शशिरेखा (संस्कृत उपन्यास)

     अनेकधर्मात्मकः संसारः । नानाभावात्मकं वस्तु । प्रतिपिण्डम् अनन्तगुणाः । प्रतिखण्डं नैके पर्यायाः । तथापि अखण्डा वस्तुनः अभिव्यक्तिः । विवक्षा सापेक्षिकी। विधिप्रतिषेधविकल्पतले वचनविन्यासो भङ्गीप्रियः । विवक्षितपदार्थो न सर्वात्मना गौणो न वा प्रधानः । ह्रासविकासयोः प्रवाहप्रसरे हि धारा परिणामिनी । ईश्वरनश्वरयोरन्तरतमचेतनामूले प्रीतिप्राणता अत्र सम्यक् रूपता । शुद्धिप्रकरणे इयमेव स्वाधिष्ठानमृत्तिका विनिमयतादात्म्ये साक्षात् शशिरेखा.....

अस्फुटमुहूर्तस्य परदृश्ये इच्छायाः चित्रकला जीवनस्य लावण्यं मथ्नाति । कामनाया आणविक प्रतिरूपमेव क्षणद्वयस्य सम्बन्धः संजायते । श्रेष्ठायते दृश्यानां समारोहः। क्षणपाते प्रणिपातं परिणमयति तर्पणप्रणवः । अग्निना प्रज्वलिता रज्जुः अग्निरिव आभाति ।

वह्नीयति अहमिका । प्रकाशात्मना सा कायाकारतां परिपोषयति । तादात्म्येन सैव विशेषायते । तदनु अपृथक्सिद्धिः । न काया, न वा अहमिका केवलः कश्चित् व्यक्तिविशेषः । नामधारी कश्चित् आकृतिमान् । अभिमान सर्वस्वः कश्चित् ममकारपरिपोषकः । ममकारता तु साक्षान् मोहपर्युषिता छाया। जीवनाय अनय़ा सह स्पर्धते जीवः । स्पर्धा विपरिणमते। संघर्षस्य अवसानं भवति । छाया तु तथैव तिष्ठति । अनुभवे स्वीकरणीयो भवति पराजयः । शून्यमेयं च सकलपाथेयम्....।

मोनप्रतिबिम्बे अन्ततः आत्मानं प्रकाशयति प्रकाशः । रजनी चकिता भवति । अपसरति झञ्झाया आतङकः। दिशा निर्मला भवति । स्वमहिम्ना स एव प्रतिष्ठितो भवति । मौनवेदीमाश्रयते प्रणवः... ।

अभ्रपदः चिन्ताकुलः । अन्तिमवारं हि लिप्सा तस्य विवाहप्रस्तावं प्रत्याख्यातवती । अतः स नितरां      विक्षुब्धः। अतिशयेन च विचलितः । परन्तु किमपि कर्तुं  न प्रभवति । निजमर्यादां ळंघयितुं शक्नोति । अहङ्कारमवनमयितुमपि न पारयति । पुनश्च विरक्तो भवति । कुपितो भवति । मनसा तां भर्त्सयति । इतस्ततो विचिन्त्य कलहायितुं सत्रध्दो भवति । प्रतिशोधपरायणो भवति । किन्तु कथमपि क्रोधं  बिहरानेतुं न पारयति । अहङ्कारस्तस्य इतस्ततः प्रकाशयते । भावनया स विक्षिप्तो दृश्यते । अस्थिरतया च चिन्तयति-अहं मर्यादासम्पन्नः । अहम् अभिजातः । अहं समाजस्य प्रतिभूः । अहमनुष्ठानस्य मुख्यः । अहं मनुष्येषु अग्रगण्यः ।

अत्र संघर्षो भवति । परं न जीवनाय, न वा जीवनधारणाय । संघर्षस्य मूलबिन्दुस्तु अहङ्कारः । अहमिकया संघर्षः प्रसूयते, प्रसूयते च। परिपुष्यते संघर्षः तया एव । अन्ततः संघर्षः भवति अहङ्कारेण सह। तदनु आत्मनियन्त्रणं परिह्रियते । सन्तुलनस्य का कथा ? कुतो विचारस्य भूमिः? कुत्र वा अनुचिन्तनस्य अवकाशः? पर्युषितश्रमदर्पणे विकृतप्रतिबिम्बमेव दर्शनीयं भवति ।

अमितसोपाने कालारोहः प्रपञ्चशीलः ।

प्रतीचीप्रभाले विहगविहारं परिक्षयति लिप्सा । दूरदिग्वलये मेघाश्लेष ऐकिकः।वृक्षशिखरे अरुगानुरागः साक्षात्कारविमुखः सम्मुखे समुज्ज्वलस्तु दिवसस्य तादात्म्यप्रत्याहारः ।

लिप्सा सामान्यं न्यश्वसत् । अभ्यस्तरीत्या अञ्चलं सज्जीकृत्य पुनर्दपणमपश्यत् । प्रतिबिम्बस्य लावण्यं पूर्ववत् प्रत्यग्रम् । सा उत्फुल्लिता । निमग्नतया परितश्च परिच्छिन्ना । अहमिकाया आकृतिः
 दृढमङकिता तस्या मनसि । अभिरूपाया आत्मश्लाघा तां कवलीकृतवती । पैतृकप्राचुर्ये सा आत्मचरितं प्रकीर्णीकृत्य पूर्ववत् भ्रमणाय बहिरागता ।

 पिता वृद्धः। माता वार्धक्यानुवासिनी । भ्रातरो नगरान्तरेषु प्रतिष्ठिता व्यवसायिनः । कनिष्ठा तु लिप्सा । साऽत्र पित्रोः ।  निसङग्वार्धक्ये सहाययष्टिका । प्रभुत्ववाङ्मयस्य शब्दकतिपये सा साक्षादिह परिबद्धा काचित् उद्धता तापसी । प्रत्याख्याने आनन्दस्य अङ्गीकारः तदर्थं कर्मणः कश्चित् कलापरिरम्भः ।

गर्भस्य इह अहमर्थः ।

सेवको न्यवेदयत्।

 श्रीमन्.. ! आदिशतु...।

अभ्रपदः पश्चाद् विवर्त्यं अपश्यत् । वृद्धसेवको विनम्रः । मुखे तस्य प्रश्नवचनं निरुद्धम् । किन्तु नयने जिज्ञासा सात्विकी । करमुद्रायां सेवापाटवशैली पारम्परिकी । अभ्रपदः शान्तभावेन अभाषत।

—पितृव्य... !

—कथयतु श्रीमान् ।

—कः समाचार इदानीम् ?

—समाचारः किम् ? यथा भवते रोचेत तथा भवेत् ।

—लिप्सा तु प्रस्तावं प्रत्याख्यातवती ।

—भवतु नाम । अन्या किं न मिलेत् ?

—कुत्र ?

वस्तुतो भवतः अभिलाषः किम्? कथं च रुचिः?

स्वभावसरला काचित् दीनकन्या..

—भवान् अभिजातः खळु ?

—तेन किम्.. ? यदि काचित् दीनकन्या गुणवती तर्हि सैव योग्या मत्कृते ।

—सम्यक विचारयतु भवान् ।

—एतन्मया स्थिरीकृतम्। अन्वेषणम्...।

—मम कर्म इति जानामि ।

—तर्हि, आरभ्यताम्...। प्राप्तिसमनन्तरं साक्षात्कारः ।

दिनमणिः आजीवनमत्रः सेवकः। समवयस्को ज्येष्ठप्रभुः बहुदिनतो दिवगतः । तस्यैव वचनं शिरसि निधाय दिनमणिः तत्पुत्रस्य सेवां निजीकृत्य अब वृद्धः संजातः । इदानीमपि स तस्मिन् प्रसरे व्रती । परं सेवकेषु स ज्येष्ठ इति तस्य कश्चिदधिकारो वर्तते । कनिष्ठप्रभुः सप्रत्यपि तस्य वचने गुरुत्वमारोपयति ।

दिनमणि: अभ्रपदस्य रुचिविषये निष्णातः । तस्य विचारधारायां च अभ्यस्तः । एतदर्थं प्रभोः प्रत्येककर्मणि स शङ्काकुलः । प्रतिवचनं स सन्देहापन्नः । आदेशमात्रं क्रोधस्य विषये स सचेतनः । पादपातमात्रं कुशलाकुशलविषये च सावधानः ।

दिनमणिः बाल्यादारभ्य इदानीमपि कनिष्ठप्रभोः पाश्र्वचरः । सदैव स समयं समीक्ष्य हिताहितं निवेदयति । किन्तु अभ्रपदस्य अहंकारनिकटे फलं तु यथा तथा । दिनमणि व्यथितो भवति । ज्येष्ठप्रभोः हि कतिपयनीतिचयी तस्य कर्ममार्गं नियमयति । स व्याकुलो भवति इयान् धनराशिः, इयति च सम्पत्तिः तथापि कनिष्ठप्रभोः कार्पण्यं न न्यूनीभवति । न वा लोभ उपशममाश्रयते । सर्वदा एकैव कथा  धनम् धनानि ।

उत्सवः शीतार्त्तः ।

पुलकपल्लविनी छाया । स्पर्शनिष्ठुरः पवनः पेयविधुरा सलिलधारा । धूलिदासः परिवेशः अरण्यहृदये हिमपातस्य गोपनीयलिपिमाला लाञ्छनधर्मिणी । आकृतिविकारे स्वभावपच्या शुष्कताया उपस्थानश्रेणी ।

अलिन्दे उपविष्टा कातरप्रतिमा । इयं सा वृद्धा मेदिनी । श्रमे व्यतीतं वयः । प्रतीक्षायां जीणों विश्वासः । औदासीन्ये अभिलाषो मलिनः । नयनाग्रे समयस्य वितानचित्रमपि पर्युषितम्। चेतनायां तथापि प्रकाशते काचित् आवश्यकता । अपेक्ष्यते उत्साहो मनाक्... केवलं जीवनाय..जीवनधारणाय... । प्रार्थनायां भिक्षास्थानमळं करोति किंचित् सामर्थ्र्यंम्...मनाक् शक्तिः श्रमायः जीवधर्माय.. ।

 पुष्करिणीतो जलमानीय गतानुगतिकरीत्या गृहदेहलीमतिकान्तवती श्रावणी । मेदिनी किंचित् विवर्त्य पुनर्मुखं यथास्थानमानीय चिन्तामग्ना संजाता । श्रावणी तस्याः श्रमसारा सम्पत्तिः । एकैव कन्या । वाल्यवयसि वराकी जनकं हारितवती । तदनु मातृश्रमं निजीकृत्य प्रवर्त्तते । जीवने सहायो नाम श्रम एव। अद्यत्वे सा प्राप्तयौवना । एतदर्थं सावधानस्य रीतिः प्रगुणिता । वृद्धायाः कश्चित् श्रमभागः केवलं कन्यायाः तत्त्वावधाने व्यत्येति ।

श्रावणी मातृमनोभावं सम्यक् आकलयति । निजस्थितिं विचारयति । दैन्यपरम्परां च निपुणतरं विमृशति । परमुपायो नास्ति । स्वाभिमानं विहाय किमन्यद् वा वर्त्तते ? यावत् सञ्चितं तत् सर्व विक्रीतम्। यद् वर्त्तते ? तदिदानीं विक्रेतु न शक्यते। भाग्यमादृत्य भीतिसंकुलरजनीं यापयति श्रावणी ।

प्रतिदिनं निवेदनं पुष्कलम् । आवाहनस्य इङ्गितमपि प्रचुरम् । निमन्त्रणं च तथैव । सर्वमेतत् चमत्कृतिं जनयति श्रावणीह्रदये... मनसि शरीरे च । किन्तु सा किंचिदपि निजीकर्तुं न प्रभवति । निजीकरणस्य आभोगे दण्डायमानो भवति सामाजिकतायाः स्वरूप धर्मः । अपवादस्य कश्चिन्मार्गः तामेव स्पर्शपरिसरे आबध्दं दीर्घायते । वस्त्रहरणाय अकालः कश्चित् तस्या एव दौर्भाग्यमनुसन्धत्ते ।

मनसि विपुला तथ्यकान्तिः ।

वस्तुतान्त्रिकजीवनेऽस्मिन् किवा आवश्यकम् ? मेदिनी मय्यते व्यथते अपि । परं मातृहृदये तस्याः स्नेहलेपो भंगुरः । समाधानविधुरा स्वाभिमाने पत्थाः परिपन्थी । तथापि तस्या वात्सल्ये बिम्बविस्तारं स्फुरयति कन्याचरणस्य लाक्षा गुल्फवलयस्य मृदुमधुरमनुरणनम् ---। आवश्यकतायां पुनश्च माधुरीं तनोति कन्याकरे कश्चन स्वर्णवलयः ग्रीवाबन्धे च कमनीयोहारः । तस्या एव सीमन्तसिन्दूरे मेदिनीप्रतीक्षा पूर्णाहूतिं कामयते ।

पर्णशिखरे स्नेहविकला पीताभप्रतीतिः । पल्लीपीठे वातविक्षिप्ता सस्यशोभा। सरोवरदर्पणे जलदस्य शुभ्रसम्मोहनं उदासपिशुनम् । क्षोभचपलतरङ्गधारे रौप्यरागः साक्षात् महाकालस्य चरितलाञ्छनम् ।

ऋतुप्रभा पर्यायपालिता ।

 शीतसमयस्य विवर्णपरिपाटीमवधूय ग्रामेऽस्मिन् प्रत्यूषतारका कामपि स्मृतिसंचिकां नवीकृतवती । ग्रामोऽयं नाम्ना 'मधुग्रामः । साक्षादेका लघुनगरी । परमत्र न कस्यापि परिचयः कुत्रचिदपि प्रच्छत्रः। सर्वे परस्परं जानन्ति । परस्परविषये सर्वे अभिज्ञाः ।

परिवेशेऽत्र सम्मोहनस्य मधुच्छन्दः । परिपार्श्वे वातावरणं नीतिनिष्ठम् । क्षोभसिक्ताऽपि जीवनधारा अत्र तादात्म्यविनिमये मधुरा प्राकृतिकसम्पदा च उत्सप्रचुरा । अद्य तु न कश्चित् तादृशो दिवसः । किन्तु कोलाहलमुखरो दृश्यते ग्रामः ।

श्रीमुखो हि समागतः ।

ग्रामीणानां वचने विस्मयधारा - कथं श्रीमुखः प्रत्यागतः? पिता दिवंगतः । स नागतः माताऽपि स्वर्गता । तथापि नागतः । इदानीं किमस्ति ?  केवलो भग्नावशेषः आवासः ।

श्रीमुखविषये नाना वार्त्ताः । केचित् वदन्ति — स बाल्यात् अपहृतः । अपरे वदन्ति — पितुः क्रोधं विरुध्य स गृहं परित्यक्तवान् अन्ये कथयन्ति — न...न...,तस्य जननी कस्मैचित् सन्न्यासिने तं समर्पयति स्म । पुनरपरे जल्पन्ति — तस्य जननी तु विमाता आसीत् । अतः तामसह्यमानः स गृहात् पलायितः।परमिदानीं कि संवृत्तम् ?

श्रीमुखः प्रसन्नः, गम्भीरोऽपि । तस्य चतुर्पार्श्वे अनेके जनाः । नानाविधप्रश्नचयेन स सततं शरव्यो भवति । किन्तु कौशलेन प्रत्येकं तुष्णीं स्थापयति । अहंकारे तस्य प्रतिभासते प्रवचनस्य नैपुण्यम् । प्रवचने स्फुटं प्रतीयते ज्ञानच्छलना- अहं ज्ञानी अंह तत्त्वनिष्णातः अहं विमर्शसिद्धः अहं च सर्वेषामुपरिस्थः कश्चित् उत्तमपुरुषः - पापपुण्यविचारत ऊर्ध्वस्थः कश्चित् विकारविहीनो देवप्रतिनिधिः इत्येवं चिन्तापन्नः श्रीमुखो वाग्गम्भीरः ।

जनसमागमे श्रावणी स्थिरनयना ।

शीतार्त्तबिम्बोष्ठे तस्याः स्मितस्य लोभनीयस्वाक्षरम् । श्रीमुखो हि तस्या बाल्यसहचरः। बहुदिनानन्तरं सम्प्रति तस्य साक्षात्कारः । तस्यैव दर्शननिमित्तं श्रावणी प्रतीक्षते । एकस्य गृहस्य अलिन्दे सा स्तम्भमालम्ब्य दण्डायमाना । दरिद्रपरिच्छदे सा तथापि अमलिना । लज्जानिरीहविलोकने तस्या हृदयं विमुक्तम्। यौवनस्य निसर्गविलासे सा चपलाऽपि विरुद्धता । अहंकारस्य निष्पिष्टशिखरे शिशुचापल्यमेव तस्याः परिचयपरिधिं तरङ्गयति ।

समावेशः क्रमशो विरलोऽभवत् । श्रीमुखः श्रावणीसमीपमागतः । श्रावणी मनाक् पुलकिता। श्रीमुखश्च तरलितः । स अवनमितवाचा अपृच्छत् ।

— कथं वत्तंसे ? 

अल्पं विहस्य श्रावणी उदतरत् ।

सम्यक् ।

— माता कथमस्ति ?

— समीचीना ।

अन्यत् सर्वं कुशलं नु?

 शिरश्चालनेन कुशलमुद्रां प्रादर्शयत् श्रावणी । सावेगं च अपृच्छत् ।

— कियत्कालमत्र स्थास्यति भवान्?

सरलतया श्रीमुखो व्याहरत् ।

— वक्तुं न शक्नोमि । परम् इदानीमस्ति ।

— तर्हि, सकृद् अस्मद्गृहमागच्छत् ।

— नूनं गमिष्यामि ।

श्रीमुखो विवर्त्त्य अपरदिशा गन्तुमुत्कान्तः । श्रावणी पश्यति-बाल्यबन्धुरयं सम्प्रति कियान्न गम्भीरः? तथापि न स योगी, न वा सन्न्यासी । साधारणः कश्चित् व्यवहितः प्रवासी । परिचितोऽपि अपरिचितः । अनासक्तोऽपि आसक्तः । परित्यक्तोऽपि न विविक्तः।

श्रीमुखो निजवासमुपगतः । आवासस्तु केवलो भग्नांशः.......... आभिजात्यस्य अवशेषः ...... परिणामस्य सारांशः.......... व्यवधानस्य विकलनिर्यास । गुल्मवैविध्ये अरण्यायते आभोगः । विहगानां परित्यक्तवसतिषु भयंकरमन्तः पुरशिखरम् । भित्तिविवरे निर्मोकं सपोयते । प्रकोष्ठकोणेषु ऊर्णनाभस्य जालराशिः क्षणसंकलने मग्नः प्रतीयते । वल्मीकाग्रे पुनश्च परिणामं कामयते मृतसरीसृपस्य अस्थिशेषः । शोभनीयगह्वरे तत्र उष्मतामाहरति अपरः सरीसृपो वास्तव्यः । पीतशुष्कपर्णनिवहे प्रच्छन्नो दृश्यते सकलोऽपि मार्गः ।

श्रीमुखः नमस्कृतवान् ।

सहसा प्रतिध्वनिता मातुः सम्बोधनशब्दाली । मनसि प्रतिबिम्बिता तस्या आकृतिः । पुनश्च लालित्यमतनोत् तस्या एव वात्सल्यनिविडमश्रु । खट्खट्ध्वनिताले यष्टिसंचारस्य कश्चन आभिजात्यभंगी-विशेषः पितृदेवस्य चलनप्रकारं व्यद्योतयत स्मृतिकेन्द्रो । उदासीनपिता वंशपरम्परां स्मारं स्मारं दिवंगतः। यदिदानीं सम्मुखमलकरोति तत्तु तस्यैव श्रमसंचितं शेषधनम् ।

वाष्पकवले श्रीमुखो विमथ्यते । सपदि पश्चात् कश्चित् तस्य स्कन्धोपरि करं विन्यस्तवान् । श्रीमुखः चकितः । विवर्त्य च अपश्यत् । बाल्यात् परिचितः सोऽयम् अभिधानेन पितृव्य..... नाम्ना रघुपतिः.... लिप्सायाः पिता । वाग्विधुरः श्रीमुखः । दृष्टितो विस्मयमपसार्य स प्रणतवान् । रघुपतिः तमुदतोलयत् ।

     अक्षरोपरि निक्षिप्तमसीबिन्दुरिव पुनरन्यो घटनालेपः श्रीमुखसम्मुखे सान्द्रीभूतः । सकल-नेति-निर्यासे पुनरंकुरित 'इहइदमिति - चेतनाया आश्वस्तिबोध: । विकलभूमिकायां नवीभूता पुरोदृष्टिः ।

वेदनार्ता वलिवेदी स्निग्धा ।

शुभाशुभसंलापेषु गन्तव्यं संक्षिप्तम् । रघुपतेः गृहं प्रापितः श्रीमुखः । किन्तु सहसा श्मश्रुधरस्य प्रवेशमालक्ष्य गृहेऽस्मिन् सर्वे चकितः । श्रीमुखोऽपि आश्चर्यान्वितः । परं तस्य अहमिकानिकटे गृहवास्तव्यानां भोगनिविष्ट-पापिष्ठपरिधिः साक्षात् नरकस्य पार्श्ववर्ती आसीत् । अतिथिप्रकोष्टस्य द्वारमुन्मोचितवान् रघुपतिः। प्रवेशप्रार्थनापुरःसरं उपवेशनस्थानं स निरदिशत् । स्नेहेन आत्मनः पुनरागमनमाश्वस्य अन्तःपुर प्राविशत् ।

अभिनिविष्टः श्रीमुखः । आत्मना  च गम्भीरः । मनसाऽपि विक्लिन्नः । प्रस्तुतिमूले तस्य अभिनयस्य पूर्वरंगः दृष्टिकोणे स्नेहसिक्तसरलता । अधरे स्मितचातुरी । निश्चेष्टमुद्राबन्धे प्रसन्ना शैली। किन्तु प्रतीक्षायां चपलायते लिप्सा । स्पन्दनताले प्रतीयते तस्या कल्पिता प्रतिकृतिः । बाल्यतः सांप्रतिककालपर्यन्तं तस्या आकृतेः अस्फुटविलासः सम्मुखमावृणोति । व्यवधानविललितो विश्वासः। आशायां तथापि स्नानं रचयति मिमिलिषा-अभिभवस्य प्रक्रियायां सामर्थ्यं वर्धयति लिप्सा नूनमागमिष्यति। स्वागतवेलायां नूनं सा चमत्कृता भवेत् ।

मन्थरपादपातस्य क्षीणध्वनिः क्रमशः श्रुतिपथमागतः । श्रीमुखः पुलकितः । अभिमानस्य सारल्यं स प्रत्यग्रीकृतवान् । चिन्ताविमुक्त इव च स्थानापन्नः संजातः । अवगुण्ठनवती उपाहारपात्रेण सह जलपात्रं यथास्थानं स्थापितवती । शीर्णकरद्वयस्य कम्पनप्रसारम् आलक्ष्य विचलितः श्रीमुखः । विस्मितभावेन स तां निरैक्षत । अवगुण्ठनं किञ्चित् अपसार्य वृद्धाऽपि व्यलोकयत् ।

— त्वं श्रीमुखः, पुत्र !

श्रीमुखः हतवाक् सञ्जातः । ततः प्रकृतिस्थो भूत्वा अवदत् ।

— हँ...,हाँ...।

— अहो...., बहुपरिवर्त्तितः । कथं वा परिचेतुं शक्नुयाम् ? श्रावणी त्वद्विषये उक्तवती । श्रावणी मम कन्या, जानासि नु ?

— जाने...।

— तव साक्षात्काराय मनो व्याकुलमासीत् । दिष्टया साक्षात्कारः संजातः । परिचेतुं शक्नोषि नु ?

— सम्यक् परिचिनोमि ।

— तव वा कथं ज्ञानं स्यात् ? पिता ते गतः । माताऽपि गता । तदनु को वा मां पृच्छेत् ? भाग्यमादृत्य अत्र कर्मं करोमि । वराकी श्रावणी मे गृहे एकाकिनी । न जाने, कदा तस्या भाग्योदयो भवेत् ?

समयेऽस्मिन् सपरिवारो रघुपतिः तत्र उपस्थितः । वृद्धा मेदिनी मनाक् पश्चाद्गता । श्रीमुखो दण्डायमानो भूत्वा अभिवादनं न्यवेदयत् । रघुपतिः श्रीमुखस्य परिचयमकारयत् । लिप्साया नयने जुगुप्सा। लिप्साजननी भवानी च विमुखा । रघुपतिस्तु वत्सलः । भ्रुकुञ्चन स्फुटीकृत्य भवानी कर्मच्छलेन आलापमाभवारयत् । लिप्सां च गृहीत्वा अभिजात्यव्याजं प्रदर्शयन्ती प्रस्थिता। आनुगत्यं दृढीकुर्वांणा मेदिनी तामन्वसरत् । प्रसंग वक्रीकृत्य रघुपतिः श्रीमुखेन सह आलापमारभत । अतिथिप्रकोष्ठे कियत्कालं स्थातुं स निरदिशत् । तत्र सर्वविधं सौविध्यं च प्रत्यशृणोत् ।

पल्लीपल्वले शशिरेखा आत्मीया ।

शीतकातरशरीरं मलिनवसनेन सयत्नमाच्छाद्य कलसीं कटिदेशे संस्थाप्य मन्थरगत्या पल्वतः प्रत्यागच्छति श्रावणी । पथि मिलितः श्रीमुखः। रोमाञ्चचञ्चला श्रावणी विरता । श्रीमुखोऽपि पुलकितः । श्रावणी किञ्चिदभिमानेन उक्तवती ।

— भवान् महान् संजातः। अस्मान् वा किमर्थं पृच्छेत् ? श्रीमुखः सरलभावेन अवादीत् ।

नहि, श्रावणि! तथा किमपि नास्ति । मात्रा सह साक्षात्कारः संजातः। नूनं ते गृहं गमिष्यामि ।

दरिद्रस्य गृहं? को वा पृच्छति ?

न न, तथा न.......। मत्कृते सर्वं साधारणम् ।

तथापि ....।

नूनं गमिष्यामि ।

पुनरपि मम निमन्त्रणम् ।

भवतु, स्वीकरोमि ।

श्रावणी स्मितेन मनोगतं प्रकटीकृत्य प्रस्थिता । सौजन्यं गम्भीरीकृत्य श्रीमुखः पल्वलाभिमुखमागतः । तस्मिन्नेव मार्गे आगच्छतिस्म सेवको दिनमणिः । श्रीमुखस्य आगमनविषये स श्रुतवान् । परमधुना सम्मुखे दृष्ट्वा स हृष्टः । दूरतः अञ्जलिं विधाय स प्रणतिं न्यवेदयत् ।

नमो नमः, कनिष्ठप्रभो!

पितृव्य! केन प्रकारेण मां परिचितवान् ?

कथं न परिचिनोमि? कालो गतः किं कथा गता?

सम्प्रति कुत्र?

अभ्रपदसमीपे अस्मि । भवान् तु बाल्यात्...।

तिष्ठतु तावत् ।

इत्थं कियदिनं यावत् भ्रमेत्?

यावत् सम्भवेत् ।

तथा न करोतु । गृहसंसारं करोतु । भवदर्थं किं कन्याया अभावो भवेत्?

अन्वेषयतु नु...

     परिहस्य श्रीमुखः अग्रेसृतः दिनमणिः विपरीतदिशि प्रस्थितः। किंचिदग्रे श्रावणीं विलोक्य स घटनाम् अन्वमिनोत् । नितरां च प्रासीदत् । मनसा व्यजल्पत्- 'इदानीं कुत्र गमिष्यति वत्सः नूनं जाले निपतेत्।

मुग्धप्रहरः प्राज्ञः।

रघुपतिः मग्नः । कन्यापिता कियान्न व्याकुलः? कियान्न शङ्कित? कन्याया: प्रकृतिं प्रवृत्तिं च विमृश्य तदनुगुणवरविनिश्चये कियान्न सचेतनः ? परपुत्रस्य निजीकरणे कियान्न श्रद्धान्वितः? परमत्र कश्चित् प्रतिबन्धः तादात्म्यं प्रतिरुणद्धि । प्रतिबन्धोऽयं भेदनिष्ठः । भेदश्च धनमूलः । पुनश्च धने आभिजात्यं नाम अहंकारः । अहंकारे मोहो जन्मगतः... वंशगतः.... जीविकाभित्तिकः..... दैशिकः.... कालानुपातिकः ।

संकीर्णमानवात्मा निष्पीडितः। समाधानप्रसरे समस्यासृष्टिः तस्य मोहजड़ा दूरदृष्टिः । ईर्ष्याफूत्कारः तस्य कर्मणः प्रारम्भिकसीत्कारः । परस्खलनं च तस्य कृतेः परिभाषा । जुगुप्सा गतेः परिनिष्ठितदशा । किं परिणामः .... ? कोऽयं शीर्षबिन्दुः .... ? क्व वा अवनमनस्य आत्मपीठम् .....?

प्रकृतिस्थो रघुपतिः विवशः ।

आशा महती । विश्वासो द्रढीयान् । अनकूलः उत्साहः । पत्नीं मृदुसम्बोध्य सः अपृच्छत् ।

— यदि लिप्साकृते श्रीमुखः...।

अर्धोक्तिं वारयन्ती भवानी अगर्जत् ।

— तन्न कथयतु । कन्या मे किं भिक्षुणी भवेत् ?

— अयि ! तथा न... । स वराकः कुत्र गमिष्यति ?

— अत्रैव स्थित्वा... ।

— अत्र किं करिष्यति ?

— अत्र नाम तस्य भूसम्पत्तिः वत्तते । यदि स किमपि कर्म करिष्यति तर्हि अल्पदिनाभ्यन्तरे पुनः प्रतिष्ठितो भवेत् । तेन सह अस्मत्कन्या... ।

— तिष्ठतु...। एतावति स्थागयतु । य इतस्ततो भ्रमणेन कालं नयति स पुनः किं कर्म करिष्यति ? यायावराणामुपरि को विश्वासः ।

— अयि ! तव वचनेन सह न कस्यापि विरोधः । किन्तु अस्मत्कन्याविषये चिन्तय । यथा तस्याः प्रकृतिः तथा तु योग्यः कश्चित् न मिलति । एवं कति प्रस्तावाः गताः । सा किं अनूढा तिष्ठेत् ?

— किमर्थम् अनूढा तिष्ठेत् ? सा किम् असुन्दरी ?  अथवा अस्मन्निकटे धनं नास्ति ?

— न तथाऽत्र विषयः। अस्माभिः तथा कश्चित् अन्वेष्टव्यो यः कन्यायाः प्रकृतिं सहेत अन्यथा सदा कलहः।

— भवतु नाम । किमनेन यः कोऽपि अधमः मम कन्यायाः पतिः भवेत् ?

— कथमेतत् ? अयोग्यस्य प्रसङ्ग इह नास्ति । प्रस्तावोऽत्र समर्थस्य... ।

— कथमयं समर्थः ?

— व्यवहारतः प्रतीयते ।

— एवमधमा अपि व्यवहारकुशलाः सन्ति।

नहि । अधमाः चाटुकुशलाः । न तु व्यवहारनिपुणाः ।

— इदानीं तु सर्वे चाटुकाराः ।

— तथा न वक्तव्यम् । सर्वे कथमेतादृशा भवेयुः ? ये स्वार्थकातराः तेषु चाटुकारिता दृश्यते ।

— जनो नाम स्वार्थकातरः । कथमयं न तथा ?

न...न... । नाऽयं स्वत इह आगतः । मया स श्रद्धया निमन्त्रितः ।

भवानी नीरवा । रघुपतिः मनाक् आश्वस्तः । किन्तु चिन्तापन्नः । येन केन प्रकारेण लिप्सायाः पाणिग्रहणं कारयितव्यम् । अन्यथा न शान्तिः । न वा कर्मणः परिपूर्णता । भाविचिन्तया किमस्ति ? भाग्यायत्तः परिणामः । पितरस्तु जन्महेतवः ।

वचनस्य पदे पदे आकाङ्क्षा । शब्दोऽपि प्रतीतिशरणः । अर्थश्च साकाङ्क्षः । इङ्गितमात्रं भानप्रतीक्षा । भानं च विकल्पमूलम् । विकल्पे नानार्थता । अतो बोधो विक्लवः । उद्देश्यं स्फुटं चेत् विधेयं स्पष्टं भवति । परमिदानीं निगूढमुद्देश्यम् । अतः प्रकरणग्लानिः । तात्पर्यं च अवधानं न स्पृशति। एवं विमथ्यते दिनमणिः ।

दिनमणिः प्रवयस्कोऽपि सेवकः । ज्येष्ठोऽपि स भृत्यः । अतो बलात् किमपि वक्तुं न प्रभवति । अपृष्टः स किमपि उपदेष्टुं न शक्नोति । मनसि तस्य कोलाहलः । सम्मुखे प्रभोः मृदुविषादः । एकदा सः अपृच्छत् ।

— किमर्थं विषीदति भवान् ? स्पष्टं कथयतु ।

   को वा अभावः...?

  चिन्ताकुलः अभ्रपदः अपृच्छत् ।

— किम्.... 'अन्वेषणं समाप्तम् ?

— समाप्तम् .... ।

— तर्हि, का सा गृहेऽस्मिन् वधूः भवेत् ?

— मन्ये, मेदिनीं भवान् जानाति ।

— केयम्...?

— सा दीना... वृद्धा...।

— जानामि...। तस्या अत्र कः सम्पर्कः ?

— तस्याः कन्या श्रावणी ।

  अभ्रपद: उच्चैरहसत् ।

— पितृव्य! भवान् दासमनोवृत्या मम विवाहं चिन्तयति नु ? दिनमणिः भीत्या अवदत् ।

न.... नहि....., श्रीमन् !

  किं भवन्नयने दासीं दीनां वा विहाय नान्या काचित् प्रतिभाति?

  या आसीत् सा तु भवन्तं प्रत्याख्यातवती।

सहसा अभ्रपदः सावधानः संजातः । अहंकारः तस्य उदग्रोऽभूत् । स प्रतिशोधपरायणतया अगर्जत्    नूनं तस्याः कृते किंचित् दर्शयितव्यम् ।

दिनमणिः शान्तभावेन अबोधयत् । प्रकृतिस्थतया चिन्तयतु ।

— नहि...। दासी भवतु वा दीना भवतु । विवाहः करणीय एव।

— स्थिरमनसा चिन्तयतु । भवतः पदमर्यादा अस्ति । वंशस्य परम्परा याश्च आभिजात्यं वर्त्तते । सम्यक् विचार्य किमपि निश्चयं करोतु ।

— विचारे पुनः को लाभः ? भवान् गच्छतु । तत्रैव सम्बन्धं विधाय प्रत्यागच्छतु ।

— किमेतत् ?

— निष्कारणं न विलम्ब्यताम् ।

दिनमणिः न किमपि प्रत्यवदत् । शनैः मस्तकनमनेन प्रभुवचनं स्वीकृत्य बहिरागच्छत् ।

बोधो निराकाङक्षः ।

पत्नी सहमता इति रघुपतिः निश्चिन्तः । इदानीं स कन्यां बोधयितुं प्रवृत्तः । कन्यायाः प्रकोष्ठद्वारमुपगम्य मृदुतया स समबोधयत् ।

— जाते--! जाते...! लिप्से...!

द्वारमुन्मोचितम् । परमुन्मोचने सम्प्रति अलसस्पर्शः आमन्त्रणे दुराग्रहः । वचनविनिमये कुण्ठा। अभिमानपिशुनं लिप्साया लपनम् । मृदुव्यथितो रघुपतिः अपृच्छत् ।

कथं विषादः ? किमर्थं कुण्ठा ? किमयं विवाहो न रोचते लिप्सा साभिमानमुक्तवती ।

न... हि... । न मे रोचते ।

तर्हि, का ते इच्छा?

— नाऽहं विवाहं करिष्ये ।

— किमर्थम् ... ?

न कस्यचित् पुरुषस्य प्रभुत्वे जीवनं नेतुमिच्छामि । रघुपतिरहसत् ।

— अरे ! विवाहानन्तरं गृहे प्रभुत्वमुभयस्य । कर्मदृष्टया कदाचित् पुरुषः प्रभुः संजायते, कदाचिच्च स्त्री महीयसी भवति ।

— नहि...। न कस्यचित् आदेशेन निर्देशन वा अहं कर्म निभालयितुं शक्नोमि ।

— त्वमनभिज्ञा, जाते! सम्यक् बोध्दुं न प्रभवसि । इदानीं समयः । यदि न विचारयसि तर्हि पश्चात् अनुतापं करिष्यसि। पश्य जाते ! अतिदूरात् सर्वमपि वस्तु मूल्यहीनं प्रतीयते । निकटे मुल्यहीनमपि दुर्मूल्यायते ।

 लिप्सा अभिमानं तु उग्रतरम् । सा किमपि स्वीकर्तुं नेच्छति । विरक्ततया सा दृढमवदत् ।

— कन्याया अधिकारं कथं न समर्थयति भवान् ?

— अधिकारनाम्ना अनभिज्ञवचनं कथं वा स्वीकुर्याम् ? परिणामदृष्टिस्ते संकीर्णा । अनुभवोऽपि अपरिपक्वः । कथमेतन् न बुध्यसि ? यदहं वच्मि करोमि वा, किं तत् सर्वं ते अहिताय......? 

लिप्सा निरुत्तरा....।

रघुपतिः पितृत्वं स्वस्थीकृत्य पुनरबोधयत् ।

— जाते.... ! मार्गपरिष्कृतये पादपानामुच्छेदो न सर्वथा आवश्यकः । छत्रमस्तीति किं वृक्षच्छाया अनावश्यकी ? सर्वदा कालो न समानः । सम्यक् चिन्तय ।

    रघुपतिः प्रस्थितः । अपरमार्गे भवानी कन्याप्रकोष्ठं प्रविष्टा। कन्याया विषण्णमुखमवलोक्य सा किञ्चिद् विचलिता । व्यग्रतया च अपृच्छत् ।

— किमभूत् ? पिता किमपि उक्तवान् वा ?  जाने, स तादृशो जनः।

किमपि अज्ञात्वा भर्त्सयितुं प्रवर्तते । लिप्सा प्रत्यवदत् ।

— न... न .... । तादृशं किमपि ।

— तर्हि कथं विषीदसि ?

— पिता तु विवाहविषये........

— अरे.......!  हाँ । अहमेतत् विस्मृतवती। किं तस्मिन् विषये त्वम् ....

  अहं तु किमपि नोक्तवती ।

— कथं नोक्तवती ? पिता यदिच्छति तत् किं बलात् करिष्यति ?

    लिप्सा किञ्चित् चतुरतया अपृच्छत् । 

—  किं तव पिता त्वद्विवाहविषये बलात् त्वां न प्रवर्त्तितवान्

— तदानीं समयो भिन्न आसीत् । इदानीं युगः परिवर्तितः।

  युगः परिवर्तित इति किं मनुष्यप्रकृतिः परिवर्त्तिता

  ? त्वामहं बोधयितुं न प्रभवामि कदाचित् पितुः पक्षमाश्रित्य वदसि चेत् कदाचित् मत्पक्षमवलम्ब्य। न जाने, कथं ते प्रवृत्तिः ? त्वद्विषयं त्वमेव निभालय ।

लिप्सा अहसत् । 

विरत्या भवानी प्रस्थिता । लिप्सा तु चिन्तामग्ना। माता एव प्रथमशिक्षयित्री । जीवनस्य प्रारम्भतः तस्याः प्रत्येकस्पर्शः यात्रां नियमयति । भाषा निःसरति तस्या एव मुखतः प्रथमतः । तस्या इङ्गितमर्थरूपेण आहरति शब्दः । तस्याश्च चिन्तनप्रकारः हस्तांतरी भवति । पदक्षेपमात्रं तस्या दृष्टिः सम्बन्धरचनायां प्रतिफलति । किन्तु नियन्त्रणक्षेत्रे प्रभावं तनोति पिता । उभयस्य व्यवहारसमन्वये सन्ततेः मनोभूमिः निर्मीयते इत्थं चिन्तनवलये पितुः वार्धक्येन सह कलहायितुं नेच्छत लिप्सा ।

आधार: चिन्मयः ।

अदूरे दृश्यते मार्गाणां संयुक्तशीर्षरेखा । दिग्वलये कुज्झटिकास्पर्शो मृदुतरः । शीततल्पे विलोक्यते वसन्तस्य उत्सवभूमिः । धूसरशरीरे स्वेद: प्रारम्भिकः । काकस्य अविच्छिन्न विरुतितले पिकस्य खण्डितकूजनं मन्थनमलिनम् ।

श्रीमुख उपविष्टः ।

सम्प्रति लिप्सया सह विवाहमनुकल्पयन् स गम्भीरः । व्याजान्धा तस्य अहमिका । सम्मुखे कश्चन दानाय उत्सुकः । अपरभागे अन्य परिग्रहनिमित्त प्रतीक्षितः । एकत्र याचकीयकातरता । अन्यत्र आत्मगौरवस्य परिपाटी । मध्ये अहङ्कारस्य अस्पृश्यभूमिः । पुनश्च अभिमानस्य कश्चित् निषिद्धप्रदेशः । श्रीमुखः कुण्ठाव्याजं गम्भीरीकृत्य रघुपतेः अनुरोधं स्वीकृतवान् ।

    प्रणम्य पुरुष इव मुद्राबद्धः श्रीमुखः । दीर्घश्वासे तस्य पार्वत्यतटिनी इव वक्ररीतिं विस्तारयति श्रावणी । तरङ्गस्य फेनचूड़ा इव प्रतीयते तस्या हास्यावली । नयने मायामयी कौमाररचना... आद्यवारिपाते श्रावणी साक्षात् मृत्तिकायाः प्रसन्नसुरभिः ।

    सहसा मार्गे आविर्भूतो दिनमणिः । किमपि अभिलक्ष्य स त्वरते । अपरपार्श्वतः श्रीमुखः किंचिदुत्सुकतया शब्दापितवान् । किन्तु दिनमणि, नाशृणोत् । पुनः श्रीमुखः समबोधयत् । परं दिनमणिः त्वरया मार्गान्तरं प्राप्तः । वृक्षान्तराले च अन्तर्हितः । 

    दिनमणेः भृत्याभिमाने सम्प्रति प्रभोः शुभकामना बलवत्तरा । येन केन प्रकारेण उपायेन च प्रभोः मङ्गलं विधातव्यमिति स दृढं चिन्तयन् मेदिनीगृहाभिमुखम् उपसर्पति। दूरतः तं विलोक्य मेदिनी कृतकृत्या अभवत् । साग्रहं च अपृच्छत् । 

 भ्रातः ! दीनगृहे कथमद्य समागमः सप्रसन्नमनो दिनमणि: व्यसदयत् । 

 इदं मम सौभाग्यं यदहं तव गृहे प्रार्थी ।

विस्मिता मोदिनी ।

- प्रार्थी.....?

 हाँ... हाँ... याचकः । त्वन्निकटे सौभाग्यं याचितुमागतः ।

 किमर्थं विडम्बयसि ?

 नेयं विडम्बना । अनेन तव मङ्गलम् ।

 मम वा किमस्ति मङ्गलेन ? मनसा चिन्तयतु । 

 हाँ... हाँ...। न केवलं मङ्गलम्। तस्यास्तु महत्सौभाग्यम् ।

 भवतु भवादृशानां स्वस्तिवचनानि सदैव सन्तु ।

 वचनेन किम् ? साक्षान् मङ्गलमानीय उपस्थितः । वद, ग्रहीतुं शक्नोषि ? मदर्थं किं ते पारितोषिकम् ?

    मेदिनी तु चिन्ताकुला । जीवने प्राप्तस्यापि सर्वथा ग्रहणं सम्भवति । सत्यपि अभिलाषे न वा सर्वं दातुं शक्यते । दीनहृदये तस्याः कति स्पदनानि उद्भूय तिरोभूतानि । सा नीरवतया भावनायां निमग्ना वर्तते ।

दिनमणिः आवेदयत् ।

 आगच्छ....., मया सह ।

 कुत्र... ?

 मत्प्रभोः समीपम् ।

 तत्र....!

 तत्र किम् ? मम प्रभुः तव कन्यायाः पाणिग्रहणमिच्छति । 

 किमेतत् स तु महाजनः । वयं पुनः....।

 एतेन किम् ? स तु तव कन्यानिमित्तं बलवदनुरागी । अतो विवाहमिच्छति । अनेन कन्या ते मम प्रभुपत्नी भविष्यति । त्वमपि तत्र स्थास्यसि ।

मेदिनी तु कुण्ठिता । 

दिनमणिः विबोधयति ।

 अयि ! प्रस्तावः अङ्गीकरणीयः । अनेन कन्या ते सुखिनी स्यात् । त्वमपि तत्र सुखेन शेषजीवनं निभालयिष्यसि । का हानिः ?

 हानि: -- ? हानिः... ? हानि:.... ?

इत्थमात्मगुञ्जने सा विमथ्यते ।

दिनमणिस्तु उत्सुकतया वदति ।

  कथम् अमङ्गलमनुशोचयसि ? वृद्धा संजाता । इतः परं वा किमस्ति जीवने ? भुक्त्वा सुप्त्वा च दिनं नेष्यसि इति कथं न चिन्तयसि ?

    मेदिनी तथापि कुण्ठिता । न सा प्रस्तावं स्वीकत्तुं शक्नोति, न वा प्रत्याख्यातुं प्रभवति । न पुनः दृढ़तया अधिकाररूपेण प्रस्तावान्तरं विन्यस्तुं समर्था भवति । सा तु अविमर्शव्याकुला ।

    दिनमणिः श्रावणीं दूरतो विलोक्य किञ्चित् चञ्चतोऽभवत् ।

मेदिनीमभिलक्ष्य अवदत् ।

 तव मौनता नाम प्रस्तावेऽस्मिन् सहमतिः । अतः शीघ्रतया विवाहस्य आयोजनं करिष्यामि ।

मेदिनी वाग्विधुरा ।

श्रावणी जलकुम्भं कटिदेशतः शनैः अवतारयन्ती गृहं प्राविशत् । त्वरया च आगम्य दिनमणिमपृच्छत् ।

 पितृव्य ! किं वा कर्म अस्मन्निकटे

दिनमणिः सरलतया उक्तवान् ।

 माता ते वदिष्यति । इदानीं व्यापृतोऽस्मि । आगच्छामि....

