Chapter 2
कस्मिंश्चित् वने खरनखरः
नाम सिंहः प्रतिवसति स्म । सः कदाचित् इतस्ततः परिभ्रमन्क्षुधार्तः न किञ्चिदपि
आहारं प्राप्तवान्। ततःसूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्- "नूनम्
एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि"
इति।
एतस्मिन् अन्तरे गुहायाः
स्वामी दधिपुच्छः नामक: शृगालः समागच्छत्।...
NCERT Ruchira Class 7
Chapter 2
अस्ति
मगधदेशे फुल्लोत्पलनाम सरः । तत्र संकटविकटौ हंसौ निवसतः। कम्बुग्रीवनामकः तयोः
मित्रम् एकः कूर्मः अपि तत्रैव प्रतिवसति स्म।
अथ
एकदा धीवराः तत्र आगच्छन् । ते अकथयन् -"वयं श्वः मत्स्यकूर्मादीन्
मारयिष्यामः । " एतत् श्रुत्वा कूर्मः अवदत् - "मित्रे! किं युवाभ्यां
धीवराणां वार्ता श्रुता ?
अधुना किम् अहं करोमि?"
हंसौ अवदताम् "प्रातः...