तर्कसङ्ग्रहः सपदकृत्यम्

 

श्रीमदन्नम्भट्टप्रणीतः

तर्कसङ्ग्रहः

निधायहृदिविश्वेशंविधायगुरुवन्दनम् ।

बालानांसुखबोधायक्रियतेतर्कसङ्ग्रहः ॥

पदकृत्यम्

श्रीगणेशंनमस्कृत्यपार्वतीशङ्करंपरम्।

मयाचन्द्रजसिंहेनक्रियतेपदकृत्यकम्।।१।।

यस्मादिदमहंमन्येबालानामुपकारकम्।

तस्माद्धितकरंवाक्यंवक्तव्यंविदुषा सदा।।२।।

विश्वेशंजगत्कर्तारंश्रीसाम्बमूर्तिंहृदिमनसिनिधायनितरांधारयित्वागुरुवन्दनं च विधायकृत्वेत्यर्थः। बालेति । अत्राधीतव्याकरणकाव्यकोशोऽनधीतन्यायशास्त्रोबालः। व्यासादावतिव्याप्तिवारणायाऽनधीतन्यायेति। स्तनन्धयेऽतिप्रसक्तिवारणायाऽधीतव्याकरणेति। सुखेति। सुखेनानायासेनबोधायपदार्थत्त्वज्ञानायेत्यर्थः। तर्क्यन्तेप्रमितिविषयीक्रियन्त इति तर्काःद्रव्यादि- सप्तपदार्थास्तेषां संग्रह: सङ्क्षेपेणोद्देशलक्षणपरीक्षायस्मिन् स ग्रन्थ: । नाममात्रेणवस्तुसङ्कीर्तनमुद्देशः, यथा द्रव्यं गुणा इति। असाधारणधर्मोलक्षणम्, यथा गन्धवत्त्वंपृथिव्याः । लक्षितस्यलक्षणंसम्भवति न वेति विचार: परीक्षा। अत्रोद्देशस्यपक्षज्ञानंफलं, लक्षणस्येतर-भेदज्ञानं, परीक्षायालक्षणेदोषपरिहार इति मन्तव्यम्॥ १ ।।

द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्त पदार्थाः ॥

तत्रद्रव्याणिपृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसिनवैव ॥

पदकृत्यम्

तत्रेति। तत्रसप्तपदार्थमध्येइत्यर्थः। द्रव्याणिनवैवेत्यन्वयः । एवं तत्रेतिपदंचतुर्विंशतिर्गुणाइत्यादिनाऽप्यन्वेति। द्रव्यत्वजातिमत्त्वंसमवायिकारणत्वंवाद्रव्यसामान्यलक्षणम् ।।

रूप-रस-गन्ध-स्पर्श-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वाऽपरत्व-गुरुत्व-द्रवत्व-स्नेह-शब्द-बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न धर्मा-ऽधर्म-संस्काराश्चतुर्विंशतिर्गुणाः।।

उत्क्षेपणा-ऽपक्षेपणा-ऽऽकुञ्चन-प्रसारण-गमनानिपञ्चकर्माणि ॥

परमपरंचेतिद्विविधंसामान्यम् ॥

पदकृत्यम्

परमपरंचेति। परसामान्यमपरसामान्यमित्यर्थः । परत्वंचाधिकदेशवृत्तित्वम् । अपरत्वं च न्यूनदेशवृत्तित्वम्।।

नित्यद्रव्यवृत्तयोविशेषास्त्वनन्ताएव ॥

समवायस्त्वेकएव ॥

अभावश्चतुर्विधः-प्रागभावःप्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति॥

तत्रगन्धवतीपृथिवी। सा द्विविधानित्यानित्याचेति। नित्यापरमाणुरूपा। अनित्याकार्यरूपा। पुनस्त्रिविधाशरीरेन्द्रियविषयभेदात्। शरीरमस्मदादीनाम् । इन्द्रियंगन्धग्राहकंघ्राणम्। तच्चनासाग्रवर्ति। विषयोमृत्पाषाणादिः ॥

पदकृत्यम्

तदेवहिलक्षणंयदव्याप्त्यतिव्याप्त्यसम्भवरूपदोषत्रयशून्यम्, यथा गोःसास्नादिमत्त्वम् । अव्याप्तिश्चलक्ष्यैकदेशावृत्तित्वम्, अतएवगोर्नकपिलत्वंलक्षणंतस्याव्याप्तिग्रस्तत्वात्। अतिव्याप्तिश्चलक्ष्यवृत्तित्वेसत्यलक्षवृत्तित्वम्, अतएव गोर्नशृङ्गित्वंलक्षणंतस्यातिव्यप्तिग्रस्तत्वात् । असम्भवश्चलक्ष्यमात्रावृत्तित्वम्। अतएव गोरेकशफवत्त्वं न लक्षणंतस्यासम्भवग्रस्तत्वात्। नित्येति। ध्वंसभिन्नत्वेसतिध्वंसाप्रतियोगित्वंनित्यत्वम्। ध्वंसेऽतिव्याप्तिवारणायध्वंसभिन्नेतिविशेषणम् । घटादावतिव्यप्तिवारणायविशेष्यदलम्। ध्वंसप्रतियोगित्वंप्रागभावप्रतियोगित्वंवाऽनित्यत्वम्। शरीरेति । यद्भोगायतनंतदेवशरीरं, चेष्टाश्रयोवा। इन्द्रियमिति। चक्षुरादावतिव्याप्तिवारणायगन्धग्राहकमिति। कालादावतिप्रसक्तिवारणायेन्द्रियमिति। विषय इति। शरीरेन्द्रियभिन्नत्वेसत्युपभोगसाधनं विषयः। शरीरादावतिव्याप्तिनिरासायसत्यन्तम्। परमाण्वादावतिव्याप्तिवारणायविशेष्यदलम्। कालादिवारणायजन्यत्वेसतीत्यपिबोध्यम् ॥

शीतस्पर्शवत्यआपः ।ताश्चद्विविधाः। नित्याअनित्याश्चेति। नित्याःपरमाणुरूपाः। अनित्याःकार्यरूपाः। पुनस्त्रिविधाःशरीरेन्द्रियविषयभेदात् । शरीरंवरुणलोके। इन्द्रियंरसग्राहकंरसनम्। तच्चजिह्वाग्रवर्ति। विषयः सरित्समुद्रादिः॥

पदकृत्यम्

शीतेति। तेजसादावतिव्याप्तिवारणायशीतेति। आकाशादिवारणायस्पर्शेति। कालादावतिप्रसक्तिवारणायसमवायसम्बन्धेनेतिपदंदेयम्। इन्द्रियमिति। त्वगादावतिव्याप्तिवारणायरसग्राहकमिति। रसनेन्द्रियरससन्निकर्षादावतिव्याप्तिनिरासायेन्द्रियमिति। सरिदिति। आदिनातडागहिमकरकादीनांसंग्रहः ॥

उष्णस्पर्शवत्तेजः। तच्चद्विविधम्। नित्यमनित्यं च। नित्यंपरमाणुरूपम् । अनित्यंकार्यरूपम्। पुनस्त्रिविधम्। शरीरेन्द्रियविषयभेदात्। शरीरमादित्यलोके। इन्द्रियंरूपग्राहकंचक्षुःकृष्णताराग्रवर्ति। विषयश्चतुर्विधः। भौमदिव्यौदर्याकरजभेदात् । भौमंवह्न्यादिकम्। दिव्यमबिन्धनंविद्युदादि। भुक्तस्यपरिणामहेतुरौदर्यम्। आकरजंसुवर्णादि ॥

पदकृत्यम्

उष्णेति। जलादावतिव्याप्तिनिरासायोष्णेति। कालादावतिप्रसक्तिवारणायसमवायसम्बन्धेनेतिपदंदेयम्। इन्द्रियमिति। घ्राणादावतिव्याप्तिवारणायरूपग्राहकमिति। कालादौअतिव्याप्तिनिरासायइन्द्रियमिति। भेदादितिपदंप्रत्येकभिसम्बध्यते। भौममिति। आदिपदेनखद्योतगततेजःप्रभृतिपरिग्रहः। विद्युदादीति। आदिनाअर्कचन्द्रादीनांपरिग्रहः । भुक्तेति। भुक्तस्यातन्नादेःपीतस्यजलस्यपरिणामो जीर्णता तस्यहेतुरु(रौ)दर्यमित्यर्थः । सुवर्णेति। आदिनारजतादिपरिग्रहः ॥

रूपरहितःस्पर्शवान्वायुः। स द्विविधःनित्योऽनित्यश्च। नित्यःपरमाणुरूपः। अनित्यःकार्यरूपः। पुनस्त्रिविधःशरीरेन्द्रियविषयभेदात्। शरीरंवायुलोके। इन्द्रियंस्पर्शग्राहकंत्वक्; सर्वशरीरवृत्तिः। विषयोवृक्षादिकम्पनहेतुर्वायुः। शरीरान्तःसञ्चारीवायुःप्राणः । स चैकोऽप्युपाधिभेदात्प्राणाऽपानादिसंज्ञांलभते ॥

पदकृत्यम्

रूपेति। घटादिवारणायविशेषणपदम्। आकाशादिवारणायविशेष्यम्। इन्द्रियमिति । चक्षुरादिवारणायस्पर्शग्राहकमिति। कालादावतिव्याप्तिवारणायेन्द्रियमिति। वृक्षेति। आदिपदेनजलादिपरिग्रहः। शरीरान्तरिति। महावाय्वादावतिव्याप्तिवारणायविशेषणम् । मनआदिवारणायविशेष्यम्। धनञ्जयवारणायसञ्चारीति। उपाधीति । मुखनासिकाभ्यांनिर्गमनप्रवेशनात्प्राणः, जलादेरधोनयनादपानः, भुक्तपरिणामायजाठरानलस्यसमुन्नयनात्समानः, अन्नादेरूर्ध्वनयनादुदानः, नाडीमुखेषुवितननाद्व्यानः, इति क्रियारूपोपाधिभेदात्तथाव्यवहियतइत्यर्थः ॥

शब्दगुणकमाकाशम्। तच्चैकंविभुनित्यं च ॥

पदकृत्यम्

शब्देति। शब्दोगुणोयस्यतत्तथा। असम्भववारणायशब्दगुणोभयम्। विभ्विति।सर्वमूर्तद्रव्यसंयोगीत्यर्थः ॥

अतीतादिव्यवहारहेतुःकालः। स चैकोविभुर्नित्यश्च। प्राच्यादिव्यवहारहेतुर्दिक्। सा चैकाविभ्वीनित्या च ।ज्ञानाधिकरणमात्मा स द्विविधः। जीवात्मा परमात्मा चेति। तत्रेश्वरःसर्वज्ञः परमात्मा एक एव। जीवस्तुप्रतिशरीरंभिन्नःविभुर्नित्यश्च। सुखाद्युपलब्धिसाधनमिन्द्रियंमनः । तच्चप्रत्यात्मनियतत्वादनन्तंपरमाणुरूपंनित्यं च ॥

