दशदिवसीयसम्भाषणशिविरस्य पाठ्यक्रमः (संस्कृतभारतीद्वाराप्रवर्तितः)

 

प्रथमं दिनम्

॥ गीतम् ॥

॥ मम नाम / भवतः नाम / भवत्याः नाम ॥

॥ सः कः ? /कः सः ?

॥ सा का ? /का सा ॥

॥ तत् किम् ? /किं तत् ?

॥ एषः कः ?/ कः एषः ?

॥ एषा का ?/ का एषा ॥

॥ एतत् किम् ? /किम् एतत् ?

॥ अहम् / भवान् / भवती ॥

॥ आम //व ॥

॥ अस्ति / नास्ति ॥

॥ अत्र / तत्र / कुत्र / अन्यत्र / सर्वत्र / एकत्र ॥

॥ तस्य /कस्य ॥ ॥ तस्याः / कस्याः ॥

॥ भवतः /भवत्याः ॥ मम / एतस्य / एतस्याः ॥

॥ बालकस्य / बालिकायाः /लेखन्याः / फलस्य / फलकेन ॥

॥ आवश्यकम् / मास्तु / पर्याप्तम् / धन्यवादः /स्वागतम् ॥

॥ क्रियापदम्- गच्छति /आगच्छति ॥

॥ गच्छतु / आगच्छतु ॥

॥संख्या १, , , , , , , , , १०, २०, ३०, ४०, ५०, ६०, ७०,८०, ६०,

॥ समय: .००वादनम्, .००वादनम्, .००वादनम्, .००वादनम्, . ०० ॥

॥ कथा ॥

॥ सूचना ॥

॥ ऐक्यमन्त्रः ॥

 

द्वितीयदिनम्

॥ गीतम् ॥

॥ पुनः स्मारणम् ॥

॥ बालकाः / बालिकाः / लेखन्याः / पुस्तकानि ॥

॥ ते के ?/ ताः काः ? /तानि कानि ?

॥ एते / एताः / एतानि ॥

॥ भवन्तः / भवत्यः वयम् ॥

॥ सन्ति / कति ?

॥ सप्तमी- हस्ते / पत्रिकायाम् / लेखन्याम् / पुस्तके (चित्रस्य प्रयोगः )

॥ कदा ॥

॥ उत्तराणां प्रश्नः रामः रात्रौ पठति ॥

॥ रामः कदा पठति ?

॥ अद्य / श्वः / परश्वः /प्रपरश्वः ॥

॥ ह्यः / परह्यः /प्रपरह्यः ॥

॥ गच्छन्ति / गच्छामः / गच्छन्तु ॥

॥ शिष्टाचारः -सुप्रभातम् / नमोनमः / शुभरात्रिः /क्षम्यताम् ॥

॥ चिन्तामास्तु ॥

॥ प्रातर्विधिः- दन्तधावनम् इत्यादि ॥

संख्या- १०, ११, १२, १३, १४, १५, १६, १७, १८, २०, ...............

॥ समयः- .१५ सपाद, .३०सार्द्ध, .४५ पादोन् इत्यादि ॥

॥ स्वागतसम्भाषणम् ॥

॥ रटनाभ्यासः ॥

॥ कथा ॥

॥ सूचना ॥

॥ ऐक्यमन्त्रः ॥

 

तृतीयदिनम्

 

गीतम् ॥

॥ पुनः स्मारणम् ॥

क्रिया-बहुचनरूपाणि- गच्छन्ति, पठन्ति, लिखन्ति इत्यादयः ॥

॥ परिवर्तनाभ्यासः ॥

॥ द्वितीयाविभक्तिः कृपया ददातु ॥

॥ पुरतः / पृष्ठतः / वामतः /दक्षिणतः / उपरि / अधः ॥

॥ पञ्चमी विभक्तिः हस्ततः / ग्रामतः ॥

॥ शीघ्रम् / मन्दम् ॥ । उच्चै / नीचैः

॥ सप्तककारः किम् / कुत्र ?/कदा ?/ कुतः ? /कथम् ?/ किमर्थम् ?

अपि / अस्तु / अहं न जानामि ॥

कोष्टक द्वारा भूतकालस्य वाचनम्- गतवान् / पठितवान्  ॥ गतवती / पठितवती आदि ॥

॥ भविष्यकालस्य वाचनम-गमिष्यति, पठिष्यति आदि ॥

॥ सम्बोधनम् - भोः श्रीमान ! मान्ये ! मित्र ! राम !

॥ संख्या-ॐ क्रीडा द्वारा ॥

समयः ॥

॥ सम्भाषणस्य प्रदर्शनम् ॥

॥ वाक्यत्रयाणां वाचनीयम् ॥

॥ कथा ॥

॥ सूचना ॥

॥ ऐक्यमन्त्रः ॥

 

चतुर्थदिनम्

 

॥ गीतम् ॥

॥ पुनः स्मारणम् ॥

॥ च / अतः / एवम् / इति / यत् ॥

॥ अस्मि ॥

॥ यदि / तर्हि ॥

॥ यथा / तथा ॥

॥ यदा / तदा ॥

॥ क्रियापदानां परिवर्तनाभ्यासः- गच्छति गतवान् आदि ॥

॥ तः / पर्यन्तम् ॥

॥ अद्यारभ्य / कृते ॥

॥ विशेषणपाठनम्- आसीत, आसन्, आसम्॥

॥ करोमि / कुर्मः ॥

॥ करोति / कुर्वन्ति / ददामि /द्मः ॥

॥ ददाति / ददति ॥

॥ लेखिष्यति / नेष्यति / ज्ञाष्यति / पास्यति ॥

॥ लिङ्गभेदज्ञापनम्- एकः, एका, एकम् ॥

॥ भोजनसम्बन्धीशब्दाः- सूपः, शाकम, ओदनम्, रोटिका ॥

॥ संख्या ॥

॥ कथा ॥

॥ चत्वारि वाक्यानि ॥

॥ सम्भाषणप्रदर्शनम् ॥

॥ सूचना ॥

॥ ऐक्यमन्त्रः ॥

 