    मेदिनी तथैव विलोकयन्ती स्थिरा । दिनमणिदृष्टितः अन्तर्हितः । सन्ध्यामभिवन्दितं श्रावणी पूर्ववत् कर्मतत्परा संजाता। मेदिनी तु दिनमणेः वचनस्य याथार्थ्यमाकलयितुं न शक्नोति । सा विक्लवमनसा सन्ध्यादीपं प्रणतवती। ततः शनैः श्रावणीमाकारितवती। आगम्य पार्श्वे उपाविशत् श्रावणी । शङ्कितवचनेन मेदिनी दिनमणेः आलापस्य सारांशमुपस्थापितवती । सहसा चमत्कृता श्रावणी । कश्चन अहेतुकपुलकतरङ्गः समचरत् तस्या मनसि शरीरे च । सा विमूढ़ा इव किमपि वक्तुं न प्राभवत्। न वा घटनायाः सम्भाव्य कल्पयितुमशकत् । केवलमस्थिरा चञ्चला च भूत्वा अलिन्दपार्श्वस्थ -गृहाङ्गणे इतस्ततो व्यहरत् । मेदिनी कन्यायाः चाञ्चल्यमालक्ष्य शनैरुत्थाय पाकप्रकोष्ठं प्राविशत् ।

पवनस्पर्शो वासन्तिकः ।

श्रावणी मुग्धा । दूरे किमपि न दृश्यते। पर तत्र तमो नास्ति । अदूरेऽपि किमपि न विलोक्यते। अत्र च प्रकाशप्रतिबन्धको नास्ति। सर्वमत्र प्रतीतिधूसरम् । सर्वमिह आवेशपाण्डुरम्। सर्वं च बोधविलोलम् । अधीरा श्रावणी आकाशमपश्यत्। तत्र लावण्यनिविडः चन्द्र। । परितः शशिरेखा... । सैव रजनीदिवसयोः गहनाऽभिज्ञाने यौगपद्यभूमिका । स्मिताधरयो कवोष्णमिश्ररागे सा तु साक्षात् आश्लेषहृदयस्य अयत्नस्मारिका । सकलाभिनये सैव नाट्यनाभिः । जीवनस्य कान्तिविनिमये सा पुनरेका शान्तिपताका ।

    विमलज्योत्स्नाधारे आद्यमलयं सेवमाना श्रावणी नयनं न्यमीलत् । कर्णपथे तस्या वृद्धपिप्पलस्य पर्णशृङ्गारः। पर्याकुलकेशेषु पवनः सङ्गप्रियः । शिथिलाञ्चलस्य तन्तुराशिषु विक्रीडति तुलसी-चूड़ा। म्लानमन्दारस्य विकलसंकोचने रजनी क्रमश घनीभवति । यजनप्रकरण पृथुलम् ।

यजनमिह सङ्गतिकरणम् । सङ्गतिरपि यज्ञः। अतो दाम्पत्ये यज्ञस्य स्वरूपसामर्थ्यम् । इन्द्रियतर्पणं नात्र तात्पर्यम्। अपितु समर्पणम् । समर्पणमत्र कश्चित् ज्ञानकल्पः । ज्ञानमेव भोगः । अप्राप्तिदशायां हि प्राप्तिज्ञानेन कश्चन अभिमानी भवति धनमस्तीति प्रतीतिमात्रेण स धनीति अभिजानाति । प्रणयं कल्पयन् से प्रणयी संजायते। ज्ञानमात्रेणैव भोगः प्रारभ्यते। नेदृक्, न तादृक् इति नेतिज्ञाने सम्प्रति श्रावणी भोगनिगूढ़ा ।

 रातेः विलम्बितप्रहरः शान्तः । श्रावणी शय्यायां केवलं पार्श्वं परिवर्त्तयति । निद्रामधिकरोति कल्पनास्रोतः । कल्पनां च कवलीकरोति विवाहरूपिणी काचित् घटना । तदनु तदुत्तरदृश्यराशिः। तत्र च जीवनधाराया दुर्गम्य कश्चन प्रकारः । प्रकारे विकल्प्यते एतादृक्- तादृक्-रीतिः। इत्थं प्रकरणप्रत्याख्याने विरज्यते मनः । विभागचेतना शैथिल्यमानयति शरीरे । क्लान्ता श्रावणी निद्रातुमारभते।

अभिधेयविवर्त्ते सूर्यो नवीयान् ।

स्वरूपसामर्थ्ये अभ्रपद उग्रः । विशेषाधिकारे तस्य निजसाक्षिता बलीयसी । इच्छेव तस्य कृते प्रमाणस्य अभिधानम्। विरक्तिमयवातावरणे अभ्रपदः प्रतीक्षते।

दिनमणिः न्यवेदयत् ।

 विवाहदिनं निश्चितम् ।

 विवर्त्य अपश्यत् अभ्रपदः ।

 तर्हि, किमपेक्ष्यते ?

 उत्सवस्य प्रकारः कथं स्यात् ?

 यद् भवेत् सर्वमस्मिन् प्रासादे एव ।

 तर्हि, कन्या----''

 अत्रोपस्थापयितव्या सा । तदर्थं प्राधान्येन प्रासादस्य केचन प्रकोष्ठाः सज्जीकर्त्तव्याः।

दिनमणिः प्रस्थितः ।

अकारणकरुणातले मेदिनी आत्मधन्या । श्रावणी तु अनागतस्य दासी । परिस्थितिं प्रतीक्षते श्रीमुखः । सहसा अभ्रपदेन सह श्रावणीविवाहं निशम्य स विचलितः । परं निरुपायः । अपरस्य छदितले स्थित्वा कथमन्यस्मै वा आश्रयं दातु स प्रभवेत् ? तस्य सकलः सहानुभवः क्षणाय आविर्भूय तिरोऽभवत्। कर्मव्याजेन स रघुपतिगृहतो निर्गतः। ग्रामोपान्ते मेदिनीकुटीरं पूर्ववत् दृष्टिविधुरम्। श्रीमुखः पुरः सृतः। सम्मुखे स्नेहलाञ्छितगृहे दैन्यस्य पृथुलसन्दर्भः ।

द्वारं पिहितम्। अङ्गने कति विहगाः काकलिमुखराः । आलिन्दे कुक्कुर आश्वस्त्या निद्राति । श्रीमुखः घटनां सम्यक् आकलितवान् । मौनतया च प्रतिनिवृत्तः ।

अलसविलासे कालो निमीलनललितः ।

दिनमणिः विलोकयति । चिह्नमात्रशरणा विवाहवेदी । भित्तिषु अभिधेयनिष्ठुरा मङ्गललेखाः। विवर्णा निमन्त्रणस्य विशदप्रस्थाः। अभिप्रकाशस्य दीपाली अप्रकाशनिगूढ़ा। स्मृतिमात्रविषयो विवाहस्य पूर्वरङ्गः। । दोषदृष्टितले सम्प्रति विलुलित रङ्गस्य माहात्म्यम्। पार्थक्यस्वभावे परिच्छिन्नः अधिकारस्य परिसरः । एकात्म्यवलये पुनरंकुरितः अहंकारस्य विमूढविन्दुः । नक्षत्रायते व्यामोहकन्दली ।

मृदुसम्बोधनं निशम्य दिनमणिः प्रकृतिस्थः संजातः । स इतस्ततः अपश्यत् । पुनश्च सम्बोधनं मृदुतरम् ।

 पितृव्य ---!

पश्चात् श्रावणीं विलोक्य कृतकृत्योऽभवत् दिनमणिः । श्रावणी इदानीं कूलवधूः .... अभिजातस्य पत्नी... प्रभोः गृहिणी ... । दिनमणिः विमग्नः - वृक्षमारोपयति जनः । किन्तु वृक्षो यदा महाद्रुमो भवति तदानीं स तमेव प्रणमति । कदाचिदपि विशादसमये तन्निकटे मनो निवेदनं करोति । तस्य गौरवं गाम्भीर्यं च आकलयन् मुग्धो भवति । 

    श्रावणी अत्र नवीना । अभिजातव्यवहारेण सह अपरिचिता । गृहस्य पारम्परिका ।

 रीतिविषये च अनभिज्ञा । अत प्रतिपद भीतिप्राणा । किन्तु दिनमणिः स्वयं सकलविषये तया सह परामृशति । उपदिशति अपि । इदानीं तथैव कस्मिंश्चित् विषये विमर्ष्टुमुपगता श्रावणी। विनम्रो दिनमणिः अपृच्छत् । 

 जाते ! किमस्ति कर्म?

 उपरि आगच्छतु । माताकिंचित् वक्तुमिच्छति ।

 भवतु, अनुपदमागच्छामि ।

    कातरतया तूष्णीमास्ते मेदिनी । नूतनपरिवेशेऽस्मिन् श्रावणी किमपि सम्यक् प्रतिश्रोतुं न प्रभवति । न वा निश्चिम्तया मेदिनी तत्र निवसितुं शक्नोति । माताकन्ययोः सम्पर्के क्रमशो दूरता वर्धते । परस्परसुखकामनया उभयस्य मनो भीतिसंकुलम् ।

उपस्थितो दिनमणिः ।

साक्षात् पार्श्वे तं विलोक्य मेदिनी वाष्पगद्गदा अभूत् । सरलतया च अवदत् ।

 भ्रातः ! तव कृपया मम कन्याया भाग्य परिवर्तितम्। किमधिकं वा कामयिष्ये ? इतो मे गृहं प्रस्थातुमिच्छामि ।

दिनमणिः अबोधयत् ।

 भगिनि किमिदं ते गृहं न तत्र किमस्ति ? इतः प्रभृति अत्रैव जीवनं निभालय । 

 न ... भ्रातः ! विशालगृहेऽस्मिन् अस्माकं स्थानं कुतः ? अत्र स्थित्वा भीतिर्मे वर्धते। पुनश्च अहमत्र किमपि कर्म न कृत्वा ----

 अत्र किं वा ते कर्म ? त्वं प्रभुपत्नी माता । तव मर्यादा अत्र भिन्ना। कर्मनिमित्तं परिचारकाः सन्ति । तव चिन्ता मास्तु।

 किन्तु मनो मे सदैव लघुकुटीरं प्रधावति ।

 एवं भवेत् । त्वमत्र चलने  अनभ्यस्ता। कियत् क्षणाभ्यन्तरे सर्वं समञ्जसं भवेत् । चिन्तया अलम् ।

 किमहं करवाणि ?

 कन्यापार्श्वे निवसति खलु ? सा तु सर्वेसर्वा । तस्या यत्र रुचिः तत् कुरु ।

परं मेदिनी नात्मस्थिति, न वा कन्यायाः प्रभुत्वपरिसरमाकलयितुं प्रभवति। केवलं संकोचमास्थाय सा यथा कथंचित् दिनमतिवाहयितुं यतते।

श्रावणीमुखे स्मितम् । हृदये तु भीतेः स्पन्दनम् । पति-स्वभावं सा सम्यक् जानाति । तस्य च उग्रप्रकृतेः स्वरूपं विचिन्त्य व्याकुला भवति । परं भाग्यस्य निर्देशमनुमोदयन्तीव सा न कदाचित पत्युः अभिमुखमागच्छति । न पुनः कस्मिन् प्रसंगे विवादमुत्थापयितु साहसं करोति । पतिः तन्निकटे प्रभुः …. उग्रः कश्चित् ईश्वरः । तस्य इच्छाया न कोऽपि अंकुशो वर्त्तते न वा प्रवृत्तेः बाधकं किमस्ति । सर्वत्र तस्य इच्छा बलीयसी । अवसीदति श्रावणी । तस्या अवसादस्तु जरज्जननीकृते…..तस्याश्च संकुचितस्थितिकृते….. पुनश्च परिचितलघुकुटीकृते.....।

लिप्साया अभिमानमुपहसन् विचरति अभ्रपदः । गम्भीरमुख- मण्डले जुगप्सा श्रीमती दिनमणिः सरलतया व्यज्ञापयत् ।

श्रीमन् ! अद्य समाधानम् ।

    विवत्यं अपृच्छत् अनपदः ।

कस्य - ? किम् ?

भवतो विवाहः संजातः लिप्साया अपि....

लिप्सायाः ? अद्य ?

अद्यैव विवाहः ।

चमत्कृतः अभ्रपदः ।

विवाहः -- !! कोऽयं वरः ?

श्रीमुखः .... ।

दृढ़ महसत् अभ्रपदः ।

किं स शठयायावर: ? सम्यक् ..... सम्यक् । समीचीनसंयोगः । अभिमानिनीकृते समुचितोऽयं दण्डः ।

वृद्धो दिनमणिः विनम्रः । विकृतमुपहस्य अभ्रपदः प्रस्थितः । प्रस्थानरीति निर्निमेषं पश्यति दिनमणिः । दूरतः श्रूयते लिप्साश्रीमुखयोः विवाहवाद्यध्वनिः । नयने नृत्यति अहङ्कारस्य पृथक्भूमिः। आवृत्तमनुभूयते किमपि अव्यक्तम्। वक्तव्ये च अनुबन्धायते किमपि आवरणम् तदिह प्रतिबन्धकम् ।

 पश्चादुपगम्य श्रावणी सम्बोधयत् ।

 पितृव्य ...!

भावनातो विरम्य दिनमणिः अपश्यत् । श्रावणीमुखे तु विषादमिश्रितं कुतुहलम्। दृष्टिधारे काचित् जिज्ञासा दिनमणिः अपृच्छत् ।

किमपि कर्म विद्यते ?

नहि । श्रुतमद्य 

 किं श्रुतम्

अद्य श्रीमुखस्य विवाहः ?

दिनमणिः मनसा सावधानः संजातः । तस्या मनोभारं शिथिलीकत्तु स सामान्यभङ्गया अवदत् ।

हाँ । ते तु सर्वे अभिजाताः । अभिजातस्य अभिजातेन सह संबंधो भवति, जाते -------!

 अहं तु गृहेऽस्मिन् किमपि ज्ञातुं न शक्नोमि।

 कथं वा तत् सम्भवेत् ? गृहस्य कार्यपरिसरो विशालः । अन निमज्ज्य अन्यत्र निमज्जनाय कुतः ? पुनश्च अन्यस्मिन् विषये केवलं ज्ञात्वा किं भवेत् ? यदि तत्र करणीयमस्ति तहि चिन्तया लाभः । अन्यथा तत्तु दुःखाय एव ।

कथंचित् तत्र वयं गन्तुं न शक्नुमः ?

दिनमणिः दीर्घतर न्यश्वसत् ।

तन्न सम्भवति, जाते !

श्रावणी निरुत्तरा ।

दिनमणिः बोधयति ।

जाते ... ! निवासार्थं प्रथमतो जनो व्याकुलो भवति परम् अयमेव निवासः अनन्तरं तमेव व्याकुलीकरोति । तस्य च मर्यादां निर्धारयति ।

अवनता श्रावणी शनैः विवर्त्तिता । मन्थरगमने तस्या अभिलाषावरोधं निरीक्षते दिनमणिः । तस्याः कुलवधूच्छटायां अभिजातस्य संकीर्णवलयो राजसिकः । सीमन्तिनीगाम्भीर्ये स्वभावस्तु प्रसन्नचपलः ।

अविश्वासवाणिज्ये विवाहः सम्पन्नः ।

श्रीमुखः श्रीमण्डितः । लिप्साया अभिमाने रङ्गी विकसितः । रूप- विधाने नवीकृतो वेशः । परिचय इदानीं दाम्पत्य विषये सौजन्यात्मकः । गाम्भीर्यम् अपूर्वम् प्रीतिप्रत्यये अमिका नवीना । स्मिते अप्राकृतच्छटा । विलासे आत्माश्लाघा तु प्रकृतिपीड़िता । व्यवहारे तथापि ग्लानिः अभिलापप्रकाशे आत्मदैन्यं च विमलम्।

यायावरश्रीमुख इदानीं गृहस्थः। विवाहगौरवे सोऽपि गम्भीरतरः । लिप्साश्रीमुखयोः आनुष्ठानिकं समर्पणं तु विवाह- नाम्ना सर्वे: प्रसादी कृतम् इदानीमुभी एकस्मिन् प्रकोष्ठे परमा- मन्त्रणाय परस्परमवरुणद्धि कश्चन दुराग्रहः । आत्मना एको जनः श्रेष्ठ इति अभिजानाति । अपरोऽपि तथैव आत्मानं मनुते उभयत्र आत्मनि आमन्त्रणप्रतीक्षा । मनसि तु विकल्पस्य संघर्षः । अहंकारस्य अवनमनं न भवति इतस्ततः प्रकोष्ठे पादसंचारं करोति श्रीमुखः । लिप्साऽपि पर्यके जानूपरि चिबुकं निधाय चिन्तन प्राणा ।

मधुयामिनी क्लिन्ना।

बहुधा विचिन्त्य श्रीमुखः अभिमुखमुपगतः । उपविश्य लिप्सा मुखम- पश्यत् । लिप्सा तु निम्नदृष्ट्या अवनतमुखी । श्रीमुखः करं प्रासार- यत् । लिप्सा उदासीनतया किंचित अपसृता । श्रीमुखः शङ्कितः । तथापि चिवुकस्पर्शाय पार्श्ववर्त्ती अभवत् । लिप्सा तस्य करमवारयत् । श्रीमुखः स्तब्धः । करसङ्कोचनपुरःसरं स पर्यङ्कस्य एकस्मिन् पार्श्वे उपाविशत् । व्याकुलतया इतस्ततः अचिन्तयत । तथापि लिप्साया मनोभावं ज्ञातु न प्राभवत् ।

किन्तु अहमास्पद भूमिकायां संलग्नः कश्चित् निजस्व विषादः । श्रीमुखो विचलितः । स बोधयितुं प्रवृत्तः ।

लिप्से ! यदि इत्थं ते मनसि ते आसीत तहि पूर्वं कथं न प्रतीकारं कृतवती ? इदानीं प्रतिकूलतायां को वा लाभः ?

     लिप्साया नासिकाग्रे कोपः अभिस्तनितः । श्रीमुखस्य दीर्घतरश्वासः तथापि सहिष्णुः । सम्मुखे हि रूपस्य अभिनवमाकर्षणम् । सौन्दर्यं च आत्मीयम् उपभोग्यं पुनः स्वामित्वस्य आवाहकम् । मोहपरिबद्धा श्रीमुखस्य अहमिका । न स बहिरागन्तुं शक्नोति । न वा अन्तः प्रवेष्टुं प्रभवति स्वयं दह्यते।

लिप्सा तथैव आसीना। मधुप्रहरः स्खलनश्रीमान् । हृदये दाहः । मनसि द्रोहः अभिमाने आभिजात्यस्य अन्धमोहः । नयनाग्रे स एव निसङ्गप्रवाहः । परिकल्पनायां दासत्वस्य अनङ्गीकृतिः .... द्वैतीभावस्य भीतिः एककजीवनवृत्तये निर्भीका ज्ञप्तिः । किन्तु सा किमर्थमग्रे आगतवती ? कथं न प्रत्यवदत् ? सर्वस्मिन् समये प्रतिवादः फलभाग् न भवति । यथार्थवचनस्य न सर्वदा स्पृहास्पदता । न वा सदा सामर्थ्यस्य स्वीकृतिः । परिस्थितिः हि वक्रस्पन्दा ।

इदानीं तु लिप्सा पितरं भर्त्सयितुं न प्रभवति । पितृदाये सा हि प्रथमस्नेहसरणिः । सैव हि मातुरभिमानस्य अधिकारिणी। वात्सल्यस्य विशेषविषये सा पुनरेका अभिगमधरणी । अधुना सा आत्मानमनुकूलयितुं न शक्नोति । श्रेष्ठास्पदो हि कश्चिन् मनोवृत्ति- विशेषः प्रतिपदं तां प्रतिरुणद्धि। पुनश्व श्रीमुखः तन्निकटे हि आत्मानं समर्पयितुं नेच्छति । एतदर्थं लिप्सा अनुभवति, समान्तररेखाद्वयं न कुत्राऽपि मिलितुं प्रभवेत् । अपरंच, जीवनं कलहव्यापृतमेव भवेत् । विवाहविधिस्तु सम्पन्नः । सामाजिकापवादस्य अवसरोऽपि लेशतरः । न पित्रोः दोष इदानीम् । यः कोऽपि प्रमाद आत्मन एव । निजदुःख- स्वीकारे दुःखं वा कुतः ? सहनाय आत्मबलो हि न न्यूनतमः । अयं तु यथा आगतः तथा प्रयास्यति । मनोऽनुकूलः कश्चित् नूनमेकदा आगमिष्यति ।

प्रतीक्षाधूसर : प्रत्यूषप्रहरः ।

श्रीमुखः कोपाविष्टः । विवशतया स पुनरनुनेतुमुपगतः । लिप्सा तथापि प्रतीपा । श्रीमखः करं प्रासारयत् । लिप्सा मनाक् अपश्यत् । मुखे तस्या जुगुप्साबोधः स्पष्टतरः। नेत्रकोणे चण्डायते हीनभावना सा निर्वाक्तया नेत्रं व्यवर्त्तयत् । तस्या मनोभावं सम्यक् आकलितवान् । स शनैः करं समकोचयत् ।

श्रीमुखः पर्यङ्कत उत्थाय द्वारसमीपम् आगतवान् । वितृष्णतया सकृत् लिप्सामपश्यत् । सकृच्च प्रकोष्ठस्य अन्तर्देशमवालोकयत् साधारणभावेन द्वारम् उन्मोचितवान् । परिवेशः अस्पष्टः । आभोगे रात्रिस्पर्शः शीतलः । तमोविलुलितो मार्गः । श्रीमुखो दूरं निरैक्षत। दिग्भाग उज्ज्वलः । पूर्वाकाशे तमःप्रकाशयोः मिश्ररागो विकृतिपाण्डुरः । विहगस्य प्राथमिकरावः संकल्पनिर्भरः ।

श्रीमुखः शनैः निर्गतः । लिप्सा चकिता । उत्थाय सा द्वारदेशमुपगता । सम्यक् अपश्यत् । सम्मुखे अपसरति अप्रियः कश्चित् आत्मीयः । सा तं निरोद्धुमैच्छत् । किन्तु स दूरस्थ आसीत् सा आकारयितुमचिन्तयत् । परं तस्य नामोच्चारणे कश्चित् दुराग्रहः तस्या कण्ठमवारुणत् । सा अनुसर्तुमभ्यलपत् । किन्तु तस्या अहंकारे श्रीमुखो न्यूनः प्रातीयत ।

लिप्सादृष्टितः क्रमशः श्रीमुखः अपसृतः । लिप्साया मृदु-विषादः कोपरूपमधरत सा अन्तरागम्य द्वारं पिहितवती । आगम्य च मुखमुपाधाने निवेश्य आलुण्ठिता । कोपशोकयोः मध्यप्रस्थे सा व्यथिता आसीत् ।

अप्रियसमागमः कदाचित् शुभाय भवतीति आकलयितुं न प्रभवति जनः । जीवने इत्थमवसर आयाति यदा प्रियाप्रियविचारे जनो न विवेकवान् भवितुं शक्नोति । तस्मिन्नेव समये अप्रियरूपमादाय ईप्सितमपैति । अभिलषितं च अतिक्रमते । लक्ष्यं विपरिवर्तते। प्रियविरहो व्यथैव। अप्रियागमनं तु व्यथाप्रपञ्चस्य आर्द्रेन्धनम्। परमिह अन्तर्निहितं तथ्यं गुरुत्वमावहति । तत् साक्षादाकलयितुं न शक्यते न वा निजसात्कर्तुं पार्यते।

नियतपरिधिबद्धा मेदिनी ।

सा शीर्यते वयसा मनसा अपि । कन्या इदानीं कूलवधूः । निवासः सम्यक् भोजनादिविषयः समीचीनः । सर्वं पर्याप्तमनुभूयते । तथापि पराधीनं मनः । सा हि सर्वथा श्रावणीविषये व्याकुला । श्रावणी मूलतः सरला । न कुत्र प्रतिवादमुत्थापयति । न वा सा विवादे भागं गृह्णाति । अदोषेऽपि दोषं स्वीकृत्य निवर्त्तते । इदानीमपि तथा स्थितिः । जामाता तु प्रतिहोरं चण्डायते । निष्कारणं भर्त्सयितुं प्रवर्त्तते । यावद् वहिः तिष्ठति तावत् शान्तिः । यदा गृहं प्रविशति तदैव असुखम्। यदा कदाचित् वराकी किमपि वदति तदानीं स क्रुध्यति यथेच्छं भर्त्सयति । मातृहृदयं तु दूयते । मेदिनी एकाकिनी उपविश्य रोदिति । कन्याया मङ्गलं कामयमाना पुनः अश्रु अपसारयति । कन्यां च बोधयति । अदृष्टमाहत्य कर्मणि आत्मानं व्यापारयति ।

श्रावणी अनुभवति - सात पुत्तलिका । यथा गृहप्रभोरादेशः तथा तस्याः कर्म । यथा प्रभोरभिरुचिः तथाऽत्र व्यवस्था । यथा वा प्रवृत्तिः तथा परिचालना । श्रावणी भयविवशा । तस्या इच्छाया हि फलवत्त्वं न सम्भवति । तस्या वचने च गुरुत्वं नास्ति । तस्याः चिन्ताया हि प्रकाशप्रसरो निरुद्धः ।

 

एकदा मेदिनीसमीपे उपविश्य श्रावणी जल्पति । दुःखं च उपस्थाप्य विषीदति आत्मनो भीतिविधुर स्थिति च वर्णयति । निःसहायस्वरूपं च निवेदयति ।

सहसा उपगतः अभ्रपदः ।

दर्शनमात्रं सः अकुप्यत् ।

किमत्र भवति ?