पदकृत्यम्

अतीतेति। अतीत इत्यादिर्योव्यवहारोऽतीतोभविष्यद्वर्तमानइत्याद्यात्मकस्तस्यासाधारणहेतुः काल इत्यर्थः। नन्विदंलक्षणमाकाशेऽतिव्याप्तंव्यवहारस्यशब्दात्मकत्वादितिचेत्? , अत्रहेतुपदेननिमित्तहेतोर्विवक्षितत्वात् । न चैवंकण्ठताल्वाद्यभिघातेऽतिव्याप्तिरितिवाच्यम्? विभुत्वस्यापिनिवेशात्।प्राचीति। इयंप्राचीयमवाचीयंप्रतीचीयमुदीचीत्यादिव्यवहारासाधारणंकारणंदिगित्यर्थः। हेतुर्दिगित्युच्यमानेपरमाण्वादावतिव्याप्तिःस्यात्तद्वारणायप्राच्यादिव्यवहारहेतुरिति। आकाशादिवारणायासाधारणेति। ज्ञानाधिकरणेति। भूतलादिवारणायज्ञानेति। कालादिवारणायसमवायेनेत्यपिदेयम् । ईश्वर इति । समवायसम्बन्धेननित्यज्ञानवानीश्वरः। जीव इति। सुखादिसमवायिकारणं जीव इत्यर्थः । सुखेति। आत्ममनःसंयोगादिवारणायेन्द्रियमिति। चक्षुरादिवारणायसुखेति ॥

चक्षुर्मात्रग्राह्योगुणोरूपम्। तच्च शुक्ल-नील-पीत-रक्त-हरित-कपिश-चित्रभेदात्सप्तविधम्। पृथिवीजलतेजोवृत्तिः। तत्रपृथिव्यांसप्तविधम्। अभास्वरशुक्लं जले। भास्वरशुक्लंतेजसि ।

पदकृत्यम्

चक्षुरिति । रूपत्वादिवारणायगुणपदम् ।रसादिवारणायचक्षुर्ग्राह्य इति ।संख्यादिवारणायमात्रपदम्। यद्यपि प्रभाभित्तिसंयोगवारणायगुणपदेनविशेषगुणस्यविवक्षणीयतयाततएवसंख्यादिवारणंसम्भवतीतिमात्रपदंव्यर्थम्। तथापि सांसिद्धिकद्रवत्ववारणायतदावश्यकम् । वस्तुतस्तुपरमाणुरूपेऽव्याप्तिवारणायचक्षुर्मात्रग्राह्यजातिमत्त्वस्यविवक्षणीयतयाविशेषपदं न देयम्। त्र्यणुकादिवारणायगुणपदंतुदेयम् । सप्तेति। रूपमित्यनुषज्यते ॥

रसनाग्राह्योगुणोरसः। स च मधुरा-ऽम्ल-लवण-कटु-कषाय-तिक्तभेदात्षड्विधः। पृथिवीजलवृत्तिः। तत्रपृथिव्यांषड्विधः। जले मधुर एव ॥

पदकृत्यम्

रसनेति। रसत्वादिवारणाय गुण इति। रूपादावतिव्याप्तिवारणायरसनेति। तत्रेति। पृथिवीजलयोरित्यर्थः। षड्विध इति। अत्ररसइत्यनुवर्तते ॥

घ्राणग्राह्योगुणोगन्धः। स द्विविधः–सुरभिरसुरभिश्च। पृथिवीमात्रवृत्तिः ॥

पदकृत्यम्

घ्राणग्राह्य इति। गन्धत्वादावतिव्याप्तिवारणाय गुण इति। रूपादावतिव्याप्तिवारणायघ्राणग्राह्य इति। पृथिवीति। पृथिवीसम्बन्धसत्त्वेगन्धप्रतीतिसत्त्वंपृथिवीसम्बन्धाभावेगन्धप्रतीत्यभावइत्यन्वयव्यतिरेकाभ्यांपृथिवीगन्धस्यैव जले प्रतीतिर्बोध्या। एवं वायावपि। ननुदेशान्तरस्थकस्तूरीकुसुमसम्बद्धपवनस्यैतद्देशेसत्त्वात्कुसुमादिसम्बन्धाभावाद्गन्धप्रतीत्यनुपपत्तिः । न च वाय्वानीतत्र्यणुकादिसम्बन्धोऽस्त्येवेतिवाच्यम्? कस्तूर्यांन्यूनतापत्तेः, कुसुमस्य च सच्छिद्रत्वापत्तेरितिचेन्न, भोक्त्रदृष्टविशेषेणपूर्ववत्त्र्यणुकान्तराद्युत्पतेः, कर्पूरादौतुतद्भावान्नतथात्वमिति॥

त्वगिन्द्रियमात्रग्राह्मोगुणःस्पर्शः। स च त्रिविधः-शीतोष्णा-ऽनुष्णा-ऽशीतभेदात्। पृथिव्यप्तेजोवायुवृत्तिः। तत्रशीतो जले। उष्णस्तेजसि। अनुष्णाशीतःपृथिवीवाय्योः॥

पदकृत्यम्

त्वगिति। स्पर्शत्वादावतिव्याप्तिवारणाय गुण इति। रूपादावतिव्याप्तिवारणायत्वगिन्द्रियेति। सङ्ख्यादिवारणायमात्रपदम् । तत्रेति। पृथिव्यादिचतुष्टये। शीत इति शीतस्पर्शः। उष्ण इति उष्णस्पर्शः ॥

रूपादिचतुष्टयंपृथिव्यांपाकजमनित्यञ्च। अन्यत्राऽपाकजंनित्यमनित्यंच। नित्यगतंनित्यम् ।अनित्यगतमनित्यम्॥

एकत्वादिव्यवहारहेतुः संख्या। सा नवद्रव्यवृत्तिः। एकत्वादिपरार्धपर्यन्ता। एकत्वंनित्यमनित्यं च। नित्यगतंनित्यम् । अनित्यगतमनित्यम्। द्वित्वादिकंतुसर्वत्राऽनित्यमेव॥

पदकृत्यम्

एकत्वादीति। एकत्वमित्यादिर्योव्यवहारःएकोद्वावित्याद्यात्मकस्तस्यहेतुःसङ्ख्याइत्यर्थः। घटादिवारणायएकत्वादीति। कालादिवारणायासाधारणेत्यपिदेयम् । ननुसङ्ख्यायाअवधिरस्ति न वेत्यत आह–एकत्वादीति। तथाच–

एकं दश शतंचैवसहस्रमयुतं तथा।

लक्षं च नियुतंचैवकोटिरर्बुदमेव च ॥

वृन्दंखर्वोनिखर्वश्चशङ्खःपद्मश्चसागरः।

अन्त्यंमध्यंपरार्धं च दशवृद्ध्यायथाक्रमम् ॥

इति महदुक्ते: परार्धपर्यन्तैवसङ्ख्या इति भावः॥

मानव्यवहाराऽसाधारणंकारणंपरिमाणम्। नवद्रव्यवृत्तिः। तच्चतुर्विधम् - अणु, महत्, दीर्घ, ह्रस्वंचेति ॥

पदकृत्यम्

मानेति। मानंपरिमितिस्तस्यायोव्यवहारः- इदंमहदिदमणु-इत्याद्यात्मकःतस्यकारणंपरिमाणमित्यर्थः। दण्डादिवारणायमानेति। कालादिवारणायासाधारणेति ।शब्दत्ववारणायकारणमिति। नवद्रव्येति। चतुर्विधमपिपरममध्यभेदेनद्विविधम् । तत्रपरमाणुह्रस्वत्वे च परमाणुमनसोः। मध्यमाणुह्रस्वत्वेद्व्यणुके। परममहत्त्वदीर्घत्वेगगनादौ। मध्यमहस्वदीर्घत्वेघटादौ। एतन्मौक्तिकादेतन्मौक्तिकमण्वितिव्यवहारस्यापकृष्टमहत्त्वाश्रयत्वाद्गौणत्वंबोध्यम् ।एवमेवकेतनाद्व्यजनंहस्वमित्यत्रापिनिकृष्टदीर्घत्वाद्गौणत्वम् ॥

पृथग्व्यवहारासाधारणंकारणंपृथक्त्वम्। सर्वद्रव्यवृत्तिः॥

पदकृत्यम्

पृथगिति। अयमस्मात्पृथगितियोव्यवहारस्तस्यकारणंपृथक्त्वमित्यर्थः । दण्डादिवारणायपृथगित्यादि। कालादिवारणायासाधारणमिति।पृथग्व्यवहारत्ववारणायकारणमिति ॥

संयुक्तव्यवहारहेतुःसंयोगः। सर्वद्रव्यवृत्तिः ॥

पदकृत्यम्

संयुक्तेति। इमौसंयुक्तावितियोव्यवहारस्तस्यहेतुः संयोग इत्यर्थः। दण्डादिवारणायसंयुक्तव्यवहारेति। कालादिवारणायासाधारणेत्यपिदेयम् । संयुक्तव्यवहारत्वेऽतिप्रसक्तिवारणायहेतुरिति। उपदर्शितलक्षणचतुष्टयेऽसाधारणपदंदेयम् । क्वचित्पुस्तकेपरिमाणपृथक्त्वलक्षणेईश्वरेच्छादिवारणायासाधारणेतिदृश्यतेतत्त्वाधुनिकैर्न्यस्तमितिबोध्यम् ॥

संयोगनाशकोगुणोविभागः। नवद्रव्यवृत्तिः ॥

पदकृत्यम्

संयोगेति। संयोगनाशजनकइत्यर्थः। कालेऽतिप्रसक्तिवारणायगुणपदम् ।ईश्वरेच्छादिवारणायसाधारणेत्यपिबोध्यम् ।ननुअसाधारणपदोपादानेगुणपदस्यवैयर्थ्यंस्यादितिचेत्? , क्रियायामतिप्रसक्तिवारणायतस्याप्यावश्यकत्वात्॥

पराऽपरव्यवहाराऽसाधारणकारणेपरत्वापरत्वे। पृथिव्यादिचतुष्टयमनोवृत्तिनी। तेद्विविधे-दिक्कृतेकालकृतेचेति। दूरस्थेदिक्कृतंपरत्वम्। समीपस्थेदिक्कृतमपरत्वरम्। ज्येष्ठेकालकृतंपरत्वम्। कनिष्ठेकालकृतमपरत्वम् ॥

पदकृत्यम्

परेति। परव्यवहारासाधारणंकारणंपरत्वम्। अपरव्यवहारासाधारणंकारणमपरत्वमित्यर्थः। दण्डादिवारणायपरव्यवहारेति। कालादिवारणायासाधारणेति। परव्यवहारत्ववारणायकारणेति। एवमेवद्वितीयेऽपिबोध्यम्॥

आद्यपतनाऽसमवायिकारणंगुरुत्वम् । पृथिवीजलवृत्तिः ॥

पदकृत्यम्

आद्योति। दण्डादिवारणायासमवायीति। रूपादिवारणायपतनेति। वेगेऽतिव्याप्तिवारणायाद्येति ॥

आद्यस्यन्दनाऽसमवायिकारणंद्रवत्वम् ।पृथिवीजलतेजोवृत्तिः। तद्द्विविधम्सांसिद्धिकंनैमित्तिकंचेति। तत्रसासिद्धिकं जले। नैमित्तिकंपृथिवीतेजसोः। पृथिव्यांघृतादावग्निसंयोगजंद्रवत्वम्। तेजसिसुवर्णादौ ॥

पदकृत्यम्

आद्यस्यन्दनेति। दण्डादिवारणायासमवायीति। रसादिवारणायस्यन्दनेति ॥

चूर्णादिपिण्डीभावहेतुर्गुणःस्नेहः। जलमात्रवृत्तिः ॥

पदकृत्यम्

चूर्णादीति। चूर्णंपिष्टंतदेवादिर्यस्यमृत्तिकादेः स चूर्णादिस्तस्यपिण्डीभावःसंयोगविशेषस्तस्यहेतुर्निमित्तकारणं स्नेह इत्यर्थः । कालादावतिव्याप्तिवारणायगुणपदम् ।रूपादावतिव्याप्तिवारणायपिण्डीभावेति। चूर्णपदंस्पष्टार्थम्॥

