ठ

बृहद्दण्डः

लट्ठबाज

दण्डधर, दंडिक

लट्ठबाजी

दण्ड-युद्धम्

लड़कपन

बाल्यम्, शैशवम्, कौमारम्, चापल्यम्

लड़कबुद्धि

बालोचितज्ञानम्

लड़का

बालः, बालकः, शिशुः, पुत्रः, कुमारः, वत्सः, दारकः, जातः

लड़की

कन्या, बाला, बालिका

लड़कों वाला

सन्तानः, सन्ततिः

लड़ना

प्रहरणम्, संग्रामम्, युध्यते

लड़बड़ाना

स्खलनम्, स्खलद्वाक्येन, अस्पष्टवर्णैः

लड़वैया

योद्धृ, युयुत्सुः

लड़ाई

युद्धम्, रणः, रणम्, आयोधनम्, समरः, समरम्, विग्रहः

लड़ाई का जहाज

युद्धपोतः

लड़ाई का विमान

युद्धकविमानम्

लड़ी

हारः, अवली

लड्डू

मोदकम्

लत

स्वभावः, व्यसनम्

लता

लता, वल्लरी, (स्त्री.) वल्लिः, (स्त्री.) व्रततिः

लतियाना

पादप्रहारम्

लतीफा

विनोदोक्तिः, नर्मालापः

लथेड़ना

पंकेन

लपकना

झटिति संचलनम्, झटिति ग्रहणम्

लपझप

चपल, चंचल, क्षिप्र, आशु

लपट

आतपः, उत्तापः, अग्निशिखा, ज्वाला

लपटना

आसञ्जनम्

लपसी

यवागूः

लपेटना

पुटीकरणम्, व्यावर्तनम्, वेष्टते

लबड़-सबड़

विजल्पितम्

लबलबा

क्लोमम्, पङ्क्रिया, चिक्कण, संलग्नशील

ललक

उत्कटेच्छा, लालसा, अभिलाषातिशयः

ललकना

आक्रमणम्

ललकारना

आह्वानम्

ललाम

मनोहर, सुन्दर

ललित

मनोहर

लसदार

स्निग्ध, श्यान, चिक्कण

लसलसाना

स्निग्ध 

लसित

शोभित

लस्त

अशक्त, श्रान्त

लस्सी

दधिकम्

लहंगा

शाटी, शाटकः, चंडातकम्, अर्धोरुकम्

लहकना

प्रकाशनम्, वायुवहनम्, उत्कण्ठाभावः

लहर

तरंगः, ऊर्मिः, कल्लोलः

लहराना

तरंगायणम्

लहलहाना

समेधनम्, उन्नतिम्

लहसुन

लशुनम्, महौषधम्

लहसुनिया

वैदूर्यम्

लहू

रक्तम्, शोणितम्

लहूलुहान

रक्ताक्त, असृग्दिग्ध, रक्तमय

लांगूल

पुच्छः

लांघना

लङ्घनम्, लंघते, लंघयति

लांछन

दोषः, कलङ्कः

लाइसेंस

आज्ञापत्रम्

लाक्षारस

अलक्तकः

लाख

लक्षम्, लाक्षा

लागत

विनियोगः, अर्हा

लाचार

दीन, अनाथ, निःसहाय, निराधार, निराश्रय, विधुर, शरणहीन

लाचारी

दीनता, निरुपायता

लाज

लज्जा, त्रपा, व्रीडा, ह्रीः

लाठ

स्तम्भः

लाठी

लगुडः, दण्डः, यष्टिका

लाठीवाला

यष्टिधरः, याष्टीकः

लाड

लालनंपालनम्

लाड करना

लालनम्

लाडला

लालितः, प्रीतिपात्रम्

लात

लत्ता, जंघा, प्रसृता, पादः

लात मारना

पादप्रहरणम्, लत्ताप्रहारेण

लादना

भारपूरणम्

लानत

धिक्, धिक्कारः, न्यक्कारः, शापः, वाग्दण्डः

लाना

लाति

लाना, ले आना

आनयनम्

लापरवाह

प्रमत्त, अनवधान

लापरवाही

प्रमत्तता, सप्रमादम्, अनवधानेन, उपेक्षा

लाभेच्छा

लिप्सा

लायक

योग्य, समर्थ, शक्त, उपयुक्त

लायची

इलायची

लार

लाला

लाल

रक्त, लोहित, शोण

लाल कमल

कोकनदम्

लाल रंग

शोणः

लाल रोशनाई

अलक्तः, अलक्तरसः

लालच

लोभः, लुब्धता, लोलुपता, तृष्णा

लालची

लुब्ध, सतृष्ण, लोलुप, गृध्नुः

लालटेन

काचदीपः, प्रच्छन्नदीपः, आवृतदीपिका

लालबुझक्कड़

पण्डितम्मन्यः

लालमिर्च

रक्तपिप्पली, रक्तमरीचम्

लाली

रक्तत्वम्, अरुणिमा

लावण्य

सौन्दर्यम्

लावा

चर्व्यविशेषः

लाश

मृतकः, शवम्, कुणपः

लिखना

लेखनम्, रचनम्, लिखति

लिखने योग्य

लेख्य, लेखनीय, लेखार्ह

लिखा हुआ

लिखित, प्रणीत, रचित, निर्मित

लिखा हुआ प्रमाण

लेख्यम्, लेखप्रमाणम्

लिखाई

रचना, निर्माणम्, प्रणयनम्, लेखनमूल्यम्

लिखापढ़ी

पत्रव्यवहारः

लिखावट

लेखनप्रणाली

लिपिस्टिक

ओष्ठरंजनम्

लिप्सा

इच्छा, स्पृहा

लिफाफा

वेष्टितपत्रम्, पत्रावरणम्

लियाकत

गुणः, योग्यता

लिलार

ललाटम्, भालम्

लिसोड़ा

श्लोष्मातकः 

लीख

लिक्षा

लीची

लीचिका

लीन

लीन, निमग्न, आसक्त, निरत

लीन होना

लीयते

लीपना

लेपनम्, लिम्पति

लील

नीलम्

लीला

क्रीडा, विचित्रकार्यम्

लुंगी

कटिवस्त्रम्

लुक

उल्का, नक्षत्रपतनम्

लुकछिपकर

निभृतम्, रहसि

लुगदी

आर्द्रगोलकम्

लुगाई

पत्नी, भार्या

लुच्चा

स्वेच्छाचारिन्, लंपटः, कामुकः, विटः

लुच्चापन

स्वेच्छाचारिता, व्यभिचारः

लुटाना

अपव्ययः

लुटेरा

लुण्ठकः, दस्युः, तस्करः

लुढ़कना

घूर्णनम्

लुनाई

लावण्यम्

लुप्त

अन्तर्हित, अदृश्य, नष्ट

लुब्ध

लोभी, मोहित

लुब्धक

व्याधः

लुभाना

प्रलोभनम्, मोहनम्, लुभति

लुहार

लौहकारः, अयस्कारः

लू

उष्णवातः

लूट

विलुण्ठनम्, अपहारः

लूटना

लुण्ठनम्, मोषणम्

लूला, लूल्हा

खञ्जहस्तः, पङ्गुः

ले जाना

नयनम्, वहनम्, नयति, वहति

लेई

संश्लेषकलेपः, सुधेष्टकचूर्णलेपः, अवलेहः

लेकिन

किन्तु, परन्तु, तु

लेख

निबंधः, प्रबंधः, लेख्यम्

लेखा बही

नामानुक्रमणिका

लेटना

लेटनम्, संविशनम्

लेनदेन

विनिमयः, प्रतिदानम्

लेना

ग्रहणम्, गृह्णाति

लेने योग्य

आदेय, ग्राह्य, ग्रहीतव्य, प्राप्य, आसादनीय, क्रेय, क्रयणीय

लेने वाला

ग्राहकः, आदातृ, ग्रहीत, आसादयितृ, अंगीकर्तृ, क्रेतृ

लेप

विलेपः, प्रलेपः, विलेपनम्

लेप लगानेवाला

लेपक:सुधाजीवी

लैपटॉप

अंकसंगणकम्

लॉगिन

प्रवेश:

लोंदा

मृत्पिंडः, मृत्पिंडम्, लोष्ठः, लोष्ठम्

लोक

भुवनम्, विश्वम्, जगत्, जनतंत्रम्, प्रजातंत्रम्

लोकवाद

जनश्रुतिः, लोकश्रुतिः

लोकवार्ता

जनरवः

लोकवृत्तांत

इतिहासः

लोकसभा

संसत्, लोकसभा

लोकाचार

जनाचारः, जगद्-रीतिः

लोग

लोकः, जनः, प्रजा, जनता

लोचन

अक्षि, नेत्रम्

लोटना

लोठनम्, लोटनम्

लोटा

करकः, जलपात्रम्

लोथड़ा

मांसपिण्डः, मांसपिण्डम्

लोप

विनाशः, क्षयः, अन्तर्धानम्, अदर्शनम्, अभावः

लोबिया

वनमुद्गः

लोभ

लालच

लोभनीय

सुन्दर

लोभित

मुग्ध, लुब्ध, आकृष्ट

लोभी

लुब्धः

लोमड़ी

गोमायुः, श्रृगालः, बहुमायः, लोमशाः

लोरी

स्वापगीतम्

लोलुप

लुब्ध

लोहा

आयसम्, लोहः, लोहम्, लौहम्, अयः, कालायसम्, अश्मसारः

लोहार

लौहकार:, अयस्कारः

लोहार खाना

शिल्पशाला, लोहकारशाला

लोहिताक्ष

पिकः, कोकिला

लोहू

रक्तम्

लोहे का टोप

शिरस्त्रम्

लोहे की चद्दर

लौहफलकम्

लौंग

लवङ्गम्, देवकुसुमम्, लवंगवृक्षः

लौंद

अधिमासः, मलमासः

लौकिक

सांसारिक, व्यावहारिक

लौकी

अलाबुः,कुम्माण्डः, तुंबा

लौकी (पेठा)

वृहत्‍फलम्

लौटना

प्रतिनिवर्तनम्

लौटाना

परावर्तनम्

लौल्य

चञ्चलता

वंचक

धर्त्त, कपटिन्, प्रतारक, धूर्त्तः

वंचना

छलः, कपटम्, वञ्चनम्

वंचित

प्रतारित, रहित

वंदना

प्रणामः, पूजा, वन्दना, स्तुतिः

वंश

अन्ववायः, कुलम्, गोत्रम्, जातिः, कुटुम्बम्

वंशज

पुत्रः, सन्तानः

वंशी का काँटा (मछली पकड़ने का)

