संस्कृत कवियों की प्रशस्ति, परिचय तथा वन्दना

वाल्मीकि

कवीन्दुं नौमि वाल्मीकिं यस्य रामायणीं कथाम्।

चन्द्रिकामिव चिन्वन्ति चकोरा इव कोविदाः ।।

 

वाल्मीकिकविसिंहस्य कवितावनचारिणः।

शृण्वन् राम-कथा-नादं को न याति परां गतिम् ।।

 

कूजन्तं रामरामेति मधुरं मधुराक्षरम्।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ।।

 

व्यास

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्‌।

पराशरात्मजं वन्दे शुकतातं तपोनिधिम्।।

 

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।

नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥

 

नमः सर्वविदे तस्मै व्यासाय कविवेधसे।

चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ।।

 

नमोस्तु ते व्यासविशालबुद्धे

फुल्लारविन्दायतपत्रनेत्र ।

येन त्वया भारततैलपूर्णः

प्रज्वालितो ज्ञानमयः प्रदीपः ।।

 

श्रवणाञ्जलिपुटपेयं विरचितवान्भारताख्यममृतं यः ।

तमहमरागमकृष्णं कृष्णद्वैपायनं वन्दे ॥ वेणीसंहारनाटकम् ॥

 

नमः सर्वविदे तस्मै व्यासाय कविवेधसे ।

चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥ हर्षचरितम्।।

 

शंकराचार्य

अष्टवर्षे चतुर्वेदी, द्वादशे सर्वशास्त्रवित् ।

षोडशे कृतवान् भाष्यम् द्वात्रिंशे मुनिरभ्यगात् ।।

 

सर्गे प्राथमिके प्रयाति विरतिं मार्गे स्थिते दौर्गते

स्वर्गे दुर्गमतामुपेयुषि भृशं दुर्गेऽपवर्गे सति।

वर्गे देहभृतां निसर्गमलिने जातोपसर्गेऽखिले

सर्गे विश्वसृजस्तदीयवपुषा भर्गोऽवतीर्णो भुवि।। शंकरदिग्विजय।।

 

पाणिनि

येनाक्षरसमाम्नायमधिगम्य् महेश्वरात् ।

कॄत्स्नव्याकरणं प्रोक्तं तस्मै पाणिनये नमः॥

येन धौता गिरः पुंसां विमलैः शब्दवारिभिः।

तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥

नमः पाणिनये तस्मै यस्मादाविरभूदिह ।

आदौ व्याकरणं काव्यमनु जाम्बवतीजयम् ।।

 

सुबन्धौ भक्तिर्नः क इह रघुकारे न रमते

धृतिर्दाक्षीपुत्रे हरति हरिचन्द्रोऽपि हृदयम्।

विशुद्धोक्तिः शूरः प्रकृतिसुभगा भारविगिर-

स्तथाप्यन्तर्मोदं कमपि भवभूतिर्वितनुते।।

 

कालिदास

पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठित कालिदासः |

अद्यापि तत्तुल्य कवेर्भावदनामिका सार्थवती बभूव ॥

 

निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु ।

प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते ॥

 

पुष्पेषु चम्पा नगरीषु काञ्ची

नदीषु गङ्गा नृपतौ च रामः |

नारीषु रम्भा पुरुषेषु विष्णुः

काव्येषु माघः कवि कालिदासः ॥

 

कालिदासगिरां सारं कालिदासः सरस्वती ।

चतुर्मुखोऽथवा साक्षाद्विदुर्नान्ये तु मादृशाः ।।

 

कालिदास कविता नवं वय: माहिषं दधि सशर्करं पय:।

एणमांसमबला सुकोमला संभवन्तु मम जन्म-जन्मनि।।

एकोऽपि जीयते हन्त कालिदासो न केनचित्।

शृङ्गारे ललितोद्गारे कालिदास त्रयी किमु॥

 

माघश्चोरो मयूरो मुररिपुरपरो भारविः सारविद्यः

श्रीहर्षः कालिदासः कविरथ भवभूत्याह्वयो भोजराजः।

श्रीदण्डी डिण्डिमाख्यः श्रुतिमुकुटगुरुर्भल्लटो भट्टबाणः

ख्याताश्चान्ये सुबन्ध्वादय इह कृतिभिर्विश्वमाह्लादयन्ति॥

 

यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरो

भासो हासः कविकुलगुरुः कालिदासो विलासः।

हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः

केषां नैषा कथय कविताकामिनी कौतुकाय॥

Share:

1 टिप्पणी:

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (17) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)