श्रावणी निरुत्तरा ?

अभ्रपदः अगर्जत् ।

वृद्धेयं किमर्थं सदा उपविशति ? गच्छतु सा कर्मं करोतु । कर्म विना को वा भोजनं दद्यात् ?

श्रावणी प्रत्यवदत् ।

सा किं करिष्यति ?

परिचारिका अत्र किं कुर्वन्ति ?

कथं भवान् मातरं परिचारिकया सह तुलयति ?

अहो ? सा कि महिषी आसीत् ? सा परिचारिका इति सदैव तस्याः तादृशी वृत्तिः स्यात् ।

—  सा मम जननीरूपेण अत्र आगता । न तु परिचारिका रूपेण । तह, किमभूत ? मम विवाहस्तु त्वया सह, न तु ।

विवाहेन किम् ? या मम माता सा भवतोऽपि। अन्यथा कथमहं भवत्परिजनगुरुजनानां सम्मानं करोमि ?

अहो, आस्पर्धा ? त्वमद्य किं वा संजाता ? दासीपुत्री त्वमत्र सदैव दासीरूपेण स्थास्यसि, अन्यथा ....?

 अन्यथा किं भवेत् ? अहं पत्नी इति कि मे कोऽपि अधिकारो नास्ति ?

 पत्नी .... ? अधिकारः ? कदा प्रभृति भाषेयं ते मुखमागता ? यथा वच्मि तथा कुरु अन्यथा जिह्वाच्छेदो भविष्यति । हे, ...हे ... वृद्धे ! श्वः प्रभृति यथा त्वां पाकशालायां पश्येयं तथा करणीयम् अन्यथा माता कन्ययोः समदशा भवेत्।

अभ्रपदः प्रस्थितः । मेदिनी श्रावणीमुपगम्य निजाञ्चलेन तस्या अश्रूणि निजीकृतवती । मुखं च परिष्कृत्य आश्वासयत ।

 जाते ! किमर्थं मत्कृते कलहं करोषि ? कियद्दिनमहं जीविष्यामि ? मदर्थं सुखं दुःखं दुःखं वा किम् ? तव सुखे ममैव सुखम् । युवयोः सौमनस्यं मम काम्यम् । अहं तु कर्म विहाय इदानीमकर्मण्या । यदि मामाता इच्छति तर्हि पाकशालायां किमपि करिष्यामि । अत्र का चिन्ता ? स यथा चिन्तयति तथा भवतु। किमर्थं विवादः ? मम अभियोगो नास्ति । पतिः परमप्रभुः । तेन सह कलहो न कर्त्तव्यः । स चेत् अमुखी सर्वं ते असुखं स्यात्। विवादं परिहर । सुखिनी भव ।

श्रावणीनयने अश्रु । सा आत्मानं निन्दति । भाग्यं च धिक्करोति । मातुः दशां विचिन्त्य हृदयेन सा विदीर्णा भवति। परं निरुपाया । न सा मातरं कदाचित् अपमानतः त्रातुं शक्नोति। न वा गृहात् वहिष्कर्त्तुं प्रभवति । न पुनः इच्छानुसारं तां तत्र स्थापयितुं समर्था भवति । सा अनुभवति-गृहं परिवर्तितम् । वासः परिवर्तितः । वेशो नवीकृत:; किन्तु दशा यथा तथा । अनुभवे किमपि अभिनवं नास्ति । सहनिवास सहवासयोः विनिमयसूत्रे आत्मीयता तु क्षीणा प्रतीयते परितः सैव जान्तवी क्षुधा । एकदा एतदर्थ सा दैन्यमङ्गीकृतवती । इदानीं तु सैव दासत्वस्य परिधिं रचयति ।

श्रावणी व्याकुला

उदरवलयमतिक्रान्तुं कुतो वा सामर्थ्यम् ? केचन उदरस्य ऊर्ध्वसत्तामाकलयितुं प्रभवन्ति ? ये सन्ति ते तु कीर्त्तिकेन्द्रस्थाः । कीर्त्तये तेषां स्वार्थपरिहारः ..... मधुव्यवहारः .... अनपेक्षितश्च आदरः। कीर्तिमुखानाम् एतादृशव्यवहारे आदरो नाम अपरः कश्चन अधिकारः । दयाभावतले अयमेव तेषामहङ्कारः परिचयभूमेः आकारः ।

 

अनुभवे अर्धशताब्दी स्थविरा ।

 

दिनमणिः पूर्ववत् वहिर्दीपालीं प्रदीपयति । प्रदीपे स्थविरस्पर्शः उत्कण्ठाविहीनः । शिथिलनमोमुद्रायां आवेगो मन्थरः । अचपलपादविक्षेपे गतिः गम्भीरा ।

अपरपार्श्वे सतृष्णतया विलोकयति श्रावणी । कृतज्ञकटाक्षे तस्याः काचित् आत्मीयता .... मनोनिवेदनस्य च आशासिक्तः प्रसरः । किन्तु शरीरे भयस्य वेपथुपथः दासत्वस्य निर्दिष्टभूमिवलयं पुनः पुनः संस्पृश्य हृदयमालोडयति । श्रावणी अन्तःपुरं प्रत्यावर्त्तते।

 

अहंकारस्य निमग्नपरिपुष्टिषु रात्रिः व्यतीयते। श्रीमुखो देशात् देशान्तरं परिव्रजति । मनसि ग्लानिः । तथापि आत्मनि अहमास्पदः स एव विमूढप्रत्ययः .....अहं प्रभुः अहमभिजात: ... अहमुत्तमः । किन्तु उदरे क्षुधा । शरीरे शैथिल्यम् । भोजनं दाननिर्भरम् । शयनं स्थाननिष्ठुरम् ।

 

इत्थं दिवसा व्यतीताः । श्रीमुखः क्लान्तोऽभवत् । जीवनधारणं तत्कृते कष्टकरमिदानीम् कुत्रचित् जनपदे सेवावृत्तिमवलम्ब्य जीवनं वाहयिष्यतीति स निरचिनोत् । अतः कार्यालयतः कार्यालयान्तरं स गतवान् । जीविकामन्विष्टवान् । परमन्वभवत् - सर्वत्र तादृशा जनाः । सकलकार्यमूले सर्वेषाम् एकैव अहमिका । सर्वत्र दासत्वस्य अलंघ्यपरिभाषा । सर्वे तं दासत्वमङ्गीकत्तुं प्रेरयन्ति । कार्यालये पदस्थानं नाम अहमिकाया आसनम् ।

 

पादपथस्य एकस्मिन् वृक्षतले आसीनः श्रीमुखः । मनसि तस्य परिहृतदिवसानां विमृष्टस्वप्नाली । विक्षिप्तचिन्तायां क्लान्तो विमर्शः - किमर्थं कश्चित् वचनमात्रविनिमये कुण्ठितो भवति ? कथं वा उत्तरदाने कश्चन वहुमन्यः संजायते ? इदानीं स यत्र गच्छति तत्र नेतिवाणी । यत्र सम्भाषते तत्र कुण्ठा । यत्र उपविशति तत्र कश्चित् सन्दिह्यति । यत्र च दण्डायमानो भवति तत्र कश्चित् अभियुङ्क्ते । यदा किमपि वदति नूनं तदा कश्चन प्रतिवदति । प्रतिवादसमयेऽपि स उग्रो लक्ष्यते । परिगणिता एवं उदासीनतया किमपि कथयन्ति । मुष्टिमेयाश्च अनुनयानन्तरं किंचिदुक्त्वा अपसरन्ति । परिमिताश्च उपेक्षया किंचित् श्रोतुं आग्रहं प्रकटयन्ति। दुखायते चेतः। विगल्यते प्रवृत्तिः । श्वासोच्चये निमज्य तथापि विमृशति श्रीमुख :- कथमेतत् सर्वं भवति ?

 

सर्वत्र लीलायते अहमिका । देशाऽहमिका .... कालाऽहमिका .... भाषाऽहमिका .... जीविकाऽहमिका .... पदाऽहमिका .... ज्ञानाऽहमिका ....सर्वोपरि सत्त्वाऽहमिका ....। एवमन्याश्च अहमिकाधाराः । अन्ततः श्रीमुखः अनुभवति - सोऽपि अहमिकायाः कश्चन आधारपुरुषः । स्वयं स स्पर्धाक्षेत्रे दण्डायमानः । यत्न प्राप्तिर्नास्ति, परिहर्त्तव्यमपि नास्ति, तत्र का स्पर्धा ? किन्तु अपरिलक्षितसम्मोहे स स्पर्धालुः । मोहनिरुद्धकल्पनापरिसरे यत् किमपि स्पर्धाक्षेत्रं भवति । यः कोऽपि च प्रतिस्पर्धिरूपेण अभिमुखीभवति । अत्र विशदीभवति आत्मनो बहुमन्यता । अत्र च विवरणं प्रस्तौति आत्मपरिच्छिन्नता । पार्थक्यसर्वस्वो भावविशेषः अत्र एकान्तः ।

 

श्रीमुखो व्याकुलः।

 

अनुतप्तमनस्तत्त्वे चिन्ता तस्य साक्षात् ऊर्णनाभस्य जालराशिः । व्यथातले पर्याकुलः विवशसंस्कारः । ये समाजे सौविध्येन निवसन्ति अवश्यं ते उत्तमचिन्तकाः । अवश्यं तेषां कर्मप्रवृत्तिषु स्वस्तितत्त्वं सन्निहितमिति कल्पना श्रीमुखमानसतः क्रमशः अपसरति । सम्मुखे नवायते स एव अहंकारस्य आभोगः ....सैव परिच्छिन्नता .... सैव यदिष्टसाधनस्य केन्द्रभूमिः ....।

 

क्लान्तप्रहरः प्रधूसरः ।

 

पाकशाला द्वारत उत्थाय मेदिनि कन्याया अन्तःपुरमागच्छति । चरणे मन्थरः क्षेपशैली । आनतो मुखभागः । कटिदेशे करं निधाय सा इतस्ततः सञ्चरति । जामातुनिर्देशेन सा कदाचित् पाकशालायां कर्म करोति । कदाचिच्च कन्यायाः प्रकोष्ठे श्रद्धाकर्माणि निभालयति । यदि कदाचित् समयं प्राप्नोति तदा सावधानतया बहिरागच्छति । दिनमणिमुपगम्य जल्पति । सुखानि दुःखानि स्मारयति अपि ।

 

दिनमणिः इदानीं मनसा सुखी । मेदिनी हि कर्मणि लग्ना । साहि परिश्राम्यति । एकः कष्टायते इति अपरः सुखमनुभवति । इदमेव अहङ्कारिकं तत्त्वम् । एको दुःखी, अपरोऽपि तथा इति समता साधारणसान्त्वना । तथापि अहं न सुखी इति काचित् चेतना ग्लानिमानयति । अत्र कदाचित् कारणं विमृशति जनः । अनुकूल्यते स्मृतिः । उपस्थिता भवति संस्कारसन्निहिता घटना । दिनमणिः विमग्नः-

अन्धकारस्य घटनायां सम्मुखीभवति मृता पत्नी पार्वती । साक्षात् सा रणचण्डी । यथा आकृतिः तथा स्वभावः । यथा वेश: तथा व्यवहारः यथा मतिः तथा च प्रवृत्तिः । यदा प्रभृति सा गृहिणी संजाता तदारभ्य प्रतिक्षेत्रं तस्या अधिकारः । अनीप्सितमपि तस्या अभीष्टम् । सा गृहिणी इति सर्वत्र अधिकर्त्री । यत्र कुत्राऽपि तस्याः प्रवेशः । एतदर्थं न कस्य अनुमतेरपेक्षा । न कस्य वा उपदेशाय प्रतीक्षा । यथा रुचिः तथा कर्म । बलात्कारेण सा यत् किमपि आत्मसात्कर्त्तुं प्रभवति । एतन्निमित्तं यं कमपि सा भर्त्सयितुं सन्नद्धा । न निन्दां प्रति भ्रूक्षेपः । न वा प्रशंसावचनस्य आशा । स्वैराचारे सा अहमिकाया निविड़प्रतिमा । कर्मसिद्धये यं कमपि सा उपगन्तुं समर्था ।

 

परं सर्वमेतद् दिनमणिकृते असह्यमासीत् । स तथापि सर्वदा बोधयति स्म । किन्तु पार्वती निजनिष्पत्तिषु अचला आसीत् अतः प्रतिदिनं गृहे कलहः । सदैव च अशान्तिः । एवं क्रमेण पार्वती अतीव विमूढ़ा संजाता । तस्या अत्याचारः अवर्धत । दिनमणिरपि क्रमशो निष्ठुरः अभवत् । कलहः संघर्षे परिणतः । ततः अहङ्कारस्य विस्फोटः अभवत् । विस्फोटे आहतो दिनमणिः । हता च पार्वती । आत्मघातस्य परिभाषया पार्वती चिराय अन्तहिता ।

 

तदाप्रभृति दिनमणिः एकाकी चिन्तायां नेदानीं पार्वती श्रद्धां तनोति । न वा आग्रहं वर्धयति । केवलं तस्या आकृतिः नृत्यति । तिक्तस्मृतिरूपेण सा आविर्भवति । तिरोभवति च तथैव । सम्मुखे तु कातरा मेदिनी अनुभूतं किंचिद् उद्बोधयति । सैव पुनः अनुभव्यं किमपि परिकल्पयितुं प्रेरयति ।

 

दिनमणेः ओष्ठप्रान्ते स्मितस्य वक्रता । मुखमण्डले उदासीन भावनिर्यासः । पुरुषाकारे वार्धक्यस्य अलंकृतिः । आत्मप्रत्यये अनागताय स्नेहः । चिन्तायां समयव्ययस्य नव्यप्रपञ्चः । कर्मधूसरः तस्य अवसरः । दिनमणिः दृश्यविमग्नः-

 

सम्मुखे मेदिनी । सा अद्य चञ्चला लक्ष्यते । उत्फुल्ला च प्रतीयते गतेषु एतावद्दिनेषु न कदाचित सा इत्थमासीत् । अद्य तु अभिनवा विलोक्यते । किं जामाता मनोऽनुकूलं किंचित् विहितवान्? अथवा सा तथैव किंचित् प्राप्तवती ? किं वा कारणम् ? दूरतो दिनमणि: आकारितवान् ।

 

भगिनि - ! इत इतः.....

मेदिनी तं विलोक्य अहसत ।

दिनमणिः चमत्कृतः तस्य कौतुहलम् अवर्धत स सावेगमपृच्छत । भगिनि ! किमद्य संजातम् ? को वा विशेषः ?

मेदिनी निरुत्तरा।

अयि ! कथय नु ? त्वमतीव प्रसन्ना प्रतीयसे किं जामाता किंचित् उपहृतवान् ?

हैं, तथैव किंचित् ।

किं तत् ? धनम् ....? अथवा गृहम् ....?

न तादृशं किमपि ।

—  तर्हि, किमन्यत् ?

मेदिनी शनैरुपाविशत् । स्खलदञ्चलं सज्जीकृतवती । सहर्षमारभत ।

भगवान् मम वचनमशृणोत् ।

अरे! का ते कथा ?

कन्याया उदरे सम्प्रति सन्ततिलक्षणम् ।

अहो! धन्या त्वं मेदिनी । तव व्यथा अपगता । किन्तु व्यापृतिरवर्धत ।

सत्यम् ....। भगवान् मङ्गलं विदधातु । कन्या मे पुत्रप्रसविनी भवतु । दिनमणिः अहसत् ।

भगिनि ! इत्थं तु अस्माकं अभिलाषः प्रचुरः । फलं कुतः ? संकल्पनिचयं मनसि संपाद्य अहमपि एकदा आशाविपुल आसम् । किन्तु -------।

सत्यम् । वक्रस्तु नियतेः पन्थाः ।

यद् भवतु, कन्या ते कुलं प्रापिता इति महती आश्वस्तिः ।

 हाँ ....

दीर्घतरं न्यश्वसत् मेदिनी ।

दिनमणिस्तु प्रभुचरित मनस्यन् विभक्तहृदयः । प्रभुवचनतालानुगुणं स्वकीयं वचनम् । तस्य इच्छानुसारिणी च आत्मनः कर्मसंगतिः । प्रभुचरिते तु पर्वतस्य निकृष्टस्वरूपं स्पष्टम् । उपरि पाषाणमयो विलासः । अभ्यन्तरे च तथैव शिलाजडभावराशिः । दिनमणिः खिन्नः । तस्य चिन्तायां हि कठोरतायाः प्रतिध्वनिः । विचारमात्रं च काठिन्यम् । भावस्य सरलप्रतिफलनमपि सामञ्जस्य निष्ठुरम् ।

इदानीं गर्भमन्दिरे विन्दुः मन्त्रमयः नाश्लेषस्य युग्मलिपि: सुविन्यस्तः । अभिघातो विशुद्धः । नेतिकारः साकारः । आनन्दः अपरिच्छिन्नः । अभिनिवेश एकाग्रः । अतो भोगवेदी आत्मीया प्रतीयते । रमणीया च प्रतिभाति श्रावणी । अभ्रपदस्य अहमिकायां सम्प्रति नाना वर्णाली । किन्तु गर्वपर्वते तथैव स कश्चित् दुरधिगम्यः शृङ्गः ।

स इदानीं हसति । स हि विजयी । तस्य वचनोपरि न कुत्रापि प्रतिवादः । न वा पार्श्वे तादृशी काचित् आत्मीया लिप्सा इव मुखरा । श्रावणीमुखं निरुद्धम् । मेदिनीनिकटे जडदृष्टिं विहाय नान्यत् किमपि अस्ति । दिनमणिस्तु भृत्यपरिपाटीमादृत्य शान्तः । अन्ये तु प्राचुर्यमालोक्य स्तब्धाः । अपरे अवशिष्टाः तस्य दुष्टप्रवृत्तिं परामृश्य म्लानाः । मार्गप्रतिरोधाय श्रीमुख इव न तादृशः कश्चित् प्रतिस्पर्धी विद्यते । अयमेव प्रकृष्टसमयः सिद्धये अभिलाषस्य ..... विलासस्य .....।

आत्ममुक्तमहसतअभ्रपदः ।

पार्श्वे उपविष्टा श्रावणी सहसा चकिता । सा शनैरपृच्छत् ।

— किमभूत ?

विषयो गहनः । अत्र तव वा किमस्ति ?

तर्हिकुत्र विद्यते ? 

मम विषये तव चिन्ता मास्तु ।

किमर्थम् ?

— मम तु सम्पत्तिः महती । कर्मकरा अनेके । समस्याऽपि तथाविधा नाना ।

— किं भवतः समस्या न मम समस्या ?

पुनरहसत अभ्रपदः ।

— तत् कथं भवेत् ? त्वं तु दासीपुत्री । दीनकुटीरे परिवर्धिता । मम समस्याविषये तव वा मतिः कथं प्रसरेत् ? पुनश्च अहम्अभिजातः कुलीनः परम्परासम्पन्नः । तव कुत एतादृशः संस्कारः ? दासीपुत्रीरूपेण त्वं सेवां जानासितदेव आचार। तादृशकर्मणि च आत्मानं व्यापारय ।

श्रावणीमुखमण्डलम् अरुणायितम्

नासाग्रे कोपः तीव्रः । दृष्टिपुरतो जुगुप्साया जालराशिः तथापि आत्मानं संयम्य सा प्रत्यवदत् ।

— किमर्थमेतत् सर्वं वदति भवान् ? सर्वं ज्ञात्वा एव भवान् विवाहं कृतवान् । इयद्दिनानि व्यतीतानि । किमहं तथापि न पत्नी ? कि पत्नीरूपेण भवान् मां ग्रहीतुं न प्रभवति ?

विकृतमहसत अभ्रपदः ।

— पत्नी .... ? सर्वासामपि नारीणामेकैव संज्ञा- 'दासी। त्वमत्र दासी । पुनश्च दासीपुत्री । 

— किम् एतादृशकथनेन अहमधिकतया दासी वा दासीपुत्री वा भवेयम् ?

 अयमेव ते परिचयः ।

— किम् एतन्न जानाति भवान् 

 सम्यक् जाने .... ।

— जानाति चेत् पुनः कस्य निकटे परिचयं ददाति ?

— त्वामेव स्मारयामि ।

— को लाभः ?

— अनेन निजाधिकारविषये त्वं सावधाना भविष्यसि । 

— अहो कौशल भवतः ? आत्मग्लानिषु स्वयं निमज्य मदुपरि पौरुषं न्यस्यति भवान् ?

— आत्मग्लानिः ....? कस्य ... ? मम .....?? प्रभोः सामर्थ्यमाकलयितुं दासीकुलस्य वा कुतो मतिः ? 

— कर्मकराणां कृते भवान् प्रभुः । मदयं तु तदुत्तरः कश्चिद् भिन्नः पुरुषः ।

अभ्रपदः अगर्जत् ।

— श्रावणि! प्रतिवादाय महान् साहसः सञ्चितः त्वया । परमेतन्न विस्मर्त्तव्यं यदहं गृहस्य प्रभुः । अहम् अभिजातः ....। अहमस्य जनपदस्य मान्यःगण्यश्च कश्चित् अन्यतमः कुलीनः । सर्वदा जिह्वां संयम्य वार्तालापः कर्त्तव्यः । अन्यथा जिह्वाच्छेदो भविष्यति ।

    कोपेन अभ्रपदः निष्क्रान्तः । दीर्घश्वासमगृह्णात् श्रावणी । अश्रु च अपासारयत् । विषादग्रस्तं मनः । विक्लिन्नं हृदयम् । सा आत्मानमवदत- को वा एनं बोधयितुं प्रभवेत् ? इयान् अयम् अहंकारविमूढः ? इयान् कृपणः ? इयान् च स्वार्थपरः ? यस्य सम्मुखे सदपि असत् प्रतिभाति । उत्तममपि निकृष्टं प्रतीयते । हितवचनं च अहिताय कल्पते । यत् सुखं तत् हेयं मनुते । केवलं यत् स स्वयं वदति तत् सम्यक् । अन्येषां सर्वमपि वचनम् असमीचीनम् केयं मतिः ?

    श्रावणी नितरां व्यथते। आत्मानं धिक्करोति । गंभीरतरं च अनुतपति - किमर्थं सा प्रतिवदति ? एवं नैकानि अघटनानि सा पश्यति । दुष्कृतानि च सहते । प्रतिवादे न कोऽपि लाभो भवति । अपरं तु वैमनस्य वर्धते । अत्र परिणामो भयङ्करो भवेत् । इतः प्रभृति सा निश्चिनोति न कदाचिदपि प्रतिवदिष्यति । अरुचिकरं विलोक्याऽपि सा मौनम् आचरिष्यति । दुराचारकृते च नेत्रं निमीलिष्यति । उपेक्षानीति निजीकृत्य संयमेन नयनतः अश्रुविन्दुद्वयम् अधरीकृतवती श्रावणी ।

    आकाशे अस्वस्थचन्द्रः खण्डमण्डनः । प्रकाशलेखा निष्प्राणा। नीलतल्पे तारका आभासमात्रप्रणयिनी । मेघमाला धावनचञ्चला । अशान्तो वातः । प्रासादस्य मुक्तप्रकोष्ठे आसीना लिप्सा । चिन्तोपहतं लपनम् । पर्याकुलः केशराशिः। अयत्नविनिहितं वसनम्। दृष्टिस्तस्याः संलग्ना वर्त्तते तमोलीनपादपचूडासु ।

    इतः अपरप्रकोष्ठे रुग्णपिता श्वासकष्टमनुभूय विचलितो भवति । दुःखेन आकारयति ।

— भवानि ....! भवानि ....!