वडिशम्

वकालत

उत्तर-वादः

वकील

प्राड्विवाकः, वाक्कीलः, उत्तरवादी, अधिवक्तृ

वक्त

कालः, समयः, अवसरः

वक्तव्य

कथनीय, वचनीय

वक्ता

वाग्मिन्, वाक्पटुः, व्याख्यातृ, उपदेशकः

वक्त्र

मुखम्, आननम्, वदनम्, तुण्डम्

वगैरह

आदि, प्रभृति

वचन

वाणी, कथनम्, भाषणम्, प्रतिज्ञा, (स्त्री.) उक्तिः

वजन

परिमाणम्, भारः

वजनी

गुरु, भारवत्

वजीफा

वेतनम्, वृत्तिः

वजीर

मन्त्री, सचिवः, अमात्यः

वज्र

पविः, ह्लादिनी

वञ्चु

वंचयति

वध

घातः, संहारः, हननम्, हत्या

वध्य

हननीय

वन की आग

दावः

वनिता

ललना

वन्दनशील

(पु. न.) वन्दारुः

वन्य

वनोद्भव

वपन

शिरः केशकर्तनम्

वपु

शरीरम्

वफादार

भक्त, अनुरक्त

वमन

वमः, वमथुः, (स्त्री.) छर्दिः, (स्त्री.) वमिः

वयस्क

प्रौढ, वयस्क

वर

वरः, प्रसादः, अनुग्रहः, पतिः, भर्ता

वरण करना

वृणीते , वृणोति, व्रीयते

वरदी

साम्यवेशः

वरूण

प्रचेतस्

वर्ग

गणः, जातिः, विभागः

वर्छी

शल्यम्

वर्जनीय

त्याज्य, हेय, वर्ज्य, निषेधार्ह

वर्जित

त्यक्त, उत्सृष्ट, निषिद्ध, हेय

वर्णन करना

वर्णयति

वर्णमाला

(स्त्री.)लिपिः

वर्णहीन

बहिष्कृत, अपांक्तेय

वर्तमान

वर्तमानकालः, प्रचलित, विद्यमान, आधुनिक

वर्त्तनशील

(पु. न.) वर्तिष्णुः

वर्दी

सैन्यवेषः

वर्मा

आवधिः

वर्ष

अब्दः

वर्षा

वर्षः, वर्षम्, (स्त्री.) वृष्टिः

वर्षा (जोर की)

आसारः

वर्षा (फुहारदार)

शीकरः

वर्षा ऋतु

प्रावृष् 

वर्षिष्ठ

वयोवृद्ध, अतिबली

वर्षीय

एकवर्षसम्बन्धी

वर्ही

मयूरः, वर्ही

वलय

वेष्टनम्, कङ्कणम्

वलाहक

मेघः

वल्लरी

लता

वश

सामर्थ्यम्, शक्तिः, प्रभावः, बलम्, क्षमता

वशीभूत

अधीन, आयत्त, परवशग

वसन

वस्त्रम्

वसन्त

सुरभिः

वसीयत

संकल्पः, कामः

वसीयतनामा

मृत्युपत्रम्, इच्छापत्रम्

वसु

धनम्

वसुधा

पृथ्वी, धरा, भूः, वसुन्धरा

वसूली

चयनम्, ग्रहणम्

वस्त्र

वसनम्

वस्त्र की गाँठ

नीवी

वहम

भ्रमः, कल्पनम्

वहाँ

तत्र, तस्मिन्स्थाने

वहाँ से

ततः, तस्मात् स्थानात्

वहीं 

तत्रैव

वह्नि

अग्निः

वांछनीय

स्पृहणीय, कमनीय, काम्य

वांछित

अभिलषित, अभीष्ट

वाइस चांसलर

उपकुलपतिः

वाकफीयत

परिचितिः, परिचयः

वाकिफ

परिचित

वाक्य

वाक्यम्, वचनम्, उक्तिः

वाग्देवी

सरस्वती

वाजि

अश्वः

वाद्यविशेष

वीणा

वानर

कपिः

वापस

निवृत्त, प्रतिनिवृत्त, प्रत्यागत

वायु

पवनः, अनिलः, मातरिश्वन्, मारुतः

वायुमंडल

गगनम्, आकाशः, वायुमण्डलम्

वायुसेनापति

वायुसेनाध्यक्षः

वायोलिन, सारंगी

सारङ्गी

वालीवाल

क्षेपककन्दुकः

वास

(स्त्री.)वसतिः

विकार

(स्त्री.)विकृतिः

विक्री

विक्रयः

विक्षोभ

मनोलौल्यम्, चित्तचांचल्यम्, उद्वेगः, क्षोभः

विगलित

शिथिल, श्लथ, स्रस्त, अधःपतित, विकृत, प्रस्नुत, स्यन्न

विगुल

संज्ञाशंखः

विग्रह

युद्धम्, संग्रामः, कलहः, कलिः, शरीरम्, कायः, विभागः, विश्लेषणम्, पृथक्करणम्, व्यासः, विस्तरः, आकारः, आकृतिः

विचलना

विचलनम्

विचलित

पतित, स्खलित, लोल, अधीर, चञ्चल

विचार

तर्कः, मतिः, चिन्तनम्, धारणा

विचार करना

मृशति

विचारना

लोचते , लोचयति

विचित्रता

वैचित्र्यम्

विच्छेद

वियोगः

विछोह

वियोगः, विरहः

विजन

निर्जन, विविक्त, निःशलाक, एकांत

विजयी

जिष्णुः

विजातीय

भिन्नवर्ण, असमानजाति, साम्यरहित, असम

विज्ञप्ति

सूचनम्, ख्यापनम्

विज्ञात

अवगत, अवबुद्ध, प्रसिद्ध

विज्ञान

ज्ञानम्, बोधः, अवगमः, उपलब्धिः, विषयविशेषस्य विशिष्टज्ञानम्, अध्यात्म विद्या, आत्मानुभवः

विटामिन

खाद्यौजम्

विदा

प्रस्थानम्

विदारक

विपाटक, विभेदक, विदारण

विदित

अवगत, बुद्ध, ज्ञात

विदेश

परदेशः, देशांतरम्

विद्यमान होना

वर्तते

विद्यालय

पाठशाला

विद्युत्

चपला, सौदामनी

विद्रोह

राजविरोधः, प्रजाक्षोभः, प्रकृतिप्रकोपः, राज्यविप्लवः

विद्वत्ता

पाण्डित्यम्

विद्वत्ता

पाण्डित्यम्, विद्याप्रकर्षः

विद्वान्

पण्डितः, प्राज्ञः, बहुश्रुतः, विपश्चित्, ज्ञानवत्, सूरिः

विधवा

रंडा, मृतभर्तृका, विश्वस्ता, यतिनी, जालिका

विधवापन

वैधव्यम्

विधायक

(पु.) अनुष्ठातृ, कर्तृ, निष्पादकः, साधकः, निर्मातृ, रचयितृ, विधातृ, व्यवस्थापकः, प्रबन्धकः, प्रस्तोतृ

विधि

आदेशः, नियोगः, नियमः, कल्पः, अनुशासनम्, रीतिः, कार्यक्रमः, प्रणाली, व्यवस्था, संगतिः, क्रमः, आचारः, व्यवहारः, प्रकारः, रीतिः, भाग्यम्, ब्रह्मन्, विधातृ

विधि पूर्वक

यथाविधि, यथाशास्त्रम्, यथातथम्, यथोचितम्

विधुर

दुःखित, पिडित, भीत, त्रस्त, आकुल, असमर्थ, परित्यक्त, विमूढ

विनती

विनयः

विनष्ट

विध्वस्त, अवसन्न, उच्छिन्न, निर्मूलित, मृत, विकृत, भ्रष्ट

विना

अन्तरेण, ऋते

विनियोग

कृत्यविशेषे मंत्रप्रयोगः, उपयोगः, प्रयोगः, प्रेषणम्, प्रवेशः

विनीत

शिष्ट, सुशील, नम्र

विनोद

कुतूहलम्, क्रीडा, आनन्दः, प्रमोदः

विपक्षी

प्रतिवादी

विपत्ति

व्यसनम्

विपरीत

विरुद्ध, प्रतीप, प्रतिसव्य, प्रतिकूल, रुष्ट, क्रुद्ध, कष्टकर, दुःखप्रद

विभक्त

कृतविभाग, परिकल्पित, पृथक्कृत, विश्लेषित, विभिन्न, प्राप्तविभाग

विभाग

परिकल्पनम्, विभजनम्, अंशनम्, वंटनम्, अशः, भागः, देशः, दायांशः, रिक्थभागः, प्रकरणम्

विभाजित

कृतविभाग, परिकल्पित, वंटित, वंडित

विभिन्नता

विविधता, पृथक्ता

विमुख

विरत, निरपेक्ष, निरीह, औत्सुक्यहीन, विरुद्ध, विपरीत, प्रतिकूल, निराश, अपूर्णकाम, अवदन

वियोग

विरहः, विप्रलम्भः, विच्छेदः

विरला

विरलः, कश्चित्

विराम

अवसानम्

विरूप

बहुरूप, नानाकार, कुरूप, कुदर्शन, परिवर्तित, निश्श्रीक, शोभाहीन, विरुद्ध, भिन्न

विरोध

वैरम्, द्वेषः, असङ्गतिः

विरोधी

वैरिन्, शत्रुः, विपक्षिन्, प्रतिद्वंद्विन्, विरोधकरः, विघ्नकरः

विलंब

अतिकालः, वेलातिक्रमः, कालहरणम्

विवश करना

धर्षयति

विवाह

पाणिग्रहणम्, परिणयः, उद्वाहः

विवाहित

कृतविवाह, परिणीत

विविध

विविध, नानाविधरूप, भिन्न, अनेक

विशेष शुद्धि

(स्त्री.)विशुद्धिः

विश्रांत

व्यपगतश्रम

विश्वकर्मा

त्वष्टा

विश्वास करना

प्रत्येति

विष विशेष

हालाहलम्

विषैला

विषाक्त, सविष

विष्णु

अच्युतः, चक्रपाणिः

विष्णु का चक्र

सुदर्शनम्

विष्णु का शंख

पाञ्चजन्यः

विष्णु की गदा

कौमोदकी

विस्तार

विस्तरः, प्रसारः, आयामः, विततिः, विग्रहः, व्यासः, विस्तीर्णता, विटपः, शाखा, (स्त्री.) ततिः

विस्तृत

विस्तीर्ण, प्रसृत, बृहत, विशाल

वीर

शूरः, सुविक्रमः, योधः, शौटीरः, साहसिक, पराक्रमिन्

वीराना

विजनम्, निर्जनप्रदेशः

वीर्य

शुक्रम्, रेतस्

वृक्ष

पेड

वृथा

व्यर्थ, निरर्थक, मोघ, निष्फलम्

वृद्धपरनाना

वृद्धप्रपितामहः

वृद्धि

वर्धनम्, बृंहणम्, उन्नतिः, उत्कर्षः, उपचयः, विस्तारः, आधिक्यम्

वृद्धिशील

(पु. न.) वर्धिष्णु

वेग

रयः

वेगवान्

क्षिप्र, द्रुत, शीघ्र, जनव, आशु

वेणी

कबरी

वेतन

वेतनम्

वेद, कान

(स्त्री.)श्रुतिः

वेदना

पीडा, व्यथा, यातना, संतापः, वेदनम्, अनुभवः, संवेदः, ज्ञानम्

वेदी

वेदिका

वेला

कालः, समयः, सागरतरंगः, समुद्रतटः

वेश

आकल्पः, प्रसाधनम्, नेपथ्यम्, प्रतिकर्मन्, परिधानम्, गृहम्

वेशभूषा

परिधानम्, वस्त्राभरणम्

वेश्या

गणिका, वाराङ्गना

वैकल्पिक

ऐक्छिक, रुच्यधीन, संदिग्ध, विकल्प्य, एकांगिन्

वैद्य

वैद्यः, चिकित्सकः

वैभव

वित्तम्, धनम्, विभवः, संपत्तिः, ऐश्वर्य, महिमन्, सामर्थ्यम्

वैराग्य

विरक्तिः, अनासक्तिः

वैश्वानर

अग्निः, परमेश्वरः

वैसा

तादृशः, तथा, तद्वत्

वैसा ही

तथैव

वॉल पेपर

भीत्तिचित्रम्

वोट

मतम्, छंदः, छंदस्, मतदर्शनम्, मतदर्शनाधिकारः

व्यतिक्रम

विपर्ययः, विपर्य्यासः

व्यतीत

अतीत, गत, अतिक्रांत

व्यथा

पीडा, कष्टम्, क्लेशः

व्यपदेश

कपटः, वञ्चना

व्यभिचार

भ्रष्टाचरणम्

व्यभिचारिणी

पुंश्चली

व्यय करना

व्यययति

व्यर्थ में

मुधा

व्यवसाय

आजीविका, व्यापारः, उद्यमः, वृत्तिः

व्यवस्थापक

व्यवस्थादायकः, व्यवस्थापयितृ, अधिष्ठातृ, अध्यक्षः, चालकः, निर्वाहकः, प्रबंधकः

व्यवहार

वृत्तम्, वर्तनम्, चिरतम्, आचारः, चेष्टितम्, कर्मन्, व्यवसायः, व्यापारः, कौसीद्यम्, विवादः, ग्लहः, पणः, अभियोगः