श्रोत्रग्राह्योगुणःशब्दः। आकाशमात्रवृत्तिः। स द्विविधः-ध्वन्यात्मकोवर्णात्मकश्चेति। तत्रध्वन्यात्मकोभेर्यादौ। वर्णात्मकःसंस्कृतभाषादिरूपः ॥

पदकृत्यम्

श्रोत्रेति। शब्दत्वेऽतिव्याप्तिवारणाय गुण इति। रूपादिवारणायश्रोत्रग्राह्य इति । वस्तुतस्तुश्रोत्रोत्पन्नशब्दस्यैवश्रोत्रग्राह्यत्वेनतद्भिन्नेऽव्याप्तिवारणायश्रोत्रग्राह्यजातिमत्वेतात्पर्याद्गुणपदमनुपादेयमेव॥

सर्वव्यवहारहेतुर्गुणोबुद्धिर्ज्ञानम्। सा द्विविधा–स्मृतिरनुभवश्चेति ॥

पदकृत्यम्

बुद्धिलक्षणमाह–सर्वेति। सर्व ये व्यवहाराआहारविहारादयस्तेषांहेतुर्बुद्धिरित्यर्थः । दण्डादिवारणायसर्वव्यवहारेति। कालादिवारणायासाधारणेत्यपिदेयम्॥

संस्कारमात्रजन्यंज्ञानंस्मृतिः ॥

पदकृत्यम्

संस्कारेति। संस्कारध्वंसेऽतिव्याप्तिवारणायज्ञानमिति। अनुभवेऽतिव्याप्तिवारणायसंस्कारजन्यमिति। तथापि प्रत्यभिज्ञायामतिव्याप्तिवारणायसंस्कारमात्रजन्यत्वंविवक्षणीयम्। क्वचित्तथैवपाठः। न चैवंसत्यसम्भवः, तस्यसंस्कारजन्यत्वेसतीन्द्रियार्थसंनिकर्षाजन्यार्थकत्वात् ॥

तद्भिन्नंज्ञाननुभवः। स द्विविधः-यथार्थोऽयथार्थश्चेति ॥

पदकृत्यम्

तदिति। स्मृतित्वावच्छिन्नभिन्नमित्यर्थः। तेनयत्किञ्चित्स्मृतिभिन्नत्वस्यस्मृतौसत्त्वेऽपि नक्षतिः। घटादावतिव्याप्तिवारणायज्ञानमिति। स्मृतिवारणायतद्भिन्नमिति ॥

तद्वतितत्प्रकारकोऽनुभवोयथार्थः। यथा रजते इदंरजतमितिज्ञानम्। सैवप्रमेत्युच्यते ॥

पदकृत्यम्

तद्वतीति। तद्वतितत्प्रकारोयस्य स तथेत्यर्थः। तद्वद्विशेष्यकतत्प्रकारक इति यावत्। स्मृतिवारणायानुभव इति। अयथार्थानुभववारणायतद्वतीति। निर्विकल्पकेऽतिव्याप्तिवारणायतत्प्रकारक इति ॥

तदभाववतितत्प्रकारकानुभवोऽयथार्थः। (यथा शुक्ताविदंरजतमितिज्ञानम्) सैवाप्रमेत्युच्यते ॥ (स एव भ्रम इत्युच्यते) ॥

पदकृत्यम्

तदभावेति। तदभाववद्विशेष्यकतत्प्रकारकोऽयथार्थानुभवइत्यर्थः। यथा शुक्तौ'इदंरजतम्' इति ज्ञानम्। स्मृतिवारणायानुभव इति। यथार्थानुभवेऽतिव्याप्तिनिरसनायतदभाववतीति। निर्विकल्पकवारणायतत्प्रकारक इति ॥

यथार्थानुभवश्चतुर्विधः–प्रत्यक्षाऽनुमित्युपमितिशाब्दभेदात् ॥

पदकृत्यम्

यथार्थेति। यथार्थानुभवःप्रत्यक्षमेवेतिचार्वाकाः। अनुमितिरपीतिकाणादबौद्धो। उपमितिरपीतिनैयायिकैकदेशिनः। शब्दमपीतिनैयायिकाः । अर्थापत्तिरपीतिप्राभाकराः। अनुपलब्धिकोऽपीतिभाट्टवेदान्तिनौ। साम्भविकैतिह्यकावपीतिपौराणिकाः। चैष्टिकोऽपीतितान्त्रिकाः। एतेषांमतेऽस्वरसंसम्भाव्यतस्यचातुर्विध्यंदर्शितम् ॥

तत्करणमपिचतुर्विधम्-प्रत्यक्षाऽनुमानोपमानशब्दभेदात् । व्यापारवद्असाधारणंकारणंकरणम्। अनन्यथासिद्धत्वेसतिकार्यनियतपूर्ववृत्तिकारणम् । कार्यंप्रागभावप्रतियोगि। कारणंत्रिविधम्-समवाय्यसमवायिनिमित्तभेदात् ॥

पदकृत्यम्

तदिति। यथार्थानुभवात्मकप्रमायाःकरणमित्यर्थः । असाधारणमिति। कालादिवारणाया-साधारणमिति । व्यापारेऽतिव्याप्तिवारणायव्यापारवदित्यपिदेयम् । व्यापारश्च–द्रव्यान्यत्वेसतितज्जन्यत्वेसतितज्जन्यजनकः। ईश्वरेच्छादिवारणायतज्जन्यत्वेसतीति। कुलालजन्यत्वेसतिकुलालजन्यघटजनकत्वंकुलालपुत्रस्याप्यस्त्यतस्तत्रातिव्याप्तिवारणायप्रथमंसत्यन्तम् । दण्डरूपादिवारणायतज्जन्यजनक इति। कार्येति। कार्यान्नियताऽवश्यम्भाविनीपूर्ववृत्तिःपूर्वक्षणवृत्तिर्यस्यतत्तथेत्यर्थः। अनियतरासभादिवारणायनियतेति। कार्यवारणायपूर्वेति। दण्डत्वादिवारणयानन्यथासिद्धत्वविशेषणस्यावश्यकत्वेनततएवरासभादिवारणसम्भवेनियतपदमनर्थकमेव। एवं चानन्यथासिद्धकार्यपूर्ववृत्तिकारणमितिफलितम् । अनन्यथासिद्धत्वमन्यथासिद्धिशून्यत्वम् । अन्यथासिद्धिश्चावश्यक्लृप्तनियतपूर्ववर्तिनैवकार्यसम्भवेतत्सहभूतत्वम्। यथाऽवश्यक्लृप्तनियतपूर्ववर्तिभिर्दण्डादिभिरेवघटरूपकार्यसम्भवेतत्सहभूतत्वंदण्डत्वादौतदन्यथासिद्धत्वम्। प्रागभावेति। कालादिवारणायप्रागिति। असम्भववारणायप्रतियोगीति ॥

यत्समवेतंकार्यमुत्पद्यतेतत्समवायिकारणम् । यथा तन्तवःपटस्य, पटश्चस्वगतरूपादेः ॥

पदकृत्यम्

यदिति। यस्मिन्समवायसम्बन्धेनवर्तमानंकार्यमुत्पद्यतेतदित्यर्थः। चक्रादिवारणायसमवेतमिति॥

कार्येणकारणेनवासहैकस्मिन्नर्थेसमवेतंसत्कारणमसमवायिकारणम्। यथा तन्तुसंयोगःपटस्य। तन्तुरूपंपटगतरूपस्य ॥

पदकृत्यम्

कार्येणेति। कार्येणकारणेनवासहैकस्मिन्नर्थेसमवेतत्वेसतिआत्मविशेषगुण-भिन्नत्वेसतियत्कारणंतदसमवायिकारणम् । तन्तुसंयोगादावतिव्याप्तिवारणायकार्येणेति। तन्तुरूपादावव्याप्तिवारणायकारणेनेति । आत्मविशेषगुणेऽतिव्याप्तिवारणायात्मविशेषगुणभिन्नत्वेसतीति। विशेषवारणायकारणमिति॥

तदुभयभिन्नंकारणंनिमित्तकारणम् । यथा तुरीवेमादिकंपटस्य। तदेतत्त्रिविधकारणमध्येयदसाधारणंकारणंतदेवकरणम्। तत्रप्रत्यक्षज्ञानकरणंप्रत्यक्षम्। इन्द्रियार्थसन्निकर्षजन्यंज्ञानंप्रत्यक्षम् (ज्ञानाकरणकंज्ञानंप्रत्यक्षम्) । तद्द्विविधम्निर्विकल्पकंसविकल्पकंचेति ॥

पदकृत्यम्

तदुभयभिन्नंकारणंनिमित्तकारणमिति। समवाय्यसमवायिकारणवारणायतदुभयभिन्नमिति। विशेषादावतिव्याप्तिवारणायकारणमिति। तदेतदिति। यस्मात्कारणात्करणत्वघटकंकारणमुपदर्शितंतस्मादेतत्त्रिविधसाधकमध्येयत्साधकतमंतदेवकरणमितिभावः। इति करणप्रपञ्चः। तत्रेति। प्रमाणचतुष्टयमध्ये। दण्डादिवारणायज्ञानेति। अनुमानादिवारणायप्रत्यक्षेति। इन्द्रियार्थेति। इन्द्रियंचक्षुरादिकमर्थोघटादिस्तयोःसन्निकर्षःसंयोगादिस्तज्जन्यंज्ञानंप्रत्यक्षमित्यर्थः। सन्निकर्षध्वंसवारणायज्ञानमिति। अनुमित्यादिवारणायेन्द्रियार्थसन्निकर्षेति। ननुसोपनेत्रचक्षुषाकथंपदार्थग्रहणं? चाक्षुष उपनेत्रनिरुद्धत्वेनपदार्थेन सह सन्निकर्षाभावात्,कथंवास्वच्छजाह्नवीसलिलावृतमत्स्यादेश्चक्षुषाग्रहणमितिचेन्न। स्वच्छद्रव्यस्यतेजोनिरोधकत्वाभावेनतदन्तश्चक्षुःप्रवेशसम्भवात् । न चेश्वरप्रत्यक्षेऽव्याप्तिरितिवाच्यम् ।अत्रजन्यप्रत्यक्षस्यैवलक्षितत्वात्॥

तत्रनिष्प्रकारकंज्ञानंनिर्विकल्पकम्। यथा किञ्चिदिदमिति। सप्रकारकंज्ञानंसविकल्पकम्। यथा डित्थोऽयं, ब्राह्मणोऽयं, श्यामोऽयंपाचकोऽय'मिति। प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षःषड्विधः-संयोगः, संयुक्तसमवायः, संयुक्तसमवेत-समवाय, समवायः, समवेतसमवाय, विशेषणविशेष्यभावश्चेति॥

पदकृत्यम्

तत्रनिष्प्रकारकमिति। सविकल्पकेऽतिव्याप्तिवारणायनिष्प्रकारकमिति। प्रकारतावारणायज्ञानमिति। सप्रकारकमिति। घटादिवारणायज्ञानमिति। निर्विकल्पकवारणायसप्रकारकमिति। प्रत्यक्षेति। तच्चप्रत्यक्षंषड्विधं- घ्राणजरासनचाक्षुषश्रौत्रत्वाङ्मानसभेदात् । ननुप्रत्यक्षकारणीभूतेन्द्रिय-निष्ठप्रत्यक्षसामानाधिकरण्यघटकःसन्निकर्षः क इत्यपेक्षायांतंविभज्यदर्शयति–प्रत्यक्षेति। लौकिकप्रत्यक्षेत्यर्थः ॥

