॥ अथ शब्दादिवर्गः ॥
ब्राह्मी
तु भारती भाषा गीर्वाग्वाणी सरस्वती।
व्याहार
उक्तिर्लपितं भाषितं वचनं वचः॥ 1 ॥
अपभ्रंशोऽपशब्दः
स्याच्छास्त्रे शब्दस्तु वाचकः।
तिङ्
सुबन्तचयो वाक्यं क्रिया वा कारकान्विता॥ 2 ॥
श्रुतिः
स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः।
स्त्रियामृक्
सामयजुषी इति वेदास्त्रयस्त्रयी॥ 3 ॥
शिक्षेत्यादि
श्रुतेरङ्गमोङ्कारप्रणवौ समौ।
इतिहासः
पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः॥ 4 ॥
आन्वीक्षिकी
दण्डनीतिस्तर्कविद्याऽर्थशास्त्रयोः।
आख्यायिकोपलब्धार्था
पुराणं पञ्चलक्षणम्॥ 5 ॥
प्रबन्धकल्पना
कथा प्रवह्लिका प्रहेलिका।
स्मृतिस्तु
धर्मसंहिता समाहृतिस्तु संग्रहः॥ 6 ॥
समस्या
तु समासार्था किंवदन्ती जनश्रुतिः।
वार्ता
प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाऽह्वयः॥ 7 ॥
आख्याह्वे
अभिधानं च नामधेयं च नाम च।
हूतिराकारणाऽऽह्वानं
संहूतिर्बहुभिः कृता॥ 8 ॥
विवादो
व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम्।
उपोद्धात
उदाहारः शपनं शपथः पुमान्॥ 9 ॥
प्रश्नोऽनुयोगः
पृच्छा च प्रतिवाक्योत्तरे समे।
मिथ्याभियोगोऽभ्याख्यानमथ
मिथ्याभिशंसनम्॥ 10 ॥
अभिशापः
प्रणादस्तु शब्दः स्यादनुरागजः।
यशः
कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः॥ 11 ॥
आम्रेडितं
द्विस्त्रिरुक्तमुच्चैर्घुष्टं तु घोषणा।
काकुः
स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः॥ 12 ॥
अवर्णाऽक्षेपनिर्वादपरीवादापवादवत्।
उपक्रोशो
जुगुप्सा च कुत्सा निन्दा च गर्हणे॥ 13 ॥
पारुष्यमतिवादः
स्याद् भर्त्सनं त्वपकारगीः।
यः
सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्॥ 14 ॥
तत्र
त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति।
स्यादाभाषणमालापः
प्रलापोऽनर्थकं वचः॥ 15 ॥
अनुलापो
मुहुर्भाषा विलापः परिदेवनम्।
विप्रलापो
विरोधोक्तिः संलापो भाषणं मिथः॥ 16 ॥
सुप्रलापः सुवचनमपलापस्तु निह्नवः।
चोद्यमाक्षेपाऽभियोगौ शापाऽक्रोशौ दुरेषणा।
अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम्॥
संदेशवाग्वाचिकं
स्याद्वाग्भेदास्तु त्रिषूत्तरे॥ 17 ॥
रुशती
वागकल्याणी स्यात्कल्या तु शुभात्मिका।
अत्यर्थमधुरं
सान्त्वं संगतं हृदयङ्गमम्॥ 18 ॥
निष्ठुरं
परुषं ग्राम्यमश्लीलं सूनृतं प्रिये।
सत्येऽथ
संकुलक्लिष्टे परस्परपराहते॥ 19 ॥
लुप्तवर्णपदं
ग्रस्तं निरस्तं त्वरितोदितम्।
अम्बूकृतं
सनिष्ठीवमबद्धं स्यादनर्थकम्॥ 20 ॥
अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम्।
सोल्लुण्ठनं तु सोत्प्रासं मणितं रतिकूजितम्।
श्राव्यं
हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्॥
अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः॥ 21 ॥
सत्यं
तथ्यमृतं सम्यगमूनि त्रिषु तद्वति।
शब्दे
निनादनिनदध्वनिध्वानरवस्वनाः॥ 22 ॥
स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः।
आरवाऽऽरावसंरावविरावा
अथ मर्मरः॥ 23॥
स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्।
निक्वाणो
निक्वणः क्वाणः क्वणः क्वणनमित्यपि॥ 24॥
वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः।
कोलाहलः
कलकलस्तिरश्चां वाशितं रुतम्॥ 25॥
स्त्री
प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे।
॥ इति शब्दादि वर्गः ॥





कोई टिप्पणी नहीं:
एक टिप्पणी भेजें