(१.५.३१६)
बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः
(१.५.३१७)
प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः
(१.५.३१८)
धीर्धारणावती मेधा संकल्पः कर्म मानसम्
(१.५.३१९) अवधानं
समाधानं प्रणिधानं तथैव च
(१.५.३२०)
चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा
(१.५.३२१) विमर्शो
भावना चैव वासना च निगद्यते
(१.५.३२२)
अध्याहारस्तर्क...
नामलिङ्गानुशासनं नाम अमरकोषः प्रथमं काण्डम् (कालवर्गः)
(१.४.२५१) कालो दिष्टोऽप्यनेहापि
समयोऽप्यथ पक्षति
(१.४.२५२) प्रतिपद् द्वे इमे
स्त्रीत्वे तदाऽऽद्यास्तिथयो द्वयोः
(१.४.२५३) घस्रो
दिनाऽहनी वा तु क्लीबे दिवसवासरौ
(१.४.२५४)
प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि
(१.४.२५५) व्युष्टं
विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते
(१.४.२५६) प्रभातं च
दिनान्ते...
नामलिङ्गानुशासनं नाम अमरकोषः प्रथमं काण्डम् (दिग्वर्गः)
(१.३.१७३) दिशस्तु ककुभः
काष्ठा आशाश्च हरितश्च ताः
(१.३.१७४)
प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः
(१.३.१७५)
उत्तरादिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे
(१.३.१७६)
अवाग्भवमवाचीनमुदीचीचीनमुदग्भवम्
(१.३.१७७)
प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु
(१.३.१७८) इन्द्रो
वह्निः पितृपतिर्नैरृतो वरुणो...
नामलिङ्गानुशासनं नाम अमरकोषः प्रथमं काण्डम् (व्योमवर्गः)
(१.२.१६७) द्योदिवौ द्वे स्त्रियामभ्रं व्योम
पुष्करमम्बरम्
(१.२.१६८)
नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्
(१.२.१६९) वियद्
विष्णुपदं वा तु पुंस्याकाशविहायसी
(१.२.१७०)
विहासयोऽपि नाकोऽपि द्युरपि स्यात् तदव्ययम्
(१.२.१७१)
तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्
(१.२.१७२) विहायाः
शकुने पुंसि गगने पुंनपुंसकम् ...