भवानी उपस्थिता भवति । दृढकण्ठेन च वारयति ।

— कथं भवान् इतस्ततः चिन्तयति ?

— अयि ! श्रीमुखमन्वेपयितुं कश्चिद् गतो वा ? किमर्थं गमिष्यति ? स किं बालः ?

— अयि .... ! तथा न सः अभिमानेन गृहान्निर्गतः ।

— तर्हिकिमभूत् ? किम् एकाकी सः अभिमानी ? अन्येषां किम् अभिमानं नास्ति ?

— अभिमानमस्ति इति तु कन्या ते सीदति । कथं न तो बोधयसि ?

— अपदार्थं गृहमानीय कन्याया जीवनं भवान् नाशितवान् ।

— अहो दम्भः ?

— दम्भः किम् ? कन्याया मनोवृत्तिं भवान् कथं जानीयात् ? भवतः अविचारनिमित्तं सा इदानीं सीदति ।

आजीवनमपि तथैव सन्तापदग्धा भविष्यति ।

— अरे ....! अत्र को वा दोषो मम ? विवाहानन्तरं दायित्वं तु तस्या एव । सा पुनः किमर्थं तमुपेक्षितवती ?

— किं वा अकरिष्यत् ?

— कथं कन्यापक्षमाश्रित्य वदसि ? मम दौर्बल्यात् त्वम् उद्धता । त्वामनुकृत्य सा च उद्धततरा । को मे वचनं शृणोति 

 वचनश्रवणेन इयं दशा कन्यायाः ।

— दशा तु कन्यायाः त्रुटिनिमित्तम् । पुनश्च सम्प्रति या अस्वास्थ्यकरी परिस्थितिः साऽपि त्वदर्थमेव । सदैव कन्याया यथेच्छवृत्तिं त्वमेव प्रोत्साहयसि ।

— किं कन्या मे दासो भवेत् ?

— न ... न ...ईश्वरी भवेत् । त्वमत्र यथा साऽपि तथा भवेत् । केयम् आकाङ्क्षा ?

मैवं वदतु । कन्या मे यथा आसीत् तथैव अत्र तिष्ठेत् । न कदाचित् सा यायावरसमीपं गमिष्यति । यदि वा स यायावरसमीपं गमिष्यति । यदि वा स यायावरः अत्र आगच्छेत् तहि पादाघातेन तं बहिष्करिष्यामि । हँ.....शृणोतु, यदि भवान् पुनः कदाचित् तस्य विषये वदेत् तर्हि परिस्थितिः भयकरी भवेत् ।

इत्थं सावधानीकृत्य भवानी अन्तः प्राविशत् । वृद्धः रघुपतिः भाग्यं विनिन्द्य न्यश्वसत् । 

— अहो ... अहो ....अहमिका .... ।

    कोलाहलं निशम्य पितृप्रकोष्ठम् आगतवती लिप्सा । शनैश्च पर्यंकपार्श्वे उपाविशत् । पितृमुखे विकृतिमालक्ष्य सा आकारयत्

— पितः ....!

रघुपतिः सचेतनः संजातः ।

लिप्सा अवदत् ।

— किमर्थं भवान् मदर्थं इयान् व्यस्तः ?

रघुपतिः नीरवः ।

लिप्सा दृढवचसा आश्वसयत् ।

— भवान् न कदाचित् विचलितो भवतु। मम विषये च चिन्तां परित्यजतु । अहमात्मानं निभालयितुं समर्था। 

रघुपतिस्तु विवशः। स व्यबोधयत् ।

— पुत्रि ! कालो न समानः । सर्वस्मिन् समये च स्थितिरपि नानुकूला। अद्य यत् सुखमिति प्रतीयते श्वः तत् अनुतापाय भवेत् । अद्य यत् अमृतोपमं तद् अपरेद्युः विषायेत । सम्यक् विचारयपुत्रि । सम्यक् चिन्तय । उपयुक्तसमये यदि यथायोग्यं नाद्रियसे तर्हि कालान्तरे स्वयमनादृता भविष्यसि । इदानीमपि तथा किमपि न संघटितम् । कृते यत्ने सर्वं पुनरपि समीचीनं भवेत् । मतिः स्थिरीकृत्य पतिपथम् अनुसर । सुखं मिलिष्यति । इदानीमेव श्रीमुखमन्वेष्टुं जनं प्रेषय । तव अनुकूलमनोभावं विज्ञाय स नूनं निवर्त्तिष्यते ।

    लिप्सा तु विमनस्का । निरुत्तरा सती कियत्कालदण्डायमाना अभवत् । दुःखेन रघुपतिः आदिशत् ।

—  याहि ...। याहि ..., पुत्रि ! यथाशीघ्रं विधेयं समापय ।

    शनैरपसृता लिप्सा । मनसि विलापः । कण्ठे वाष्पः । दुर्बलहृदये आनुपातिकी व्यथा । दृष्टिपुरतः स्वप्नायते श्रीमुखः ।

आकाशे जलदोवे पृथुमान् ।

श्रीमुख क्लान्तः । भ्रमणे नाद्य स्पृहा । नवा विचरणे कुत्रचित् मधुप्राप्तेः आशा । सर्वत्र अहङ्कारस्य विक्लवविवादः । अतिक्रमणस्य च स्पर्धा । गन्तव्यं तु अनिश्चितम्। पाथेयं तमोनिविडम् । दृष्टिपातमात्रं चमत्कारवह्निः । तत्र पतङ्गायते प्रवृत्तिः । अहमिकासर्वस्वमानवः प्रौढिप्रख्यापने तत्रैव निमग्नः ।

    सम्प्रति श्रीमुखो ग्लानिपीडितः । अहङ्कारस्य अभिभवम् अनुभूय स धीरायितुमुपक्रमते । चिन्तायां तस्य नेदानीं अहमिकानुबन्धिनी स्पर्धा । न वा अतिक्रमणाय अहङ्कारस्य अपरा काचित् परिनिष्ठिता सत्ता । अनुभवे तिक्तायते एतादृशी छाया परिपाटी । आत्ममन्यतायां क्रमशो घनीभवति विरक्तिः । बहुमन्यविलासे अशान्तिरेव परिवर्धते । अहमिकास्वरूपे सम्प्रति आधाराधेयभावः कश्चित् अपूर्वानुभवं पुरस्करोति- भस्मनो वह्नेश्च ऐकात्म्ये पार्थक्यं क्रमशः स्पष्टीभवति । आधारोऽत्र भस्मकल्पः । आधेयं च वह्निरूपम् । प्रज्वलनं किमपि अन्यत् प्रतीयते । रज्वाकृतिः अधिष्ठानम् । अत्र तादात्म्यं तनोति वह्निरूपम् । अतो रज्जुरिव आभाति । वह्निमती इयमहमिका । इयमेव स्वाधिष्ठानं मनोऽधिकरणम् ऐकात्म्येन निजीकरोति । ततः अहमिका आकारनिष्ठा भवति । वस्तु च तदाकारपरिसङ्गतया प्रतीयते । जीवश्च अहमिकायाः परिणतस्वरूपविशेषः संजायते ।

श्रीमुखो विमुग्धः ।

अन्तर्भूमिस्तु रज्जुरूपतो नातिरिच्यते । अधिकरणनाम्ना तदेव उपादानम् । तत्पुनः अग्निसंयोगे न दीप्यते । अपितु भस्मीभवति । भस्म वा कयत्कालं वह्निमङ्गीकर्तुं प्रभवेत् ? न उपादानायितं भस्मरूपंन वा रक्ताभवह्निरूपम् अत्र तत्वम्। आधाराधेयसम्बन्धबोधे तत्त्वं नाम प्रज्वलनम् । इदमत्र इष्टम् । इदं च लक्ष्यम् । न भस्मीभाव: ....न वा वह्नेः चमत्कारिता ....पाथेयीभवने सामर्थ्यमावहति ।

    श्रीमुखः आत्मना अवनतः । म्लानमनसि तस्य अतीत घटनायाः स्फुटविम्बम् । सः अनुतप्तः । अनुतापधारे नेदानीं लिप्सा प्रतिभाति । अपितु प्रतिपदं स्नेहं वितनुते चिरलुप्ता जननी । सैव पुनः पुनः आविर्भवति ..... हृदयं दुर्बलीकरोति । तस्याः आकृतिः सम्प्रति नेत्रपेया लावण्यधारा संजायते । श्रीमुखो मनसा क्लिन्नः । वचसा च धीरो .... मन्थरः । परं स किमपि अन्विष्य इतस्ततः संचरति । वेशो धूसरः । जीवनयापनपरिपाटी उन्मत्तस्य स्थितिमनुकरोति । तथापि तस्य अन्वेषणपुरोभागे लक्ष्यायते किमपि लावण्यम् .... तदेव अधिगन्तव्यम् .....सन्तापस्य निवृत्तये ... स्नेहस्य अनुवृत्तये .... अपरिग्रहस्य सम्पूर्त्तये .....सत्यस्य विवृत्तये ....आत्मनः शान्तये ... सद्गतये ।

    परं भ्रमणनेपथ्यमिदानीम् अनुभवे कोलाहलं रचयति । तत्र न केवलमहमिका स्फीतिमयीअपितु कर्मणो विसङ्गतिःअन्धमार्गं निर्माति । मुक्तिविप्लवो नष्टः । विचारो भ्रष्टः । कर्तव्यबोधः स्वार्थविलीनः । स्वतन्त्रमानवः दुर्नीतिप्रतिष्ठाने गर्भदासो भावदासो वा । सर्वत्र दुर्विपाकः समभावस्य ... समानुभवस्य गुणपरिग्रहस्य ...सामूहिकविग्रहस्य ...। कोऽयं मार्गः निष्कृतयेक्रान्तिः आत्मानं दहति । दुर्नीतिश्च परिपाश्वं धूमयति । भ्रष्टाचारकण्टकैः विध्यते पादतलभूमिः । सम्मुखे अन्यायस्रोतसि बुद्बुदाः सहस्रायन्ते । किन्तु तदेव स्रोतो मार्गायते । अन्यथा जीवनधारणं न सम्भवेत् ।

विदह्यते श्रीमुखः ।

शान्तिचिन्ता विपर्यस्ता भवति । लक्ष्य धूमनिविडं प्रतीयते । वटवृक्षतले मस्तके करं निधाय श्रीमुख आसीनः । दृष्टिपुरतः प्रतिष्ठन्ते कति जनाः । सर्वे कलह प्रसरे गतानुगतिकाः । क्रमेण उपगतः कश्चित् वृद्धः । वेशः साधारणः । मस्तके केशाः पलिताः । मुखे तथापि मालिन्यं नास्ति । क्लान्तः स वटवक्षतले उपाविशत्। क्लान्तिश्वासं दीर्घीकृत्य गम्भीरः संजातः ।

    श्रीमुखः केवलं तं पश्यति । युवकस्य सतृष्णदृष्टेः तात्पर्यं ज्ञातुमैच्छत् वृद्धः ।

—  युवक ! कुत्र गमिष्यसि ?

—  इममेव जनपदम्।

—  तत्र किं करोषि ?

—  प्रथमवारम् आगच्छामि ।

—  किं कार्यम् ?

—  कार्यनिमित्तमेव आगतः ।

—  किं वा कर्म करिष्यसि ?

—  यथा मिलेत् ।

—  गृहकार्यम् ?

—  भवतु नाम ।

—   मया सह आगन्तु शक्नोषि ?

—  भवतः परिचयः ....?

—  अहं नाम्ना इन्दुकेतनः । अस्मिन् जनपदे निवसामि । 

—  तव परिचयः ?

—  अहं श्रीमुखः । गृहं तु बहुदूरे। इदानीं कर्मार्थं यत्र कुत्रापि निवसामि ।

—  कियद् वेतनं तव ?

—  कार्यं दृष्ट्वा भवान् विचारविष्यति । 

—  साधु ...साधु ...। तर्हि आगच्छ ।

श्रीमुखः अन्वभवत्- वृद्धस्य शान्तगम्भीरवचने अहमिका सुप्ता । मुखे अन्वेषणशैली स्पर्धाविहीना । नेत्रे श्रद्धा शान्तिप्रिया । श्रीमुखस्य तदुपरि विश्वासः समजनि । स तत्क्षणमुत्थितः । अनुसरणाय प्रस्तुतः । इन्दुकेतनः अग्रसृतः । पार्श्वमागम्य श्रीमुखः अपृच्छत् ।

—  गृहे अपरे के सन्ति?

इन्दुकेतनः अहसत् ।

—  के वा स्युःआगच्छ .... द्रक्ष्यसि ।

श्रीमुखः नीरवः संजातः । आवेगवैपुल्येन स केवलं तमन्वसरत् । 

    पुरतो भाति निशब्दनिलयः । विवर्णोऽयं प्रौढः । इतस्ततः स्वस्थीकरणस्य चिह्नानि स्पष्टानि । कुत्रचिदपि अस्वस्थता स्फुटतरा । अत्र गृहोद्याने वृक्षा अपि वृद्धाः प्रतीयन्ते । निसर्गगुल्मराशि: निलयस्य विरलत्वं द्रढयति । मार्गः कृशतरः । इन्दुकेतनः अग्रे पश्चात् श्रीमुखः ।

    श्रीमुखः अपश्यत् । चन्द्रशालातः अपरः कश्चित् वृद्धः त्वरया अवातरत् । ततः स आगम्य द्वारम् उन्मोचितवान् । इन्दुकेतनः परिचयमकारयत्

 अयं श्रीमुखः । वराकः कर्मनिमित्तमागतः । ही...अयं मम अनुजः चन्द्रमणिः ।

चन्द्रमणिः व्यग्रतया अवदत् ।

— नाऽहं तथा। अहं सेवकः अनुगतः ।

श्रीमुखः तथापि प्रणामं न्यवेदयत् । चन्द्रमणिः सादरं तं प्रावेशयत् । प्रभुसेवानिमित्तं सर्वं तेन यथापूर्वं सज्जीकृतम् । इदानीं तन्निर्दिश्य अतिथिप्रकोष्ठस्य द्वारमुन्मोचितवान् । तत्र च निवस्तुं स श्रीमुखमावेदयत् ।

श्रीमुखः प्राविशत् ।

अतिथिप्रकोष्ठे सर्वमपि उपकरणं प्राचीनम् । उपकरणानां निर्माणशैली इन्दुकेतनस्य वंशाभिजात्यं सूचयति । श्रीमुखः मुग्धतया पश्यति । किमपि अपूर्वमनुभवति । मनसा क्रमशो द्रवीभवति । सहसा नेत्रपथमागता एका अस्पष्टा प्रतिकृतिः । चित्रमिदं ललनायाः । बहुपूर्वम् । अङ्कितम् । अतः अस्फुटं प्रतीयते श्रीमुख स्तब्धः । बाल्यस्मृतिः उद्भासिता । प्रतिमेयं साक्षात् मातुः प्रतिकृतिः । सहसा तस्याः सम्बोधनशब्दाली अनुरणनमरचयत् मनसि । श्रीमुखः नेत्रं न्यमीलत् । अश्रुविन्दुद्वयं न्यगलत् कपोले ।

    जलमानीय उपगत: चन्द्रमणिः । सहसा अश्रुक्लिन्नमण्डलं विलोक्य सः अपृच्छत् ।

— किमभूत् ? कथं खेदः ?

श्रीमुखो मनोगतं निह्नुतवान् ।

— न ...न ...। न तथा किमपि ।

    चन्द्रमणिः आपादमस्तकं तं निरैक्षत । स तु पुरातनो जनः । अतः अस्य मनोभावम् आकलयितुं स अधिकं समयं न नीतवान् । ततः स निरोचिनोत् । नायं कश्चित साधारणकर्मकरः । वा कश्चित् दुष्कुलीनः किङ्करः । अस्य किमपि गौरवपूर्णमतीतमस्ति । किमपि च वंशाभिजात्यमस्ति सः अपृच्छत् ।

— किमन्यत् आवश्यकम् ? 

नम्रः श्रीमुखो न्यवेदयत् । 

— नान्यत् किमपि केवलं जलम् ।

अपसृतः चन्द्रमणिः ।

    प्रकटिता निःशब्दसंध्यायाः निःसङ्गशैली । संक्षिप्तप्रकाशे तारका श्रीमती अभूत् । आश्वस्तिमभिषिच्य चन्द्रो दर्शनीयः संजातः । पूर्ववत् चन्द्रमणिः चन्द्रशालाया आभोगं परिष्कृतवान् । आसनं च सज्ज्यकरोत् । यथाविधि यथाऽवश्यकं च द्रव्य तत्र निहितवान् । तदनु आगम्य इन्दुकेतनं व्यज्ञापयत् । इन्दुकेतनः उपरि आगतः । आसने च उपाविशत् । 

    आकाशे चन्द्रप्रभा मण्डलं विस्तारयति । इन्दुकेतन एकाग्रतया तमभिलक्ष्य उपविष्टः । पूर्ववत् लक्ष्ये स एव लावण्यनिधिः । चिन्तातले आह्लादस्य सोपानमाला । विचारे पावनायते तदेव लावण्यम् । नेदानीं द्वैधीभावस्य लेशावसरः । दृढनिश्चये लावण्यसम्प्रीतिः शान्तिमती । अत्र विनिमये तादात्म्यं वहन्ति नामानि । तानि एवं नानायन्ते । सहस्रनामस्तवके च पुष्पायते लावण्यस्य स्तरारोहः । फलायते आह्लादः । विनिमयविधाने अयमेव निर्यासः । परं विनिमयस्य किमवलम्बम् ? किमिदानीं वा आत्मीयता परिपुष्णाति ? इन्दुकेतनो विलीनः  स्थिरमनस्तटे तस्य समारोहं रचयति लावण्यपातः । विनिमयस्य अधिष्ठाने अवलम्बनाय आविर्भवति केवलमेकं नाम ....शशिरेखा 

    नम्रभावेन चन्द्रमणिः व्यज्ञापयत् ।

— श्रीमन् ..... ! तरुणः बहिर्गन्तुमिच्छति । 

इन्दुकेतन आदिशत्

— तमत्र आनय ।

इन्दुकेतनो गम्भीयभावेन आसीनः । चन्द्रमणिः श्रीमुखं तत्र निवेश्य स्वकर्मणि लग्नः । इन्दुकेतनः सरलतया निरदिशत् । 

—  अत्र उपविश ।

श्रीमुखः कृतकृत्यः संजातः ।

इन्दुकेतनः अवदत्

— इदानीं गृहं दृष्टम् । परिवारसदस्या अपि परिचिताः । वदकिमत्र कर्त्तुमिच्छसि ? 

— यथा भवत आदेश तथा मे कर्म भविष्यति । आदिशतु ....। 

— बहुदिनेभ्यः पूर्वं कानिचन अनुष्ठानानि मया निर्मापितानि । वार्धक्यवशात् इदानीं पर्यवेक्षणाय तत्र गन्तुं न शक्नोमि । तत्रत्यस्थितिविषये ज्ञातुं बलवती मे इच्छा । तत्र गत्वा सम्यक् परिदृश्य च किमपि प्रतिवेदय ।

— अनुष्ठानानां संकेत: ।

— सत्यम् ....। सर्वस्य संकेत: चन्द्रमणिनिकटे विद्यते । तत्सर्वं संगृह्य गच्छ। हँ .....यथावश्यकं धनमपि नय ।

— यथानिर्देशं करिष्यामि ।

इन्दुकेतनः चन्द्रमणिं समाकारितवान् । चन्द्रमणिः उपस्थितः । इन्दुकेतनो निरदिशत् ।

— अयं श्रीमुखः । अस्य भोजनादिव्यवस्था अद्यप्रभृति त्वयि न्यस्ता ।। पुनश्च, स श्वः प्रातः अनुष्ठानानां पर्यवेक्षणाय इतो निर्गमिष्यति । तदर्थं संकेतादिकम् आवश्यकम् । तत्सर्वं प्रयच्छ याहि .....तरुण । श्वः प्रभृति कर्मणि आत्मानं व्यापारय ।

    श्रीमुखस्य मार्गं निर्दिश्य चन्द्रमणिचन्द्रशालातः अवातरत् । श्रीमुखः तमन्वसरत् ।

    एकाकी इन्दुकेतनो निमग्नः । विभामयी विभावरी। सन्ध्याया अस्तभाष्ये आत्मानं गम्भीरयति तमसा । रात्रे उत्तरक्रान्तिं नीरवयति परिवेशस्य सुप्तिश्वासः ।

मौनतायां दीर्घता अपरिमेया ।

व्याहतप्रार्थनासु अवसीदति श्रावणी । मुखमण्डले तस्या मौनलेखा । शीर्णाभिलाषे वर्तमानं म्लानम् । अश्रुजले क्लिन्नं भविष्यम् । सा हि सम्प्रति कन्याया जननी । एतदर्थं पतिः विक्षुब्धा । पुनश्च उग्रतरः । प्रतिक्षणं स भत्संयति । ताडयितुं च प्रवर्तते । किन्तु प्रतिपदं सम्मुखे दण्डायमाना भवति माता मेदिनी । सा मुखमवनस्य दोषं स्वीकरोति । क्षमां याचते । त्रुटिसकलमात्मसात्कृत्य श्रावणीं मोचयति । श्रावणी तु विलपति। निजभाग्यं विनिन्दति । आत्मघाताय निश्चयं करोति । परमेकपार्श्वे वृद्धा माता। अपरपाश्वे सद्यो जाता पुत्री । सा केवलं मातुः वक्षसि मुखं निह्नूय विलपति । पुनरपि मौनं पाथेयीकरोति ।

    मातृहृदये तस्या अंकुरिता भवति ममता । वात्सल्यस्य अपूर्वभूमिः तस्या मानसोपद्रवम उपशमयति । सा आत्मानं बोधयितुं प्रवर्त्तते । सकल चिन्तायां शुभं निर्दिशति वृद्धा माता मेदिनी । सा संप्रति मातामही इति तस्या आनन्दः । पुत्रो भवतु वा कन्या भवतु, परिणामे उभयस्य गुरुत्वमस्तीति विबोध्य सा नप्त्रीसेवायां संलग्ना ।

    अभ्रपदस्तु असन्तुष्टः । कन्या जाता इति तस्य महान् कोपः । अतः स जन्मोत्सवस्य सकलमपि औपचारिकं न्यषेधत् । नामकरणसंस्कारं विहाय नान्यत्किमपि अन्वमोदयत् ।

    स्वयमात्मना स्पर्धते अभ्रपदः । न स कन्यायाः पितृत्वं स्वीकर्त्तुं प्रभवति । न वा कन्यायाः विसर्जननिमित्तम् आत्मानं प्रस्तौति । इदानीं प्रथमतया स आत्मनः पराजयमनुचिन्तयति । नितरां च पीडयते - यदि पुत्रोऽभविष्यत् तर्हि तस्य सम्पत्तिः बहुगुणिता अभविष्यत् । कन्याजनने तु सम्पत्तेः क्षयः । किन्तु यया कयापि रीत्या सम्पत्तिः वर्धनीया । धनं च बहुगुणयितव्यम् । अनेन वंशस्य अभिजात्यं सुरक्षितं भवेत् । मर्यादाऽपि वर्धत ।

    उपायसंधाने विमथ्यते अभ्रपदः । चिन्तने वैचित्र्यमातनोति धनाहरणस्य प्रपञ्चः । स निमग्नः । कन्याऽपि पुष्कलतया धनमुपार्जयितुं शक्नोति । तदर्थं प्रशिक्षणमावश्यकम् । मूलतो तया एक दिशा सा प्रचोदयितव्या । सा चेत् विशिष्टा नर्त्तकी भविष्यति तर्हि धनागमस्य मार्गः सरलः स्यात् ।

अभ्रपदः किंचिद्भारमुक्तः ।

समयेऽस्मिन् धात्री व्यज्ञापयत् । 

— आदेशानुसारं कन्याया नामकरणसंस्कारः संजातः । 

अभ्रपदः साग्रहमपृच्छत् । 

कन्यायाः श्रद्धानाम किम् ?

ऊर्वी.....।

अभ्रपदः प्रसन्नः संजातः ।

— भवतु । प्रभुपत्नीं वदअहमदनुपदम् आगच्छामि।

धात्री प्रस्थिता ।

अन्तराले मङ्गलवाद्यध्वनिः समयस्य प्रतिध्वनिम् अनुसन्धते । अभ्रपदः चन्द्रशालामागम्य चिन्तामग्नः । सम्मुखे धूसरावगुण्ठने विराजते ग्रामः । मृत्तिकागौरवं प्रथयति उद्भिद्हरितिमा । शैवाललिप्त इव प्रतीयते दिग्भागः । दूरदृश्य तु अस्पष्टम् ।

सर्वत्र अस्फुटप्रतीतिः ।

भावरोन्मन्थे लिप्सा गम्भीरा । विवाहतः कियन्ति वर्षाणि व्यतीतानि । समाजसम्मुखे सा सीमन्तिनी । अन्तःकरणे तु पुष्कलग्नानिः । पतिपत्न्योः पुनर्मेलनमभिलष्य पिता रघुपतिः दिवङ्गतः । श्रीमुख इति नामश्रवणमात्रं माता भवानी तु खड्गहस्ता। निजाऽभिजात्ये इदानीमपि सा अहङ्कारस्य पर्यायमनुसर्तुं कन्यामुपदिशति । कस्यांचिदपि परिस्थितौ अवनमनं तत्कृते मरणमिव । पलितकेशेषु तस्याः समयस्य कुञ्चनप्रपञ्चः । चर्मणि रेखायते क्षयविभा । नेत्रकोटरे तथापि कज्जलायते सम्मोहनस्य कुटिलपर्व । हृदये मनसि च कामनाकीटानां सङ्गमः रङ्गप्रियः ।

वस्तुतः को वा कस्य मनोगतं निजीकुर्यात् ? सर्वे हि अहमिका परिधिवद्धाः । केचन सन्ति तादृशा ये अहमिकापरिधिमतिक्रम्य चिन्तयेयुः ? सर्वोऽपि विचारः अहमास्पदे पुष्यति । फलति इतरभूमौ ।

    लिप्सा तु जाले पतिता इति स्वयम् अनुभवति । नात्र स्थातुं शक्नोति न वा निष्कान्तुं प्रभवति । निष्क्रमणस्य समयो व्यतीतः । अतिक्रमणस्य सामर्थ्यमपि विनष्टम् । इदानीं कृष्णकेशेषु केचन पलिताः केशा आविष्क्रियन्ते । शरीरे अनाकलितव्यथा अनुभूयते । मनसि क्रमश औदासीन्यं दृढीभवति । एकपार्श्वे माता भवानी अहमिकाम् उद्दीपयति । अपरपार्श्वे भावाकाशे संयुज्यते अशेषशून्यता..... नीलशोभा ...... पुनश्च शीर्णसम्बन्धस्य विकीर्णविलासः । कवरीतः कियन्ति चम्पकानि गलितानि । तथापि तत्र प्रतिदिनं चम्पकमेकं स्थापयति लिप्सा ।

चम्पकवृक्षसमीपे मन्दिरं मनोहरम् ।

इदं सङ्केतस्थलम् इन्दुकेतनस्य । अत्र समागतः श्रीमुखः। कुक्कुटस्य रावे अत्र निद्राऽपसरति । छाया द्योतयति समयस्य गतिम् । रात्रि: प्रतीयते शृगालवक्कने । अयं ग्रामः । परितः परिच्छिन्नः । सस्यक्षेत्रैः परिवेष्टितः । ग्रामस्य उपान्ते मन्दिरमिदं पुण्यक्षेत्रम् । परमयं देवालयो भग्नांश एव । अत्र जना आगच्छन्ति । प्रणम्य प्रतिष्ठन्ते । देवस्तु सदा दुःखी प्रतीयते । श्रीमुखः प्रदक्षिणीकृत्य सर्व व्यलोकयत् । दीर्घतरं निश्वस्य उपाविशत् । मनसा स व्याकुल:- गतानुगतिकोत्र लोकः । न कश्चित् मन्दिरस्य पुनरुद्धारनिमित्तम् यत्नं करोति । न वा कश्चित् जीर्णता निमित्तम् अनुशोचति । श्रीमुखः पूजकमुपगतः । तम् अपृच्छत् ।

— भवान् अत्र पूजकः ? 

— हँ ... । कथयतु ... किमावश्यकम् ?

— क इदं निर्मितवान् ?

— कश्चित् पुण्यात्मा ।

— किं नाम तस्य ?

— वक्तुं न शक्नोमि ।

— भग्नप्रायमिदम् । भवत्सु न कोऽपि पुननिर्माणाय यत्नं करोति ? 

—  कः करिष्यति ? सर्वेऽत्र उदरविकलाः । येषां धनमस्ति ते यथा आचरन्ति तथैव निर्धना आचरन्ति । अपरं तु सर्वेऽत्र अहं गरिष्ठः ..... अहं वरिष्ठइति वचोभिः कलहायन्ते । अत्र च आगम्य धननिमित्तमेव देवं प्रार्थयन्ति । अन्यत्र संचितधनेन संघर्षमारभन्ते । एषा स्थितिः । अत्र धनविनियोगेन को वा लाभः तेषाम् ? 

— तर्हि भवान् किमत्र करोति ?

— किं वा करिष्ये ? वृत्तिरेषा कुटुम्बपोषणाय ....।

— भवान् किमर्थमस्य पुनरुद्वाराय न यतते ? 

— यत्नं करोमि । किन्तु किमपि न सिद्ध्यति । तथापि कश्चित् पुण्यात्मा पुनरागमिष्यतीति प्रतीक्षे ।

    श्रीमुखो निरुत्तरः संजातः । मनसि तस्य व्यथा - कात्र कीर्तिः ? को वा यशः का वा प्राप्तिः ? किमुपलब्धिः ? निर्मातुः किमुद्देश्यमासीत् ? किमत्र फलति ? प्रतिनिर्माणम् उद्देश्यं महत् । परं केचन तदुत्तरपुरुषा एतदाकलयितुं प्रभवन्ति ? को वा दायत्वेन तत स्वीकृत्य महदुद्देश्यं पुनरग्रे सारयितुं यतते ? अहो वैचित्र्यम् ! निर्मातुर्नामाऽपि विस्मर्यते ।

श्रीमुखो विचलितः ।

समुखे उदभासत इन्दुकेतनस्य शान्तिमूर्त्तिः .....चन्द्रशालाया आभोगः .... सेवको वराकः चन्द्रमणिः । श्रीमुखः अपरस्थानस्य संकेतं मनस्यन् ततः उत्थितः । न कोऽपि तस्य गतिरोधमकरोत् । न वा कश्चित् तदीयगन्तव्यविषये अपृच्छत् । स एकाकी ....पथिकः .... ।

    प्रदेशोऽयं लघुजनपदः । इन्दुकेतनस्य अपरप्रियस्थानमिदम् । अत्र इन्दुकेतनस्य पूर्वपुरुषा आसन् । अत्रैव ते वाणिज्यमारब्धवन्तः । अत्र च इन्दुकेतनः तेषां सरणिमन्वसरत् । तदानीमिन्दुकेतनः शिक्षाया अभावमन्वभवत् । अतः प्रथमतया स्थानेऽस्मिन् स विद्यालय मेकमारभत ।

    सोऽयं विद्यालय इदानीं श्रीमुखस्य सम्मुखे विराजते । विद्यालयस्य चतुर्पार्श्व कियन्तो वृक्षा वृद्धाः प्रतीयन्ते । विद्यालयस्य भित्तयोऽपि तथैव जीर्णाः । प्रतिप्रकोष्ठ निष्कपाटद्वारम् । अर्धभग्नवातायनम् । गुल्मगहने विद्यालयोयं साक्षात् अरण्यनिवासः ।

    श्रीमुख उपगतः । परित्यक्त विद्यालयेऽस्मिन् कियत्कालं स्थितः । तत्र प्रथमतः स जनद्वयम् अपश्यत् । एको भिक्षुः । अपर उन्मत्तः। भिक्षुः पचति । उन्मत्तः  अपरपार्श्व उपविश्य भर्त्सनायां मग्नः । श्रीमुखः पुरः सृतः । एकस्मिन् प्रकोष्ठे व्याधिग्रस्ता भिक्षुणी शय्याशायिनी । अन्यपार्श्वे कुष्ठव्याधिपीड़ितो वृद्धः स्वव्रणतो मक्षिकां निवारयति । श्रीमुखस्तु किमपि आकलयितुं न शक्नोति । इतस्ततः पश्यति । चिन्तयति । सहसा तत्र कलहः श्रुतः । श्रीमुखः किंचित् अग्रेसृतः । तत्र जनद्वयम् अपश्यत् । कलहं च श्रुतवान् । अयं कलहो मद्यपद्वयस्य । कलहजल्पने संगतिर्नास्ति । अतः अत्र किमपि कारणं स्पष्टं न भवति । श्रीमुखो निर्वाक्तया उभयं पश्यति । कलमुपशमयितुं किंचित् अग्रेसरो भवति । सहसा पश्चात् कश्चित् शब्दापितवान् ।

— न गच्छतु .... न गच्छतु  ...।

श्रीमुखो विवर्तितः । अपश्यत्, स एव पाकलग्नभिक्षुः शब्दापयति । 

— न गच्छतु इमे मद्यपाः । सदाऽत्र आगम्य कलहायन्ते । पुनश्च अस्मान् अत्र शातयन्ति ... ताडयन्ति ।तेषां किमपि ज्ञानं नास्ति ।

श्रीमुखो दृढतया अवदत् ।

— त्वमत्र किं करोषि ?

— अयं मे निवासः ।

—  कदाप्रभृति ?

— अनेकदिनतः ।

— भिक्षा ते जीविका नु ? 

— अकर्मण्य संजातः । किमन्यत् करिष्यामि ?

भवतुअल्पदिनाभ्यन्तरे सर्वेषाम् इतो बहिष्करणं भवेत् ।

— किमर्थम् ?

— किं युष्माकं पितर इमं निर्मितवन्तः  ?

—तव पिता कृतवान् वा

— भिक्षो ! सावधानतया वद ।

— कथम् ? इयद्दिनेभ्यो निवसामि । न कोऽपि वदति । कस्त्वमागतः मामितो वहिष्कर्त्तुम् ? यो यत्र तिष्ठति स तत्र प्रभुरिति सर्वकारस्य नियमः । अहमत्र प्रभुः । गच्छ ...। यथेच्छं कुरु । अहोअयं साधुरिति मया चिन्तितम् । वस्तुतः अयमपरो मद्यपः । अद्य किंचितं अधिकं पीत्वा शयनार्थमागतः । धिक् ... धिक् ... । गच्छ ...। अन्यं पश्य । अत्र तु स्थानं न मिलिष्यति।

श्रीमुखो विस्मितः ।

समयेऽस्मिन् अपरभिक्षुद्वयं विद्यालयमागतम् । एकः अन्धः । अपरो वधिरः । उभयं साक्षीकृत्य श्रीमुखं च दर्शयित्वा स भिक्षुः गर्जति ।

— पश्यभो ! एष मद्यपः अस्मान् बहिष्कर्त्तुमागतः ।

वधिर उक्तवान् ।

— किमुक्तम् ? वाद्यम् ...? अद्य कस्य विवाहः ?

— अरे ! वाद्य नहि... । मद्यपः ...।

— पादपः ? किमभूत् ? 

— धिक् ....मूर्खः ... वधिरः

—  खदिरेण किम् ? ताम्बुलं कुत्र ?

अन्धो वारणपुरःसरं कुपितः ।

विरम ...। स जनविषये कथयति ।

— भोजन विषये ....कुत्र ?

वधिरः प्रहृष्यति ।

    भिक्षूणामालापावसरे श्रीमुखः प्रस्थितः । मनसि तस्य कोलाहलं स्फुरयति अहमिकाया नेपथ्यभूमिः । कलहप्रसरे अहङ्कारं एवं ध्वजधृक् संजायते । मार्गान्तरं प्राप्य श्रीमुखः पुरो गच्छति । अनुभवस्तु मनो मथ्नाति । स आत्मसमीक्षां कुरुते । ....एषु एव परित्यक्तस्थानेषु को वा तस्य मोहः ? किं वा प्रभुत्वम् ? किमर्थमत्र सः अधिकारं विन्यस्य वदति ? पर्यवेक्षणनाम्ना स्वयमत्र किं करोति ? यत् स करोति तत् सर्वं सीमापरिसरे अन्तर्भवति नूनमिह आत्मनः कश्चित् लोलुपमनोरथो वर्तते । प्रवृत्तौ च निजीकरणस्य कश्चन मोहः श्रीमान् भवति । अयं लाभलोभःअयं च सम्मोहःपुनरपि अधिकाराय अनुचितोऽयम् आग्रह :- एते सर्वे अहङ्कारस्य केचन पर्यायाः ।

एकस्मिन् सरलमार्गे श्रीमुख उपस्थितः । दृष्टिपुरतः निकटायितं अन्यदेकं संकेतस्थानम् । स प्रसन्नः । मनसि तु मन्थनस्य भ्रमि:  किम् अहमिकाकवतो मुक्तिः नास्ति ? अत्र जयस्य आशा यथा न उन्मादयति तथा पीडयति पराजयस्य आशङ्का । कथमेतद् भवति ? कथं च आत्मग्लानिः प्रतिमुहूर्त्तं संघटते ? किमर्थं च संकोचबोध: ? कथमुद्वेगः ? किमर्थं च अभावस्य विन्यासप्रपञ्चः किमेतत् सर्वम् अहङ्कारस्य पारिपार्श्विकं तत्त्वम् ?

चिन्ताविक्लवः श्रीमुखः क्लान्तः ।

अग्रे तु सौन्दर्यं तनोति ग्रामः । अत्र इन्दुकेतनस्य दातव्यचिकित्सालयः । स्थानेऽस्मिन् विश्रान्तुं श्रीमुखः निश्चितवान् । तदर्थं मार्गे स कति जनान् तत्स्थानस्य निर्दिष्टसंकेतं अपृच्छत् । इत ...इत... इति निदिश्य कश्चित् ग्रामीणः अग्रे सृतः । श्रीमुखः तम् अन्वसरत् ।

    चिकित्सालयस्य अलिन्दे श्रीमुख प्रापितः । ग्रामीणो निरदिशत्  अयं चिकित्सालयः । श्रीमुख आश्चर्यान्वितः । इतस्ततः अपश्यत् । अलिन्दपार्श्वे काश्चन गावो बद्धाः । चिकित्सालयस्य पार्श्वमेकं भग्नम्। अपरपाश्वे एकस्य प्रकोष्ठस्य द्वारं पिहितम् । अपरप्रकोष्ठस्य द्वारे कपाटं नास्ति । किन्तु तत्र प्रतिमाया आस्थानं विराजते । श्रीमुखो चिन्तिततया अपृच्छत् ।

— अयं चिकित्सालयो नु ? अत्र वैद्यः कः ?

ग्रामीणो विहस्य अवदत् । 

— नाम्नाऽयं चिकित्सालयः । किन्तु नात्र वैद्य आगच्छतिन वा चिकित्सा भवति ।

— तर्हिकथं चिकित्सालयः ?

— अत्र विषयः प्राचीनः ।

— कथय नु ?

— कश्चित् श्रेष्ठी एवं निर्मितवान् । तदानीं स वैद्यं नियुक्तवान् । औषधादिकं सर्वमपि तत्र आसीत्। परं ग्रामेऽस्मिन् निवस्तु वैद्यस्य इच्छा नासीत् । सः अन्यत्र गतवान् । तदनन्तरं न कोऽपि आगतः । ततः परं सर्वं विरतम् ।

— तर्हि, तदा प्रभृति अस्मिन् प्रकोष्ठे द्वारं पिहितम् ?

— न ... न ... । अयं प्रकोष्ठो ग्रामयुवकानाम् । अत्र तेषां संघकार्यं प्रचलति । अपरप्रकोष्ठे अस्माकं ग्रामस्य देवपूजादिकं प्रचलति । ग्रामसभा भवति । मङ्गलकार्यमपि भवति । 

— को वा अस्य इतिहासः ?

— कदाचित् कश्चित् श्रेष्ठी कार्यवशात् अत्र आगतः । तेन सह तस्य पत्नी आसीत् । कतिचन ग्रामललनाः शिशूनां चिकित्सानिमित्तं तस्य पत्नीम् अन्वनयन् । तत्क्षणं सा अङ्गीकृतवती । सर्वा अपि व्यवस्था तया एव कृता । यदा सर्वं सम्पन्नं तदा जनाः चिकित्सालयस्य नामकरणं चिन्तितवन्तः । यदा तस्या नाम्ना चिकित्सालयं नामायितुं जना अवदन् तदानीं सा न्यषेधत् । सा उक्तवती- भवतां ग्रामदेवस्य नाम्ना चिकित्सालयस्य नाम कारयतु । ततः प्रभृति एवं प्रचलति ।

— किं नाम आसीत् तस्या: ?

—  शशिरेखा.....।

    श्रीमुखः चमत्कृतः । कियत्कालं च चिन्तामग्नः संजातः । 

ग्रामीणः अपृच्छत् ।

— किं भवान् तदीयो जनः ?

— असौविध्यमनुभूयाऽपि श्रीमुख उदतरत्

— हाँ ....।

— किमत्र पुनर्निर्माणार्थमागत: ?

— अहो, भाग्यम् ।

स जनद्वयमाकारयितुं प्रवृत्तः । श्रीमुखः अवारयत् । ग्रामीणः अपृच्छत् ।

— किं भवान् अद्य प्रस्थानं करिष्यति ?

— कुत्र वा स्थास्यामि ?

— अस्मिन् युवसंघप्रकोष्ठे ।

श्रीमुखो नीरवः । ग्रामीणः आश्वस्तिमददात् । 

— न किमपि चिन्तयतु । ग्रामस्य मङ्गलनिमित्तं भवान् आगतः । भवान् अतिथिः । अहं सर्वविधं सहायं करिष्यामि । न काचित् असुविधा भवेत् । अत्र भवान् तिष्ठतु । अनुपदमेव प्रकोष्ठद्वारकुञ्चिकामानीय आगच्छामि ।

    ग्रामीण प्रस्थितः । श्रीमुखः सकृत् तस्य मार्गमपश्यत् । सकृच्च अर्धभग्नचिकित्सालयं निरैक्षत । पुनश्च ग्रामवृक्षाणामुपरि दृष्टिं समचारयत् । ततः स निविष्टः । अभिनिवेशे अभासत वृक्षस्य आदिकथा । संसारेऽस्मिन् केचन वृक्षमारोपयन्ति । केचन वृक्षम् उत्पाटयन्ति । तृतीयपक्षाः केचन सन्ति ये नारोपयितु न वा उत्पाटयितुं प्रभवन्ति । ते केवलं पश्यन्ति । तेषु केचन मुग्धा भवन्ति । केचन वृक्षं निजीकृत्य अभिमानिनः संजायन्ते । केचन असहिष्णुतया वृक्षच्छेदने निमज्जन्ति । केचन वृक्षं परकीयं मत्वा उदासीना भवन्ति । पुनः केचन निष्कारणं वृक्षस्थितिं विरुध्य इतस्ततो जल्पन्ति । इयं धारा । अत्र तृतीयपक्षजनानां बाहुल्यं दृश्यते । अस्मिन्नेव पक्षे स्वयं श्रीमुखः अन्तर्भवतीति अनुभवति । वक्षं पश्यति । वृक्षच्छेदनमपि विलोकयति । तथापि कस्मिंश्चित् निजसात्प्रकरणे स आत्मानं आविष्करोति । तत्रैव स अभिमानी भवति ।

    अभिमानमिदम् अहमास्पदता । इयं तु साक्षात् बुद्बुदस्फीतिमा । अदृष्टस्य अभिघाते बुद्बुदः समुत्पन्नः । पवनसंसर्गात् तस्य स्फीतिः । जलस्य लघुतमविकारे च तस्य स्थितिः । जलगतौ तस्य गतिः । तथापि बुद्बुदे कियन्न प्रतिबिम्बनम् प्रतिबिम्बकतिपयम् आत्मनि प्रतिफलयन् कियान्न स्वार्थसर्वस्वो बुद्बुदः ? परमन्ततः कः परिणामः ?

दीर्घतंर न्यश्वसत् श्रीमुखः ।

क्व पन्थाः ? किम् अवलम्बनम् ? सर्वत्र तु बन्धायते अवलयस्य वलयः । अवरोधस्य च प्राकार सीमायते । सर्वमपि वैविध्यं अविमुक्तं प्रतीयते । शेषायते अवसादस्य बिन्दुः । समापननाम्ना वीजायते पुनश्च प्रारम्भः । जालायते आवरणस्य विलासः । प्रतीतिः प्रतिपत्तिं न स्पृशति । बोधवैधुर्ये विमथ्यते मनः । किम् अनावरणम् ? क्व वा अस्य भूमिः ? विषयस्य कुत्र उपरतिः ? क्व पुनः ज्ञानस्य समाप्तिः ?

    समयेऽस्मिन् उपगतो ग्रामीणः। युवसंघप्रकोष्ठस्य द्वारमुन्मोच्य अवदत् ।

 अत्र रात्रिं यापयतु । सायंकाले केचन ग्रामवृद्धाः युवकाश्च आगमिष्यन्ति । चिकित्सालयविषये चर्चां करिष्यन्ति । 

श्रीमुख आश्वस्तः ।

ग्रामीणो व्यवृणोत् ।

 जलादिकम् आवश्यकं चेत् अग्रे कूपो विद्यते । अत्रत्यपात्रं गृहीत्वा तत्र गच्छतु । सायंकाले आगमिष्यामि । 

 भवतु ।

    ग्रामीणः प्रस्थितः । श्रीमुखः प्रकोष्ठं प्राविशत् । आश्वस्त्या वसनं पर्यवर्त्तयत । आत्मानं शिथिलीकृत्य अलिन्दे उपाविशत् । व्यापृतिमन्थरः अपराह्नस्य ग्राम्यपरिवेशः । दृश्यमत्र ग्रामललानां वेशसज्जाप्रकरणम् । उपभोग्यमिह लज्जानम्रजल्पनम्। साधारणव्यवहारे प्रस्फुटतीह ग्रामस्य परिच्छिन्नपरम्परा । श्रीमुखः कूपमभिलक्ष्य चिन्तामग्नः । दृष्टिधारे श्रियमातनोति लललानां मेला । अत्र काचित् 'लिप्साअभिमानं प्रदर्श्य उत्फुल्ला भवति । काचिदपि 'श्रावणीअश्रुम्लाना प्रतीयते। पुनरपि काचित् वृद्धा दुःखं विशदीकृत्य 'मेदिनीसंजायते। विवादविवशः श्रीमुखः मुखं न्यवर्त्तयत् ।

    वृत्तपत्रस्य शीर्षाक्षराणीव पश्चिमाकाशं भूषयन्ति मेघमालाः । छलनायाः छद्मवेशं प्रसारयति अस्तशोभा । मृगयामुहूर्तस्य शेषरागं समुद्धरति ताम्रगोधूलिः । सांध्यसामग्रीं स्नेहयति कुलवधूचरणशिञ्जिनिः । दूरस्यदेवालयतः घण्टानाद रात्रिरहस्यम् अनुरणयति ।

निमग्नः श्रीमुखः उपविष्टः ।

समागता ग्रामीणाः । ते चर्चा प्रावर्त्तयन् । चिकित्सालयस्य पुनरूद्धारनिमित्तं योजनाः प्रस्तुताः । साहाय्यनिमित्तं प्रतिभूतिमददात् श्रीमुखः । ग्रामीणाः हृष्टाः । श्रीमुख अपरगन्तव्यस्थानविषये अपृच्छत् ।

 इतः कियद्दूरे यज्ञपुरम् ?

कश्चित् ग्रामीण उदतरत् ।

 अल्पदूरे -- किं कर्म तत्र ?

 गवां चरणनिमित्तं तत्र वृहत्प्रान्तरमेकमस्ति खलु ?

 वृहत्प्रान्तरम् --??

 तत्र ग्राममेला आयोज्यते । तत्र च गवामपि कदाचित् सम्मेलनं भवति ।

सर्वे अहसन् ।

श्रीमुखो विस्मितः ।

 किमभूत् ? हास्ये किं कारणम् ?

कश्चित् वृद्धः अवर्णयत् ।

 महाभाग ! नेदानीं तत्र प्रान्तरमस्ति । न वा काचित् मेला भवति । सम्प्रति प्रान्तरनिमित्तं ग्रामे सर्वेषां मध्ये कलहः । प्रान्तरतः कमपि भागं यथाकथंचित् गृहीत्वा निजक्षेत्रं निर्मातुं सर्वे इच्छन्ति । यः प्रभवति स तत्र बलात् यथेच्छं स्थानमधिकरोति। क्षेत्रं च निर्माति । एवं समग्रमपि प्रान्तरं क्षेत्रं संजातम् । तथापि कलहस्य समाप्तिः न भवति ।

 वस्तुतः इयद् वृहत् प्रान्तरं किमर्थ क्षेत्रविहीनमासीत् ?

वृद्धो भावविह्वलः ।

 कथेयं महती । पुरातनी अपि । एकदा कश्चन महात्मा मार्गेऽस्मिन् प्रस्थितः । परमस्मिन् स्थाने तस्य शकटः सहसा विरतः । बलीवर्द: पीडित आसीत् । शकटं पुरोनेतुं तस्य सामर्थ्यं नासीत् । बलीवर्दः शकटभारतो विमुक्तः । वराकः कियत्क्षणान्तरे तत्रैव मृतः । परमदयालुः महात्मा तत्रैव गोशालामेकां निर्मातुं निश्चित्य प्रस्थितः । 

 ततः ?

कियद्दिनाभ्यन्तरे स महात्मा तत्सलग्नं समग्रमपि क्षेत्रं क्रीतवान् । समग्रभूमिः गोचरभूमिरिति घोषितम् । तत्र गोशालाऽपि निर्मिता ।

— तत्र किमुद्देश्यमासीत् ?

— उद्देश्यं महत् । यदा गोबलीवर्दा वृद्धा भविष्यन्ति तदा तेषां निवासः अत्रैव भविष्यति । ते अत्रैव स्थित्वा स्वेच्छया सविरामं कालं यापयिष्यन्तीति तस्य उद्देश्यं स्पष्टमासीत् । 

—  ततः ?

— ततः किम् ? ग्रामवासिनां करे दायित्वं समर्प्य महात्मा प्रस्थितः । इदानीं न तत्र गोचरभूमिःन वा गोशाला अस्ति । केवलः संघर्ष मुखरो ग्रामः ।

श्रीमुखो ग्लानिक्लिन्नः ।

प्रष्टव्यम् उपरतम् । जिज्ञासा व्यवहिता । शृगालस्य दीर्घतरवृक्कने रात्रिः गम्भीरा अभूत् । ग्रामीणाः प्रस्थिताः । श्रीमुखोऽपि सौप्रस्थानिकं न्यवेदयत् ।

    श्वासे तस्य ग्लानिं भरति अतीतरात्रीणां स्मृतिः ....यत्प्राप्तं तत् परिहारितम् । यदपगतं तदर्थं पुनरन्वेषणम्। अन्वेषणमूले न जिज्ञासा अपितु प्रवृत्तिः बलवतो । आशारूढा इयं प्रवृत्तिः । प्रवृत्तिः पुनः किंचित्प्राप्तये । इयमेव  आसक्तिः ... आसक्तिश्च अहङ्कारस्य गुप्तपरिभाषा ।

     ग्लानिः किमर्थम् आत्मानमपृच्छत् श्रीमुखः । किमर्थं वा हीनमन्यता यत् सम्मुखे महत् प्रतीयते तदात्मसात्कर्तुं  मनः प्रवर्तते । एतदपि सर्वदा न सम्भवति । पुनश्च, कदाचित् । आत्मतुलनया मनः प्रफुल्लति । कदाचित् अवसीदति । परं कथमेतत्सर्वं भवति ? यावत् वस्तुतत्वं नाकलितमंयावच्च पदार्थस्य सीमाभागो न ज्ञातःकोलाहलो मनसि, किन्तु कथं तत्वमेतद् न ज्ञायते ? मार्गः सरलः सम्मुखे हि विद्यमानं वस्तु । स्पष्टा च वस्तुसत्ता । स्फुटतरोऽपि सीमाभागः । अवबोधं तू अवरुणद्धि अहङ्कारः । पुनश्च तदाकारपरिणता चित्तवत्तिः आत्मानं कवलीकरोति । परिच्छिद्यते आत्मा। संकीर्णव्याप्तितले स एव दुर्बलो भवति । आत्मदर्पणे वस्तु प्रतिबिम्बमातनोति । तदेव सर्वस्वायते । प्रतिविम्बमयदर्पणे वस्तुनः सीमाभागो न विलोक्यते । अत एव उपद्रव .... कोलाहल ..... अशान्तिः ।

    सीमावकलने प्रवृत्तिः नियमिता भवति । सकलमपि कर्म नियन्त्रणे तिष्ठति । अहंकारस्य उग्रशिखा आधारे रतिं वितनुते । कोलाहल उपशम्यते ।

    अलक्ष्ये श्रीमुखहृदये विजृम्भितम् आश्वस्तिवचनम्...... ॐ शान्तिः... शान्तिः.... शान्तिः ।

अतन्द्रनयने रात्रिरपसृता ।

प्रातः कर्म समाप्य श्रीमुखो निर्गतः । लक्ष्ये पुनरेकं गन्तव्यम् । ग्रामोऽयम् अभया पल्ली । अत्र अस्ति कश्चित् विद्यालयः । विद्यालयोऽय बालानामेव । अत्र परिदर्शनं समाप्य स निवर्त्तिष्यते । अतः स त्वरते ।

    अनुभवे तस्य क्रमशो विगलति अन्वेषणस्य आह्निकम् । नवीभवति च चिन्ताया परिसरः । दृष्टिभङ्गी विपरिवर्तते । अनुभवस्तरे एवं कश्चित् आयुःक्रम आगच्छति यदा जनः आत्मनः अस्तित्वं विहाय नान्यत् किमपि स्वीकर्त्तुमिच्छति । अत्रैव स तावत् गुरुत्वमारोपयति येन यावच्च सर्वमन्यत् न्यूनतरायते । परमिदानीं श्रीमुखः आत्मनः अस्तित्वविषये शङ्काकुलः । चिन्तने वैचित्र्यं तनोति अस्मिता । क्लेशप्रसरे सैव चिरतरव्यापारा प्रतीयते । अन्ततः पुरोगतिषु अज्ञता प्रमाणीभवति । तथापि प्रार्थनायां संप्रति किचिदभिनवमात्मानम् उद्वेलयति । तदाकलने व्रती भवितुमुत्सहते मनः ।  तत्..... यन्निरपेक्षम्..... मंदितरसुलभम् ...... निरस्मितासन्ततितले   सार्वदिकं किमपि तत्त्वम् .... अनहम् ।

    अभयापल्ली श्रीहीना । न तत्र वृक्षाः सन्तिन वा काचित् नदी दृष्टिपथमागच्छति । मरुमयप्रदेशेऽस्मिन् जीवनधारणम् एकैव समस्या ।

    श्रीमुखः तत्र उपस्थितः । जनैः सह मिलितः । विद्यालयविषये च कश्चित् तं विद्यालयसमीपं नीतवान् । श्रीमुखः चकितः । विद्यालयस्तु क्षयावशेष एव । अर्धभग्नभित्तयः इतस्ततः श्रृङ्गायन्ते । तत्र आरुह्य कतिचन छागा गुल्मानि चर्वन्ति । कुक्कटा विहरन्ति ।

मेषा रोमन्थयन्ति । काकश्च विरौति । तृणमयः अधः प्रदेशः । तत्राऽपि वत्सतराणां समावेशो मनोहरः । श्रीमुखस्य वचनं नास्फुरत । स निवृत्तः । ग्रामीणः अपृच्छत् ।

— किं भवान् शिक्षकः ?

श्रीमुखः तस्य मुखमपश्यत् । सहासं च अवदत् ।

—  केन प्रकारेण ज्ञातवान् ?

— को वा अन्यः विद्यालयविषये जानाति ?

— अहो! इदमनुमानं भवतः । 

ग्रामीणो दृढस्वरेण 'हँ-कारमभरत ।

श्रीमुखः अपृच्छत् ।

— इदानीमत्र विद्यालयो न चलति ?

— न .....न .....। गृहं भग्नम् । कुत्र चलिष्यति ?

— तर्हिशिशवः कुत्र पठन्ति ?

— को वा पठति ? विद्यालय: अपरग्रामं स्थानान्तरितः । ते शक्तिशालिनः । तेषामेव ग्रामे विद्यालयः प्रचलति । इद्दूरमस्ति । अतः बाला न गच्छन्ति । 

— अत्र कथं न व्यवस्था क्रियते ?

— व्यवस्था आसीत् । कस्यचन महात्मनः कृपया अत्र विद्यालयः स्थापितः । तेन एकः पण्डितोऽपि नियुक्तः ।

— पण्डितः ?

— हाँ ....। तस्य आवासभोजनादिव्यवस्था तेनैव महात्मना विहिता । अत्राऽपि पण्डितस्य गृहमस्ति ।

— पण्डितस्य गृहम् ?

— हाँ ....। विद्यालयस्य गृहं प्रचण्डझञ्झाद्वारा भग्नम् । अतःपरं पण्डितस्य गृहे विद्यालयः परिचालितः । 

— किमिदानीं पण्डितमहोदयेन सह साक्षात्कारो भवेत् ?

— स तु नास्ति ।

— कुत्र गतः ?

— वराको वृद्ध आसीत् । अल्पीयसा कालेन दिवंगतः ।

—  ततः ?

— ततः किम् ? विद्यालयः पिहितः । 

— विद्यालयः पिहितः ... ? तर्हिपण्डितमहोदयस्य गृहं गमिष्यामः ?

— गृहं कुत्र ? तत्तु भग्नम् ।

— भवतु, किञ्चिद् दृष्ट्वा आगमिष्यामः ।

— आगच्छतु .....।

श्रीमुखः पुनश्चकितः । यथा विद्यालयस्य दशा तथा पण्डितगृहस्य दशा । भग्नगृहसमीपे अर्धभग्नमन्दिरं केवलं ग्रामस्य जीवद् व्यवस्थां द्योतयति । मन्दिरे शिवः शिलायते । तदुपरि कति मन्दारपुष्पाणि शोभामाहरन्ति । तत्र प्रणम्य श्रीमुख उद्वेगं शीतली कृतवान् । नम्रतया ग्रामीणः निर्गमनस्य मार्गमदर्शयत्। श्रीमुखः निजपथं निरचिनोत् ।

    श्रीमुखः चलति । मनसि स्मृतेः प्रतिक्रिया। हृदये अज्ञातस्य परिस्पन्दः । सम्मुखे शून्यमार्गो निसङ्गः । नयनाग्रे कियन्ति पादचिह्नानि । श्रवणे रतिमङ्कुरयति महोत्सवस्य संगीतम् । महोत्सवोऽयं विवाहस्य । दूरग्रामतः तदीयवेतारमूर्च्छनां प्रसारयति पवनः । मूर्च्छनेयं माङ्गलिकी । सेयं शुभतिथेः उद्बोधिका संजायते । भावस्फीतिं अग्रे सारयति लिप्सा । अतीतघटनाक्रममुद्धरति तस्याः चित्रप्रकारः । तत् सर्वं मनस्यन् श्रीमुखो विषीदति-चित्रचरितयोः मध्ये कियती न दूरता ?

दूरतायां दीर्घायते व्यथा ।

आत्मजल्पतो रङ्गमाहरति नीरवता । आत्मानुगुणस्य प्रतीक्षा प्रतीपायते । शेषायते मन्यनवेपथुः । सम्मुखे हि ईप्सिततिथिः प्लवकवलितः । समयश्च आकारविधुरः ।

श्रावणीनेत्रे तु अश्रुमहोत्सवः ।

जिजीविषाया विश्वस्तभूमि विनष्टा । मौनचीत्कारे विलुलिता ममताया धारा। विसर्जनस्य नम्रतायां विधूसरो वासरः । मेदिनी हि दिवङ्गता । वराकी सामान्यज्वरेण पीडिता आसीत् । शयनच्छलेन वृद्धा चिराय सुप्ता । कियन्ति दिनानि व्यतीतानि । तथापि तस्या आकृतिः श्रावणीमनसि प्रत्यग्रा । को वा तथाऽन्यः मातृवत् सन्ततेः दोषसहस्रं निजीकृत्य अवनमेत् ? तथापि मातृमर्यादां परिपातुं केचन प्रभवन्ति ?

    श्रावणीमनसि क्षोभः — इदानीं हि पत्युरभिमाने तस्या माता दासी । सा च दासीपुत्री । माता मृता नाम एका दासी मृता। तदर्थं खेदलवमपि न प्रकटयति। शोकस्य का कथा ? तस्या उपकारमपि नाङ्गीकरोति । अधमर्णताया वा प्रश्नः कुतः ? यदा स्वयं सा कर्मणि अस्मिन् प्रतिवदति तदा पतिः तां ताडयितुमपि न विस्मरति । कन्यायामपि न तादृशः स्नेहः। केवलो जनक इति तदर्थं किंचित् कर्त्तव्यमनुमन्यते । नोचेत् उपेक्षा । वचनमात्रं परस्य अनिष्टचिन्ता । व्यवहारमात्रं कार्पण्यम् । यत्र कुत्रापि आत्मसात्करणाय महान् लोभः । प्राप्तिमात्रं प्रचण्डमोहः । श्रावणी नम्ररीत्या बहुवारं बोधयितुमचेष्टत । किन्तु तस्य उपहासे सर्वं निष्फलमेव ।

    कन्या वर्धते । साऽपि पुत्रवत् धनमुपार्जयेत् इति मूलतः तस्या नर्त्तनाभ्यासं कारयति अभ्रपदः । किन्तु कार्येऽस्मिन् श्रावण्या मनागपि रुचिर्नास्ति । सा वारं वारं प्रतिवादमुत्थापयति । फलरूपेण केवलं भर्त्सनां शृणोति । ताडनं निजीकृत्य विलपति । तथापि कन्याया बाल्यनृत्ये सा वात्सल्यविह्वला भवति । ततः सर्वं विस्मरति । मौनतायां कालो गलति ।

प्रतिकूलप्रतीक्षायां वयो जीर्यते ।

सीमन्ते पलितकेशकतिपयमाविष्कृत्य चकित भवति लिप्सा । दर्पणे देहमेव दर्शं दर्शं पुनश्च अभिमानम् आपूरयति सा । परं म्लानचम्पकेषु क्रमशः संकीर्णो भवति आशाया परिसरः । विषयेषु च कृशतरीभवति स्पृहा । अन्तराले अनुतापस्य अंकुर उद्गमप्रियः ।

    माता भवानी कियद्दिनेभ्यो रुग्णा । तस्या दर्शनार्थं भातृणां समयो नास्ति । भ्रातृजायास्तु तथैव । लिप्सा सेवते । विरक्ता भवति । गालीं ददाति । परं भवानी तथैव अभिजात्ये निमग्ना विद्यते । कन्या लिप्सा तामेव अनुकरोतु इति तस्या मतिः । एतदर्थमुभयोः विवादः । जीवनस्य अपुष्पविकसनं प्रतिरुध्य लिप्सा द्रोहमपस्थापयति । जीवनस्य निष्फलतानिमित्तं मातरमेव कारणत्वेन विचार्य कलहं करोति । किन्तु भवानी श्रीमुखनामस्मरणमात्रं गर्जति ।

    सुखदुःखयोः पेटिकामध्ये अन्ततः निजकृतिमिदानीं समीक्षते लिप्सा । अनुभवे अहङ्कारस्य निःसङ्गपरिपाटी क्रमशो मलिनायते । अभिमानस्य परिच्छदे रङ्गो न ज्योतिष्मान् । तथापि वेशं नवीकृत्य आत्मानं दर्शयति। दर्शका नाम परिवारे केचन भृत्याः । पुनश्च केचन प्रतिवेशिनः । परं प्रकृतिपरिचितेः परं न तेषां नेत्रे चमत्कृतिः न वा विस्मयस्य कुञ्चितरेखा । सर्वमिदानीं गतानुगतिकम् .... अभ्यासपरम् ... । अत्र तु लिप्साया न सन्तोषः । सा तमेव अन्वेषयति यः तस्याः प्रकृतिपरिपाटीं समादृत्य प्रशंसां प्रकटयेत् । अन्तत आत्मानं समर्प्य तस्या एव जयगानं कुर्यात् । किन्तु विगलित वयः कन्दरे इदानीमन्धकारो भयङ्करः । न तत्र कोऽपि प्रवेष्टुं शक्नोति इति लिप्सा अनुभवति । अतो नम्रदृष्टितले श्रीमुख इव केचन गुरुभाराः प्रतीयन्ते । लिप्सा अनुतापस्य लेशं संगृह्य तेषु किञ्चित् अन्वेषयति ।

क्लान्तिसारा मृगया ।

सकलविवरणं संगृह्य उपस्थितः श्रीमुखः । चन्द्रमणिः अभिवादनपुरःसरं तं गृहे प्रापयत् । प्रभोः विषये जिज्ञासां प्रकटितवान् श्रीमुखः । स्वस्तिवचसा चन्द्रमणिः कुशलं व्यज्ञापयत् ।

    शरत्सुन्दर: परिवेशः । मेघमुक्तगगने धवलजलदानां स्थिरसंचारः श्रांगरिकः । अभिसारिका इव प्रतीयते उद्यानश्रीः । गुल्ममण्डितः आभोगः भावप्रवणः। प्रसारपाथेया वृक्षविभा । विभुप्रणये हरितिमा पवनस्य वेगं मथ्नाति । नीरवरोमन्थं गम्भीरयति विहागानां विरुतिविलासः ।

    शान्त इन्दुकेतन उपविष्टः । मुखे प्रत्यूषस्य शोभा । अभिनिवेशे शरन्नभसो नैर्मल्यम् ....दृष्टिपुरतः मृत्तिकायां मेघस्य ममता .....ऋतुनाभौ हरिद्वेपथुः .... निमग्नरोमन्थे शशिरेखा ..... पूर्णिमायाः सङ्गतिकला ....। 

    सङ्गमः अभिनवस्य भूमिः । अत्र अनुभव एकान्तः । पाथेयं पर्याप्तम् । व्यवधानं तात्पर्यविहीनम् । भेदो निरंशः। अयमेव निर्माणस्य आद्यंशः । परिणामस्य च अवतंसः ।

वत्सतरीहम्मने वात्सल्यं शिशिरयति सन्ध्या ।

चन्द्रमणिः चन्द्रशालायामास्तरं प्रसारितवान् । पूर्ववत् इन्दुकेतनः तत्र गत्वा उपविष्टः । सविनयमुपगतः श्रीमुखः सहासमपृच्छत् इन्दुकेतनः ।

— किं सर्वमपि स्थानं दृष्टम् ?

— हँ....।

विवरणं संगृहीतं वा ? 

खिन्नतया श्रीमुख उदतरत् ।

— विवरणं नाम मनोनुकूलं किमपि नास्ति ।

— तर्हि -- ?

— सर्वं नष्टप्रायम् ।

इन्दुकेतनः अहसत् । 

— तर्हि, किं चिन्तयसि ?

श्रीमुखो विरक्त्या अवदत् । 

पुनरुद्धारस्तु सर्वथा न सम्भवेत् ।

पुनश्च अहसत् इन्दुकेतनः ।

— किमन्यत् ....

दीर्घश्वासमुखेन श्रीमुखः अवदत् ।

— नवीनतया निर्माणं कर्त्तव्यम् 

इन्दुकेतन गम्भीररीत्या अपृच्छत् ।

— कः करिष्यति ?

श्रीमुख इन्दुकेतनस्य मुखमपश्यत् । ततः अवनम्य अवदत् । 

— यथा भवतो निर्देशः स्यात् ।

दीर्घतरं न्यश्वत् इन्दुकेतनः ।

— समयः अतिक्रान्तः ।

साश्चर्यं न्यवेदयत् श्रीमुखः ।

— किमपि नावगतम् ।

अबोधयत् इन्दुकेतनः । 

— आयुष्मन् ! प्रतिपदार्थं काचित् सीमा अस्ति । तत्र च किंचित् नियन्त्रणसूत्रम् अन्तर्निहितम् । यदा एतत् सर्वम् आकलनपथे आगच्छति तदा स्वतो मनो नियम्यते । प्रवृत्तिश्च परिवद्धा भवति । तदनु एवं मार्गो भुक्तो दृश्यते । स मार्गः परित्यागस्य ...... समर्पणस्य ......उत्सर्गस्य .......।

विमुग्धश्रीमुखो जिज्ञासां प्रकटितवान् ।

— कथमेतत् सर्वं सम्भवेत् ?

— जीवनं नाम काचित् प्रकाशात्मिका शक्तिः । यया कयापि रीत्या अस्या उपयोगः सम्भवति । यावत् उपयुज्यते तावत् प्रकाशयितुं शक्यते, किन्तु किं प्रकाश्यं तदेव चिन्तनीयम् ।

श्रीमुखमनसि प्रश्न :- एतावत्कालावधौ किमनेन प्रकाशितम् ? कया वा दिशा जीवनशक्तेरुपयोगः कृतः ? किं सर्वेषां कृते स एव मार्गः रोचकः स्यात् ?

श्रीमुखस्य नीरवतामालक्ष्य इन्दुकेतनो व्यशदयत् ।

— सर्वेषां कृते प्रकाशनशैली न समाना । अत्र अनुभव एवं मार्गं निर्दिशति । तदनुसारिणी गतिः भवति । एकाग्रनिर्णयः अन्ततः प्रकाशात्मनः परिचयं कारयति । तत्र च सङ्गमः परिणामायते । किन्तु कर्मतत्वे सर्वत्र उत्सर्गः परिणामस्य नियामको भवति ।

    श्रीमुखो नम्रगम्भीरः । मनसि कोलाहलम् अंकुरयति पर्यटितस्थानानां परिणतावशेषः । पुनरपि निजीकरणस्य कश्चन उपायो मनो मथ्नाति । सः अपृच्छत् ।

— तर्हि, तेषु स्थानेषु निर्मितीनां पुनरुद्वारविषये का भवतो निष्पत्तिः ?

अहसत् इन्दुकेतनः ।

— न केवलं जीवनम्, अपितु जीवनस्य निखिलप्रसरः समयदण्डेन परिमीयते । कश्चित् समय उपगतः यदा निर्मितिरभूत्। पुनश्च तासां समर्पणमपि अभूत् । इदानीं करणीयस्य उपरतिकालः । पुनः कथमासक्तिः ?

— तर्हि सिद्धान्तः किम् ?

