किरातार्जुनीयम् (द्वितीयः सर्गः)

विहितां प्रियया मनःप्रियामथ निश्चित्य गिरं गरीयसीं ।

उपपत्तिमदूर्जिताश्रयं नृपं ऊचे वचनं वृकोदरः ।। १ ।।

 

यदवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा ।

अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयं ।। २ ।।

 

विषमोऽपि विगाह्यते नयः कृततीर्थः पयसां इवाशयः ।

स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः ।। ३ ।।

 

परिणामसुखे गरीयसि व्यथकेऽस्मिन्वचसि क्षतौजसां ।

अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः ।। ४ ।।

 

इयं इष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती ।

ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ।। ५ ।।

 

चतसृष्वपि ते विवेकिनी नृप विद्यासु निरूढिमागता ।

कथमेत्य मतिर्विपर्ययं करिणी पङ्कमिवावसीदति ।। ६ ।।

 

विधुरं किमतः परं परैरवगीतां गमिते दशामिमाम् ।

अवसीदति यत्सुरैरपि त्वयि सम्भावितवृत्ति पौरुषम् ।। ७ ।।

 

द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः ।

न महानपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः ।। ८ ।।

 

अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः ।

क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ।। ९ ।।

 

अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामनीहया ।

अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः ।। १० ।।

 

क्षययुक्तमपि स्वभावजं दधतं धाम शिवं समृद्धये ।

प्रणमन्त्यनपायमुत्थितं प्रतिपच्चन्द्रमिव प्रजा नृपम् ।। ११ ।।

 

प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः ।

स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ।। १२ ।।

 

अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः ।

विनिपातनिवर्तनक्षमं मतमालम्बनमात्मपौरुषम् ।। १३ ।।

 

विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः ।

नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ।। १४ ।।

 

तदलं प्रतिपक्षमुन्नतेरवलम्ब्य व्यवसायवन्ध्यताम् ।

निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ।। १५ ।।

 

अथ चेदवधिः प्रतीक्ष्यते कथमाविष्कृतजिह्मवृत्तिना ।

धृतराष्ट्रसुतेन सुत्यज्याश्चिरमास्वाद्य नरेन्द्रसम्पदः ।। १६ ।।

 

द्विषता विहितं त्वयाथवा यदि लब्धा पुनरात्मनः पदम् ।

जननाथ तवानुजन्मनां कृतमाविष्कृतपौरुषैर्भुजैः ।। १७ ।।

 

मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्तयति स्वयं हतैः ।

लघयन्खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः ।। १८ ।।

 

अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः ।

अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ।। १९ ।।

 

ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः ।

अभिभूतिभयादसूनतः सुखमुज्झन्ति न धाम मानिनः ।। २० ।।

 

किं अवेक्ष्य फलं पयोधरान्ध्वनतः प्रार्थयते मृगाधिपः ।

प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ।। २१ ।।

 

कुरु तन्मतिं एव विक्रमे नृप निर्धूय तमः प्रमादजम् ।

ध्रुवमेतदवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ।। २२ ।।

 

द्विरदानिव दिग्विभावितांश्चतुरस्तोयनिधीनिवायतः ।

प्रसहेत रणे तवानुजान्द्विषतां कः शतमन्युतेजसः ।। २३ ।।

 

ज्वलतस्तव जातवेदसः सततं वैरिकृतस्य चेतसि ।

विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः ।। २४ ।।

 

इति दर्शितविक्रियं सुतं मरुतः कोपपरीतमानसम् ।

उपसान्त्वयितुं महीपतिर्द्विरदं दुष्टमिवोपचक्रमे ।। २५ ।।

 

अपवर्जितविप्लवे शुचय्हृदयग्राहिणि मङ्गलास्पदे ।

विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ।। २६ ।।

 

स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् ।

रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहितं क्वचित् ।। २७ ।।

 

उपपत्तिरुदाहृता बलादनुमानेन न चागमः क्षतः ।

इदमीदृगनीदृगाशयः प्रसभं वक्तुं उपक्रमेत कः ।। २८ ।।

 

अवितृप्ततया तथापि मे हृदयं निर्णयमेव धावति ।

अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसम्पदः ।। २९ ।।

 

सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।

वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ।। ३० ।।

 

अभिवर्षति योऽनुपालयन्विधिबीजानि विवेकवारिणा ।

स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ।। ३१ ।।

 

शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलंक्रिया ।

प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ।। ३२ ।।

 

मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् ।

सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ।। ३३ ।।

 

स्पृहणीयगुणैर्महात्मभिश्चरिते वर्त्मनि यच्छतां मनः ।

विधिहेतुरहेतुरागसां विनिपातोऽपि समः समुन्नतेः ।। ३४ ।।

 

शिवमौपयिकं गरीयसीं फलनिष्पत्तिमदूषितायतिम् ।

विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः ।। ३५ ।।

 

अपनेयमुदेतुमिच्छता तिमिरं रोषमयं धिया पुरः ।

अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्युदीयते ।। ३६ ।।

 

बलवानपि कोपजन्मनस्तमसो नाभिभवं रुणद्धि यः ।

क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसम्पदः ।। ३७ ।।

 

समवृत्तिरुपैति मार्दवं समये यश्च तनोति तिग्मताम् ।

अधितिष्ठति लोकमोजसा स विवस्वानिव मेदिनीपतिः ।। ३८ ।।

 

क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रियवाजिवश्यता ।

शरदभ्रचलाश्चलेन्द्रियैरसुरक्षा हि बहुच्छलाः श्रियः ।। ३९ ।।

 

किमसामयिकं वितन्वता मनसः क्षोभमुपात्तरंहसः ।

क्रियते पतिरुच्चकैरपां भवता धीरतयाधरीकृतः ।। ४० ।।

 

श्रुतमप्यधिगम्य ये रिपून्विनयन्ते स्म न शरीरजन्मनः ।

जनयन्त्यचिराय सम्पदामयशस्ते खलु चापलाश्रयम् ।। ४१ ।।

 

अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी ।

जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति ।।४२ ।।

 

उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः ।

अनपायि निबर्हणं द्विषां न तितिक्षासममस्ति साधनम् ।। ४३ ।।

 

प्रणतिप्रवणान्विहाय नः सहजस्नेहनिबद्धचेतसः ।

प्रणमन्ति सदा सुयोधनं प्रथमे मानभृतां न वृष्णयः ।। ४४ ।।

 

सुहृदः सहजास्तथेतरे मतमेषां न विलङ्घयन्ति ये ।

विनयादिव यापयन्ति ते धृतराष्ट्रात्मजमात्मसिद्धये ।। ४५ ।।

 

अभियोग इमान्महीभुजो भवता तस्य ततः कृतावधेः ।

प्रविघाटयिता समुत्पतन्हरिदश्वः कमलाकरानिव ।। ४६ ।।

 

उपजापसहान्विलङ्घयन्स विधाता नृपतीन्मदोद्धतः ।

सहते न जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकम् ।। ४७ ।।

 

असमापितकृत्यसम्पदां हतवेगं विनयेन तावता ।

प्रभवन्त्यभिमानशालिनां मदं उत्तम्भयितुं विभूतयः ।। ४८ ।।

 

मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता ।

अतिमूढ उदस्यते नयान्नयहीनादपरज्यते जनः ।। ४९ ।।

 

अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसन्ततिः ।

सुकरस्तरुवत्सहिष्णुना रिपुरुन्मूलयितुं महानपि ।। ५० ।।

 

अणुरप्युपहन्ति विग्रहः प्रभुमन्तःप्रकृतिप्रकोपजः ।

अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजोऽनलः ।। ५१ ।।

 

मतिमान्विनयप्रमाथिनः समुपेक्षेत समुन्नतिं द्विषः ।

सुजयः खलु तादृगन्तरे विपदन्ता ह्यविनीतसम्पदः ।। ५२ ।।

 

लघुवृत्तितया भिदां गतं बहिरन्तश्च नृपस्य मण्डलम् ।

अभिभूय हरत्यनन्तरः शिथिलं कूलमिवापगारयः ।। ५३ ।।

 

अनुशासतं इत्यनाकुलं नयवर्त्माकुलमर्जुनाग्रजम् ।

स्वयमर्थ इवाभिवाञ्छितस्तमभीयाय पराशरात्मजः ।। ५४ ।।

 

मधुरैरवशानि लम्भयन्नपि तिर्यञ्चि शमं निरीक्षितैः ।

परितः पटु बिभ्रदेनसां दहनं धाम विलोकनक्षमम् ।। ५५ ।।

 

सहसोपगतः सविस्मयं तपसां सूतिरसूतिरेनसाम् ।

ददृशे जगतीभुजा मुनिः स वपुष्मानिव पुण्यसंचयः ।। ५६ ।।

 

अथोच्चकैरासनतः परार्ध्यादुद्यन्स धूतारुणवल्कलाग्रः ।

रराज कीर्णाकपिशांशुजालः शृङ्गात्सुमेरोरिव तिग्मरश्मिः ।। ५७ ।।

 

अवहितहृदयो विधाय स अर्हामृषिवदृषिप्रवरे गुरूपदिष्टाम् ।

तदनुमतमलंचकार पश्चात्प्रशम इव श्रुतमासनं नरेन्द्रः ।। ५८ ।।

 

व्यक्तोदितस्मितमयूखविभासितोष्ठस्तिष्ठन्मुनेरभिमुखं स विकीर्णधाम्नः ।

तन्वन्तमिद्धमभितो गुरुमंशुजालं लक्ष्मीमुवाह सकलस्य शशाङ्कमूर्तेः ।। ५९ ।।

 

इति भारविकृतौ महाकाव्ये किरातार्जुनीये द्वितीयः सर्गः

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (17) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)