॥ अथ नाट्यवर्गः ॥
निषादर्षभगान्धारषड्जमध्यमधैवताः।
पञ्चमश्चेत्यमी सप्त
तन्त्रीकण्ठोत्थिताः स्वराः॥ १ ॥
काकली
तु कले सूक्ष्मे ध्वनौ तु मधुराऽस्फुटे।
कलो मन्द्रस्तु गम्भीरे
तारोऽत्युच्चैस्त्रयस्त्रिषु॥ २ ॥
नृणामुरसि
मध्यस्थो द्वाविंशतिविधो ध्वनिः।
स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि
गीयते॥
समन्वितलयस्त्वेकतालो
वीणा तु वल्लकी।
विपञ्ची सा तु तन्त्रीभिः सप्तभिः
परिवादिनी॥ ३ ॥
ततं
वीणाऽऽदिकं वाद्यमानद्धं मुरजाऽऽदिकम्।
वंशाऽऽदिकं तु सुषिरं कांस्यतालाऽऽदिकं
घनम्॥ ४ ॥
चतुर्विधमिदं
वाद्यं वादित्राऽऽतोद्यनामकम्।
मृदङ्गा मुरजा
भेदास्त्वङ्क्याऽऽलिङ्ग्योर्ध्वकास्त्रयः॥ ५ ॥
स्याद्यशःपटहो
ढक्का भेरी स्त्री दुन्दुभिः पुमान्।
आनकः पटहोऽस्त्री स्यात् कोणो
वीणाऽऽदिवादनम्॥ ६ ॥
वीणादण्डः
प्रवालः स्यात्ककुभस्तु प्रसेवकः।
कोलम्बकस्तु कायोऽस्या उपनाहो
निबन्धनम्॥ ७ ॥
वाद्यप्रभेदा
डमरुमड्डुडिण्डिमझर्झराः।
मर्दलः पणवोऽन्ये च नर्तकीलासिके समे॥ ८
॥
विलम्बितं
द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्।
तालः कालक्रियामानं लयः
साम्यमथाऽस्त्रियाम्॥ ९ ॥
ताण्डवं
नटनं नाट्यं लास्यं नृत्यं च नर्तने।
तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं
त्रयम्॥ १० ॥
भ्रकुंसश्च
भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः।
स्त्रीवेषधारी पुरुषो नाट्योक्तौ
गणिकाज्जुका॥ ११ ॥
भगिनीपतिरावुत्तो
भावो विद्वानथाऽऽवुकः।
जनको युवराजस्तु कुमारो भर्तृदारकः॥ १२
॥
राजा
भट्टारको देवस्तत्सुता भर्तृदारिका।
देवी कृताभिषेकायामितरासु तु भट्टिनी॥ १३
॥
अब्रह्मण्यमवध्योक्तौ
राजश्यालस्तु राष्ट्रियः।
अम्बा माताऽथ बाला स्याद्वासूरार्यस्तु
मारिषः॥ १४ ॥
अत्तिका
भगिनी ज्येष्ठा निष्ठानिर्वहणे समे।
हण्डे हञ्जे हलाऽऽह्वाने नीचां चेटीं
सखीं प्रति॥ १५ ॥
अङ्गहारोऽङ्गविक्षेपो
व्यञ्जकाऽभिनयौ समौ।
निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे
त्रिष्वाङ्गिकसात्त्विके॥ १६ ॥
शृङ्गारवीरकरुणाऽद्भुतहास्यभयानकाः।
बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥
१७ ॥
उत्साहवर्धनो
वीरः कारुण्यं करुणा घृणा।
कृपा दयाऽनुकम्पा स्यादनुक्रोशोऽप्यथो
हसः॥ १८ ॥
हासो
हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्।
विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ
भैरवम्॥ १९ ॥
दारुणं
भीषणं भीष्मं घोरं भीमं भयानकम्।
भयङ्करं प्रतिभयं रौद्रं तूग्रममी
त्रिषु॥ २० ॥
चतुर्दश
दरस्त्रासो भीतिर्भीः साध्वसं भयम्।
विकारो मानसो भावोऽनुभावो भावबोधकः॥ २१
॥
गर्वोऽभिमानोऽहङ्कारो
मानश्चित्तसमुन्नतिः।
दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः
स्मयो मदः
अनादरः
परिभवः परीभावस्तिरस्क्रिया॥ २२ ॥
रीढाऽवमाननाऽवज्ञाऽवहेलनमसूर्क्षणम्।
मन्दाक्षं
ह्रीस्त्रपा व्रीडा लज्जा साऽपत्रपाऽन्यतः॥ २३ ॥
क्षान्तिस्तितिक्षाऽभिध्या
तु परस्य विषये स्पृहा।
अक्षान्तिरीर्ष्याऽसूया
तु दोषाऽऽरोपो गुणेष्वपि॥ २४ ॥
वैरं विरोधो
विद्वेषो मन्युशोकौ तु शुक् स्त्रियाम्।
पश्चात्तापोऽनुतापश्च
विप्रतीसार इत्यपि॥ २५ ॥
कोपक्रोधाऽमर्षरोषप्रतिघा
रुट्क्रुधौ स्त्रियौ।
शुचौ तु
चरिते शीलमुन्मादश्चित्तविभ्रमः॥ २६ ॥
प्रेमा ना
प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम्।
इच्छा
काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः॥ २७ ॥
कामोऽभिलाषस्तर्षश्च
सोऽत्यर्थं लालसा द्वयोः।
उपाधिर्ना
धर्मचिन्ता पुंस्याधिर्मानसी व्यथा॥ २८ ॥
स्याच्चिन्ता
स्मृतिराध्यानमुत्कण्ठोत्कलिके समे।
उत्साहोऽध्यवसायः
स्यात् स वीर्यमतिशक्तिभाक्॥ २९ ॥
कपटोऽस्त्री
व्याजदम्भोपधयश्छद्मकैतवे।
कुसृतिर्निकृतिः
शाठ्यं प्रमादोऽनवधानता॥ ३० ॥
कौतूहलं
कौतुकं च कुतुकं च कुतूहलम्।
स्त्रीणां
विलासबिब्बोकविभ्रमा ललितं तथा॥ ३१ ॥
हेला
लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः।
द्रवकेलिपरीहासाः
क्रीडा लीला च नर्म च॥ ३२ ॥
व्याजोऽपदेशो
लक्ष्यं च क्रीडा खेला च कूर्दनम्।
घर्मो
निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता॥ ३३ ॥
अवहित्थाकारगुप्तिः
समौ संवेगसंभ्रमौ।
स्यादाच्छुरितकं
हासः सोत्प्रासः स मनाक् स्मितम्॥ ३४ ॥
मध्यमः
स्याद्विहसितं रोमाञ्चो रोमहर्षणम्
क्रन्दितं
रुदितं क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम्॥ ३५ ॥
विप्रलम्भो
विसंवादो रिङ्गणं स्खलनं समे
स्यान्निद्रा
शयनं स्वापः स्वप्नः संवेश इत्यपि॥ ३६ ॥
तन्द्री
प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्
अदृष्टिः
स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे॥ ३७ ॥
स्वरूपं च
स्वभावश्च निसर्गश्चाथ वेपथुः
कम्पोऽथ
क्षण उद्धर्षो मह उद्धव उत्सवः॥ ३८ ॥
॥ इति नाट्यवर्गः ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें