॥ अथ शब्दादिवर्गः ॥
ब्राह्मी तु भारती भाषा गीर्वाग्वाणी
सरस्वती।
व्याहार उक्तिर्लपितं भाषितं वचनं वचः॥ 1
॥
अपभ्रंशोऽपशब्दः स्याच्छास्त्रे
शब्दस्तु वाचकः।
तिङ् सुबन्तचयो वाक्यं क्रिया वा
कारकान्विता॥ 2 ॥
श्रुतिः स्त्री वेद आम्नायस्त्रयी
धर्मस्तु तद्विधिः।
स्त्रियामृक् सामयजुषी इति
वेदास्त्रयस्त्रयी॥ 3 ॥
शिक्षेत्यादि श्रुतेरङ्गमोङ्कारप्रणवौ
समौ।
इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः
स्वराः॥ 4 ॥
आन्वीक्षिकी
दण्डनीतिस्तर्कविद्याऽर्थशास्त्रयोः।
आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम्॥
5 ॥
प्रबन्धकल्पना कथा प्रवह्लिका
प्रहेलिका।
स्मृतिस्तु धर्मसंहिता समाहृतिस्तु
संग्रहः॥ 6 ॥
समस्या तु समासार्था किंवदन्ती
जनश्रुतिः।
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः
स्यादथाऽह्वयः॥ 7 ॥
आख्याह्वे अभिधानं च नामधेयं च नाम च।
हूतिराकारणाऽऽह्वानं संहूतिर्बहुभिः
कृता॥ 8 ॥
विवादो व्यवहारः स्यादुपन्यासस्तु
वाङ्मुखम्।
उपोद्धात उदाहारः शपनं शपथः पुमान्॥ 9
॥
प्रश्नोऽनुयोगः पृच्छा च
प्रतिवाक्योत्तरे समे।
मिथ्याभियोगोऽभ्याख्यानमथ
मिथ्याभिशंसनम्॥ 10 ॥
अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः।
यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं
स्तुतिर्नुतिः॥ 11 ॥
आम्रेडितं
द्विस्त्रिरुक्तमुच्चैर्घुष्टं तु घोषणा।
काकुः स्त्रियां विकारो यः
शोकभीत्यादिभिर्ध्वनेः॥ 12 ॥
अवर्णाऽक्षेपनिर्वादपरीवादापवादवत्।
उपक्रोशो जुगुप्सा च कुत्सा निन्दा च
गर्हणे॥ 13 ॥
पारुष्यमतिवादः स्याद् भर्त्सनं
त्वपकारगीः।
यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्॥
14 ॥
तत्र त्वाक्षारणा यः स्यादाक्रोशो
मैथुनं प्रति।
स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः॥ 15 ॥
अनुलापो मुहुर्भाषा विलापः परिदेवनम्।
विप्रलापो विरोधोक्तिः संलापो भाषणं
मिथः॥ 16 ॥
सुप्रलापः सुवचनमपलापस्तु निह्नवः।
चोद्यमाक्षेपाऽभियोगौ शापाऽक्रोशौ दुरेषणा।
अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम्॥
संदेशवाग्वाचिकं स्याद्वाग्भेदास्तु
त्रिषूत्तरे॥ 17 ॥
रुशती वागकल्याणी स्यात्कल्या तु
शुभात्मिका।
अत्यर्थमधुरं सान्त्वं संगतं हृदयङ्गमम्॥
18 ॥
निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं
प्रिये।
सत्येऽथ संकुलक्लिष्टे परस्परपराहते॥ 19 ॥
लुप्तवर्णपदं ग्रस्तं निरस्तं
त्वरितोदितम्।
अम्बूकृतं सनिष्ठीवमबद्धं स्यादनर्थकम्॥
20 ॥
अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम्।
सोल्लुण्ठनं तु सोत्प्रासं मणितं
रतिकूजितम्।
श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्॥
अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः॥
21 ॥
सत्यं तथ्यमृतं सम्यगमूनि त्रिषु
तद्वति।
शब्दे निनादनिनदध्वनिध्वानरवस्वनाः॥ 22 ॥
अत्यर्थमधुरं सान्त्वं संगतं
हृदयङ्गमम्।
निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं
प्रिये॥ 23 ॥
स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः।
आरवाऽऽरावसंरावविरावा अथ मर्मरः॥ 23॥
स्वनिते वस्त्रपर्णानां भूषणानां तु
शिञ्जितम्।
निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि॥ 24॥
वीणायाः क्वणिते प्रादेः
प्रक्वाणप्रक्वणादयः।
कोलाहलः कलकलस्तिरश्चां वाशितं रुतम्॥ 25॥
स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं
गानमिमे समे।
॥ इति शब्दादि
वर्गः ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें