॥ अथ पातालभोगिवर्गः ॥
अधोभुवनपातालं बलिसद्म रसातलम्
नागलोकोऽथ कुहरं सुषिरं विवरं बिलम्॥ १
॥
छिद्रं
निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा सुषिः
गर्ताऽवटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं
त्रिषु॥ २ ॥
अन्धकारोऽस्त्रियां
ध्वान्तं तमिस्रं तिमिरं तमः
ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं
तमः॥ ३ ॥
विष्वक्संतमसं
नागाः काद्रवेयास्तदीश्वरः
शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ
गोनसे॥ ४ ॥
तिलित्सः
स्यादजगरे शयुर्वाहस इत्युभौ
अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ॥ ५
॥
मालुधानो
मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः
सर्पः पृदाकुर्भुजगो
भुजङ्गोऽहिर्भुजङ्गमः॥ ६ ॥
आशीविषो
विषधरश्चक्री व्यालः सरीसृपः
कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी॥
७ ॥
दर्वीकरो
दीर्घपृष्ठो दन्दशूको बिलेशयः
उरगः पन्नगो भोगी जिह्मगः पवनाशनः॥ ८ ॥
लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा ।
कुम्भीनसः फणधरो हरिर्भोगधरस्तथा ॥
अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका ।
त्रिष्वाहेयं विषाऽस्थ्यादि स्फटायां तु
फणा द्वयोः
समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं
विषम्॥ ९ ॥
पुंसि
क्लीबे च काकोलकालकूटहलाहलाः
सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः
प्रदीपनः॥ १० ॥
दारदो
वत्सनाभश्च विषभेदा अमी नव
विषवैद्यो जाङ्गुलिको
व्यालग्राह्यहितुण्डिकः॥ ११ ॥
॥ इति पातालभोगिवर्गः ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें