नामलिङ्गानुशासनं नाम अमरकोषः प्रथमं काण्डम् (वारिवर्गः)

 ॥ अथ वारिवर्गः 

समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।

उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ 1 ॥

 

रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।

तस्य प्रभेदाः क्षीरोदो लवणोदस्तथाऽपरे ॥ 2 ॥

 

आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।

पयः कीलालममृतं जीवनं भुवनं वनम् ॥ 3 ॥

 

कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।

अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ 4 ॥

 

मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ।

भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु ॥ 5 ॥

 

महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः ।

पृषन्तिबिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम् ॥ 6 ॥

 

चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः ।

कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु ॥ 7 ॥

 

पारावारे परार्वाची तीरे पात्रं तदन्तरम् ।

द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ 8 ॥

 

तयोत्थितं तत्पुलिनं सैकतं सिकतामयम् ।

निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥ 9 ॥

 

जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः ।

नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः ॥ 10 ॥

 

उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः ।

आतरस्तरपण्यं स्याद् द्रोणी काष्ठाम्बुवाहिनी ॥ 11 ॥

 

सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः ।

नियामकाः पोतवाहाः कूपको गुणवृक्षकः ॥ 12 ॥

 

नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः ।

अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम् ॥ 13 ॥

 

क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु ।

त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः ॥ 14 ॥

 

निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये ।

अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ ॥ 15 ॥

 

आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् ।

मत्स्याधानी कुवेणी स्याद् बडिशं मत्स्यवेधनम् ॥ 16 ॥

 

पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः ।

विसारः शकुली चाथ गडकः शकुलार्भकः ॥ 17 ॥

 

सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ ।

नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः ॥ 18 ॥

 

क्षुद्राण्डमत्स्यसंघातः पोताधानमथो झषाः ।

रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः ॥ 19 ॥

 

तिमिङ्गिलादयश्चाथ यादांसि जलजन्तवः ।

तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः ॥ 20 ॥

 

स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ ।

ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता ॥ 21 ॥

 

गण्डूपदः किञ्चुलको निहाका गोधिका समे ।

रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः ॥ 22 ॥

 

मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ ।

क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः ॥ 23 ॥

 

भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः ।

शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः ॥ 24 ॥

 

मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका ।

जलाशया जलाधारास्तत्रागाधजलो ह्रदः ॥ 25 ॥

 

आहावस्तु निपानं स्यादुपकूपजलाशये ।

पुंस्येवाऽन्धुः प्रहिः कूप उदपानं तु पुंसि वा ॥ 26 ॥

 

नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत् ।

पुष्करिण्यां तु खातं स्यादखातं देवखातकम् ॥ 27 ॥

 

पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः ।

वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका ॥ 28 ॥

 

खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् ।

स्यादालवालमावालमावापोऽथ नदी सरित् ॥ 29 ॥

 

तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी ।

स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगाऽपगा ॥ 30 ॥

 

कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती ।

 

गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा ।

भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ॥ 31 ॥

 

कालिन्दी सूर्यतनया यमुना शमनस्वसा ।

रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका ॥ 32 ॥

 

करतोया सदानीरा बाहुदा सैतवाहिनी।

शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट् स्त्रियाम्॥ 33 ॥

 

शोणो हिरण्यवाहः स्यात्कुल्याऽल्पा कृत्रिमा सरित्।

शरावती वेत्रवती चन्द्रभागा सरस्वती॥ 34 ॥

 

कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः।

द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ॥ 35 ॥

 

देविकायां सरय्वां च भवे दाविकसारवौ ।

सौगन्धिकं तु कह्लारं हल्लकं रक्तसंध्यकम्॥ 36 ॥

 

स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च ।

इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे॥ 37 ॥

 

शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका ।

जलनीली तु शैवालं शैवलोऽथ कुमुद्वती॥ 38 ॥

 

कुमुदिन्यां नलिन्यां तु बिसिनीपद्मिनीमुखाः ।

वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्॥ 39 ॥

 

सहस्रपत्रं कमलं शतपत्रं कुशेशयम् ।

पङ्केरुहं तामरसं सारसं सरसीरुहम्॥ 40 ॥

 

बिसप्रसूनराजीवपुष्कराऽम्भोरुहाणि च ।

पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे॥ 41 ॥

 

रक्तोत्पलं कोकनदं नालो नालमथाऽस्त्रियाम् ।

मृणालं बिसमब्जादिकदम्बे खण्डमस्त्रियाम्॥ 42 ॥

 

करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम् ।

संवर्तिका नवदलं बीजकोशो वराटकः॥ 43 ॥

  ॥ इति वारिवर्गः 

उक्तं स्वर्व्योमदिक्कालधीशब्दादि सनाट्यकम् ।

पातालभोगिनरकं वारि चैषां च सङ्गतम्॥ 1 ॥

 

इत्यमरसिंहकृतौ नामलिङ्गानुशासने ।

स्वरादिकाण्डः प्रथमः साङ्ग एव समर्थितः॥ 2 ॥

Share:

नामलिङ्गानुशासनं नाम अमरकोषः प्रथमं काण्डम् (नरकवर्गः)

 ॥ अथ नरकवर्गः 

स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्।

तद्भेदास्तपनाऽवीचिमहारौरवरौरवाः ॥ 1 ॥

 

संघातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः।

प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निरृतिः ॥ 2 ॥

 

विष्टिराजूः कारणा तु यातना तीव्रवेदना।

पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् ॥ 3 ॥

 

स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्।


॥ इति नरकवर्गः ॥

Share:

नामलिङ्गानुशासनं नाम अमरकोषः प्रथमं काण्डम् (पातालभोगिवर्गः)

 ॥ अथ पातालभोगिवर्गः ॥

 

