॥ अथ नाट्यवर्गः ॥
निषादर्षभगान्धारषड्जमध्यमधैवताः।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः
स्वराः॥ १ ॥
काकली तु कले सूक्ष्मे ध्वनौ तु मधुराऽस्फुटे।
कलो मन्द्रस्तु गम्भीरे
तारोऽत्युच्चैस्त्रयस्त्रिषु॥ २ ॥
नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः।
स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते॥
समन्वितलयस्त्वेकतालो वीणा तु वल्लकी।
विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी॥ ३
॥
ततं वीणाऽऽदिकं वाद्यमानद्धं मुरजाऽऽदिकम्।
वंशाऽऽदिकं तु सुषिरं कांस्यतालाऽऽदिकं घनम्॥ ४
॥
चतुर्विधमिदं वाद्यं वादित्राऽऽतोद्यनामकम्।
मृदङ्गा मुरजा भेदास्त्वङ्क्याऽऽलिङ्ग्योर्ध्वकास्त्रयः॥
५ ॥
स्याद्यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः
पुमान्।
आनकः पटहोऽस्त्री स्यात् कोणो वीणाऽऽदिवादनम्॥
६ ॥
वीणादण्डः प्रवालः स्यात्ककुभस्तु प्रसेवकः।
कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम्॥ ७ ॥
वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः।
मर्दलः पणवोऽन्ये च नर्तकीलासिके समे॥ ८ ॥
विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं
क्रमात्।
तालः कालक्रियामानं लयः साम्यमथाऽस्त्रियाम्॥ ९
॥
ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने।
तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्॥
१० ॥
भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः।
स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाज्जुका॥
११ ॥
भगिनीपतिरावुत्तो भावो विद्वानथाऽऽवुकः।
जनको युवराजस्तु कुमारो भर्तृदारकः॥ १२ ॥
राजा भट्टारको देवस्तत्सुता भर्तृदारिका।
देवी कृताभिषेकायामितरासु तु भट्टिनी॥ १३ ॥
अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः।
अम्बा माताऽथ बाला स्याद्वासूरार्यस्तु मारिषः॥
१४ ॥
अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे।
हण्डे हञ्जे हलाऽऽह्वाने नीचां चेटीं सखीं
प्रति॥ १५ ॥
अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाऽभिनयौ समौ।
निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके॥
१६ ॥
शृङ्गारवीरकरुणाऽद्भुतहास्यभयानकाः।
बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥
१७ ॥
उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा।
कृपा दयाऽनुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥ १८
॥
हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं
द्वयम्।
विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्॥ १९
॥
दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्।
भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥ २० ॥
चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम्।
विकारो मानसो भावोऽनुभावो भावबोधकः॥ २१ ॥
गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः।
दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः
अनादरः परिभवः परीभावस्तिरस्क्रिया॥ २२ ॥
रीढाऽवमाननाऽवज्ञाऽवहेलनमसूर्क्षणम्।
मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा
साऽपत्रपाऽन्यतः॥ २३ ॥
क्षान्तिस्तितिक्षाऽभिध्या तु परस्य विषये
स्पृहा।
अक्षान्तिरीर्ष्याऽसूया तु दोषाऽऽरोपो
गुणेष्वपि॥ २४ ॥
वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्
स्त्रियाम्।
पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि॥ २५ ॥
कोपक्रोधाऽमर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ।
शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः॥ २६ ॥
प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम्।
इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा
मनोरथः॥ २७ ॥
कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः।
उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा॥
२८ ॥
स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके
समे।
उत्साहोऽध्यवसायः स्यात् स वीर्यमतिशक्तिभाक्॥
२९ ॥
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे।
कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता॥ ३० ॥
कौतूहलं कौतुकं च कुतुकं च कुतूहलम्।
स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा॥ ३१ ॥
हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः।
द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च॥ ३२ ॥
व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च
कूर्दनम्।
घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता॥
३३ ॥
अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ।
स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक्
स्मितम्॥ ३४ ॥
मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम्
क्रन्दितं रुदितं क्रुष्टं जृम्भस्तु त्रिषु
जृम्भणम्॥ ३५ ॥
विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे
स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश
इत्यपि॥ ३६ ॥
तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः
स्त्रियाम्
अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती
त्विमे॥ ३७ ॥
स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः
कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः॥ ३८ ॥
॥ इति नाट्यवर्गः ॥





कोई टिप्पणी नहीं:
एक टिप्पणी भेजें