चक्षुषाघटप्रत्यक्षजननेसंयोगःसन्निकर्षः। घटरूपप्रत्यक्षजननेसंयुक्तसमवायःसन्निकर्षः। चक्षु:संयुक्ते घटे रूपस्यसमवायात्। रूपत्वसामान्यप्रत्यक्षेसंयुक्तसमवेतसमवायःसन्निकर्षः। चक्षुःसंयुक्ते घटे रूपंसमवेतम्, तत्ररूपत्वस्यसमवायात्॥

पदकृत्यम्

संयोगमुदाहरति–चक्षुषेति। तथाचद्रव्यचाक्षुषत्वाङ्मानसेषु संयोग एवसन्निकर्ष इति भावः। घटरूपेति। चक्षुषाइत्यनुषज्यते। तथा च द्रव्यसमवेतचाक्षुषत्वाङ्मानसरासनघ्राणजेषुसंयुक्तसमवायएवसन्निकर्षइत्यर्थः। रूपत्वेति । रूपत्वात्मकंसत्सामान्यंतत्प्रत्यक्षमित्यर्थः। अत्रापिचक्षुषाइत्यनुषज्यते। तथाचद्रव्यसमवेतसमवेतचाक्षुषरासनघ्राणजस्पार्शनमानसेषुसंयुक्तसमवायएवसन्निकर्ष इति भावः । अथद्रव्यतत्समवेतप्रत्यक्षेऽपिसंयुक्तसमवायएवसन्निकर्षोऽस्त्वितिचेत्, नैतत्- आत्मनोऽप्यनध्यक्षत्वप्रसङ्गात्॥

श्रोत्रेणशब्दसाक्षात्कारेसमवायःसन्निकर्षः, कर्णविरवर्त्याकाशस्यश्रोत्रत्वाच्छब्दस्याकाशगुणत्वात्गुणगुणिनोश्चसमवायात् ॥शब्दत्वसाक्षात्कारेसमवेतसमवायःसन्निकर्षः। श्रोत्रसमवेतेशब्देशब्दत्वस्यसमवायात् । अभावप्रत्यक्षेविशेषणविशेष्यभावःसन्निकर्षः। घटाभाववद्भूतलमित्यत्रचक्षुःसंयुक्तेभूतलेघटाभावस्यविशेषणत्वात्। एवं सन्निकर्षषट्कजन्यंज्ञानंप्रत्यक्षम्। तत्करणमिन्द्रियम्। तस्मादिन्द्रियंप्रत्यक्षप्रमाणमितिसिद्धम्॥

इति प्रत्यक्षपरिच्छेदः ॥

पदकृत्यम्

समवायसन्निकर्षमुदाहरति–श्रोत्रेणेति। जननीय इति शेषः। ननुश्रोत्रशब्दयोःकथंसमवायइत्यपेक्षमाणं प्रति तमुपपाद्यदर्शयति–कर्णेति। अथसमवायस्यनित्यत्वेनशब्दप्रत्यक्षे को व्यापार इति चेत्, शब्दःश्रोत्रमनःसंयोगोवेतिगृहाण। शब्दत्वेति। श्रोत्रेणजननीयेइत्यनुकर्षशेषौ। विशेषणेति। विशेषणभावोविशेष्यभावश्चेतिबोध्यम्। इन्द्रियसम्बद्धविशेषणत्वमिन्द्रियसम्बद्धविशेष्यत्वमितियावत्। विशेषणाभावसन्निकर्षमुपपाद्यदर्शयति–घटाभाववदिति। 'इह भूतले घटो' नास्तीत्यादौविशेष्यतासन्निकर्षोऽवसेयः। सप्तम्यन्तस्यविशेषणत्वात् । प्रत्यक्षप्रमाणमुपसंहरति–एवमिति। उपदर्शितक्रमेणेत्यर्थः। ननुसिद्धान्तेप्रत्यक्षज्ञानकरणमिन्द्रियार्थसन्निकर्षःकिं न स्यादितिचेन्नेत्याह–तत्करणमिति। प्रत्यक्षप्रमाणंनिगमयति- तस्मादिति। प्रत्यक्षप्रमाकरणत्वादित्यर्थः। सिद्धमिति। न्यायसिद्धान्तेसिद्धमित्यर्थः॥

इति पदकृत्येप्रत्यक्षपरिच्छेदः ॥

अथाऽनुमानपरिच्छेदः

अनुमितिकरणमनुमानम्। परामर्शजन्यंज्ञानमनुमितिः॥

पदकृत्यम्

प्रत्यक्षानुमानयोकार्यकारणभावसङ्गतिमभिप्रेत्यप्रत्यक्षानन्तरमनुमानंनिरूपयति–अनुमितीति।अनुमितेःकरणमनुमानमित्यर्थः । तच्चलिङ्गपरामर्शएवेतिनिवेदयिष्यते । कुठारादावतिव्याप्तिवारणायअनुमितीति । प्रत्यक्षादावतिव्याप्तिवारणायअन्विति । नन्वनुमितेरेवदुर्निरूप्यत्वात्तद्घटितानुमानमपिदुर्निरूपमित्यत आह –परामर्शेति । प्रत्यक्षादावतिव्याप्तिवारणायपरामर्शजन्यमिति । परामर्शध्वंसवाराणायज्ञानमिति । परामर्श-प्रत्यक्षवारणायहेत्वविषयकमित्यपिबोध्यम् ॥

व्याप्तिविशिष्टपक्षधर्मताज्ञानंपरामर्शः । यथा 'वह्निव्याप्यधूमवानयं पर्वत" इति ज्ञानंपरामर्शः। तज्जन्यं- 'पर्वतोवह्निमानि'तिज्ञानमनुमितिः॥

पदकृत्यम्

व्याप्तिविशिष्टेति। विषयितासम्बन्धेनव्याप्तिविशिष्टंपक्षधर्मताज्ञानं परामर्श इत्यर्थः। घटादिज्ञानवारणायपक्षधर्मतेति। धूमवान्पर्वतइत्यादिज्ञानवारणायव्याप्तिविशिष्टेति। तदिति। परामर्शजन्यमित्यर्थः ॥

यत्रयत्रधूमस्तत्रतत्राग्निरिति, साहचर्यनियमोव्याप्तिः ॥

पदकृत्यम्

यत्रयत्रेति। यत्रयत्रधूमस्तत्रतत्राग्निरितिव्याप्तेरभिनयः ।तत्रसाहचर्यनियम इति लक्षणम् । सहचरतीतिसहचरस्तस्यभावःसाहचर्यंसामानाधिकरण्यमितियावत् । तस्यनियमोव्याप्तिरित्यर्थः। स चाव्यभिचरितत्वम् । तच्चव्यभिचाराभावः। व्यभिचारश्चसाध्याभाववद्वृत्तित्वम् । तथा च साध्याभाववदवृत्तित्वंव्याप्तिरितिपर्यवसन्नम् । महानसंवह्निमत्धूमादित्यादौसाध्योवह्निस्तदभाववान्जलह्रदादिस्तद्वृत्तित्वंनौकादाववृत्तित्वंप्रकृतेहेतुभूतेधूमे इति कृत्वालक्षणसमन्वयः। धूमवान्वह्नेरित्यादौसाध्योधूमस्तदभाववदयोगोलकंतद्वृत्तित्वमेववह्न्यादावितिनातिव्याप्तिः ॥

व्याप्यस्यपर्वतादिवृत्तित्वंपक्षधर्मता। अनुमानंद्विविधंस्वार्थंपरार्थञ्च ॥

पदकृत्यम्

ननुज्ञातेयंव्याप्तिःपक्षधर्मताज्ञानमित्यत्र का नाम पक्षधर्मताइत्यपेक्षमाणं प्रति तत्स्वरूपंनिरूपयति- व्याप्यस्येति। व्याप्यो नाम व्याप्त्याश्रयः, स च धूमादिरेवतस्य, पर्वतादिवृत्तित्वंपक्षधर्मतेत्यर्थः। अथकथमनुमानमनुमितिकरणंकथंवातस्मादनुमितेर्जनिरितिजिज्ञासमानं प्रति लाघवादनुमानविभागमुखेनैवबुबोधयिषुरनुमानंविभजते–अनुमानमिति। द्वैविध्यंदर्शयति- स्वार्थ परार्थंचेति। स्वस्यार्थःप्रयोजनंयस्मात्यत्स्वार्थमितिसमासः । स्वप्रयोजनं च स्वस्यानुमेयप्रतिपत्तिः एवं परार्थमित्यस्यापि ॥

तत्रस्वार्थंस्वानुमितिहेतुः। तथा हि-स्वयमेवभूयोदर्शनेन "यत्रयत्रधूमस्तत्रतत्राग्निरि'तिमहानसादौव्याप्तिंगृहीत्वापर्वतसमीपंगतस्तद्गतेचाऽग्नौसन्दिहानःपर्वतेधूमंपश्यन्व्याप्तिंस्मरति- 'यत्रयत्रधूमस्तत्रतत्राग्निः' इति। तदनन्तरं'वह्निव्याप्यधूमवानयं पर्वत' इति ज्ञानमुत्पद्यते। अयमेवलिङ्गपरामर्शइत्युच्यते। तस्मात्'पर्वतोवह्निमानि'तिज्ञानमनुमितिरुत्पद्यते। तदेतत्स्वार्थानुमानम् ॥

पदकृत्यम्

अयमिति। व्याप्तिबलेनलीनमर्थंगमयतीतिलिङ्गम्, तच्चधूमादिः, तस्यपरामर्शोज्ञानविशेषइत्यर्थः। तस्मादिति। लिङ्गपरामर्शादित्यर्थः। स्वार्थानुमानमुपसंहरति- तदेतदिति। यस्मादिदंस्वप्रतिपत्तिहेतुस्तस्मादेतत्स्वार्थानुमानमित्यर्थः ॥

यत्तु स्वयं धूमादग्निमनुमायपरंप्रतिपत्त्यर्थंपञ्चावयववाक्यंप्रयुज्यते, तत्परार्थानुमानम्। यथा-पर्वतोवह्निमान्, धूमवत्त्वात्। योयोधूमवान् स सवह्निमान्, यथा महानसम्, तथा चायम्, तस्मात्तथेति । अनेनप्रतिपादिताल्लिङ्गात्परोऽप्यग्निंप्रतिपद्यते॥

पदकृत्यम्

क्रमप्राप्तंपरार्थानुमानमाह–यत्त्विति। यत्पञ्चावयववाक्यंप्रयुज्यतेतत्परार्थानुमानमितिसम्बन्धः। पञ्चावयवेति। अथावयवत्वं नाम द्रव्यसमवायिकारणत्वम्, प्रतिज्ञादिषुतदसम्भवात्कथमेतेऽवयवाःस्युरितिचेत्। अनुमानवाक्यैकदेशत्वात्तुअवयवाइत्युपचर्यत इति गृहाण। नन्वेवमपिपञ्चावयववाक्यस्यानुमानत्वमेव न विचारसहं, तस्यलिङ्गपरामर्शत्वाभावादितिचेत्, मैवम्। लिङ्गपरामर्शप्रयोजकलिङ्गप्रतिपादकत्वेनानुमानमित्युपचारमात्रत्वात्। तदुदाहरति–यथेति। तथा चायमिति। अयं च पर्वतः, तथा–वह्निव्याप्यधूमवानित्यर्थः। तस्मात्तथेति। वह्निव्याप्यधूमवत्त्वाद्वह्निमानित्यर्थः। अनेनेति। अनेनपञ्चावयववाक्येनेत्यर्थः ॥