अधोभुवनपातालं बलिसद्म रसातलम्

नागलोकोऽथ कुहरं सुषिरं विवरं बिलम्॥ १ ॥

 

छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा सुषिः

गर्ताऽवटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु॥ २ ॥

 

अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः

ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः॥ ३ ॥

 

विष्वक्संतमसं नागाः काद्रवेयास्तदीश्वरः

शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे॥ ४ ॥

 

तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ

अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ॥ ५ ॥

 

मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः

सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः॥ ६ ॥

 

आशीविषो विषधरश्चक्री व्यालः सरीसृपः

कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी॥ ७ ॥

 

दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः

उरगः पन्नगो भोगी जिह्मगः पवनाशनः॥ ८ ॥

 

लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा ।

कुम्भीनसः फणधरो हरिर्भोगधरस्तथा ॥

अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका ।

 

त्रिष्वाहेयं विषाऽस्थ्यादि स्फटायां तु फणा द्वयोः ।

समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम्॥ ९ ॥

 

पुंसि क्लीबे च काकोलकालकूटहलाहलाः

सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः॥ १० ॥

 

दारदो वत्सनाभश्च विषभेदा अमी नव

विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः॥ ११ ॥

 

॥ इति पातालभोगिवर्गः ॥

Share:

नामलिङ्गानुशासनं नाम अमरकोषः प्रथमं काण्डम् (नाट्यवर्गः )

॥ अथ नाट्यवर्गः ॥

 

निषादर्षभगान्धारषड्जमध्यमधैवताः।

पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥ १ ॥

 

काकली तु कले सूक्ष्मे ध्वनौ तु मधुराऽस्फुटे।

कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु॥ २ ॥

 

नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः।

स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते॥

 

समन्वितलयस्त्वेकतालो वीणा तु वल्लकी।

विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी॥ ३ ॥

 

ततं वीणाऽऽदिकं वाद्यमानद्धं मुरजाऽऽदिकम्।

वंशाऽऽदिकं तु सुषिरं कांस्यतालाऽऽदिकं घनम्॥ ४ ॥

 

चतुर्विधमिदं वाद्यं वादित्राऽऽतोद्यनामकम्।

मृदङ्गा मुरजा भेदास्त्वङ्क्याऽऽलिङ्ग्योर्ध्वकास्त्रयः॥ ५ ॥

 

स्याद्यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान्।

आनकः पटहोऽस्त्री स्यात् कोणो वीणाऽऽदिवादनम्॥ ६ ॥

 

वीणादण्डः प्रवालः स्यात्ककुभस्तु प्रसेवकः।

कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम्॥ ७ ॥

 

वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः।

मर्दलः पणवोऽन्ये च नर्तकीलासिके समे॥ ८ ॥

 

विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्।

तालः कालक्रियामानं लयः साम्यमथाऽस्त्रियाम्॥ ९ ॥

 

ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने।

तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्॥ १० ॥

 

भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः।

स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाज्जुका॥ ११ ॥

 

भगिनीपतिरावुत्तो भावो विद्वानथाऽऽवुकः।

जनको युवराजस्तु कुमारो भर्तृदारकः॥ १२ ॥

 

राजा भट्टारको देवस्तत्सुता भर्तृदारिका।

देवी कृताभिषेकायामितरासु तु भट्टिनी॥ १३ ॥

 

अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः।

अम्बा माताऽथ बाला स्याद्वासूरार्यस्तु मारिषः॥ १४ ॥

 

अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे।

हण्डे हञ्जे हलाऽऽह्वाने नीचां चेटीं सखीं प्रति॥ १५ ॥

 

अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाऽभिनयौ समौ।

निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके॥ १६ ॥

 

शृङ्गारवीरकरुणाऽद्भुतहास्यभयानकाः।

बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥ १७ ॥

 

उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा।

कृपा दयाऽनुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥ १८ ॥

 

हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्।

विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्॥ १९ ॥

 

दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्।

भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥ २० ॥

 

चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम्।

विकारो मानसो भावोऽनुभावो भावबोधकः॥ २१ ॥

 

गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः।

दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः

अनादरः परिभवः परीभावस्तिरस्क्रिया॥ २२ ॥

 

रीढाऽवमाननाऽवज्ञाऽवहेलनमसूर्क्षणम्।

मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा साऽपत्रपाऽन्यतः॥ २३ ॥

 

क्षान्तिस्तितिक्षाऽभिध्या तु परस्य विषये स्पृहा।

अक्षान्तिरीर्ष्याऽसूया तु दोषाऽऽरोपो गुणेष्वपि॥ २४ ॥

 

वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक् स्त्रियाम्।

पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि॥ २५ ॥

 

कोपक्रोधाऽमर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ।

शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः॥ २६ ॥

 

प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम्।

इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः॥ २७ ॥

 

कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः।

उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा॥ २८ ॥

 

स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे।

उत्साहोऽध्यवसायः स्यात् स वीर्यमतिशक्तिभाक्॥ २९ ॥

 

कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे।

कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता॥ ३० ॥

 

कौतूहलं कौतुकं च कुतुकं च कुतूहलम्।

स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा॥ ३१ ॥

 

हेला लीलेत्यमी हावाः क्रियाः श‍ृङ्गारभावजाः।

द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च॥ ३२ ॥

 

व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्।

घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता॥ ३३ ॥

 

अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ।

स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक् स्मितम्॥ ३४ ॥

 

मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम्

क्रन्दितं रुदितं क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम्॥ ३५ ॥

 

विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे

स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि॥ ३६ ॥

 

तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्

अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे॥ ३७ ॥

 

स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः

कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः॥ ३८ ॥

 

॥ इति नाट्यवर्गः ॥

Share:

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (16) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (18) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (11) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रतियोगिता (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (2) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (4) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (46) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)