व्यसन

दुराचारः, दुर्गुणः, विषयासक्तिः

व्यस्त

संभ्रान्त, व्यासक्त, लीन, मग्न, व्याप्त, क्षिप्त, प्रत्येकम्, पृथक् पृथक्, क्रमहीन

व्याकरण

(स्त्री.)व्याकृतिः

व्याकुल

आकुल, संभ्रान्त, विह्वल

व्याख्या

स्पष्टीकरणम्, विवरणम्, टीका, (स्त्री.) विवृतिः

व्याज

लाभः, वृद्धिः, वार्द्भुष्यम्

व्यापक

(पु. न.) विभुः

व्यापार

वाणिज्यम्

व्यापारी

वणिजः

व्याप्त

ओतप्रोत, अंतःप्रसृत, भृत, परिपूरित

व्यामोह

अज्ञानम्, मोहः

व्यायाम

मल्लक्रीडा, बलवर्द्धकः, श्रमः, परिश्रमः

व्याल

सर्पः, भुजङ्गः

व्यास-रचना

वैयासिकी

व्याह्रति

कथनम्, उक्तिः

व्युत्पन्न

विज्ञ, विशेषज्ञ

व्यूह

सैन्य विन्यासः, सेना, समूहः, रचना, तर्कः, शरीरम्

व्योम

गगनम्, नभः

व्रत

व्रतम्, उपवासः

व्रीडा

लज्जा, त्रपा

शंका

भयम्, भीतिः, त्रासः, दरः, साध्वसम्, संदेहः, संशयः, विकल्पः, आशंका, आक्षेपः

शंका करना

शंकते

शंख

शङ्खः, (पु. न.) कम्बुः

शऊर, शहूर

विचारः, विवेकः, विमृश्यकारित्वम्, विज्ञता

शक

संदेह, संशयः, आशङ्का

शकरकंद

शकरकन्दः

शकरपारा

(पु.) शंखपालः, शर्करापालः

शकुन

फलपूर्वलक्षणम्, निमित्तम्

शक्कर

शर्करा

शक्त

समर्थ, क्षम, योग्य, सबल, शक्तिमत्, धनिक, मधुरभाषिन्

शक्ति

बलम्, पराक्रमः, शौर्यम्,

शक्ति देना

बलयति

शक्ति पाना

चेतयति

शक्तिधर

कार्त्तिकेयः

शक्तिपूजक

तान्त्रिकः

शक्तिहीन

निर्बल, नपुंसक

शक्य

संभवनीय, संभाव्य, संभावित, संपाद्य, साध्य

शक्ल

आकारः

शङ्का करने वाला

शङ्किता

शतक

शतवर्ष, वर्षशतम्, शताब्दी, शतम्, शतवस्तुसमूहः

शतरंज

अष्टापदम्, चतुरंगम्

शत्रु

शत्रुः, अरिः, रिपुः, वैरी, द्वेषण, अरातिः

शत्रुता

वैरम्, विद्वेषः, विपक्षता

शब्द

नादः

शब्द करना

नदति , नर्दति, रणति, रौति, रेभते, स्तनति, स्वनति, स्तनयति

शमी वृक्ष

शमी

शयनस्थान

शय्या

शय्या

आस्तरः, खट्वा, पर्यकः

शरबत

मधुरपेयम्, श्रमपरिहारकः

शराफत

साधुता, सभ्यता

शराब

मदिरा, सुरा, मद्यम्

शराबी

पानरतः, मधुपः, मद्यपः, सुरापः

शरारत

कुचेष्टा, कुचेष्टितम्, पापम्, दुराचारः

शरारती

कुचेष्टक, दुर्ललित, दुष्ट, खल, अपकारक

शरीफा

सीताफलम्

शरीर

गात्रम्, शरीरम्, देहः, वपुः, (स्त्री.) तनुः

शर्त

नियमः, प्रतिज्ञा, अभिसन्धिः

शर्तिया

ग्लहेन, पणेन, ग्लहपूर्वकम्, निस्संशयम्, निस्सन्देहम्, अमोघ, अबंध्य

शर्मिन्दा

लज्जित, व्रीडित

शर्मीला

लज्जावत्, विनीत, सव्रीड

शर्वरी

निशा, रात्री

शलजम

शिखामूलंश्वेतकन्दः

शव

कुणपः, क्षितिवर्द्धनः, मृतकः

शस्त्र

प्रहरणम्

शस्य श्यामल

शाद्वलः

शहद

मधु, माक्षिकम्, क्षौद्रम्

शहद की मक्खी

सरघा, मधुमक्षिका

शहनाई

तूर्यः, काहलः

शहर

नगरम्, पुरम्

शहरपनाह

प्राकारः

शहरी

पौरः, पौरजनः, पुरवासी, नगरजनः, नागरिकः

शहादत

साक्ष्यम्, साक्षिता

शहीद

हुतात्मन्, धर्महतः, धर्मपतंगः

शांत

निश्चल, अचल, स्थिर, मृदु, सौम्य, शान्त, प्रशमनम्

शांत होना

शाम्यति

शांति

शमः, शमनम्, शान्तिः, धैर्यम्, संधिः, मौनम्, अक्षोभः

शाकाहार

हरितकभोजनम्, मांसत्यागः

शाखा

शाखा, विटपः, अङ्गम्, उपाङ्गम्

शाखाहीन वृक्ष

स्थाणुः

शाण्‍डवाला

शस्‍त्रमार्जक:असिजीवी

शादी

विवाहः

शान

आडम्बरः, शोभा, गौरवम्

शान्त करने वाला

शमयिता

शान्त होना

यच्छति

शाप देना

शपति , शपते

शाबाश

साधु-साधु, साधुवादः, धन्यवादः

शाबाशी

प्रशंसा, श्लाघा

शाम

सन्ध्या, सायंकालः

शामियाना

वितानम्, उल्लोचः, आच्छादनम्

शामिल

सम्बद्ध, संयुक्त, अन्तर्गत, परिगृहीत

शायद

संभवतः, कदाचित्

शारिका

दुर्गा, प्रद्युम्नपीठस्थितादेवी

शारीरिक रोग

व्याधिः

शालीन

विनीत, नम्र, लज्जाशील, समान, सदाचारिन्, धनाढ्य, व्यवहारकुशल

शाश्वत

नित्य, अनन्त, अक्षय, अविनाशिन्

शासन करना

शास्ति

शासन करने वाला

शासिता

शासित

कृतशासन, अधिकृत, अधिष्ठित, नियंत्रित

शास्त्र

तन्त्रम्, वाङ्मयम्

शास्त्रागार

आयुधागारम्

शास्त्रानुसार

यथाशास्त्रम्, धर्मानुकूलम्, शास्त्रोक्त, स्मार्त

शाहजादा

राजपुत्रः, युवराजः

शाहजादी

राजसुता, नृपकन्या

शाही

राजकीय

शिकायत

उपालम्भः, निन्दा, भर्त्सना, आक्षेपः

शिकार

आखेटः,मृगया, आखेटनम्

शिकारी

व्‍याध:, मृगयुः, लुब्धकः, आखेटकः, जालिकः

शिक्षक

आचार्यः

शिथिल

मंदबन्धन, श्लथ, स्रस्त, अलस, मंथर, उदासीन, बंधनहीन, मुक्त, श्रांत, क्लांत, अस्पष्ट, उपेक्षित

शिथिलता

शैथिल्यम्

शिमलामिर्च

कटुविरा,महामरीचिका

शिरदर्द

शिरोवेदना, शीर्षव्यथा, शीर्षपीडा

शिरा

नाडी

शिरोरत्न

चूडामणिः

शिल्‍पी

कारु:

शिल्पी संघ का अध्यक्ष

कुलिकः

शिव

त्रयम्बकः, धूर्जटिः, पशुपतिः

शिव का धनुष

पिनाकः, अजगवः

शिव की जटा

कर्पदः

शिविर

कटकः, निवेशः, आगन्तुकसैन्यवासः, दुर्गः

शिष्य

अन्तेवासी

शीघ्र

शीघ्रम्, अचिरम्

शीघ्रता

त्वरा

शीशम

शिंशपा

शीशमहल

काचगृहम्, स्फटिकगृहम्

शीशा

दर्पणः

शीशी

लघुकूपी, काचकूपी

शुक्रिया

धन्यवादः, कृतज्ञताप्रकाशः

शुतुरमुर्ग

उष्ट्रकुक्कुटः

शुद्ध करना

शोधयति

शुभ्र

श्वेत, शुक्ल, भासुर

शुरू

आरम्भः

शुरू से

आदितः, आमूलात्

शूद्र

(पु.) वृषलः, दासः, पादजः, पद्यः, पञ्जः, जघन्यः, द्विजसेवकः, उपासकः, चतुर्थः, निकृष्टः, सेवकः

शून्य

रिक्त, वशिक, निराकार, असत्, रहित, अभावः

शूरता

शूरता, वीरता

शूलपाणि

शिवः, शंकरः, महादेवः

शूली

वध्यकाष्ठम्, वध्यशिला

शेखर

शिरोमाल्यम्, शीर्षमाला, शिरोभूषणमात्रम्, शीर्षम्, किरीटः, मौलिः, पर्वताग्रम्, सानुः

