॥ अथ वारिवर्गः ॥
समुद्रोऽब्धिरकूपारः
पारावारः सरित्पतिः ।
उदन्वानुदधिः
सिन्धुः सरस्वान्सागरोऽर्णवः ॥ 1 ॥
रत्नाकरो
जलनिधिर्यादःपतिरपाम्पतिः ।
तस्य
प्रभेदाः क्षीरोदो लवणोदस्तथाऽपरे ॥ 2 ॥
आपः
स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।
पयः
कीलालममृतं जीवनं भुवनं वनम् ॥ 3 ॥
कबन्धमुदकं
पाथः पुष्करं सर्वतोमुखम् ।
अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम्
॥ 4 ॥
मेघपुष्पं
घनरसस्त्रिषु द्वे आप्यमम्मयम् ।
भङ्गस्तरङ्ग
ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु ॥ 5 ॥
महत्सूल्लोलकल्लोलौ
स्यादावर्तोऽम्भसां भ्रमः ।
पृषन्तिबिन्दुपृषताः
पुमांसो विप्रुषः स्त्रियाम् ॥ 6 ॥
चक्राणि
पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः ।
कूलं
रोधश्च तीरं च प्रतीरं च तटं त्रिषु ॥ 7 ॥
पारावारे
परार्वाची तीरे पात्रं तदन्तरम् ।
द्वीपोऽस्त्रियामन्तरीपं
यदन्तर्वारिणस्तटम् ॥ 8 ॥
तयोत्थितं
तत्पुलिनं सैकतं सिकतामयम् ।
निषद्वरस्तु
जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥ 9 ॥
जलोच्छ्वासाः
परीवाहाः कूपकास्तु विदारकाः ।
नाव्यं
त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः ॥ 10 ॥
उडुपं
तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः ।
आतरस्तरपण्यं
स्याद् द्रोणी काष्ठाम्बुवाहिनी ॥ 11 ॥
सांयात्रिकः
पोतवणिक् कर्णधारस्तु नाविकः ।
नियामकाः
पोतवाहाः कूपको गुणवृक्षकः ॥ 12 ॥
नौकादण्डः
क्षेपणी स्यादरित्रं केनिपातकः ।
अभ्रिः
स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम् ॥ 13 ॥
क्लीबेऽर्धनावं
नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु ।
त्रिष्वागाधात्प्रसन्नोऽच्छः
कलुषोऽनच्छ आविलः ॥ 14 ॥
निम्नं
गभीरं गम्भीरमुत्तानं तद्विपर्यये ।
अगाधमतलस्पर्शे
कैवर्ते दाशधीवरौ ॥ 15 ॥
आनायः
पुंसि जालं स्याच्छणसूत्रं पवित्रकम् ।
मत्स्याधानी
कुवेणी स्याद् बडिशं मत्स्यवेधनम् ॥ 16 ॥
पृथुरोमा
झषो मत्स्यो मीनो वैसारिणोऽण्डजः ।
विसारः
शकुली चाथ गडकः शकुलार्भकः ॥ 17 ॥
सहस्रदंष्ट्रः
पाठीन उलूपी शिशुकः समौ ।
नलमीनश्चिलिचिमः
प्रोष्ठी तु शफरी द्वयोः ॥ 18 ॥
क्षुद्राण्डमत्स्यसंघातः
पोताधानमथो झषाः ।
रोहितो
मद्गुरः शालो राजीवः शकुलस्तिमिः ॥ 19 ॥
तिमिङ्गिलादयश्चाथ
यादांसि जलजन्तवः ।
तद्भेदाः
शिशुमारोद्रशङ्कवो मकरादयः ॥ 20 ॥
स्यात्कुलीरः
कर्कटकः कूर्मे कमठकच्छपौ ।
ग्राहोऽवहारो
नक्रस्तु कुम्भीरोऽथ महीलता ॥ 21 ॥
गण्डूपदः
किञ्चुलको निहाका गोधिका समे ।
रक्तपा
तु जलौकायां स्त्रियां भूम्नि जलौकसः ॥ 22 ॥
मुक्तास्फोटः
स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ ।
क्षुद्रशङ्खाः
शङ्खनखाः शम्बूका जलशुक्तयः ॥ 23 ॥
भेके
मण्डूकवर्षाभूशालूरप्लवदर्दुराः ।
शिली
गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः ॥ 24 ॥
मद्गुरस्य
प्रिया शृङ्गी दुर्नामा दीर्घकोशिका ।
जलाशया
जलाधारास्तत्रागाधजलो ह्रदः ॥ 25 ॥
आहावस्तु
निपानं स्यादुपकूपजलाशये ।
पुंस्येवाऽन्धुः
प्रहिः कूप उदपानं तु पुंसि वा ॥ 26 ॥
नेमिस्त्रिकास्य
वीनाहो मुखबन्धनमस्य यत् ।
पुष्करिण्यां
तु खातं स्यादखातं देवखातकम् ॥ 27 ॥
पद्माकरस्तडागोऽस्त्री
कासारः सरसी सरः ।
वेशन्तः
पल्वलं चाल्पसरो वापी तु दीर्घिका ॥ 28 ॥
खेयं
तु परिखाधारस्त्वम्भसां यत्र धारणम् ।
स्यादालवालमावालमावापोऽथ
नदी सरित् ॥ 29 ॥
तरङ्गिणी
शैवलिनी तटिनी ह्रादिनी धुनी ।
स्रोतस्विनी
द्वीपवती स्रवन्ती निम्नगाऽपगा ॥ 30 ॥
कूलङ्कषा
निर्झरिणी रोधोवक्रा सरस्वती ।
गङ्गा
विष्णुपदी जह्नुतनया सुरनिम्नगा ।
भागीरथी
त्रिपथगा त्रिस्रोता भीष्मसूरपि ॥ 31 ॥
कालिन्दी
सूर्यतनया यमुना शमनस्वसा ।
रेवा
तु नर्मदा सोमोद्भवा मेकलकन्यका ॥ 32 ॥
करतोया
सदानीरा बाहुदा सैतवाहिनी।
शतद्रुस्तु
शुतुद्रिः स्याद्विपाशा तु विपाट् स्त्रियाम्॥ 33 ॥
शोणो
हिरण्यवाहः स्यात्कुल्याऽल्पा कृत्रिमा सरित्।
शरावती
वेत्रवती चन्द्रभागा सरस्वती॥ 34 ॥
कावेरी
सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः।
द्वयोः
प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ॥ 35 ॥
देविकायां
सरय्वां च भवे दाविकसारवौ ।
सौगन्धिकं
तु कह्लारं हल्लकं रक्तसंध्यकम्॥ 36 ॥
स्यादुत्पलं
कुवलयमथ नीलाम्बुजन्म च ।
इन्दीवरं
च नीलेऽस्मिन्सिते कुमुदकैरवे॥ 37 ॥
शालूकमेषां
कन्दः स्याद्वारिपर्णी तु कुम्भिका ।
जलनीली
तु शैवालं शैवलोऽथ कुमुद्वती॥ 38 ॥
कुमुदिन्यां
नलिन्यां तु बिसिनीपद्मिनीमुखाः ।
वा
पुंसि पद्मं नलिनमरविन्दं महोत्पलम्॥ 39 ॥
सहस्रपत्रं
कमलं शतपत्रं कुशेशयम् ।
पङ्केरुहं
तामरसं सारसं सरसीरुहम्॥ 40 ॥
बिसप्रसूनराजीवपुष्कराऽम्भोरुहाणि
च ।
पुण्डरीकं
सिताम्भोजमथ रक्तसरोरुहे॥ 41 ॥
रक्तोत्पलं
कोकनदं नालो नालमथाऽस्त्रियाम् ।
मृणालं
बिसमब्जादिकदम्बे खण्डमस्त्रियाम्॥ 42 ॥
करहाटः
शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम् ।
संवर्तिका
नवदलं बीजकोशो वराटकः॥ 43 ॥
उक्तं
स्वर्व्योमदिक्कालधीशब्दादि सनाट्यकम् ।
पातालभोगिनरकं
वारि चैषां च सङ्गतम्॥ 1 ॥
इत्यमरसिंहकृतौ
नामलिङ्गानुशासने ।
स्वरादिकाण्डः
प्रथमः साङ्ग एव समर्थितः॥ 2 ॥