हास्यकणिका

 स्वयं सुरेशः श्वशुरो नगेशः सखा धनेशस्तनयो गणेशः ।

तथापि भिक्षाटनमेव शम्भोर्वलीयसी केवलमीश्वरेच्छा ।। १ ।।

 

दोषाकरः शिरसि भाति गले द्विजिह्वः

पाषाणजा सहचरी पशुरन्तरङ्गः ।

दुःखं निवेदयति को भवदन्तिकं मे

त्वं च त्रिलोचन ! निमीलित-लोचनोऽसि ॥ २ ॥

 

काली कान्ता विषमनयना सर्वदा युद्धशीला

पुत्रोप्येकः करिवरमुखः षण्मुखश्च द्वितीयः ।

भृत्यः श्रेष्ठः कपिवरमुखो वाहनं वृद्ध उक्षाः

स्मारं स्मारं स्वगृहचरितं मृन्मयो विश्वनाथः ॥ ३ ॥

 

एका भार्या प्रकृतिरचला चञ्चला च द्वितीया

एक: पुत्रो त्रिभुवनजयी मन्मथो दुर्निरीक्ष्य: ।

शेषश्शय्या जलधिशयनं वाहनं पन्नागारि:

स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारि: ॥ ४ ॥

 

सहस्रास्यो नागः स्वयमपि भवान् पञ्चवदनः

षडास्यो हन्तैकस्तनय इतरो वारणमुखः ।

चिरं भिक्षावृत्तिर्भवति च कथं वर्तन मिति

ब्रुवत्या पार्वत्या समभवदुमेशो विवसनः ॥ ५ ॥

 

किं गोत्रं किमु जीवनं किमु धनं का जन्म-भूः किं वयः

का विद्या किमु सद्म के सहचराः के वंशजाः प्राक्तनाः ।

का माता च पिता तवेति गुरुणा पृष्टो विवाहे शिवो

मालिन्येन हृदः स्वकीयभवनं त्यक्त्वा श्मशाने स्थितः ॥ ६ ॥

 

लक्ष्मि ! क्षमस्व वचनीयमिदं मयोक्तमन्धीभवन्ति पुरुषास्त्वदुपासनेन ।

नो चेत् कथं कमलपत्रविशालनेत्रो नारायणः स्वपिति पन्नगभोगतल्पे ॥ ७ ॥

 

मूर्खाय द्रविणं ददासि कमले ! विद्वत्सु किं मत्सरो

नाऽहं मत्सरिणी बुधेषु न च मे मूर्खे रतिर्विद्यते ।

मूर्खेभ्यो द्रविणं ददामि यदहो तत्कारणं श्रूयतां

विद्वान् सर्वगुणैर्विभूषिततनुर्मूखस्य नान्या गतिः ॥ ८ ॥

 

पीतोऽगस्त्येन तातश्चरणतलहतो वल्लभोऽन्येन रोषा

दाबाल्याद् विप्रवर्गैः स्ववदनविवरे धारिता मे सपत्नी ।

गेहं मे च्छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं

तस्मात् खिन्ना सदाऽहं द्विजगणसदनं नाथ ! नित्यं त्यजामि ॥ ९ ॥

 

असारे खलु संसारे सारं श्रशुरमन्दिरम् ।

हरो हिमालये शेते हरिः शेते महोदधौ ॥ १० ॥

 

कमले कमला शेते हरः शते हिमालये ।

क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया ॥ ११ ॥

 

उत्फुल्लेन्दीवराक्षी शशधरवदना विभ्रती शुभ्रकान्तिं,

गत्वाऽसौ राजधानीं दशरथमवदत् कैकयी कोपयुक्ता ।

राजा रामाभिषेकाद् विरमतु सहसा निष्कलङ्के कुलेऽस्मिन्,

भूपुत्री यस्य पत्नी स भवति कथं भूपती रामचन्द्रः ॥ १२ ॥

 

को न याति वशं लोके मुखे पिण्डेन पूरित:

मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥ १३ ॥

 

चतुर: सखि ते भर्ता यल्लिखति तत् परो न वाचयति ।

तस्मादप्यधिको मे स्वयमपि लिखितं न वाचयति ॥ १४ ॥

 

परान्नं प्राप्य दुर्बुद्धे ! मा प्राणेषु दयां कृथाः ।

दुर्लभानि परान्नानि प्राणा जन्मनि जन्मनि ।। १ ।।

 

या पाणिग्रहलालिता सु-सरला तन्वी सुवंशोद्भवा

गौरी स्पर्शसुखावहा गुणवतो नित्यं मनोहारिणी ।

सा केनाऽपि हृता तथा विरहितो गन्तुं न शक्नोम्यहं

रे भिक्षो, तव कामिनी ? नहि नहि प्राणप्रिया यष्टिका।। १६ ।।

 

हे दारिद्र्य ! नमस्तुभ्यं सिद्धोऽस्मि त्वदनुग्रहात् ।

पश्याम्यहं जगत् सर्वं न मां पश्यति कश्चन ॥ १७ ॥

 

शक्तिं करोति सञ्चारे शीतोष्णे मर्षयत्यपि ।

दीपयत्युदरे वह्निं दारिद्रयं परमौषधम् ।। १८ ।

 

वैद्यराज नमस्तुभ्यं यमराजसहोदर ।

यमस्तु हरते प्राणान् वैद्यः प्राणान् धनानि च ।। १९ ।।

 

चितां प्रज्ज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः ।

नाऽहं गतो न मे भ्राता कस्येदं हस्तलाघवम् ॥ २० ॥

 

वैद्यानां शारदी माता पिता च कुसुमाकरः ।

यमदंष्ट्रा स्वसा प्रोक्ता हितभुग् मितभुग् रिपुः ॥ २१ ॥

 

उपाध्यायश्च वैद्यश्च ऋतुकाले वराङ्गना ।

सूतिका दूतिका चैव कार्यान्ते तृणवन्मता ॥ २२ ॥

 

सदा वक्रः सदा क्रूरः सदा पूजामपेक्षते ।

कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥ २३ ॥

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (17) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)