पञ्चमं दिनम्

 

॥ गीतम् ॥

॥ पुनः स्मारणम् ॥

॥ तृतीया विभक्तिः ॥

॥ सह / विना ॥

॥ अद्यतन / ह्यस्तन ॥

॥ श्वस्तन् / पूर्वतन् /इदानीन्तन् ॥

॥ गत / आगामी ॥

॥ स्म / अभवत् ॥

॥ क्त्वा प्रयोगः ॥

॥ बन्धुवाचकशब्दाः ॥

॥ वर्णाः ॥

॥ रचयः ॥

वाहनानां नामानि ॥

॥ वेशभूषाणां नामानि ॥

॥ क्रीडा ॥

॥ पञचवाक्यानि ॥

॥ कथा ॥

॥ सूचना ॥

॥ ऐक्यमन्त्रः ॥

 

 

षष्ठं दिनम्

 

॥ गीतम् ॥

॥ पुनःस्मारणम् ॥

॥ बहु / किञ्चित् ॥

॥ दीर्घः / ह्रस्वः ॥

॥ उन्नतः / वामनः

॥ स्थूलः / कृशः ॥

॥ एतादृशः / तादृशः / कीदृशः ॥

॥ तुमुन् प्रयोगः ॥

॥ निश्चयेन ॥

॥ किल ॥

॥ अपेक्षया ॥

॥ इव ॥

॥ बहुशः / प्रायशः ॥

॥ शक्नोति ॥

॥ विशेषण-विशेष्य-भावस्य अभ्यासः ॥

॥ प्राणीनां नामानि ॥

॥ वाक्य विस्तारः ॥

॥ इतः पूर्वतः ॥

॥ षड्वाक्यानि ॥

॥ कथा ॥

॥ सूचना ॥

॥ ऐक्यमन्त्रः ॥

 

 

सप्तमं दिनम्

॥ गीतम् ॥

॥ पुनः स्मारणम् ॥

॥ यल्लिङ्गं यद् चनं या च विभक्तिर्विशेष्यस्य ॥

॥ तल्लिङ्गं तद् चनं सा च विभक्तिर्विशेषणस्य ॥

॥ क्त्त्वा-तुमुन परिवर्तनम् ॥

॥ बहिः / अन्तः ॥ रिक्तम् / पूर्णम् ॥

॥ इतोऽपि ॥ ।

। अन्ते ॥

॥ चेत् / नोचेत् ॥

॥ वैद्यरोगी सम्भाषणम् ॥

॥ प्रश्नोत्तरी स्पर्धा ॥

ऋषिणां नामानि ॥

॥ कथा-छात्राः वाक्यानि वदिष्यन्ति ॥

॥ संख्या ॥

॥ षडवाक्यानि ॥

॥ प्रश्नोत्तरी ॥

॥ ऐक्यमन्त्रः ॥

 

अष्टमं दिनम्

॥ गीतम् ॥

॥ पुनः स्मारणम् ॥

॥ वारम् ॥

॥ अतः /यतः ॥

॥ यद्यपि / तथापि ॥

॥ यत् / तत् ॥ ॥ यः / सः ॥

॥ या / सा ॥

॥ यत्र / तत्र ॥ ।

। कति / कियत् / भेदज्ञापनम् ॥

॥ यावत् / तावत् ॥

॥ कथा ॥

॥ चर्चा ॥

॥ एकश्वासेन संख्याकथनम् ॥

॥ अष्टवाक्यानि ॥

॥ विनोदकणिका ॥

॥ ऐक्यमन्त्रः ॥

 

नवमदिनम्

 

॥ गीतम् ॥

॥ पुनः स्मारणम् ॥

॥ चित्/ चन् प्रयोगः ॥

॥ द्वयम् ॥

॥ संख्यालिङ्गभेदज्ञापनम् - एकः, एका एकम् ॥

॥ अहं वैद्यः ॥

॥ अर्थम् ॥

॥ तव्यत् / अनीयर ॥

॥ अनन्तकथायाः रचना ॥

॥ संख्यायोजनम् ॥

॥ प्रश्नोत्तरम्-पत्रलेखनम्-दूरवाणी-प्रयोगः ॥

॥ मार्गनिर्देशनम् ॥

सान्दर्भिकसम्भाषणम् ॥

॥ ऐक्यमन्त्रः ॥

 

दशमं दिनम्

॥ गीतम् ॥

॥ पुनःस्मारणम् ॥

॥ सम्भाषणप्रदर्शनम् ॥

॥ निबन्धलेखनम् ॥

॥ स्वचिन्तनाधारितकथालेखनम् ॥

॥ अखण्डवार्ता ॥

॥ स्पर्धात्मकसम्भाषणम् ॥

॥ अनुभवलेखनम् ॥

॥ समाचारपत्रलेखनम् ॥

॥ छात्रैः पाठ्यविन्दोः पाठनम् ॥

॥ स्वागतसम्भाषणम् ॥

॥ मञ्चसञचालनम् ॥

॥ सूचना ॥

॥ दायित्वदानम्॥

॥ ऐक्यमन्त्रः॥

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (17) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (11) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (46) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)