शेयर

वितरणम्, प्रसारणम्

शेर

सिंह:‚ केसरी‚ मृगेन्द्रः‚ हरिः, मृगपतिः

शेरनी

व्याघ्री, द्वीपिनी, सिंही, केसरिणी

शेरवानी

प्रावारकम्

शेषनाग

शेषः, अनन्तः, सहस्रफणी

शैतान

दुष्टः, पिशाचः, उद्दण्डः

शैतानी

उद्दण्डता, पैशाचिकता

शोक करना

शोचति

शोख

धृष्ट, प्रगल्भ, अविनीत, अशिष्ट

शोध

शोधनम्, निस्तारः, अनुसंधानम्, अन्वेषणम्, शुद्धिः, शुद्धिसंस्कारः

शोधना

शुध्यति

शोधनी

मार्जनी

शोभा देना

शोभते

शोभा बढ़ाना

अलंकरोति

शोभित होना

राजते

शोर

कोलाहलः

शोरा

यवजः, यवक्षारः, पाक्यः

शोषक

रसाकर्षक, शोषणकर, क्षयकारिन्

शोहदा

लम्पटः, विटः

शोहरत

प्रसिद्धि, ख्याति

शौक

अभिरुचिः, प्रवृत्तिः, अनुरागः, सकौशलम्, रसज्ञतया, यथारुचि

शौकीन

अनुरक्त, आरक्त, रत, श्रृङ्गारप्रियः, वेश्यागामी, अनुरागी

शौच

शुद्धता, पवित्रता, मलोत्सर्गः

शौर्य

शूरता, वीरता, पराक्रमः

श्मशान

अंतशय्या, शतानकम्, रुद्राक्रीडः, दाहसरः, शवसानम्

श्रद्धा

(स्त्री.)भक्तिः

श्रद्धा

आदरः, निष्ठा, भक्तिः

श्रद्धा रखने वाला

(पु. न.) श्रद्धालु

श्रम

प्रयासः

श्रमण

बौद्धसंन्यासी

श्रमिक

सेवकः, कर्मकरः, भारवाहकः

श्रान्त

क्लान्तः, खिन्नः

श्री

लक्ष्मी, कमला, चन्दनः

श्री निकेत

कमलम्, सुवर्णम्

श्रीचक्र

यन्त्रविशेषः

श्रीनाथ

विष्णुः

श्रीमंजरी

तुलसी

श्रृंखला

श्रृंखलम्, निगडः, बंधः, बंधनम्, क्रमः, परम्परा, श्रेणी, पंक्तिः, मेखला, पुंस्कटिवस्त्रबन्धः, कांची

श्रृंगार

रसविशेषः, मैथुनस्पृहा, मंडनम्, भूषणम्, प्रसाधनम्, अलंकरणम्, परिष्करणम्, संभोगः,मैथुनम्

श्रेष्ठ बुद्धि वाला

सुमतिः

श्वसुर

श्वसुरः

श्वास

श्वसिति

श्वास देना

श्वासयति

श्वेत कमल

कुमुदम्

षंड

नपुंसकः, षण्ढः, हृतपुंस्त्वः

षड्दर्शन

सांख्य-योग-न्याय-वैशेषिक-मीमांसा-वेदान्तशास्त्राणि

षड्यंत्र

कुमन्त्रणा, उपजापः, कूटः, कूटम्

संकट

आपद्, विपद्, आपत्तिः, विपत्तिः, दुःखम्, दुर्भाग्यम्

संकर

सम्मिश्रणम्, संमिलनम्, सांकरिकः, मिश्रजः, संकरजः, अधर्म्यविवाहः

संकलन

संग्रहणम्, संचयनम्, संचयः, राशिः, परिगणनम्, परिसंख्या, संग्रहः

संकल्प

व्रतम्, इच्छा, संकल्पः, शपथः, प्रतिज्ञा

संकीर्ण

संबाध, संकट, संकुचित, मिश्रित, संमिश्र, संसृष्ट, क्षुद्र, तुच्छ, संकुल, निचित, व्याप्त

संकेत

इशारा

संकेत करना

दिशति

संकोच

आकुञ्चनम्, त्रपास संकोचनम्

संक्षिप्त

संहृत, संकुचित, लघु

संक्षेप

सारः, संग्रहः

संग

मेलः, साहचर्यम्, सम्मिलनम्, संसर्गः, सङ्गतिः

संगठन

संघटना, संव्यवस्थानम्, संस्था, संघः, ऐक्यम्, सन्धिः

संगठित

संघटित, संविहित, संव्यवस्थापित

संगत

सङ्गतिः

संगमरमर

मणिशिला

संगीत

गीतम्, वादनम्, संगीतम्

संगृहीत

संचित, समाहृत, एकत्रीकृत, संकलित, परिसंख्यात

संग्रह करना

संकलनम्

संघ

सभा, समाजः, समितिः, गोष्ठी, गणः, विहारः

संघर्ष

संघृष्टिः, विघट्टनम्, परस्पर मर्दनम्, प्रतिस्पर्द्धा, विजिगीषा, युद्धम्

संचय

राशिः, निकरः, पुंजः, आधिक्यम्, बाहुल्यम्,

संचय करना

अर्जयति

संचार

संचरणम्, व्रजनम्, गमनम्, अटनम्, भ्रमणम्, प्रचारः, प्रसारः, प्रचरणम्, प्रसरणम्, पथप्रदर्शनम्, प्रचालनम्

संचारित

प्रचालित, प्रसारित

संचारी

संचरण, गतिशील, चल, परिवर्तनशील, परिवर्तिन्, पवनः, व्यभिचारीभावः, आगंतुकः

संचालक

परिचालकः, चालयितृ, अधिष्ठातृ, अध्यक्षः, निर्वाहकः, व्यवस्थापकः

संजीवनी

उज्जीविका, नवजीवनदात्री, उज्जीवकौषधविशेषः, भेषजभेदः

संज्ञा

चेतना, चैतन्यम्, वेदनम्, बोधः, अभिधानम्, वस्तुबोधकः शब्दः, विशेष्यम्, इंगितम्, संज्ञानम्, संकेतः, (न.) नामन्

संडमुसंड

महास्थूल-काय, स्थूल-शरीर, पीनकाय

संडसी, संडासी

कङ्कमुखम्, सन्दंशः

संडास

शौचकूपः

संत

धर्मात्मा, यतिः, योगी, मुनिः

संतरा

नारंगम्, नारंगः, नागरंगः

संतान

सन्तानः, सन्ततिः, प्रसवः, अपत्यम्

संताप

तापः, संज्वरः, प्रोषः, उष्णः, दाहः, ऊष्मन्, धर्मः, कष्टम्, व्यथा, आधिः, मनोव्यथा, ज्वरः, शत्रुः

संतुष्ट

परितुष्ट, वितृष्ण, कृतार्थ, अनुनीत, तोषित, प्रीत, सांत्वित, प्रसादित

संतुष्ट होना

तूषति

संतोष

तुष्टिः, वितृष्णा, शांतिः, प्रीतिः, आनन्दः, हर्षः, सुखम्

संदर्भ

रचना, घटना, निर्मितिः, प्रस्तावः, लेखः, आत्मकग्रन्थः, लघु पुस्तकम्, संग्रहः, संकलनम्, विस्तारः

संदिग्ध

संदेह, संशययुक्त, निश्चयशून्य, सविकल्प, विकल्प्य

संदूक

मञ्जूषा, पेटिका

संदेश

संवादः, वार्ता, वाचिकम्, दिष्टम्, आख्यायनी, वंगप्रांतीयमिष्टान्नभेदः

संदेश देना

संदिशति

संदेशहरी

दूती

संदेह

संशयः, विचिकित्सा, द्वापरः, विकल्पः, द्वैधम्, आशंका, निश्चय अभावः, अर्थालंकारभेदः

संधि

संयोगः, संमिलनम्, संगमः, संहतिः, ग्रन्थिः, संधिस्थानम्, मैत्री, वर्णद्वयमेलनम्, संहिता, युगसंधिः

संन्यासी

परिव्राजकः, श्रमणः, भिक्षुः, यतिः

संपर्क

संसर्गः

संपादक

संपादयितृ, संपादनकरः, साधक, निष्पादक, अनुष्ठातृ, कर्तृ, निर्वर्तयितृ

संपादन

मुद्रणार्थ सज्जीकरणम्, परिकल्पनम्, प्रसाधनम्, साधनम्, निष्पादनम्, समापनम्, करणम्

संपूर्ण

व्याप्त, पूरित, पूर्ण, आकर्ण, भृत, समग्र, समस्त, सकल, कृत्स्न, समाप्त, अवसित

संबद्ध

संयुक्त, संश्लिष्ट, संलग्न, सम्बन्धविशिष्ट, संग्रथित

संबल

पाथेयम्, साहाय्यम्

संभवतः

कदाचित्, स्यात्, सम्भाव्यते, शक्यते

संभालना

सुरक्षणम्, आलम्बम्

संभालने योग्य

धारयितव्य, उत्तम्भनीय, रक्ष्य, त्रातव्य, पोष्य, पर्यवेक्षणीय

संभालने वाला

उत्तंभकः, धारकः, आधारः, आश्रयः, आलम्बनम्, पोषकः, संवर्द्धकः, रक्षकः, प्रोत्साहकः

संभावना

शक्यता, सम्भवनीयता, सम्भाव्यता, सम्भवः, आदरः, सत्कारः, प्रतिष्ठा, मानः, कल्पना, अनुमानम्

संभोग

आनन्दः, सुखम्, सुरतम्, मैथुनम्, सम्भोगः

संभ्रम

वैक्लव्यम्

संभ्रान्त

उद्विग्न, प्रतिष्ठित

संमति

संमतम्, ऐकमत्यम्, मतैक्यम्, ऐक्यम्, अनुमतिः, अनुज्ञा, अनुमोदनम्, अभिप्रायः, आशयः, बुद्धिः

संमन

आह्वानपत्रम्

संमान

सम्मानः, आदरः, सत्कारः, भक्तिः

संयम

इन्द्रियनिग्रहः, दमः, आत्मनियंत्रणम्, निग्रहः, निरोधः, पथ्यसेवनम्, मिताशनम्, पिधानम्, निमीलनम्, संवरणम्

संयुक्त

समवेत, संहत, संलग्न, संश्लिष्ट, सहित, अन्वित, युक्त, संबद्ध, संपृक्त, संमिलित

संयोग

दैवयोगः, संसर्गः, संयोगः

संरक्षक

आश्रयदातृ, पोषकः, प्रतिपालकः, भरणकृत, संवर्द्धकः, संरक्षिन्, त्रातृ, गोप्तृ, पालकः, रक्षितृ, सहायकः

संलग्न

युक्त, सम्बद्ध, संयुक्त, सहित, मिलित्वा

संवाद

वार्त्ता

संवारना

सम्यक् विन्यासः

संवारने योग्य

अलंकार्य, परिष्करणीय, भूषयितव्य, संस्कार्य, व्यवस्थाप्य

संवारने वाला

प्रसाधकः, मंडयितृ, संशोधकः, संस्कर्तृ, व्यवस्थापकः, सुसंपादकः

संशय

विचिकित्सा

संशयशील

(पु. न.) संशयालुः

संश्लिष्ट

सम्मिलित, आलिङ्गित

संसद्

सभा, परिषद्

संसार

जगत्

संस्कृतभाषा

भारती

संस्थान

चतुष्पथः, चतुष्कम्, आकृतिः, आकारः, रचना, सन्निवेशः, स्थितिः, दशा, नाशः, मृत्युः, आयोजनम्