प्रतिज्ञाहेतूदाहरणोपनयनिगमनानिपञ्चावयवाः। पर्वतोवह्निमानिति प्रतिज्ञा। धूमवत्त्वादितिहेतुः। योयोधूमवान् स सवह्निमानित्युदाहरणम् । तथा चायमित्युपनयः। तस्मात्तथेतिनिगमनम् ॥

पदकृत्यम्

ननुपञ्चावयववाक्यमित्यत्र के तेपञ्चावयवाअतस्तान्दर्शयति–प्रतिज्ञेति। प्रतिज्ञा-द्यन्यतमत्वमवयवत्वम्साध्यविशिष्टपक्षबोधकवचनं प्रतिज्ञा । पञ्चम्यन्तंतृतीयान्तंवालिङ्गवचनंहेतुः। व्याप्तिप्रतिपादकदृष्टान्तवचनमुदाहरणम् । उदाहृतव्याप्तिविशिष्टत्वेनहेतोःपक्षधर्मताप्रतिपादकवचनमुपनयः। पक्षेसाध्यस्याबाधितत्वप्रतिपादकवचनंनिगमनम् । इदमेवलक्षणंहृदिनिधायप्रतिज्ञादीन्विशिष्यदर्शयति- पर्वतोवह्निमानित्यादिना॥

स्वार्थाऽनुमितिपरार्थाऽनुमित्योर्लिङ्गपरामर्शएवकरणम्। तस्माल्लिङ्गपरामर्शोऽनुमानम्॥

पदकृत्यम्

लिङ्गेति । ज्ञायमानंलिङ्गमनुमितिकरणमितिवृद्धोक्तं न युक्तम्, इयं यज्ञशाला वह्निमतिअतीतधूमादित्यादौलिङ्गाभावेऽप्यनुमितिदर्शनादित्यभिप्रायवाँल्लिङ्गपरामर्शएवकरणमित्याचष्टे- लिङ्गपरामर्शएवेति। अनुमानमुपसंहरति–तस्मादिति। अनुमितिकरणत्वादित्यर्थः। अयमेवतृतीयज्ञानमित्युच्यते। तथाहि–महानसादौधूमाग्न्योर्व्याप्तौगृह्यमाणायांयद्धूमज्ञानंतदादिमम्। पक्षेयद्धूमज्ञानंतद्द्वितीयम्। अत्रैववह्निव्याप्यत्वेनयद्धूमज्ञानंतत्तृतीयम् । इदमेवलिङ्गपरामर्शइत्युच्यते। अनुमानमिति। व्यापारवत्कारणंकरणमितिमतेव्याप्तिज्ञानमेवानुमानंलिङ्गपरामर्शो व्यापार इत्यवसेयम्॥

लिङ्गंत्रिविधम्–अन्वयव्यतिरेकि, केवलान्वयिकेवलव्यतिरेकिचेति। अन्वयेनव्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि, यथा-वह्नौसाध्येधूमवत्त्वम्। यत्रधूमस्तत्राग्निर्यथा–महानसमित्यन्वयव्याप्तिः। यत्रवह्निर्नास्तितत्रधूमोऽपिनास्ति, यथा-महाह्रद इति व्यतिरेकव्याप्तिः ॥

पदकृत्यम्

अन्वयव्यतिरेकिणोलक्षणमाह–अन्वयेति। तृतीयायाःप्रयोज्यत्वमर्थः। साध्यसाधनयोःसाहचर्यमन्वयः। तदभावयोःसाहचर्यव्यतिरेकः। तथा चान्वयप्रयोज्यव्याप्तिमद्व्यति- रेकप्रयोज्यव्याप्तिमदन्वयव्यतिरेकीत्यर्थः । केवलव्यतिरेकिण्यतिव्याप्तिवारणायअन्वयेनेति। केवलान्वयिनिव्यभिचारवारणायव्यतिरेकेणेति। तथा चान्वयव्याप्तिरुपदर्शितैव। व्यतिरेकव्याप्तिश्चसाध्याभावव्यापकीभूताभावप्रतियोगित्वमित्यर्थः। तदुक्तं–

व्याप्यव्यापकभावोहिभावयोर्यादृगिष्यते ।

तयोरभावयोस्तस्माद्विपरीतःप्रतीयते॥

अन्वयेसाधनंव्याप्यंसाध्यंव्यापकमिष्यते।

साध्याभावोऽन्यथाव्याप्योव्यापकःसाधनात्ययः ॥ इति ॥

अन्वयमात्रव्याप्तिकंकेवलान्वयि। यथा 'घटोऽभिधेयःप्रमेयत्वात्, पटवत्।' अत्रप्रमेयत्वाऽभिधेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति, सर्वस्याऽपिप्रमेयत्वादभिधेयत्वाच्च ॥

पदकृत्यम्

केवलान्वयिनोलक्षणमाह–अन्वयेति। अन्वयेनैवव्याप्तिर्यस्मिन् स तथा प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिंनिराकरोति–अत्रेति। अभिधेयत्वसाध्यकानुमानइत्यर्थः। ननुकुतस्तन्निषेधोऽतस्तत्रहेतुमाह–सर्वस्येति। पदार्थमात्रस्येत्यर्थः। तथाचसकलपदाभिधेयत्वस्येश्वरप्रमाविषयत्वस्यचात्यन्ताभावाप्रतियोगित्वरूपकेवलान्वयित्वेनतदभावाप्रसिद्ध्यातद्घटितव्यतिरेकव्याप्तिर्नसम्भवत्येवेतिभावः ॥

व्यतिरेकमात्रव्याप्तिकंकेवलव्यतिरेकि। यथा- 'पृथिवीइतरेभ्योभिद्यते, गन्धवत्वात्। यदितरेभ्यो न भिद्यते न तद्गन्धवत्; यथा जलम्। न चेयं तथा, तस्मान्नतथेति। अत्रयद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तोनास्ति, पृथिवीमात्रस्यपक्षत्वात् ॥

पदकृत्यम्

केवलव्यतिरेकिणोलक्षणमाह–व्यतिरेकेति। व्यतिरेकेणैवव्याप्तिर्यस्मिंस्तत्तथा। अन्वयव्यतिरेकिण्यतिव्याप्तिवारणायमात्रेति। न चेयंतथेति। इयंपृथिवी, न तथा- न गन्धाभाववतीत्यर्थः। तस्मान्नतथेति। गन्धाभाववत्त्वाभावादितरभेदाभाववतीनेत्यर्थः । नन्वत्रकिमितिनान्वयव्याप्तिरित्याशङ्क्यपरिहरति- अत्रेति। इतरभेदसाधकानुमानइत्यर्थः। इदमुपलक्षणम्जीवच्छरीरंसात्मकंप्राणादिमत्त्वात्यन्नैवंतन्नैवम्, यथा घटः। प्रत्यक्षादिकंप्रमाणमितिव्यवहर्तव्यंप्रमाकरणत्वात्, यन्नैवंतन्नैवं, यथा प्रत्यक्षाभासः । विवादास्पदम्आकाशमितिव्यवहर्तव्यंशब्दवत्त्वादित्यादिकमपिकेवलव्यतिरेकीतिट्रष्टव्यम्।

अत्रेदंबोध्यम्- अन्वयव्यतिरेकितुपञ्चरूपोपपन्नंस्वसाध्यंसाधयितुंक्षमते, तानिकानि? इति चेच्छ्रूयताम्–पक्षधर्मत्वंसपक्षसत्त्वंविपक्षाद्वयावृत्तिरवाधितविषयत्वमसत्प्रतिपक्षत्वंचेति । अबाधितःसाध्यरूपोविषयोयस्यतत्तथोक्तम्, तस्यभावस्तत्त्वम् । एवं साध्याभावसाधकंहेत्वन्तरंयस्य स सत्प्रतिपक्षइत्युच्यते, स नास्तियस्यसोऽसत्प्रतिपक्षः, तस्यभावस्तत्त्वमितिबोध्यम्। केवलान्वयितुचतूरूपोपपन्नमेवस्वसाध्यंसाधयितुंक्षमते, तस्यविपक्षविपर्ययेणतद्व्यावृत्तिविपर्ययात् । केवलव्यतिरेक्यपि तथा, तस्यसपक्षविपर्ययेणतत्सत्त्वविपर्ययादिति, उपदर्शितरूपाणांमध्येकतिपयरूपोपपन्नत्वात् ॥

सन्दिग्धसाध्यवान्पक्षः। यथा धूमवत्त्वेहेतौपर्वतः ॥

पदकृत्यम्

अथपृथिवीमात्रस्यपक्षत्वादित्यत्रकिं नाम पक्षतेत्यपेक्षायांतांनिर्वक्ति–सन्दिग्धेति ।सपक्षवारणायसन्दिग्धेति ॥

निश्चितसाध्यवान्सपक्षः। यथा तत्रैवमहानसम् । निश्चितसाध्याभाववान्विपक्षः। यथा तत्रैवमहाह्रदः ॥

पदकृत्यम्

निश्चितेति। सपक्षेऽतिव्याप्तिवारणायनिश्चितेति। तत्रैवेति। धूमवत्त्वहेतावेवेत्यर्थः।निश्चितेति। सपक्षेऽतिव्याप्तिवारणायसाध्येति। पक्षेऽतिव्याप्तिवारणायनिश्चितेति। तत्रैवधूमवत्त्वएव ॥

सव्यभिचारविरुद्धसत्प्रतिपक्षाऽसिद्धबाधिताःपञ्चहेत्वाभासाः। सव्यभिचारोऽनैकान्तिकः। स त्रिविधःसाधारणाऽसाधारणाऽनुपसंहारिभेदात्। तत्रसाध्याभाववद्वृत्तिःसाधारणोऽनैकान्तिकः। यथा- 'पर्वतोवह्निमान्, प्रमेयत्वादिति। प्रमेयत्वस्यवह्न्यभाववतिह्रदेविद्यमानत्वात् ॥

पदकृत्यम्

सहेतून्निरूप्यप्रसङ्गाद्धेत्वाभासानाह–सव्यभिचारेति। अत्रेदंबोध्यम् । अन्वयव्यतिरेकितुपञ्चरूपोपपन्नंस्वसाध्यंसाधयितुंक्षमते। तानिकानीतिचेत्श्रूयताम् ।पक्षधर्मत्वम्, सपक्षसत्त्वम्, विपक्षव्यावृत्तिः, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वंचेति। अबाधितःसाध्यरूपोयस्यतत्तथोक्तम्, तस्यभावस्तत्त्वम्, एवं साध्याभावसाधकंहेत्वन्तरंयस्य स सत्प्रतिपक्षइत्युच्यते, स नास्तियस्यसःअसत्प्रतिपक्षः, तस्यभावस्तत्त्वमितिबोध्यम्केवलान्वयितुचतूरूपोपन्नमेवस्वसाध्यंसाधयितुंक्षमते, तस्यविपक्षविपर्ययेणतद्व्यावृत्तिविपर्ययात् । केवलव्यतिरेक्यपि तथा तस्यसपक्षविपर्ययेणतत्सत्यविपर्ययात् इति। उपदर्शितरूपाणांमध्येकतिपयरूपोपपन्नत्वात्हेतुवदाभासन्ते इति हेत्वाभासाः। तत्त्वंचानुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञानविषयत्वम् । बाधस्थलेवह्निरनुष्णइत्यनुमितिप्रतिबन्धकंयज्ज्ञानमुष्णत्ववद्वह्नावनुष्णत्वसाधकंद्रव्यत्वमित्याकारकंतद्विषयत्वस्यविषयितासम्बन्धेनद्रव्यत्वरूपहेत्वाभासेसत्त्वाल्लक्षणसमन्वयः। सद्धेतुवारणाययथार्थेति। घटादिवारणायअनुमितितत्करणान्यतरप्रतिबन्धकेति। व्यभिचारिणिअव्याप्तिवारणायतत्करणान्यतरेति। तत्रेति। साधारणादित्रितयमध्यइत्यर्थः। अथविरुद्धेऽतिप्रसक्तिरितिमास्मदृप्यः, सपक्षवृत्तित्वस्यापिनिवेशात् ।अथैवमपिस्वरूपासिद्धेदूषणंजागर्तीतिमा वह गर्वम्, पक्षवृत्तित्वस्यापितथात्वात्॥

सर्वसपक्षविपक्षव्यावृत्तःपक्षमात्रवृत्तिरसाधारणः। यथा- शब्दोनित्यःशब्दत्वादिति। शब्दत्वंहिसर्वेभ्योनित्येभ्योऽनित्येभ्यश्चव्यावृत्तंशब्दमात्रवृत्तिः। अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी। यथा–सर्वम्अनित्यं, प्रमेयत्वादिति। अत्रसर्वस्यापिपक्षत्वात्दृष्टान्तोनास्ति॥

पदकृत्यम्

पक्षमात्रेति। सर्वे ये सपक्षाविपक्षास्तेभ्योव्यावर्तत इति सपक्षविपक्षव्यावृत्तः। केवलव्यतिरेकिवारणायतद्भिन्नइत्यपिदेयम्। अन्वयेति। केवलान्वयिन्यतिव्याप्तिवारणायअन्वयेति। केवलव्यतिरेकिण्यतिव्याप्तिवारणायव्यतिरेकेति। अत्रेति। उपदर्शितानुमानइत्यर्थः ॥

साध्याभावव्याप्तोहेतुर्विरुद्धः। यथा- 'शब्दोनित्यःकृतकत्वात्घटवदिति। कृतकत्वंहिनित्यत्वाऽभावेनाऽनित्यत्वेनव्याप्तम्। यस्यसाध्याभावसाधकंहेत्वन्तरंविद्यते स सत्प्रतिपक्षः। यथा- 'शब्दोनित्यःश्रावणत्वाच्छब्दत्ववत्।' शब्दोऽनित्यःकार्यत्वाद्घटवदिति ॥

पदकृत्यम्

विरुद्धंलक्षयति–साध्येति। सद्धेतुवारणायसाध्याभावव्याप्त इति। सत्प्रतिपक्षवारणायसत्प्रतिपक्षभिन्नइत्यपिबोध्यम् । कृतकत्वादिति । कार्यत्वादित्यर्थः। कृतकत्वमिति । अनित्यत्वेनव्याप्तमिति। यद्यत्कृतकंतत्तदनित्यमितिव्याप्तिर्भवत्येवतथेतिभावः। सत्प्रतिपक्षंलक्षयति–साध्येति ।यस्यहेतोःसाध्याभावसाधकंसाध्याभावस्यानुमापकंहेत्वन्तरंप्रतिपक्षोहेतुःविद्यते स हेतुःसत्प्रतिपक्षइत्यर्थः। अयमेवप्रकरणसमइत्युच्यते। विरुद्धवारणायहेत्वन्तरंयस्येति। वह्न्यादिवारणायसाध्याभावेति॥

असिद्धस्त्रिविधः–आश्रयासिद्धः, स्वरूपासिद्धोव्याप्यत्वासिद्धश्चेति। आश्रयासिद्धो यथा- गगनारविन्दं सुरभि अरविन्दत्वात्, सरोजाऽरविन्दवदिति। अत्रगगनारविन्दमाश्रयः, स च नास्त्येव ॥

पदकृत्यम्

असिद्धंविभजते- असिद्ध इति ।आश्रयासिद्धाद्यन्यतमत्वमसिद्धत्वम् । आश्रयासिद्धत्वं च पक्षतावच्छेदकाभाववत्पक्षकत्वम्। भवतिहिअरविन्दत्वेगगनीयत्वरूपपक्षतावच्छेदकाभाववत्पक्षकत्वम् । अरविन्दरूपपक्षेगगनीयत्वविरहात् । ननुकथमरविन्देगगनीयत्वविरहोऽत आह–अत्रेति। उपदर्शितानुमानइत्यर्थः ॥

स्वरूपासिद्धो यथा- शब्दो गुण: चाक्षुषत्वात्, रूपवदिति। अत्रचाक्षुषत्वंशब्देनास्ति, शब्दस्यश्रावणत्वात्॥

पदकृत्यम्

पक्षेहेत्वभावःस्वरूपासिद्धः। सद्धेत्वभावेऽतिव्याप्तिवारणायपक्षे इति । घटाद्यभाववारणायहेत्विति। सोऽयंस्वरूपासिद्धःशुद्धासिद्धभागासिद्धविशेषणासिद्धविशेष्यासिद्धभेदेनचतुर्विधः। तत्राद्यस्तूपदर्शितएव। द्वितीयो यथा–उद्भूतरूपादिचतुष्टयंगुणःरूपत्वादित्यत्ररूपत्वहेतोःपक्षैकदेशावृत्तित्वेनतस्य भागे स्वरूपासिद्धत्वम् । तृतीयो यथा- वायुः प्रत्यक्षःरूपवत्त्वेसतिस्पर्शवत्त्वादित्यत्ररूपवत्त्वविशेषणस्यवायावयववृत्तेस्तद्विशिष्टस्पर्शवत्त्वस्यापितथात्वेनतस्यस्वरूपासिद्धत्वंनिर्वहति, विशेषणाभावेविशिष्टस्याप्यभावात्तुरीयो यथा -अत्रैवविशेषणविशेष्यवैपरीत्येनहेतुः। तस्यस्वरूपसिद्धत्वंतुविशेष्याभावप्रयुक्तविशिष्टाभावादितिबोध्यम् ॥

सोपाधिकोहेतुर्व्याप्यत्वाऽसिद्धः। साध्यव्यापकत्वेसतिसाधनाऽव्यापकत्वमुपाधिः। साध्यसमानाधिकरणाऽत्यन्ताऽभावप्रतियोगित्वंसाध्यव्यापकत्वम्। साधनवन्निष्ठाऽत्यन्ताऽभावप्रतियोगित्वंसाधनाऽव्यापकत्वम् यथा- 'पर्वतोधूमवान्-वह्निमत्त्वादि'त्यत्राऽऽर्द्रेन्धनसंयोगउपाधिः ।तथाहि- 'यत्रधूमस्तत्राऽऽर्द्रेन्धनसंयोगः' इति साध्यव्यापकत्वम्, 'यत्रवह्निस्तत्राऽर्द्रेन्धनसंयोगोनास्ति' अयोगोलकेआर्द्रेन्धनसंयोगाऽभावादितिसाधनाऽव्यापकत्वम्। एवंसाध्यव्यापकत्वेसतिसाधनाऽव्यापकत्वादार्द्रेन्धनसंयोगउपाधिः । सोपाधिकत्वाद्वह्निमत्वंव्याप्यत्वाऽसिद्धम् ॥

पदकृत्यम्

व्याप्यत्वासिद्धंनिरूपयति–सोपाधिकइति। ननुकोऽयमुपाधिरत आह–साध्येति। साधनाव्यापकउपाधिरित्युक्तेशब्दोऽनित्यःकृतकत्वादित्यत्रसामान्यवत्त्वेसत्यस्मदादिबाह्येन्द्रियग्रहणार्हत्वमप्युपाधिःस्यात्तदर्थंसाध्यव्यापकत्वमुक्तम् । तावत्युक्तेसामान्यवत्त्वादिनाऽनित्यत्वसाधनेकृतकत्वमुपाधिःस्यात्तदर्थंसाधनाव्यापकत्वम् ।उपाधिभेदमादायासम्भववारणायव्यापकत्वशरीरेऽप्युत्पत्तिपदमादेयम्। साधनभेदमादायसाधनस्योपाधित्ववारणायाव्यापकत्वशरीरेऽप्यत्यन्तपदमवश्यंदेयम् । सोऽयमुपाधिस्त्रिविधः–केवलसाध्यव्यापकःपक्षधर्मावच्छिन्नसाध्यव्यापकःसाधनावच्छिन्न-साध्यव्यापकश्चेति। तत्राद्यःउपदर्शितः। एवं क्रत्वन्तर्वर्तिनीहिंसाऽधर्मजनिकाहिंसात्वात्क्रतुबाह्यहिंसावदित्यत्रनिषिद्धत्वमुपाधिः। तस्ययत्राधर्मजनकत्वंतत्रनिषिद्धत्वमितिसाध्यव्यापकता ।यत्रहिंसात्वंतत्र न निषिद्धत्वमितिनिषिद्धत्वमुपाधिःसाधनाव्यापकःक्रतुहिंसायांनिषिद्धत्वस्याभावात् । 'न हिंस्यात्सर्वाणिभूतानि' इति सामान्यवाक्यतः'पशुनायजेत्' इत्यादिविशेषवाक्यस्यबलीयस्त्वात् । अतोहिंसात्वंनाधर्मजनकत्वेप्रयोजकमपितुनिषिद्धत्वमेवेत्यादिकमपिद्रष्टव्यम्। द्वितीयो यथा- वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्भूतरूपवत्त्वमुपाधिः। यस्ययत्रप्रत्यक्षत्वंतत्रोद्भूतरूपवत्त्वमितिन केवलसाध्यव्यापकत्वंरूपेव्यभिचारात्, किन्तु द्रव्यत्वरूपोयःपक्षधर्मस्तदवच्छिन्नबहिःप्रत्यक्षत्वंयत्रतत्रोद्भूतरूपवत्त्वमितिपक्षधर्मावच्छिन्नसाध्यव्यापकत्वमेव ।आत्मनिव्यभिचारवारणायबहिःपदम् । यत्रप्रत्यक्षस्पर्शाश्रयत्वंतत्रनोद्भूतरूपवत्त्वमितिसाधनाव्यापकत्वं च वायावुद्भूतरूपविरहात्। तृतीयो यथा- ध्वंसो विनाशी जन्यत्वादित्यत्रभावत्वमुपाधिः । तस्ययत्रविनाशित्वंतत्रभावत्वमिति न केवलसाध्यव्यापकत्वम्प्रागभावेभावत्वविरहात्, किन्तु जन्यत्वरूपसाधनावच्छिन्नविनाशित्वंयत्रयत्रभावत्वमितिसाधनावच्छिन्नसाध्यव्यापकत्वमेव । यत्रजन्यत्वंतत्र न भावत्वमितिसाधनाव्यापकत्वञ्चध्वंसेभावत्वविरहात्। एवं स श्यामोमित्रतनयत्वादित्यत्रशाकपाकजन्यत्वमुपाधिः। श्यामत्वस्यनीलघटेऽपिसत्त्वान्नकेवलसाध्यव्यापकत्वम्, किन्तु साधनावच्छिन्नसाध्यव्यापकत्वमेव । अष्टमेपुत्रेशाकपाकजन्यत्विरहेणसाधनाव्यापकत्वंचेत्यादिकमपिद्रष्टव्यम् ॥

यस्यसाध्याभावःप्रमाणान्तरेणपक्षेनिश्चितःसःबाधितः। यथा- वह्निरनुष्णोद्रव्यत्वादिति'। अत्राऽनुष्णत्वंसाध्यं, तदभावउष्णत्वंस्पार्शनप्रत्यक्षेणगृह्यते इति बाधितत्वम् ॥

इत्यनुमानपरिच्छेदः॥

पदकृत्यम्

यस्येति। सद्धेतुवारणायप्रमाणान्तरेणेति। घटादिवारणायसाध्येति॥

इति पदकृत्येऽनुमानखण्डः॥

अथोपमानपरिच्छेदः

उपमितिकरणम्उपमानम्। संज्ञा-संज्ञिसम्बन्धज्ञानमुपमितिः, तत्करणंसादृश्यज्ञानम्। अतिदेश-वाक्यार्थस्मरणमवान्तरव्यापारः। तथाहि–कश्चिद्गवयशब्दवाच्य (पदार्थ)मजानन्कुतश्चिदारण्यकपुरुषात्'गोसदृशोगवय' इति श्रुत्वावनंगतोवाक्यार्थंस्मरन्गोसदृशंपिण्डंपश्यति, तदनन्तरम्'असौगवयशब्दवाच्य' इत्युपमितिरुत्पद्यते॥

इत्युपमानपरिच्छेदः

पदकृत्यम्

अवसरसङ्गतिमभिप्रेत्यानुमानानन्तरमुपमानंनिरूपयति–उपमितीति। उपमितेःकरणमुपमानमित्यर्थः। कुठारादिवारणायमितीति। प्रत्यक्षादिवारणायउपेति। संज्ञासंज्ञीति। अनुमित्यादिवारणायसम्बन्धेति । संयोगादिवारणायसंज्ञासंज्ञीति। असौगवयशब्दवाच्य इति। अभिप्रेतोगवयोगवयपदवाच्यइत्यर्थः। तेनगवयान्तरेशक्तिग्रहाभावप्रसङ्ग इति दूषणमपास्तम् । तथा च गोसादृश्यविशिष्टपिण्डज्ञानंकरणम् । अतिदेशवाक्यार्थस्मरणमवान्तरव्यापारः । उपमितिःफलमितिसारम्।तच्चोपमानंत्रिविधंसादृश्यविशिष्टपिण्डज्ञानमसाधारणधर्मविशिष्टपिण्डज्ञानंवैधर्म्यविशिष्टपिण्डज्ञानं च। तत्राद्यमुक्तमेव। द्वितीय यथा- खड्गमृगःकीदृगितिपृष्टेनासिकालसदेकशृङ्गोऽनतिक्रान्तगजाकृतिश्चेतितज्ज्ञातृभ्यःश्रुत्वाकालान्तरेतादृशंपिण्डंपश्यन्नतिदेशवाक्यार्थंस्मरति, तदनन्तरंखड्गमृगःखड्गपदवाच्यइत्पुपमितिरुत्पद्यते। अत्रनासिकालसदेकशृङ्गएवासाधारणधर्मः। तृतीयं यथा–उष्ट्रःकीदृगितिपृष्टेअश्वादिवन्नसमानपृष्ठोन ह्रस्वग्रीवशरीरश्चेतिआप्तोक्तेकालान्तरेतत्पिण्डज्ञानंततोऽतिदेशवाक्यार्थरमरणंतत उष्ट्र उष्ट्रपदवाच्यइत्युपमितिरुत्पद्यते ॥

इति पदकृत्येउपमानखण्डः

अथशब्दपरिच्छेदः

आप्तवाक्यंशब्दः। आप्तस्तुयथार्थवक्ता। वाक्यं-पदसमूहः, यथा -'गामानयशुक्लांदण्डेने' ति। शक्तंपदम् । अस्मात्पदादयमर्थोबोद्धव्य'इतीश्वरसंकेतःशक्तिः'

पदकृत्यम्

अवसरसङ्गतिमभिप्रेत्योपमानानन्तरंशब्दंनिरूपयति–आप्तेति। शब्द इति। शब्दप्रमाणमित्यर्थः। भ्रान्तविप्रलम्भकयोर्वाक्यस्यशब्दप्रमाणत्ववारणायआप्तेति। ननुकोऽयमाप्तइत्यत आह–आप्तस्त्विति। यथार्थवक्तायथाभूताबाधितार्थोपदेष्टा। वाक्यंलक्षयति–वाक्यमिति। घटादिसमूहवारणायपदेति। शक्तमिति। निरूपकतासम्बन्धेनशक्तिविशिष्टमित्यर्थः। अस्मादिति। घटपदाद्घटरूपोऽर्थोबोद्धव्यइतीश्वरेच्छैवशक्तिरित्यर्थः । अर्थस्मृत्यनुकूलपदार्थसम्बन्धत्वंतल्लक्षणम्। शक्तिरिवलक्षणापिपदवृत्तिः। अथकेयं लक्षणा? शक्यसम्बन्धो लक्षणा। सा च त्रिधा- जहत्-अजहत्-जहदजहद्भेदात्। वर्तते च गङ्गायां घोष इत्यत्रगङ्गापदशक्यप्रवाहसम्बन्धस्तीरे। लक्षणाबीजं च तात्पर्यानुपपत्तिः । अतएवप्रवाहेघोषतात्पर्यानुपपत्तेस्तीरे लक्षणा सेत्स्यति। छत्रिणोयान्तीत्यादौ द्वितीया ।सोऽयमश्वइत्यादौ तृतीया॥

आकांक्षा-योग्यता-सन्निधिश्चवाक्यार्थज्ञानेहेतुः। पदस्यपदान्तरव्यतिरेकप्रयुक्ताऽन्वयाऽननुभावकत्वम् आकांक्षा। अर्थाऽबाधो योग्यता। पदानामविलम्बेनोच्चारणंसन्निधिः। तथा च आकांक्षादिरहितंवाक्यमप्रमाणम्। यथा–गौरश्वःपुरुषोहस्तीति न प्रमाणम्, आकांक्षाविरहात्। 'वह्निनासिञ्चेदि'ति न प्रमाणम्, योग्यताविरहात्। प्रहरेप्रहरेऽसहोच्चारितानि'गामानये'त्यादिपदानि न प्रमाणम्, सान्निध्याभावात् ॥

पदकृत्यम्

असम्भववारणायपदान्तरव्यतिरेकप्रयुक्तेति। पुनरसम्भववारणायपदान्तरेति । आकाङ्क्षावारणायअर्थेति। पदानामिति। असहोच्चारितेष्वतिव्याप्तिवारणायअविलम्बेनेति। आकाङ्क्षावारणायपदानामिति। आकाङ्क्षादिशून्यवाक्यस्यात्रप्रमाणत्वंनिषेधयति– तथाचेति। आकाङ्क्षादिकंशाब्दहेतुरित्युक्तेचेत्यर्थः। अनाकाङ्क्षाद्युदाहरणंदर्शयति– यथेति ॥

वाक्यंद्विविधम्-वैदिकं, लौकिकं च। वैदिकमीश्वरोक्तत्वात्सर्वमेवप्रमाणम्। लौकिकंत्वाप्तोक्तंप्रमाणम्, अन्यदप्रमाणम्। वाक्यार्थज्ञानंशाब्दज्ञानं, तत्करणंतुशब्दः ॥

इति तर्कसंग्रहेशब्दपरिच्छेदः ॥

पदकृत्यम्

नन्वेतावताशाब्दसामग्रीप्रपञ्चिता, प्रमाविभाजकवाक्येशाब्दस्याप्युद्दिष्टत्वेनतत्कुतो न प्रदर्शितमित्यत आह–वाक्यार्थेति। शब्दत्वं च शब्दात्प्रत्येमीत्यनुभवसिद्धाजातिः। शाब्दबोधक्रमो यथा यथा- चैत्रोग्रामंगच्छतीत्यत्रग्रामकर्मकगमनानुकूलवर्तमानकृतिमांश्चैत्र इति शाब्दबोधः। द्वितीयायाःकर्मत्वमर्थः। धातोर्गमनम्। अनुकूलत्वं च संसर्गमर्यादया भासते। लटो वर्तमानत्वमाख्यातस्यकृतिः। तत्सम्बन्धःसंसर्गमर्यादया भासते। रथोगच्छतीत्यत्रगमनानुकूलव्यापारवान् रथ इति शाब्दबोधः। स्नात्वागच्छतीत्यत्रगमनप्रागभावावच्छिन्नकालीनस्नानकर्तागमनानुकूलवर्तमानकृतिमानितिशाब्दबोधः। क्त्वाप्रत्ययस्य कर्ता पूर्वकालीनत्वंचार्थः। एवमन्यत्रापिवाक्यार्थोबोध्यः॥

इति पदकृत्येशब्दपरिच्छेदः ॥

अथाऽवशिष्टगुणनिरूपणम्

अयथार्थाऽनुभवस्त्रिविधःसंशयविपर्ययतर्कभेदात्। एकस्मिन्धर्मिणिविरुद्धनानाधर्मवैशिष्ट्यावगाहिज्ञानंसंशयः। यथा- 'स्थाणुर्वापुरुषो वे'ति ॥

पदकृत्यम्

अयथार्थानुभवंविभजते–अयथार्थेति। संशयंलक्षयति–एकस्मिन्निति। एकस्मिन्धर्मिण्ये-कस्मिन्पुरोवर्तिनिपदार्थेविरुद्धाव्यधिकरणा ये नानाधर्माःस्थाणुत्वपुरुषत्वादयस्तेषांवैशिष्ट्यंसम्बन्धःतदवगाहिज्ञानं संशय इत्यर्थः। घटपदादिति । समूहालम्बनज्ञानस्यघटत्वपटत्वरूपविरुद्धनाना-धर्मवैशिष्ट्यावगाहित्वादतिप्रसक्तिवारणाय एकस्मिन्निति। घटःपृथिवीतिज्ञानस्यैकस्मिन्धर्मिणि घटे घटत्वपृथिवीत्वरूपनानाधर्मवैशिष्ट्यावगाहित्वादतिप्रसङ्गवारणायविरुद्धेति । पटत्वविरुद्धघटवान् पट इतिज्ञानेऽतिप्रसक्तिवारणायनानेति ॥

मिथ्याज्ञानंविपर्यययः। यथा शुक्तौ'इदंरजतम्' इति। व्याप्याऽऽरोपेणव्यापकाऽऽरोपस्तर्कः। यथा- 'यदि वह्निर्नस्यात्तर्हिधूमोऽपि न स्यादि'ति ॥

पदकृत्यम्

मिथ्येति। यथार्थज्ञानवारणायमिथ्येति। अयथार्थवारणायज्ञानेति। तर्कं लक्षयति–व्याप्यारोपेणेति। पुनरसम्भववारणायव्याप्यारोपेणेति । पुनरसम्भववारणायव्यापकारोप इति। अत्रवह्न्यभावोव्याप्यःधूमाभावोव्यापकः । यद्यपि तर्कस्यविपर्ययात्मकत्वेनपृथग्विभागोऽनुचितः, तथापि प्रमाणानुग्राहकत्वात् स उदित इति बोध्यम्। स्वप्नस्तुपुरीतद्वहिर्देशान्तर्देशयोःसन्धौइडानाड्यांवामनसिस्थितेऽदृष्टविशेषेणधातुदोषेणवाजन्यते। स च मानसविपर्ययान्तर्गतः॥

स्मृतिरपिद्विविधा-यथार्था, अयथार्थाचेति। प्रमाजन्यायथार्था, अप्रमाजन्याअयथार्था। सर्वेषामनुकूल(तया) वेदनीयंसुखम् प्रतिकूल(तया) वेदनीयंदुःखम् ॥

पदकृत्यम्

प्रामाण्यानुग्राहकत्वंप्रमाणेनप्रमायांजननीयायांप्रतिबन्धकविघटनद्वारोपयोगित्वम्। सुखंनिरूपयति–सर्वेषामिति। सर्वात्मनामनुकूलमितिवेद्यंयत्तत्सुखमित्यर्थः। अहं सुखीत्यनुभवसिद्ध-सुखत्वजातिमत्, धर्ममात्रासाधारणकारणोगुणोवासुखम्। शत्रुदुःखवारणायसर्वेषामिति। प्रतिकूलेति। दुःखत्वजातिमत्अधर्ममात्रसाधारणकारणोगुणोवादुःखम्। अन्यत् पूर्ववत् ॥

इच्छा कामः। क्रोधोद्वेषः। कृतिःप्रयत्नः ॥

पदकृत्यम्

इच्छांनिरूपयति-इच्छेति। काम इति पर्यायः। इच्छात्वजातिमती इच्छा। सा द्विविधा-फलेच्छाउपायेच्छा च। फलंसुखादिकम्। उपायोयागादिः। द्वेषंनिरूपयति- क्रोध इति । द्वेष्टीत्यनुभवसिद्धद्वेषत्वजतिमान्द्विष्टसाधनताज्ञानजन्यगुणोवाद्वेषः । प्रयत्नंनिरूपयति–कृतिरिति। प्रयत्नत्वजातिमान्प्रयत्नः। स त्रिविधः–प्रवृत्तिनिवृत्तिजीवनयोनिभेदात्। इच्छाजन्योगुणःप्रवृत्तिः। द्वेषजन्योगुणोनिवृत्तिः। जीवनादृष्टजन्योगुणोजीवनयोनिः। स च प्राणसञ्चारकारणम् ॥

विहितकर्मजन्योधर्मः। निषिद्धकर्मजन्यस्त्वधर्मः। बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः। बुद्धीच्छाप्रयत्नानित्याअनित्याश्च। नित्याईश्वरस्य, अनित्याजीवस्य॥

पदकृत्यम्

धर्ममाह–विहितेति। वेदविहितेत्यर्थः । अधर्मवारणायवेदविहितेति। यागादिक्रियावारणायकर्मजन्य इति। स च कर्मनाशाजलस्पर्शकीर्तनभोगतत्त्वज्ञानादिनानश्यति । अधर्मलक्षणमाह–निषिद्धेति। वेदेनेत्यर्थः। धर्मवारणायवेदनिषिद्धेति। वेदनिषिद्धक्रियावारणायकर्मजन्य इति। स च भोगप्रायश्चित्तादिनानश्यति। एतावेवअदृष्टमितिकथ्येतेवासनाजन्यौ च। वासना च विलक्षणसंस्कारः ॥

संस्कारस्त्रिविधः। वेगो, भावना, स्थितिस्थापकश्चेति । वेगःपृथिव्यादिचतुष्टयमनो(मात्र)वृत्तिः। अनुभवजन्यास्मृतिहेतुर्भावना, आत्ममात्रवृत्तिः। अन्यथाकृतस्य (स्थितस्य) पुनस्तदवस्थाऽऽपादकःस्थितिस्थापकः। कटादिपृथिवीमात्रवृत्तिः। इति गुणाः ॥

पदकृत्यम्

संस्कारंविभजते- संस्कार इति । सामान्यगुणात्मविशेषगुणोभयवृत्तिगुणत्वव्याप्यजातिमान्संस्कारः। घटादिवारणायगुणत्वव्याप्येति। संयोगादिवारणायआत्मविशेषगुणोभयवृत्ति इति । ज्ञानादिवारणायसामान्येति। द्वितीयादिपतनासमवायिकारणंवेगः । रूपादिवारणायद्वितीयादिपतनेति। कालादिवारणायअसमवायीति। भावानांलक्षयति–अनुभवेति। आत्मादिवारणायप्रथमदलम्। अनुभवध्वंसवारणायद्वितीयदलम्। स्थितिस्थापकमाह–अन्यथेति। पृथिवीमात्रसमवेतसंस्कारत्वव्याप्यजातिमत्त्वंस्थितिस्थापकत्वम्। गन्धत्वमादायगन्धेऽतिव्याप्तिवारणायसंस्कारत्वव्याप्येति।भावनात्वमादायभावनावारणायपृथिवीसमवेतेति। स्थितिस्थापकरूपान्यतरत्वमादायरूपवारणायजातीति। इति गुणा इति। द्रव्यकर्मभिन्नत्वेसतिसामान्यवान्गुणः। द्रव्यकर्मणोरतिव्याप्तिवारणायविशेषणदलम्। सामान्यादावतिव्याप्तिवारणायविशेष्यदलम् ॥

चलनाऽत्मकं कर्म। ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदेशसंयोगहेतुरपक्षेपणम्। शरीरसन्निकृष्टसंयोगहेतुराकुञ्चनम्। शरीरविप्रकृष्टसंयोगहेतुःप्रसारणम्। अन्यत्सर्वंगमनम्। नित्यमेकमनेकाऽनुगतंसामान्यम्। द्रव्यगुणकर्मवृत्ति । तद्द्विविधम्पराऽपरभेदात् । परं सत्ता। अपरंद्रव्यत्वादि ॥

पदकृत्यम्

चलनेति। संयोगभिन्नत्वेसतिसंयोगासमवायिकारणं कर्म। हस्तपुस्तकसंयोगवारणायसत्यन्तम्। घटादिवारणायविशेष्यदलम्। ऊर्ध्वेति । अपक्षेपणवारणायऊर्ध्वेति । कालादिवारणायअसाधारणेत्यपिबोध्यम् । अधोदेशेति। उत्क्षेपणवारणायअधोदेशेति। कालादिवारणायअसाधारणेत्यपिदेयम्। शरीरेति। प्रसारणादिवारणायशरीरसन्निकृष्टेति। कालादिवारणायअसाधारणपदंदेयम् । विप्रकृष्टेति। उत्क्षेपणादिवारणायविप्रकृष्टेति। कालादिवारणायअसाधारणपदमप्यावश्यकम्। नित्यमिति। संयोगादिवारणायनित्यमिति । कालादिपरिमाणवारणायअनेकेति। अनेकानुगतत्वं च समवायेनबोध्यम्, तेननात्यन्ताभावेऽतिव्याप्तिः॥

नित्यद्रव्यवृत्तयोव्यावर्तकाविशेषाः। नित्यसम्बन्धःसमवायः। अयुतसिद्धवृत्तिः। ययोर्द्वयोर्मध्येएकमविनश्यत्तदवस्थमपराऽऽश्रितमेवाऽवतिष्ठतेतावयुतसिद्धौ। यथा-अवयवाऽवयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, विशेषनित्यद्रव्येचेति ॥

पदकृत्यम्

नित्यद्रव्यवृत्तय इति। घटत्वादिवारणायनित्यद्रव्यवृत्तय इति ।आत्मत्वमनस्त्ववारणायआत्मत्वमनस्त्वभिन्नत्वेसतीत्यपिबोध्यम् । नित्येति। आकाशादिवारणाय सम्बन्ध इति। संयोगवारणायनित्येति। स्वरूपसम्बन्धवारणायतद्भिन्नइत्यपिबोध्यम् ॥

अनादिःसान्तःप्रागभावः। उत्पत्तेःपूर्वंकार्यस्य। सादिरनन्तःप्रध्वंसः। उत्पत्तेरनन्तरंकार्यस्य ॥

पदकृत्यम्

प्रागभावंलक्षयति–अनादिरिति। घटादिवारणायप्रथमदलम्। परमाणुवारणायद्वितीयदलम्। पुनःप्रागभावःकस्मिन्कालेऽस्तीत्यत आह –उत्पत्तेरिति। कार्यस्योत्पत्तेःप्राक्स्वप्रतियोगिसमवायिकारणेवर्ततेइत्यर्थः। ध्वंसंलक्षयति–सादिरिति। घटादिवारणायअनन्त इति। आत्मादिवारणायसादिरिति। उत्पत्तीति। कार्यस्योत्पत्त्यनन्तरंस्वंप्रतियोगिसमवायिकारणवृत्तिरित्यर्थः। स च 'ध्वस्तः' इति प्रत्ययविषयः॥

त्रैकालिकसंसर्गाऽवच्छिन्नप्रतियोगिताकोऽत्यन्ताऽभावः। यथा भूतले घटो नास्तीति। तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावोऽन्योन्याभावः। यथा घटः पटो नेति ॥

पदकृत्यम्

अत्यन्ताभाव च लक्षयति–त्रैकालिकेति। त्रैकालिकत्वेसतिसंसर्गावच्छिन्नप्रतियोगिता-कोऽत्यन्ताभावः। ध्वंसप्रागभाववारणायत्रैकालिकेति। भेदवारणायसंसर्गेत्यादि।

अन्योन्याभावंलक्षयति–तादात्म्येति। प्रागभावप्रध्वंसाभाववारणायतादात्म्येति।अत्यन्ताभाववारणायतादात्म्यत्वेनतादात्म्यसम्बन्धोविशेषणीयः। संसर्गाभावभिन्नाभावत्वमन्योन्या-भावलक्षणम् ॥

सर्वेषामपिपदार्थानांयथायथमुक्तेष्वेवान्तर्भावात्सप्तैवपदार्था इति सिद्धम् ॥

काणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये ।

अन्नम्भटेनविदुषारचितस्तर्कसंग्रहः ॥

इति श्रीमहामहोपाध्यायाऽन्नम्भट्टविरचितस्तर्कसंग्रहःसमाप्तः ॥

पदकृत्यम्

पदार्थज्ञानस्यपरमप्रयोजनं मोक्ष इत्यामनन्ति। स च आत्यन्तिकैकविंशतिदुःखध्वंसः। आत्यन्तिकत्वं च स्वसमानाधिकरणदुःखप्रागभावासमानकालीनत्वम् । दुःखध्वंसस्येदानीमपिसत्त्वेनास्मदादीनामपिमुक्तत्वापत्तिवारणायकालीनान्तम्। मुक्त्यात्मकदुःखध्वंसस्यान्यदीयदुःखप्रागभावसमानकालीनत्वा-द्वामदेवादीनां मुक्तात्मनाप्यमुक्तत्वप्रसंगात्स्वसमानाधिकरणेतिप्रागभावविशेषणम् । दुःखानिचैकविंशतिः- 'शरीरं, षडिन्द्रियाणि, षड्विषयाः, षड्बुद्धयः, सुखं, दुःखंचेति । दु:खानुसङ्गित्वाच्छरीरादौगौणदुःखत्वम्। तथा च 'आत्मा वाऽरेद्रष्टव्यःश्रोतव्योमन्तव्योनिदिध्यासितव्यः इति श्रुतेरात्मज्ञानसाधननिदिध्यासन-मननसाधनत्वंपदार्थज्ञानेसंजाघटीति। एवं च सतितत्त्वज्ञानेशरीरपुत्रादावात्मत्वस्वीयत्वाभिमान-रूपमिथ्याज्ञानस्यनाशः। तेनदोषाभावः, तेनप्रवृत्त्यनुत्पत्तिः, ततस्तत्कालीनशरीरेणकायव्यूहेनवाभोगतत्त्वज्ञानाभ्यांप्रारब्धकर्मणांनाशः, ततोजन्माभावः। यथा आह–

नित्यनैमित्तिकैरेवकुर्वाणोदुरितक्षयम्।

ज्ञानं च विमलीकुर्वनभ्यासेन च पाचयेत् ॥

अभ्यासात्पक्वविज्ञानःकैवल्यंलभतेनरः।

इत्यादिवचनात्'तमेवविदित्वाऽतिमृत्युमेति' इति श्रुतेश्च, सगुणोपासनाकाशीमरणादेरपितत्त्वज्ञानद्वारामुक्तिहेतुत्वम् ।अतएवपरमेश्वरःकाश्यांतारकमुपदिशतीतिसारम्॥

इति श्रीमत्तत्रभवद्गुरुदत्तसिंहशिष्यश्रीचन्द्रसिंहविरचितंपदकृत्यंसमाप्तम् ॥

Share:

1 टिप्पणी:

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)