आप्तवाक्यं
शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं पदसमूहः
। यथा गामानयेति । शक्तं पदम् । अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः
॥ ४८॥
न्यायबोधिनी
शब्दं
लक्षयति- आप्तेति। आप्तोच्चरितत्वे सति वाक्यत्वं शब्दस्य लक्षणम्। प्रमाणशब्दत्वं
लक्ष्यतावच्छेदकम्। वाक्यत्वमात्रोक्तौ अनाप्तोच्चरितवाक्येतिव्याप्तिरत आप्तोच्चरितत्वनिवेशः।
तावन्मात्रोक्तौ...
तर्कसंग्रहे उपमान परिच्छेदः (न्यायबोधिनी दीपिका हिन्दी व्याख्या सहितः)
उपमितिकरणमुपमानम्
। संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः । तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणमवान्तर
व्यापारः । तथा हि कश्चिद्गवयशब्दार्थमजानन्कुतश्चिदारण्यकपुरुषाद्गोसदृशो गवय इति
श्रुत्वा वन गतो वाक्यार्थं स्मरन्गोसदृशं पिण्डं पश्यति । तदनन्तरमसौ
गवयशब्दवाच्य इत्युपमितिरुत्पद्यते ॥
न्यायबोधिनी
उपमानं
लक्षयति- उपमितिकरणमिति। उममितिं...
तर्कसंग्रहे अनुमान परिच्छेदः (न्यायबोधिनी दीपिका हिन्दी व्याख्या सहितः)
अनुमानं
द्विविधं स्वार्थं परार्थञ्च।
न्यायबोधिनी
अनुमानं
विभजते- स्वार्थमिति।
अनुमानं
द्विविधं स्वार्थं परार्थं च । तत्र स्वार्थं स्वानुमितिहेतुः तथाहि स्वयमेव भूयोदर्शनेन
यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः तद्गते
चाग्नौ सन्दिहानः पर्वते धूमं पश्यन्व्याप्तिं स्मरति यत्र यत्र धूमस्तत्र
तत्राग्निरिति ।...