संस्मरण

(स्त्री.) संस्मृतिः

सकना

शक्यम्

सखा

मित्रम्, सहायः, सहचरः, बन्धुः, सखा

सखी

आलिः, वयस्या, सहचरी, सखी

सख्ती

दृढता, कठोरता

सगा

सहोदर, सजातीय

सगाई

वीवाहार्थ वाक्प्रदानम्, वाग्दानम्

सगी बहन

सोदर्या

सगुन

शकुनः, शकुनम्, निमित्तम्, लक्षणम्, चिह्नम्

सघन

घन, निविड, सान्द्र, अविरल

सच, सच्च

सत्यम्, यथार्थम्, तथ्यम्

सचमुच

खलु

सचल

चल, चर, जंगम, गतिशील, चेतन, प्राणिन्

सचिव

मित्रम्, सखि, मंत्रिन्, अमात्यः, सहायकः

सचेत

सावधानः, अप्रमत्तः

सजग

अवहित, जागरूक, समाहित

सजधज, सजावट

सज्जा, शोभा, प्रसाधनम्, अलंक्रिया

सजा

दण्डः, शासनम्, निग्रहः, दमः

सजा हुआ

सज्ज, सिद्ध, संनद्ध, भूषित, शोभमान

सजातीय

सगोत्र, गोत्रज, तुल्य, सदृश

सजाना

परिष्करोति

सजाना

सज्जीकरणम्, अलति, भूषति, मण्डति, तंसयति, मण्डयति, मण्डते

सजीव

प्राणिन्, चेतन

सज्जन

भद्र, कुलीन, सद्वृत्त, साधुः

सञ्चय करना

अर्जति

सड़क

मार्गः, राजमार्गः, राजपथः

सड़ना

विगलनम्, पूतिः, पूयनम्

सड़सठ

सप्तषष्टिः

सड़ा

विगलित, दूषित

सड़ाना

पूतीकरणम्

सड़ियल

पूति, पूतिगंध, कलुष, जीर्ण, शीर्ण, क्षुद्र, तुच्छ, निरर्थक, व्यर्थ

सतत

निरन्तरम्, सदा, सर्वदा, नित्यम्

सतर्क

सहेतुक, सयुक्तिक, उपपत्तिमत्, प्रमादरहित, जागरूक, सावधान

सतसई

सप्तशती

सतह

तलम्, पृष्ठम्, पीठम्

सतहत्तर

सप्तसप्ततिः

सताना

व्यथनम्, सन्तपनम्

सतासी

सप्ताशीतिः

सत्कार

सत्क्रिया

सत्तर

(स्त्री.) सप्ततिः

सत्ता

अस्तित्वम्, स्वामित्वम्

सत्ताइस

सप्तविंशतिः

सत्तावन

सप्तपञ्चाशत्

सत्तू

सक्तुः, शक्तुः

सत्य

तथ्यम्

सत्रह  

सप्तदश

सत्रहवां

सप्तदशः- शी- शम्

सदन

गृहम्, सद्म

सदमा

दुःखम्, आघातः, विपद्

सदा रहना

अतति

सदा होना

नित्यता

सदृशता

सादृश्यम्

सद् व्यवहार करना

जुषते

सधवा

पुरन्ध्रिः, जीवत्भर्तृका

सधाना

साधनम्

सन

शणम्

सनकना

उन्मत्त, विक्षिप्त

सनतानबे/सत्तानबे

सप्तनवतिः

सनद

प्रमाणपत्रम्, निर्णयपत्रम्

सनसनी

उद्वेगः, अस्तव्यस्तता, व्यग्रता

सनातन

प्रचीनः, परम्परागतः

सनाह

कवचः

सन्तान

(स्त्री.)सन्ततिः, तौकम्

सन्नाटा

निःशब्दता, मौनम्

सन्निवेश

आकृतिः, रचना, योजना, व्यवस्था

सपना

स्वप्नः, स्वापः

सपाट

समतल, सम, समस्थ

सपेरा

विषवैद्यः, सर्पजालिकः, आहितुण्डिकः

सप्ताह

सप्ताहः

सफ

कटः

सफर

यात्रा, प्रस्थानम्

सफल

फलिन्, फलवत्, फलित, सशस्य, फलयुत, सार्थक, अर्थवत्, निष्पन्नम्, सिद्ध, पूर्ण, कृतकार्य, सिद्धार्थ, कृतार्थ, चरितार्थ

सफलता

साफल्यम्, कृतकृत्यता, पूर्णता, निष्पन्नता, फलवत्ता, सार्थकता

सफा

पृष्ठम्, पत्रम्

सफाई

शौचम्, शुचिता, पवित्रता, (स्त्री.) शुद्धिः

सफेद

श्वेत, शुक्ल, धवल, शुभ्र, सित, गौर

सफेद कमल

कह्लारम्,पुण्डरीकम्

सफेद बाल

पलितकेशा:

सफेदी

शुक्लता, धावल्यम्

सब

सर्व, अखिल, समस्त, विश्व, निखिल, कृत्स्न

सब ओर से

सर्वतः

सब जगह

सर्वत्र

सब तरह से

सर्वथा

सब शक्ति वाला

सर्वसमर्थः

सब से अच्छा

श्रेष्ठ, उत्तम

सब से कम

कनिष्ठ, अल्पतम्, अत्यल्प, न्यून

सब से ज्यादा

अधिकतम्, भूयिष्ठ

सबक

पाठः, अध्यायः

सबल

बलवत्

सबूत

प्रमाणम्

सब्जी

शाकम्

सब्र

सन्तोषः

सभा 

गोष्ठी

सभा का प्रधान

सभापतिः

सभागृह

आस्थानम्

सभासद

सभासदः

सभी

सर्व

सभ्यता

शिष्टता, नागरिकता, दाक्षिण्यम्, सुजनता, आर्यवृत्तिः, सदस्यता

समक्ष

अग्रे, अग्रतः, पुरः, पुरतः, पुरस्तात्

समझ

चेतना

समझदार

बुद्धिमत्, मतिमत्, मेधाविन्, प्राज्ञ, सुधी, चतुर, कुशल, निपुण, विज्ञ

समझना

बुध्यते

समझने योग्य

ज्ञेय, अवगंतव्य, बोध्य

समझने वाला

ज्ञातृ, बोद्धृ, अवगंतृ

समझबूझकर

ज्ञानपूर्वम्, बुद्धिपूर्वम्, सुविचारतः, जानत्

समझा हुआ

ज्ञात, बुद्ध, अवगत

समझाना

उपदेशनम्, अनुबोधनम्

समझौता

सन्धिः, सन्धानम्, युद्धविश्रामः

समता

समत्वम्

समधिन

सम्बन्धिनी

समधियाना

सम्बन्धिकुलम्

समधी

सम्बन्धिन्

समन्वय

संयोगः, मिलनम्, आनुरूप्यम्, विरोधाभावः, संवादः, कार्यकारणनिर्वाहः

समन्वित

संयुक्त, मिलित, संबद्ध, युक्त, युत, सहित, निर्बाध

समय

वेला, समयः

समर

युद्धः, संयुगः

समर्थ

क्षम, योग्य, शक्त, सामर्थ्यवत्, बलिन्, सबल

समर्थ होना

कूर्द्ते, दक्षते, शक्नोति

समर्थक

समर्थनकार, साहाय्यकारिन्, उपोद्वलक, अनुमोदक

समर्थन

दृढीकरणम्, उपोद्वलनम्, अनुमोदनम्

समर्थन करना

समर्थयते

समर्पण

उपहरणम्, ससंमानम्, उत्सर्जनम्, दानम्, उत्सर्गः

समर्पित

उपहृत, सादरम्

समाई

सामर्थ्यम्, शक्तिः, बलम्, योग्यता

समाचार

वृत्तम्, वृत्तांतः, उदन्तः, वार्ता

समाधि

समाधिः

समान

इव, सदृश

समान होना

समीभावः

समानान्तर

समांतर

समालोचना

गुणागुणविचारः, गुण-दोष-विवेचनम्

समाहार

संचयनम्, संग्रहणम्, चयः, राशिः, संक्षेपः

समिति

समितिः

समीकरण

समानीकरणम्, समीक्रिया, क्रियाभेदः

समीप

अन्तिकम्-के-कात्, आरात्, निकषा, समया, सविधे, सन्निधौ

समीप से मारना

तोठति 

समीपता

सामीप्यम्, नैकट्यम्, सन्निधिः, आसन्नता, सन्निकर्षः, (स्त्री.) प्रत्यासत्तिः

समुदाय

संचयः, निकरः, राशिः, गणः, संघः, वृंदम्, समूहः

समुद्र

अर्णवः, समुद्रः, सागरः, जलधिः, उदधिः, पयोधिः

समुद्रतट

वेला

समूह

दलम्, (स्त्री.) संहतिः, वृन्दम्

समेत

संयुक्त, सह, साकम्, सहितम्, सार्धम्

समोसा

समोषः, त्रिकोणाकारः

सम्मान देना

महयति

सयाना

निपुणः, चतुरः, दक्षः

सरकाना

चालनम्

सरकार

राज्यम्, शासनम्, प्रभुत्वम्

सरकारी

राजकीयः

सरगना

नायकः, अग्रणीः, प्रधानः

सरताज

चूडामणि, मुख्य, प्रधान

सरदर्द

शिरः, पीडा, शिरोवेदना

सरदार

नायकः, नेता

सरन

शरणम्

सरपट

प्लवनम्, वल्गितम्

सरबस

सर्वस्वम्

सरल

निश्छल, निर्व्याज, ऋजुः, साधुवृत्त

सरलता

आर्जवम्

सरवर

तडागः, सरोवरः

सरसराना

सर्पणम्

सरसराहट

विसर्पणज्ञानम्, विसर्पणबोधः

सरसों

सर्षपः

सरहद

सीमा

सरहदी

सीमासम्बन्धी

सराप

शापः, अभिशापः

सरासर

सर्वथा, नितान्तम्

सराहनीय

प्रशंसनीय, स्तुत्य

सरिस

सदृश

सरीखा

सदृश, सरूप, समान, तुल्य

सरोकार

सम्पर्कः, अर्थः, कार्यम्, सम्बन्धः

सरोवर

सरस्, तडागः, जलाशयः

सरौता

संदंशः, संदंशकः, पूगीकर्तकः

सर्ग

अध्यायः, परिच्छेदः, प्रकरणम्, सृष्टिः, संसारः, जगत्, स्वभावः, प्रकृतिः, संततिः, संतानः, उद्गमः, मूलम्, प्रवाहः, स्रावः, क्षेपणम्, प्रासनम्, प्राणिन्, प्रवृत्तिः

सर्च

अन्वेषणम्

सर्जरी

शल्यचिकित्सा, शल्यक्रिया

सर्दी

शीतम्, शैत्यम्, हिमः, प्रतिश्यायः

सर्प

सांप

सर्राफ

मुद्रापरिवर्तकः, कुसीदिकः, रत्नाजीविन्

सर्राफी

मुद्रापरिवर्तनम्

सर्वत्र

सर्वदिग्देशकाले

सर्वथा

सर्वप्रकारेण, सामस्त्येन, नितांतम्, अत्यन्तम्

सलवार

स्यूतवरः

सलाई

शलाका

सलाई (दिया)

अग्निशलाका

सलाम

अभिवन्दनम्, नमस्कारः

सलाह

सम्मतिः, मन्त्रणा, बोधनम्

सलूक

व्यवहारः, आचारः, आचरणम्

सलोना

सलवण, सुन्दर

सवा

सपादाधिक

सवार

आरोहिन्, आरूढः

सवारी

यानम्, प्रवहणम्, वाहनम्, रथः

सवाल

प्रश्नः, पृच्छा, अनुयोगः

सवेरा

प्रातःकाल, प्रत्यूषः, प्रभातम्

सवेरे

प्रभाते, प्रातःकाले

ससुर

श्वसुरः

ससुराल

श्वशुरगृहम्

सस्ता

सुलभ, अल्पमूल्य

सहज

सुगम, सरल, सुकर, सौकर्येण

सहन करना

मर्षति, सहते

सहन करने वाला

सोढा, (पु.न.) सहिष्णुः

सहनशीलता

तितिक्षा, सहिष्णुता

सहना

सहनम्, क्षमनम्, क्लिंदते, क्षाम्यति, तितिक्षते, मृष्यति

सहनीय

मर्षणीय, सह्य, सोढव्य, क्षमार्ह, क्षन्तव्य

सहपाठी

सतीर्थ्यः, सहपाठी

सहभोज

सग्धिः,सहभोजः, (स्त्री.) जग्धिः

सहयोग

सङ्गः, सहायता

सहल

सुगम, सुबोध, सुकर

सहवैया

सहनशील

सहसा

अकस्मात्, एकपदे, झटिति

सहानुभूति

सहानुभवः, संवेदनम्

सहायता

साहाय्यम्, उपकारः

सहारा

आश्रयः, अवलम्बः

सहिजन

सुरजन:

सही

शुद्ध, यथार्थ, सत्य

सहेली

सहचरी, सखी

साँप

सर्पः, भुजंगः, भुजगः, भुजंगमः, नागः, पन्नगः, उरगः, अहिः

सांकल

श्रृंङ्खला, बन्धनम्, निगडः

सांगवेदज्ञ

अनूचानः

सांड़

अनडुह् (अनड्वान्), वृषभः, बलीवर्दः

सांडनी

उष्ट्री

सांतवां

सप्तमः - मी- मम्

सांत्वना देना

सांत्वना देना

सांवला

श्यामलः

सांस

श्वासः, निश्वासः

सांसारिक

लौकिक, सांसारिक

साइकिल

द्विचक्रिका, पादयानम्

साइत

शुभमुहूर्तः

साईंस

विज्ञानम्

साईस

अश्वपालकः

साईसी

अश्वपालकता

साऊ

विनीत, वश्य

साका

राष्ट्रीय संवत् शाका

साख

विश्वासः, प्रत्ययः, मर्यादा, प्रामाणिकता

साखी

साक्षी

साग

शाकम्

सागर

वारिधिः

सागून

अर्णः, अर्णम्, अर्णकाष्ठम्

साज

आभरणम्, प्रसाधनम्, सज्जा, वाद्यम्

साजना

अलंकरणम्, भूषणम्

साजबाज

घनिष्ठता, समवायः

साजिश

कपटप्रबन्धः

साझा

सहकारिता, समांशिता

साझी, साझेदार

संगी, सहायः, सहकारी, अंशी

साटना

संयोजनम्, सन्धियुक्त

साठ

षष्टिः

साठी के चावल

शालिः

साड़ी

शाटिका

साढ़ू

श्यालीपतिः

साढ़ेसाती

महाविपद्

सात

सप्त

सात स्वर

सप्तस्वराः

साथ

सह, साकम्, सार्धम्

साथी

सहचरः, मित्रम्

सादगी

सरलता, सारल्यम्, आर्जवम्, स्पष्टता

सादा

साधारण, सरल, निष्कपटः, शुद्धः, श्वेत

सादृश्य

उपमा

साधु

पुण्यशीलः, धर्मशीलः, संन्यासिन्, मुनिः, सत्पुरुषः

साधु का पात्र

(पु. न.) कमण्डलु

सान

पेषणी, पेषणाश्मन्, शाणः

सानना

मर्दनम्, संमेलनम्

सान्त्वना देने वाला

सान्त्वयिता

साफ

निर्मल, विमल, धौत, स्पष्ट, स्फुट, व्यक्त, शुद्ध, श्वेत, उज्ज्वल

साफा

उष्णीषम्

साफी

करवस्त्रम्

साबर

मृगविशेषः

साबल

लोहदण्डः

साबित

सिद्ध, प्रमाणित

साबुन

फेनिलम्, शोधकम्, मलहरणम्, मार्जनलेपः

सामना करना

प्रतिमुखीभावः, सम्मुखी, प्रतिमुखी

सामने

अग्रतः

सामने

अग्रतः, अग्रे, सम्मुखम्, सम्मुखे, पुरः, पुरतः

सामने आना

अभ्येति

सामर्थ्य

योग्यता, शक्तिः, बलम्

सामान

पण्यम्, उपकरणम्, वस्तुजातम्

सायंकाल

सायः, सायम्, सायाह्नः, संध्या, प्रदोषः

सार

सत्त्वम्, तत्त्वम्, सारांशः, भावः

सारंग

मृगः, चातकः, सूर्यः, मेघः

सारंगी

शारंगी, पिनाकी, वाद्ययन्त्रम्

सारथि वा द्वारपाल

क्षत्ता

सारथी

सारथिः, सूतः

सारस

सारसः

सारा

सम्पूर्ण, सर्व, समग्र

सारिकाः

मैना

सार्वभौम

चक्रवर्तिन्, नृपाग्रणीः, सर्वभूमीश्वरः, एकजन्मन्, अखिलभूमंडलविषयक

साल का पेड़

सालः

साला

श्यालः

सालाना

वार्षिकः

साली

श्याली

सावन

श्रावणः

सावां

श्यामाकः

सास

श्वश्रूः

सास पैन

उखा

साहस

निर्भीकता, धृष्टता, प्रगल्भता, धैर्यम्

साहु

साधुः, धनी

साहूकार

कुसीदिकः

सिंगार

श्रृंगार

सिंगार दान

श्रृंगारधानम्

सिंघाड़ा

श्रृंगाटकम्

सिंचाई

सेकः, सेचनम्, जलप्लावनम्, सिक्तिः

सिंदूर

सीमन्तकम्, मांगल्यम्

सिंधु

नदी, सागरः, पयोनिधिः,जलनिधिः

सिंधुर

हस्ती, द्विरदः, गजः, कुञ्जरः

सिंह

सिंहः, केसरिन्, पञ्चनखः, चित्रकायः

सिकरी

श्रृङ्खला

सिकुड़ना

संकोचः, आकुञ्चनम्, निमीलनम्, कुञ्चति

सिकोड़ना

संकोचनम्

सिक्का

मुद्रा

सिक्त

सिञ्चित

सिखर

शिखरम्, शिखरः

सिखाना

शिक्षणम्

सिटकनी

अर्गला

सित

श्वेत

सिता

शर्करा

सितार

वीणा

सितारा

ग्रहः, नक्षत्रम्

सितारिया

वीणावादक:वैणिक:

सिद्ध करना

सिध्यति

सिद्ध होना

(स्त्री.)सिद्धिः

सिधारना

प्रस्थानम्, निर्गमनम्, मरणम्

सिनक

सिंघाणकम्, नासामलम्

सिनेट

शिष्टसभा, मन्त्रिसभा

सिन्दूर

सिन्दूरम्

सिपाही

आरक्षकः, रक्षी, रक्षकः, रक्षापुरुषः,सैनिकः

सिफारिश

गुणवर्णनम्, गुणकीर्त्तनम्

सियार

क्रोष्ट्रः, श्रृगालः, जम्बुकः

सियाही

मसी, मसिः

सिर

शिरः, शीर्षम्, शीर्षकम्, मस्तकः, मौलिः

सिर की पट्टी

ललाटपट्टः, शिरोवेष्टनम्

सिर हिलाना

शिरःसंकेतः, शिरःचालनम्

सिरकटा

छिन्नशिर

सिरका

शुक्तम्

सिरखपी

आयासः, श्रमः, परिश्रमः

सिरहाना

शिरोधामन्, खट्वादीनां शिरोग्रभागः, उपधानम्, खुरालिकः, बालिशम्

सिरा

रक्तवाहिनीनाडी

सिर्फ

केवलम्, पर्यन्तः, एव

सिलना

सीव्यति

सिलवट

आकुञ्चनम्, प्रमीलनम्

सिलसिला

क्रमः, परम्परा, क्रमबद्ध

सिला

शिला

सिलाई

सीवनम्, स्यूतिः, सूचिकर्म, सीवनमूल्यम्

सिवाय

विना, ऋते, अन्तरा, अन्तरेण

सिसकना

अवरुद्धकण्ठेन रोदनम्, सगद्गद् रोदनम्

सिसकी

गद्गदः, फूत्कारः

सींक

तृण-नालम्

सींग

श्रृंगम्,  विषाणः, विषाणम्

सींग वाला

श्रृङ्गयुक्त

सींचना

सिंचनम्, सेकः, जलप्लावनम्, सिंचति, सिंचते

सीख

शिक्षणम्, विनयनम्, अध्यापनम्, अनुशासनम्, बोधनम्, शिक्षाविषयः, मंत्रणा, परामर्शः, उपदेशः

सीखना

शिक्षणम्, शिक्षते

सीटी

वंशः, वंशी

सीढ़ी

सोपानम्, आरोहणम्, पद्धतिः

सीढ़ी (काठ आदि की)

निश्रेणिः

सीतला

शीतला, वसन्तरोगः

सीता

वैदेही

सीधा

सरल, (पु. न.) ऋजु, सौम्य

सीधे, आँखों के सामने

साक्षात्

सीना

वक्षस्‍थलम्, सीवनम्

सीप

कम्बुः, शुक्तिका

सीपी

(स्त्री.)शुक्तिः

सीमा

(स्त्री.) सीमन्, अवधिः, आधाटः, प्रान्तः, पर्यन्तः, मर्य्यादा

सीमेन्ट

अश्मचूर्णम्

सीरा

शीत, मधुक्वाथः, शिशिर, उष्णत्वशून्य, शांत, मौनिन्

सीला

आर्द्र, क्लिन्न

सीसा

सीसम्, सीसकम्

सुकड़ना

सिकुडना

सुख

सुखम्, आनन्दः, हर्षः

सुख देना

सुखयति

सुखदायी

सुखद, सुखकर

सुखपूर्वक

सुखेन, सौकर्येण, सुखम्, लीलया, अनायासम्

सुखाना

शोषणम्

सुखिया

समृद्धः

सुखी होना

मृडति

सुगन्धयुक्त

सुगन्धिः

सुग्गा

शुकः

सुघड़

सुन्दर, चारु, ललित, निपुण, चतुर

सुझाना

उपायनम्, उपायनिर्देशनम्

सुड़कना

आचमनम्

सुतली

अतसीरज्जुः

सुधबुध

विचारशक्तिः

सुधरना

सुमार्गग्रहणम्, कुमार्गत्यजनम्

सुधार

समाधानम्, शोधनम्

सुधारना

संशोधनम्

सुनना

श्रवणम्, श्रृणोति

सुनने योग्य

श्रोतव्य, श्राव्य, कर्णनीय, निशमनीय

सुनने वाला

श्रोता

सुनवाई

श्रवणम्, निशमनम्, व्यवहारदर्शनम्, कार्यं अवेक्षणम्, विचारणम्

सुनसान

निर्जन, विजन, एकान्त

सुनहरा

हैम, सौवर्ण, सौवर्णमय

सुनाई

श्रवणम्, आकर्णनम्

सुनाना

श्रावणम्

सुनार

स्वर्णकारः, सुवर्णकारः, पश्यतोहरः

सुन्दर

मञ्जुः

सुन्दर वचन

(स्त्री.)सूक्तिः

सुन्दर स्थल

स्थली

सुन्न

निर्जीव, संवेदनशून्य, निःस्तब्ध

सुन्ना

शून्यम्, बिन्दुः, खम्

सुपारी

पूगः, पूगफलम्

सुबह

प्रत्यूषः, प्रातः

सुबूत

प्रमाणम्, साधनम्, उपपत्तिः

सुभीता

सुगमता, आनुकूल्यम्, सुकरत्वम्, सुखम्

सुम

खुरः, क्षुरः, शफः, पशुनखः

सुमन

पुष्पम्, कुसुमम्

सुर

स्वरः, शब्दः, कंठरवः, देवः, सूर्यः

सुरंग

सुरुंगा, कुल्या

सुरक्षित

सूत, स्ववित, सुत्रात, सुत्राण, सुपालित

सुरमा

अंजनम्, कज्जलम्

सुराग

अन्वेषणम्, अनुसंधानम्, सूत्रम्, संधानम्, पदचिह्नम्

सुराही

लंबग्रीवघटी, सुराघिः

सुरीला

मधुर-स्वर, सुखश्रव, सुश्राव्य, श्रुतिसुख, श्रवणसुभग, कल

सुलगना

सधूमज्वलनम्, ज्वलनारम्भः

सुलझाना

विश्लेषणम्, संशोधनम्

सुलह

सख्यम्, मैत्री, सौहार्दम्, शान्तिः, विप्लवाभावः, सन्धिः, प्रसादनम्, समाधानम्

सुलहनामा

मध्यस्थावलम्बननियमः, सन्धिलेखः

सुवर्ण

कनकम्, चामीकरम्

सुवर्णादि धातु

धातुः

सुस्त

अलस, मन्द, जड, मन्थर, तन्द्रिल

सुस्ताना

विश्रमणम्, विश्रामः

सुस्ती

आलस्यम्, जडता, तन्द्रा

सुहाग

सौभाग्यम्, शिवम्, मंगलम्, कल्याणम्, भद्रम्, शुभम्

सुहागा

टङ्कणम्

सुहागिन

सौभाग्यवती, पुरन्ध्रिः, सधवा

सुहावना

आकर्षक, मनोहर, रमणीय, शोभन, सुन्दर

सूँघना

जिघ्रति , घ्राणम्

सूंघनी

नस्यम्, नासाचूर्णम्

सूंड़

शुण्डः, शुण्डा, हस्तः, करः

सूअर

शूकरः,वराहः

सूई

सूचिका, सूचिः, सूची

सूक्ष्म

(पु. न.) तनु

सूक्ष्ममधुरध्वनि

काकली

सूखना

शोषणम्, शुष्यति

सूखा

अवग्रहः, अवग्राहः, शुष्क, निर्जल, नीरस, अनावृष्टिः

सूचक

सूचिकः, सौचिः, तुन्नवायः, सूत्रभिद्, कथकः, खलः, विश्वासघातकः,गुप्तचरः, ज्ञापकः, बोधकः

सूचित

ज्ञापित, बोधित, आख्यापित, कथित, प्रकाशित

सूजन

शोथः, शोफः, गंडः

सूजन-शोथ

श्वयथुः

सूजना

स्फायनम्, शोथः

सूजी

कणिकः

सूझ

सुदृष्टिः, कल्पना, तत्त्वदर्शिता

सूझना

विचारस्फुरणम्, सुबुद्धिः, युक्तिः

सूत

सूत्रम्, तन्तुः

सूतक

जन्माशौचम्, मरणाशौचम्, सूर्यग्रहणम्, उपरागः

सूती

तन्तुपट

सूती कपड़ा

कार्पासम्

सूद

लाभः, प्राप्तिः, आयः, फलम्, अर्थः, वृद्धिः, कायिका, कारिका

सूदखोर

कुसीदकः

सूना

शून्य, रिक्त

सूप

सूर्पः, शूर्पम्, शूर्पः

सूबा

मण्डलम्, चक्रम, देशः, विषयः, राष्ट्रम्

सूबेदार

सेनानीः, दण्डनायकः, गुल्मपतिः

सूमपना

कृपणता

सूरज

सूर्यः, रविः, दिनकरः

सूरन

सूरण:

सूराख

छिद्रम्, रन्ध्रम्

सूर्य

अर्कः, उषापतिः, तरणिः, दिनमणिः, चण्डांशुः

सूर्य का सारथि

अनूरुः

सूर्य वा प्रेरक

सविता

सूर्यास्त समय

प्रदोषः

सूली

वध्यस्थानम्, शूलस्थानम्

सेंकना

उष्णीकरणम्

सेंध

गृहभङ्गः, भित्तिचौर्यम्, सुरङ्गः

सेंधिया

सन्धिचौरः

सेंवईं

सूत्रिका

सेकेण्ड

विकला

सेट अप

प्रतिष्ठितम्

सेठ

श्रेष्ठिन्, धनाढ्य, धनिकः

सेना 

वरूथिनी

सेना-नायक

सेनापतिः

सेनापति

सेनापतिः, सेनाध्यक्षः, सेनानीः, चमूपतिः, बलनायकः

सेफ्टीरेजर

उपक्षुरम्

सेब

सेवम्, आतावृक्षः, आताफलम्

सेम

शिबिका, सिम्बा, शिंबिका, शिंबाकः

सेमल

शाल्मलिः, शाल्मलिवृक्षः, पिच्छिला

सेल्सटैक्स

विक्रयकरः

सेवक

भक्तम्

सेवा

सेवनम्, उपचारः, उपासनम्, परिचर्या, सपर्या

सेवा करना

भजति, सेवते

सेवार

शैवालः

सेविका

परिचारिका

सेवित

शुश्रूषित, उपचरित, उपासित, पूजित, आराधित, व्यवहृत, प्रयुक्त, आश्रित, उपभुक्त, कृतोपभोग

सेहत

स्वास्थ्यम्, आरोग्यम्

सेही

शल्यः

सैंतालीस

सप्तचत्वारिँशत्

सैंतीस

सप्तत्रिंशत्

सैजना

सहिजन

सैनिक

(पु.) सेनाचरः, योधः, भटः, सैन्यः, आयुधिकः, योद्धृ, रक्षापुरुषः, सांग्रामिक, सामरिक

सैर

परिभ्रमणम्, विहारः, विचरणम्

सैलानी

भ्रमणशील, पर्यटक, यथेष्टविहारिन्, विनोदिन्, प्रमोदिन्, उल्लासिन्

सोंठ

शुंठी, शुंठिः, नागरम्, विश्वभेषजम्

सोखना

उच्छोषणम्

सोख्ता

मसीशोषकः, मसीशोषकपत्रम्

सोचना

चिन्तनम्, पर्यालोचनम्, ध्यानम्, भावयति

सोडा

(पु.) विक्षारः

सोडियम

क्षारातु, क्षारजम्

सोता

उत्सः, स्रोतः

सोधना

ऋणशोधनम्

सोना

शयनम्, निद्रा, सुप्तिः, स्वर्णम्, सुवर्णम्, कनकम्, कांचनम्, जाम्बूनदम्, शेते, स्वपिति

सोनार

स्वर्णकारः, सुवर्णकारः

सोने का कड़ा

कटक:

सोने वाला

शयिता

सोफा

पर्यंङ्कः

सोलह  

षोडश

सोलहवां

षोडश:- शी- शम्

सोसाइटी

समाजः, लोकसङ्घः, जनसमूहः, जनसङ्घः, सभा

सोहागा

रसशोधनः

सोहागिन

सौभाग्यवती

सौंपना

समर्पणम्, निक्षेपः

सौंपने योग्य

निक्षेप्तव्य, समर्पणीय

सौंपने वाला

निक्षेप्तृ, समर्पयितृ

सौंपा हुआ

निक्षिप्त, न्यस्त, समर्पित

सौंफ

मधुरा, छत्रा-बीजम्, सालेयः

सौगंध

शपथः, अभिशापः, वचनम्, प्रतिज्ञा, समयः

सौगत

सुगत (बुद्ध) सम्बन्धी

सौगात

उपहारः

सौगुना

शतगुण

सौत, सौतन

सपत्नी

सौतिया डाह

सपत्नीद्रोहः

सौतेला भाई

विमातृजः

सौतेली मां

विमातृ

सौदा

क्रयः, क्रीतद्रव्यम्, वाणिज्यम्

सौदागर

व्यापारी, वणिक्

सौदामिनी

विद्युत्

सौन्दर्य

लालित्यम्

सौहार्द

मित्रता

स्काईलाइट

पटलगवाक्षः

स्कूल

विद्यालयः

स्खलित

पतित, च्युत, भ्रष्ट, विचलित, भ्रांत

स्खलित होने वाला

स्खलिता

स्टांप

मुद्रांकितपत्रम्, पत्रशुल्कमुद्रा

स्टार्च

श्वेतसारः

स्टूल

संवेशः

स्टेनलेस स्टील

निष्कलंकायसम्

स्टोर रूम

भाण्डागारम्

स्‍टोव

उद्ध्‍मानम्

स्तंभ

स्तम्भः, स्थाणुः, स्थूणा

स्तन

स्तनः, वक्षोजः, कुचः

स्तब्ध

जड, निश्चल

स्तुति

स्तवः, ईडा, स्तुतिः, (स्त्री.) नुतिः

स्तुति करना

ईडे, ईडयति, नौति, शंसति, स्तौति

स्तुति करने वाला

स्तोता

स्तुतिगीत

स्तोत्रम्

स्तेय

चौर्यम्

स्तोता

स्तुतिकर्ता

स्त्री

योषितः,स्त्री, कामिनी

स्थगित

विलंबित, व्याक्षिप्त, आच्छादित, गुप्त, अवरुद्ध

स्थान

स्थलम्, आवासः, भूभागः

स्थापित

संस्थापित, प्रवर्तित, निहित, निवेशित, न्यस्त, उत्थापित, उन्नीत, दृढ, निश्चित

स्थिति

निष्ठा

स्थिर

अचल, दृढ, निश्चल

स्थिरता

स्थैर्यम्

स्थैर्य

स्थिरता

स्नातक

समावृतः, स्नातकः

स्नान करने वाला

स्नाता

स्नेह

प्रणयः, प्रीतिः, प्रेम

स्नेह करना

स्निह्यति

स्पर्धा करना

स्पर्धते

स्पष्ट

परिस्फुट, प्रकट, व्यक्त, प्रत्यक्ष, उल्वण, उद्रिक्त, विशद, सुबोध, स्पष्टार्थ

स्पष्ट बोलना

गदति

स्मरण

(स्त्री.)स्मृतिः

स्मरण करना

स्मरति

स्मरण करने वाला

स्मर्त्ता

स्मारक

अनुबोधक, स्मृतिकर

स्मार्ट फोन

कुशलदूरवाणी

स्यारी

श्रृगाली

स्याही

मसी

स्रोत

स्रोतः, प्रवाहः

स्लेट

प्रस्तरफलकः, प्रस्तरफलकम्, पाषाणपट्टिका, अश्मपट्टिका

स्वच्छ करना

मार्ष्टि, मार्जयति

स्वच्छंद

स्वतंत्र, स्वाधीन, स्वायत्त, नियंत्रणशून्य, निरंकुश, स्वरुचि, स्वैरम्, यथेष्टम्

स्वतन्त्र

स्वच्छन्दः

स्वन

ध्वनिः, शब्दः

स्वप्न

स्वप्नः, स्वापः

स्वभाव

धर्मः, गुणः, (स्त्री.) प्रकृतिः, संसिद्धिः, स्वरूपम्, निसर्गः, भावः

स्वर-विकृति

(स्त्री.)काकुः

स्वर्ग

नाकः,स्वर्गम्, त्रिदिवः

स्वर्गङ्गा

मन्दाकिनी

स्वर्गीय

स्वर्गीयः, दिव्यः, दैवः

स्वस्थ

अनामय, निरामय, नीरोग, अरोग, कुशल, कुशलिन्, निर्व्याधि

स्वाद

रसः, आस्वादः

स्वाद लेना

रसयति , स्वादते

स्वादिष्ट

(पु. न.) स्वादुः

स्वामी

अधिपतिः, प्रभुः, ईश्वरः, गृहपतिः, पतिः

स्वामी/ पति

प्रभुः, भर्त्ता

स्वार्थ

आत्मप्रयोजनम्, निजलाभः

स्वार्थी

वकवृत्तिः

स्विच

कुञ्चिका

स्वीकार

अङ्गीकारः, अङ्गीकरणम्, स्वीकरणम्

स्वीकार करना

वृणाति,ओम्

स्वीकृति

अनुमतिः

हँसना

हसनम्, हासः, हसितम्, हसति

हँसमुख

हास्यवदन

हँसली

कण्ठभूषणम्, ग्रीवास्थि

हँसाना

हासनम्

हँसी

अट्टहासः, हास्यम्

हँसीखुशी

हर्षः, आनन्दः, आह्लादः

हँसुआ

दात्रम्, लवित्रम्

हँसोड़ा

हासकर, रसिक, विनोदशील

हंगामा

उपद्रवः

हंडिया

पाकस्थली

हंडी

पिठरः, पिठरम्, हण्डिका

हंस

हंसः, मरालः, राजहंसः

हंससुता

यमुना

हंसिनी

वरटा

हक

अधिकारः

हकदार

ईशः, प्रभुः, अधिकारिन्

हकीकत

सत्यम्

हकीम

वैद्यः, चिकित्सकः

हकूमत

प्रभुता, आधिपत्यम्

हक्काबक्का

मोहित, सम्भ्रान्त, स्तब्ध, आकुल

हजामत

क्षौरम्, मुण्डनम्

हजार

सहस्रम्

हज्जाम

नापितः

हटना

दूरीकरणम्, अपनयनम्, (स्त्री.) विरतिः

हटने वाला

स्थानान्तरगामिन्, अपयातृ, अपसर्तृ, कर्तव्यविमुख, शमनोन्मुख, प्रतिज्ञाविरोधिन्

हटाना

सादयति , सारयति

हठ

आग्रहः

हठी, हठीला

दुराग्रह, अविनय, निर्बन्धशील

हड़ताल

कार्यनिवृत्तिः, कार्यावरोधः, हरितालम्

हड़बड़ाना

ध्वननम्

हड़बड़िया

आशुकारिन्, अविलम्बिन्

हड़हड़ाहट

कोलाहलः, महाशब्दः

हड्डी

अस्थि

हताश

अकृतार्थ, भग्नाश, निराश

हतोत्साह

निर्उत्साह, मनोहत, भग्नोद्यम, विषण्ण, अवसन्न, खिन्न, स्खलितधैर्य

हत्यारा

हिंसकः, घातकः

हथक

करबन्धनम्

हथकड़ी

हस्तकटकः, हस्तपाशः, करबंधनी

हथिनी

हस्तिनी, करिणी, पुष्करिणी

हथियाना

आत्मीकरणम्, हस्तेकरणम्

हथियार

शस्त्रम्, अस्त्रम्, आयुधम्, आयुधः, प्रहरणम्, शस्त्रम्

हथियारबन्द

सायुध

हथेली

करतलः, प्रहस्तः

हथौड़ा, हथौड़ी

घनः, अयोघनः

हथौड़ी

अयोधनः

हद

सीमा

हननीय

हंतव्य, मारणीय, बधार्ह

हनुमान्

मारुतिः

हफ्ता

सप्ताहः

हमेशा

सदा, सर्वदा, सततम्

हरएक

सर्व, सकल, प्रत्येकम्

हरकत

गतिः, चलनम्, स्पंदः, क्रिया, चेष्टा, व्यापारः, कुकृत्यम्, कुचेष्टा

हरकारा

पत्रवाहकः, संदेशहरः, पदातिः

हरजायी

पथिकः

हरड़

हरीतकी, पथ्या

हरताल

पीतकम्

हरना

हरति

हरनी

हरिणी

हरने योग्य

हरणीय, हर्तव्य, चोरयितव्य, मोषणीय, आच्छेदनीय, लुंठनीय, अपसार्य, नाशयितव्य, नेय

हरने वाला

हर्त्ता

हरफ

वर्णम्, अक्षरम्

हरम

अन्तःपुरम्

हरसिंगार

शेफालिका

हरा

हरित्, हरित, हरिद्वर्ण

हराई

सीता, हलिः, हलरेखा

हरापन

हरितत्वम्

हराम

अधर्म्य, अन्याय्य, अवैध, विरुद्ध, निषिद्ध, दूषित

हरिजन

अन्त्यजः

हरिन

हरिणः, मृगः, कुरंगः

हरियाना

हिरत

हरियाली

हरितत्वम्, हारित्वम्

हल

लाङ्गलम्, हलम्

हल

लाड़्गलम्, हलम्

हल की फाल

फालः

हलक

कण्ठः

हलका

लघु, अगुरु

हलका (इलाका)

मण्डलम्, चक्रम्, वृत्तम्, गोलः, गोलम्

हलकापन

लघुता, लाघवम्

हलचल

क्षोभः, व्यग्रता, उपद्रवः

हलफ

शपथः, शपथपत्रम्

हलवाई

कान्दविकः, मोदकविक्रयिन्, मिष्टान्नपाचकः

हलहलाना

कम्प्, वेप्, स्पन्द

हलुवा

लप्सिका, संयावः

हल्का

हलका

हल्कापन

लाघवम्

हल्दी

हरिद्रा

हल्‍दी

हरिद्रा

हल्ला

कोलाहलः, कलकलः

हवन करना

जुहोति

हवा

वायुः, वातः

हवा करना

वातयति

हवाई

वायव, वायुमय

हवाई जहाज

विमानम्

हवादार

वातमय

हव्यान्न

चरुः

हसुली

ग्रैवेयकम्

हस्ति समूह

हास्तिकम्

हाँ

आम्, बाढम्, अथकिम्, एवमेव, आम्

हाँथ

हस्‍तः

हांकना

चालनम्, उद्योजनम्

हांफना

कठिनतया श्वासग्रहणम्

हाइड्रोजन 

उदजनम्

हाइड्रोजन बम

जलपरमाण्वस्त्रम्

हाकिम

शासकः, अधिकारी

हाकी का खेल

यष्टि-क्रीड़ा

हाजिर

उपस्थित, विद्यमान

हाट

हट्टः, आपणः

हाता

प्राङ्गणम्, परिसरभूमिः

हाथ

हस्तः, करः, पाणिः

हाथ का तोड़ा

त्रौटकम्

हाथी

हस्तीकरिगज:, कुञ्जरः, हस्तिन्

हाथी खाना

गजशाला

हाथीदांत

गजदन्तः, हस्तिदन्तः

हाथीवान

हस्तिपकः

हार

पुष्पमासा, मौक्तिकमाला, माला, पराजयः, पराभवः

हारना

पराजयः

हारने योग्य

अभिभवनीय, पराजेय

हारमोनियम्

मनोहारिवाद्यम्

हारा हुआ

पराजित, हृत, हारित, नष्ट, श्रान्त, क्लान्त, खिन्न

हाल

महाकक्षः, वृत्तम्, समाचारः, उदन्तः

हालत

दशा, अवस्था

हालांकि

यद्यपि

हावभाव

हावः, विभ्रमः, विलासः

हिंदसा

अंकः, संख्याचिह्नम्

हिंसा

वधः, हत्या, घातः, हिंसा, धर्षति

हिंसा करना

अर्दयति

हिंसा न करना

अहिंसा

हिंस्र

शरारुः

हिकमत

वैद्यकम्

हिचकी

हिक्का

हित

उपकारः, हितम्, लाभः, कल्याणम्, योग्य, उचित, अनुरूप, युक्त

हिदायत

सन्मार्गदर्शनम्, विनयम्, शासनम्, बोधनम्

हिनहिनाना

हेषणम्, ह्रेषणम्

हिनहिनाहट

हेषा

हिमालय

हिमगिरिः

हिम्मत

साहसम्

हिम्मत करना

साहसम्

हिय, हियरा

हृदयम्, मनः

हिरण

मृगः , हरिणः, कुरंगः

हिर्स

लालसा, लोभः, जिघृक्षा

हिलना

स्पन्दते

हिसाब

संख्यानम्

हिस्सा

अंशः

ही

एव, अवश्यम्

हींग

हिंगु:, रमठम्, रामठम्, वाह्वीकम्, रामठम्

हीरा

हीरकः, हीर

हुंडी

धनादानपत्रम्

हुक्का

धूमपानसाधनम्, धूमपानयन्त्रम्

हुक्कापानी

परस्परदाना, दानव्यवहारः

हुक्म

आज्ञा

हुक्मनामा

आज्ञापत्रम्

हुक्मी

आज्ञाधीनः

हुजूर

(संबोधन) अत्रभवान्

हुज्जत

प्रमाणम्, हेतुः, वितर्कः, आग्रहः, विवादः, हठः

हुड़दंगा

कोलाहलः, उपद्रवः

हुनर

चातुर्यम्, नैपुण्यम्, कला, गुणः

हुलिया

एकरूपता, अभिज्ञानम्, आकारः

हुल्लड़

कोलाहलः, उपद्रवः

हूर

अप्सराः

हृदय

हृदयम्, हृद्, मानसम्, चित्तम्, हृदयम्, अन्तःकरणम्, आत्मन्, वक्षस्

हेकड़ी

उग्रता, चंडता, उद्दंडता, बलम्, बलात्कारः, रभसः

हेडक्लर्क

प्रधानलिपिकः

हेम

तुषारः, सुवर्णम्

हेरफेर

परिवर्तनम्, विनिमयः

हैजा

(पु.) विषूचिका, महामारी

हैरान

चकित, विस्मित, उद्विग्न

हैवान

(पु.) पशुः, दुर्वृत्तः, दुराचारी, असभ्यः

हैवानियत

(स्त्री.) पशुता, अशिष्टता, असभ्यता, क्रूरता

हैसियत

शक्तिः, साधनम्

होंठ

ओष्ठ, अधरम्

होटल

भोजनालयः, विश्रामगृहम्, पथिकाश्रमः

होड़

प्रतिद्वन्दिता

होड़ बदना

स्पर्धनम्, अन्योन्याद् वर्धनम्

होनहार

उन्नतिशील, सल्लक्षण, वर्धिष्णु

होना

अस्तित्वम् , भवति, अस्ति, विद्यते

होनी

भवितव्यता

होम

हवनम्, होमम्, अग्निहोत्रम्

होली

(स्त्री.) होलिका

होश

चेतना, संज्ञा

होशियार

सावधान, चतुर, प्रज्ञ, अप्रमत्त

होशियारी

सावधानता, कुशलता, बुद्धिमत्ता

होस्टल

छात्रावासः

हौंकना

गर्जनम्

हौज, टैंक

आहावः

हौड़

स्पर्धा

हौदा

आस्तरणम्

हौदी

कुण्डम्

हौले

शनैः

हौसला

साहसम्, उत्साहः, उत्कण्ठा

ह्रद

(पु.) सरः

ह्रास

(पु.) अपकर्षः, क्षयः, अवनतिः

ह्री

(स्त्री.) लज्जा

ह्लाद

(पु.) आनन्दः, हर्षः

Share:

2 टिप्‍पणियां:

  1. मुसाफिर संस्कृत शब्द है??
    तथा रिवाज ?

    जवाब देंहटाएं
    उत्तर
    1. आपने सूक्ष्मता से देखकर विपरीत क्रम में रखे शब्दों के प्रति ध्यानाकर्षण किया। आपके प्रति आभार। अब शुद्ध कर दिया गया है।

      हटाएं

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)