— भूमिरासीत् । सा च भूमिः अवशेषरूपेण तत्र आसीत् । यतो हि इतः पूर्वं नूनं किमपि तत्र प्ररूढमासीत् । प्ररूढस्य अपसारणम अस्माभिः कृतम् । पुनः तत्र किंचित् संस्थापितम् । संस्थापनं नाम योजनम् । उपादानमासीत् । निर्माणकौशलमपि आसीत् । किंचिद् हितमूलकमुद्देश्य च विद्यते स्म । केवलो योजनस्य अभाव आसीत् । तद् अस्माभिः सम्पादितम्। किन्तु सम्पादनमिदं नित्यमिति कथमवधारणीयम् ? यदा च उद्देश्य पूर्णं पुनः तस्य उत्तरस्थितिविषये कियत्कालपर्यन्तं वा कश्चित् चिन्तयितुं प्रभवेत् ?

— तर्हि तत्र किं करणीयम् ?

— प्ररूढस्य अपसारणमेव ।

— सर्वं ज्ञात्वाऽपि केनप्रकारेण निर्माणे भवतः प्रवृत्तिरभूत् ? किमर्थमेतत् सर्वं निर्मितम् ? कथं च परित्यक्तम् ? का वा मनोभूमिरत्र ?

श्रीमुखो व्याकुलः ।

इन्दुकेतन आकाशमपश्यत् । शरज्ज्योत्स्ना तीरायते । कीटगीतिषु परिवेशस्य शृङ्गारनियोग आवेदनशीलः । प्रभाभास्वरं नश्वरव्यसनम् ।

इन्दुकेतन आरभत ।

— आयुष्मन् ! अनुभवे मम सङ्गमोऽपि कश्चित् उपलब्धिविशेषः । जीवनस्य प्रवाहनैवेद्ये अहं कश्चिद् बुदबुद इति मे अनुभव आसीत् । तदानीम् अपरो बुद्बुदो मयि संलग्नः । संलग्नबुद्बुदप्रतिमेयं मम पत्नी शशिरेखा । मानवीयसीमावलये उभयस्य दौर्बल्यम् उभयेन आविष्कृतम् । अस्मन्निकटे जीवनस्य परिधिः स्पष्टतरोऽभवत् । 

कश्चन अपूर्णताबोधः अस्मत्सङ्गमप्रसरे प्रतिबन्धकः संजातः । अस्यामेव चन्द्रशालायां तद्दूरीकरणाय उपायः चिन्तितः । काचित् कल्याणकल्पना हृदयमस्पृशत् । एतदर्थं नेकेषु स्थानेषु वसतिः विहिता । वसतिसमये जनानां प्रार्थना हितचिन्तया निर्मितिरूपम् अधरत् ।

— तर्हिहितचिन्ता निर्मितेः कारणम् ? 

— नहि ......। अस्मदपूर्णताबोधस्य अयं परिणामप्रकारः ।

— तर्हि माता --- ?

— सकलकर्मचित्रे सैव प्रारूपं योजयति स्म । किन्तु कर्मतत्त्वे शान्तिरेव अस्मल्लक्ष्येषु मुख्या आसीत् । तथापि जीवने जीवधर्मस्तु अपनेयः । तद्वशोऽपि अस्मत्प्रवृत्तिमार्गः सर्वत्र लक्ष्यानुसारं नियन्त्रितः । अनेन क्रमेण सा सर्वमिदं दृश्यमानं नश्वरस्य नैवेद्यमिति अन्वभवत् । तदनु कर्मणा मनसा वाचा उत्सर्गस्य मार्गमङ्गीकृतवती ।

—  ततः ......?

अत्रैव सा शान्तिसंगत्या आनन्दमुखरा आसीत् । जीवधर्मस्य परिणामे आकृतिस्तु संस्कारदशां प्राप्नोति । अतः सङ्गतिधारायां सा संस्कारदशापन्ना संजाता। मदर्थं तु संगतिः जीवद्दशा.... संस्कारशा - मुक्ति: ।

    नीरवः संजातः इन्दुकेतनः । श्रीमुखस्तु अहमास्पदताया निर्मलस्वरूपम् आविष्कृत्य तस्य चरणतले शिष्य इव प्रणिपतति । संगतिं निविडयति शरन्निशीथिनी । 

    सेवकः चन्द्रमणिः उत्तीर्णप्रहरस्य संकेतम् असूचयत् ।

शरच्चिह्नानि सम्प्रति पुरातनानि ।

सैव निशीथिनी । तदेव तल्पम् । निद्रादरिद्रस्तु अभ्रपदः । तिक्तमनोवलये तस्य मोहजृम्भा विशाला । वेदनाविधुरं हृदयम् । चिन्तायाम् अविश्वासस्य स्तूपः । वचनमात्रं चण्डायते अहंकारः । तस्य दुर्व्यवहारे सीमा न दृश्यते । सर्वमेतत् तस्य सम्पत्तिनिष्ठम् ।

    धनव्याप्तिं वर्धयितु सम्प्रति नृत्याभ्यासे मग्ना कन्या ऊर्वी । तारुण्यस्य आद्यस्पर्शे सा चमत्कृत्तिम् आतनोति । विमोहिता भवन्ति दर्शकाः। पुरस्कारराशिः न्यूनोऽपि उत्साहवर्धकः । स एव धनराशिः अभ्रपदस्य धनकोषे निपतनीति महान् आनन्दः । इदानीं क्वचिदपि कार्यक्रमे धननिर्वन्धं विदधाति स्वयमभ्रपदः । कन्यायाः सुव्यवस्थां विधातुं वृद्धो दिनमणिः तया सह संचरति।

परं श्रावणीकृते सर्वमेतत् अरुचिकरं भवति । अतः सा प्रतिवारं प्रतिवादमुत्थापयति । दिनमणिं वारयति । कन्यां निषेधयति । पतिनिकटे निवेदनं करोति । परिणामो भयङ्कर इति सा पुनः पुनः सचेतयति । किन्तु सकलोऽपि निषेधप्रकार: निष्फलो भवति । सा विलपति। कस्मै वा निवेद्य दुःखं न्यूनीकरिष्यति । आत्मीया इति तु वृद्धा माता आसीत् । इदानीं तत् स्थानं पूरयति वात्सल्येन वृद्धो दिनमणिः । स यथासम्भवं करोति यत्र कर्त्तुं न शक्नोति तत्र केवलं मस्तके करं निधाय असामर्थ्यं प्रकटयति ।

     वराको दिनत्रयतः ज्वरेण पीडितः । सेवायां संलग्ना वर्तते श्रावणी । तथैव सेवापरायणा ऊर्वी परमेतन् न सहते अभ्रपदः । यदा स भृत्यपार्श्वे उभयं दृष्टवान् तदा अगर्जत् ।

— किमत क्रियते ?

श्रावणी निरुत्तरा ।

ऊर्वी अवदत् ।

— पितामहः अस्वस्थः ।

— पितामहः ....? स भृत्यः .....। नाम्ना एव आकारयितव्यः । 

— भृत्यः किं पितामहो भवितुं न शक्नोति ?

— तद्वक्तुं नागतोऽहम् ।

ऊर्वी दृढस्वरेण अवदत् 

— तर्हि किं वदति ?

— भृत्यनिकटे मां अवमनुषे ?

    चपेटाघातेन कन्यां बहिष्कृतवान् अभ्रपदः ।श्रावणीं च निरदिशत्।

— याहि ....। भृत्यसेवार्थं न त्वमत्र न आनीता ।

    श्रावणी किमपि नोक्त्वा प्रस्थिता । काकुस्थभावेन दिनमणि: न्यवेदयत् ।

— श्रीमन् ! न मे सेवा आवश्यकी । नाहं कामपि आकारितवान्।

अभ्रपदः अदमयत् ।

— अस्तु तावत् । कियद्दिनपर्यन्तं शयनं करिष्यति ? श्वः प्रभृति कर्म प्रारभ्यताम् । श्वः रात्रौ कन्यायाः नृत्यकार्यक्रमः अस्ति । यद् भवतु नाम तया सह गन्तव्यम् ।

    अभ्रपदः श्रावणीप्रकोष्ठं प्रविष्टः । दृढभावेन न अवदत् ।

— किं दासी कर्मणः पुनरभ्यासः क्रियते ? कथं भृत्योपरि इयान् स्नेहः ? भूत्यानां स्थानं तु पाददेशे । त्वमेव तान् प्रोत्साहयसि। अल्पदिनाभ्यन्तरे ते एव उपद्रवं करिष्यन्ति । पुनः यदि कदाचित् एतादृशं व्यवहारं पश्येयम् तर्हि तेन सह तवापि विताडनं भवेत् ।

    अभ्रपदः प्रस्थितः । परगृहे कन्या उर्वी विलपति। श्रावणी तत्र उपतिष्ठते । दुःखेन भाग्यं निन्दति । मरणाय भगवन्तं प्रार्थयति, किन्तु वृद्धमातुः सहिष्णुमार्गं स्मरति । तस्या उपदेशं मनस्यति । तदेव च उदाहृत्य कन्यामाश्वासयति । सहनशक्तिं वर्धयितुमुपदिशति । भगवन्निकटे कल्याणं संप्रार्थ्य तामालिंगति .... विलपति ....।

    ऊर्वी यावत् अग्रिमसोपाने पादं निदधाति तावत् पितृचरितम् उद्देश्यं च आकलयति । मातु दुःखमपि अनुभवति । गृहस्य क्षयधारां ज्ञातुं प्रभवति । मातुरतीतं च विमृशति । ततो व्याकुला भवति। परं किमपि निर्धारयितुं न शक्नोति । अन्ततो भीत्या मातुरङ्के मुखं संस्थाप्य अवसीदति ।

    ऊर्वी गृहचरितं विस्मर्तुं यतते । नयने नृत्यति नृत्यगृहस्य छटा । तदनु पादपातस्य संख्यानुगुणा शैली । मृदङ्गनादेन सह अन्तर्नादः तालानुसारी भवति । दर्शकमुखे स्मितराशिः साफल्यं द्योतयति। प्रशंसावचनेन सह करतालध्वनिः लास्याहंकारं प्रगुणयति । ऊर्वी तु साक्षात् दृप्ता किन्नरी । यदा सा नृत्यं समाप्य नाट्यमन्दिरतः प्रत्यागच्छति तदा तस्याः करस्पर्शम् अनुभवितुं शतशो हस्ताः प्रसारिता भवन्ति । तस्याः जीवनीमङ्कयितुं तथैव नैका लिखन्यो मसीराशिं निगालयन्ति । भङ्गीचित्राणि वृत्तपत्रं मण्डयन्ति ।

    कार्यक्रमेषु दिनमणिः पार्श्वचररूपेण यथागौरवमनुभवति तथा ऊर्वीभविष्यविषये आशङ्कते अनेके हितमेव निमित्तीकृत्य तां यतन्ते । कश्चित् नृत्यविषयक व्यापार निबंध करोति चेत् अपर उपभोगस्य सामग्रीरूपेण तस्या मूल्यनिर्धारण करोति । कश्चित् रसिकरूपेण पुष्पोपहारं प्रयच्छति चेत् अन्यः प्रेमिरूपेण हास्यविनिमय प्रतीक्षते । कश्वित् साधनानुरागं प्रशंसति चेत् अपर कल्याणवचसा प्रगति कामयते । परमेतसवं दिनमणिनिकटे निरयंक भवति । स किमपि कस्मात् श्रोतु नेच्छति । केवल कन्याया नियन्त्रणमभिपति परमेतन्न सम्भवति । स कन्या बोधयितुं यतते । तु वर्तमान सर्वस्वा । दिनमणिः चिन्तयति पिता अहंकारेण ज्वलति । अन्यान् अपि दहति । तया एव दिशा कन्या प्रवर्तते । स इदानी अन्यान दहति । अन्ततः स्वयं सा दग्धा भविष्यति । एषु प्रशंसावचनेषु करतालध्वनि च अहङ्कार एवं वर्धते जनस्तु इमम् उत्साहरूपेण अङ्गीकरोति । वस्तुतः वयमुत्साहः अहङ्कारस्य निम्नपर्यायः यदाऽयम् कवं मागमिष्यति तदा अन्यान् नाशयित्वा आत्मानमपि नाशयिष्यति ।

दिनमणेः लक्ष्ये परिवारस्य रक्षा एवं मुख्य अतः स यत्र आशते तत्र कमपि प्रतिबन्धकं सृजति । यदि तन पारयति स्वयं प्रतिबन्धको भवति कदाचित अस्वस्थतामभिन्नयति । कदाचित् कार्यान्तर व्यावृति दर्शयति । प्रभोराज्ञां यथाकथंचित स इतस्ततः करोति । किन्तु कस्नेहम् अवहेलयितु न प्रभवति । नृत्यकार्यक्रमेषु वाध्यतया उपस्थितो भवति । परमयत्वे स्वच्छता तस्या वारणं करोति ।

 

एकदा दिनमणिः कार्यक्रमस्य समयमपि विवरण श्रावणी निकटे धावितवान् । श्रावणी अतिशय खेदमन्भवत् । न्य वारयितु दिनमणि अन्वनयत् । श्रावणी तु निरुपाया । इतः पतिः अहङ्कारस्य ईश्वर । ततः कन्या तातु प्रवर्त्तते । अतः श्रावणी अत्यन्त व्याकुला । मनसि । क्षोभः । चिन्तायां तिक्तता । तस्या मोतप्रवृत्तिश्व द्रोहस्रमिषु। तुतवारणमभिलष्य सा मानसं दृढ़ीकृतवती । प्रतिवादस्य तीव्रतामाकलय्य च प्रतिज्ञाबद्धा संजाता- इतः प्रभृति मौनताया विस्फुरण भविष्यति ।

क्रुद्धा श्रावणी आसीना ।

सहसा कोलाहलः श्रुतः । श्रावणी वातायने बहिरपश्यत् जनानाम् इतस्ततः संचारमालक्ष्य श्रावणो दिनमणिम् आकारितवती । पितृव्य 1 पितृव्य

दिनमणिः उपस्थितः ।

श्रावणी अपृच्छत् ।

तव कथ कोलाहलः ?

न कोलाहलः । श्रेष्ठिरघुपतेः पुत्राः अभिनवयानेन समागताः । यान नवीनरीत्या निर्मित मनोहरं च दृश्यते। अतः तद् दर्शनाय सम्मर्दः । ते तु प्रायो नागच्छन्ति । इदानी कथमागता ?

अद्यत्वे रघुपतेः पत्नी भवानी नितरां पीडिता । न सा जीविष्यति ।

एकाकिनी कन्या कि करिष्यति ?

कन्या नाम लिप्सा नु ?

हाँ। सम्पत्तिलोभेन पतिमपि परित्यक्तवती । पिता रघुपतिः सहसा मृत इति सा किमपि तु न प्राभवत् । अन्यथा चतुरतया समग्र सम्पत्तेः अधिकारिणी अभविष्यत् । इदानी भ्रातरः समागताः । किं भवेतकोवा जानाति ? वराक: श्रीमुखः कुत्र गत इति तस्य विषये मनागपि न चिन्तयति

श्रीमुखस्य नामश्रवणमात्र धावणीहृदये स्पन्दतरङ्गः सहस्रा यितः । सा किचित् प्रसन्ना अभवत् । अतीतस्य कृति स्मृतय तस्या मनसि चापल्यमसृजन् ।

सा अपृच्छत ।

तस्य भागोऽपि अत्र विद्यते । स किमयं नागच्छति ? वराको निजसम्पत्ति परित्यज्य गतः । अपरस्य धनविषये कथ चिन्तयेत् ? तस्य स्थानमिदानी ग्रामदेवतायाः स्थानं नाम मङ्गल पोठ संजातम । सदेव पूजा तव प्रचलति । धर्मसभा भवति । जनाना मङ्गलकार्य तत्र च संवाय केवन वा सन्ति ताना इत्यं दानाय ?

मूलतः स उदार एव ।

वराकः प्रथमतारुण्ये पित्रोः मनसि दुःखं विन्यस्य संन्यासी अभूत् कथं सन्यासी ? स तु लिप्सां परिणीतवान्

परिणये किमस्ति ? मधुचन्द्रिका राव एवं स गृहात् निष्क्रान्तः । बराको रघुपतिः कियन्न अखिद्यत् ? कतिवार स कन्यां नाबोधयत किन्तु यथा माता तथा दुहिता । उभयोरकारस्य शरव्यः सजात वृद्धो वराको रघुपतिः । दुःखेन स अम्रियत । तथापि तयोः बुद्धिः नोदिता ।

इदानी कि भविष्यति ?

कि भवेत् ? संन्यासिनां न गृह न वा स्थितिः। कुल स भ्रमति को वा जानाति ? वस्तुतः श्रीमुख उत्तमो जनः रघुपतिः त सम्य परिचिनोति स्म । रत्नसदृशं पुरुष कौशलेन बानीय कन्यायाः करे समर्पयत् । किन्तु किं भवेत् ? सा परिचेतु नाशकत् । अभिमानेन दम्भेन च रत्न निक्षिप्य सम्प्रति अनुतपति

श्रीभुवि का फील

आत्मग्लान्या श्रावणी निरुत्तरा । निजपतिवृत्त विमृश्य सा भाग्यमेव निन्दति । तस्याः चिन्ताकुलतामा लक्ष्य दिनमणिः अवदत् । कंवा वदिष्यामः ? अस्माकमपि अनुरूपदशा प्रभुम भवती तथा वधुरत्न प्राप्य परिचेतु न शक्नोति । एकदा इत्यमपि समय यदा सः अनुतपेत्

मुखं विवर्त्य दिनमणिः बहिरागतः । श्रावणी निविष्टा यत् प्राप्तवती तद् इदानी हारयितुं प्रवर्तते । केन प्रकारेण कन्य पति च दुष्पवतो निवत्तयितु प्रभवेत् ? अथवा उभयस्य दुर्गतिदर्शनात् पूर्व स्वयं सा संसारविसर्जन करिष्यति ?

चिन्तने दिवसा पर्याकुलाः ।

यत्र कलिका विकसनमारभते नूनं तव पवनः उपस्थितो भवति । स्वरयाच सुरभि प्रसारयति । तेन न केवलो मराष्टो भवति अपितु केचन कोटा विमुद्यन्ते । यदा भ्रमरो रतिमग्नो भवितु मागच्छति तदानीमेव कोटा दशनाय प्रवत्तन्ते । परमनभिज्ञालिका कथमेतद् बोद्ध प्रभवेत् ? मि

हि कविदिनेभ्यः ऊर्वी जनपदे निवसति अवश्यं व्यवस्था विहिता पार्श्वे च पितृव्यो वर्तते । तथापि मनो न बुध्यति । प्रकोष्ठे इतस्ततः सचरति धावणी। मौनमुखे तस्यायाः शुची धारे दिवसगणनाया मुद्रा या गतिः स्थिरा कदाचित् द्वारमुपगम्य कन्याया मागं पश्यति कदाचिच्च वातायने दीर्घसमयं यावत् संलग्ना तो बहिर्विलोकयति

मार्गे गच्छन्ति बहव परं दृष्टि न कमपि स्पृशति । दृश्यं नाम मस्तकमाला अनुभव्यं तु हृदयं मध्नाति तथापि दृष्टि न निवर्तते मनोन प्रतीक्षा जहाति I

सहसा अट्टहासः श्रुतः। वहति भवत्या विवस्वं पश्यत् कुटि हसति पतिः सा दं कुपिता पर भम्भीरा वर्तते अनपदो विकटरीत्या आरभत ।

अद्य दण्डो लब्धः अर्थव परिणामो भुक्तः

धावणी नम्र होपेन अपृच्छत् ।

कस्य वार्ता करोति ?

संव चण्डी । अथ तस्या दप भग्नः ।

किमभूत ? का सा - ?

सा पापिष्ठा लिप्सा । अयि ! को वा कस्य आत्मीय:धननिमित्तं सर्वे आत्मीयाः । धनं गतं नाम सर्व शून्यम् सम्पत्तिर्नास्ति चेत् न सद्गतिः ।

किमभूत ? स्पष्ट कथयतु ।

वडा भवानी मृता समस्यते विभाजनमभूत्वा तेषा महोत्वा प्राकार निर्मापयन्ति गृहस्यापि विभागात न्याया कुटीरम् । पापिनी सम्यक दण्ड भागस्तु अजूनस्कुटीरमेव प्राप्तवती ।

श्रावणो विरक्तिमसूचयत् ।

अनेन भक्त को वा आनन्द ? परदुःखसमये हास्य न शोभते ।

तस्याः कि दुःखम् ?

 

 

यद् वा भवतु । अन भवतः किमस्ति ? अहङ्कारिणी दण्डं प्राप्तवतीति मे महती आश्वस्तिः । कृतकर्मणः प्रायश्चित्तमिदानीं करोतु । सामान्या नारी

कियान् दर्पः तस्याः ?

श्रावणी क्रोधेन अवदत् ।

निजविषयं चिन्तयत् ।

विवत्त्यं सा प्रस्थिता ।

अनपद: अगर्जत् । श्रावणि! अभिमुखं वक्तु इयान् ते साहसः ? कदा प्रभुति

एतादृशी प्रवृत्तिः ?

दाम्भिकभावेन अभ्रपदः सभाजनगृहं गतवान् ।

वादप्रतिपन्नः परिसरः ।

लिप्सा सम्प्रति प्रासाद परित्यज्य अङ्गनस्थकुटीरे निवसति । सर्वतः परिच्छिन्नः अस्य आभोगः । श्रद्धया रघुपति आत्मशान्तये कुटीरमिद निरमात् । अव स वणिग्जीवनस्य लाभांश गणयति स्म । मुक्तये स्म । प्रायश्चित्ताय उपाय चिन्तयति स्म । अव च क्लान्तावसरस्य विनोदनं करोति स्म । अयम् बाभोग तस्य सम्पत्तेः कश्चित अनुगुणो भागः । अयमिदानीं लिप्सायाः प्राप्यांशः ।

पितुरधिकारं दायत्वेन निजीकृत्य गम्भीरा लिप्सा । मनसि यथा द्रोहः तदनुगुणोऽपि अनुताप । बायो नाम अयमाभोगः । अवलम्बन च इदं कुटीरम् । सामाधानाय मार्गो नाम अयं कुटीरस्य पन्थाः । इत सा निर्गमिष्यति आभोगतः सरोवर यावत । ततो निवत्यं कुटीरमागमिष्यतिकुटीरसरोवरंयोः व्यवधान विमृश्य लिप्सा आसीना । एकत्र स्नानम् । अभ्यव यजनम् । स्नानेन संस्करणम्। यजनेन संगतिकरणम । पितुरभिनिवेशम् अवधारयितु न प्रभवति लिप्सा । चतुर्पार्श्व हि कीटझङ्कारः श्रुतिनिष्ठरः । वायसानों रुग्णचीत्कारो भयङ्कर । कुक्कुराणां रतिप्रतितस्रिध्वनिः निःसङ्ग निवासस्य बीभत्सप्रतिरूपं प्रस्तोति ।

लिप्सा अनुतपति

तद्दिने प्रासादस्य पश्वादद्वारतो निर्गम्य आभोगस्य अस्मिन्नेव मार्गे श्रीमुखः प्रस्थितः । प्रत्यूषस्य प्रकाशेऽपि लिप्सा तस्य वरवेशं द्रष्ट नाशकत्। बहङ्कारेण हि निमीलितमासीत् तस्या नयनम् परम् अहङ्कारं प्रत्यग्रीकत्तु नेदानीं निर्दिशति माता । न वा अहङ्कारस्य अवनमनमुपदिशति पिता सर्व निजस्वम् । सकलकर्मणि आभि मुख्यमात्मन एवं भ्रातृविवाद उपरत भागो गृहीतः । इदानी मनोऽनुगुणता स्वकीयस्य लिप्सा विमथ्यते । अनुभवे हि छायायते अहमिका । छाया इयं साक्षात् द्वारयवनिका नेयं प्रकाश प्रवेशयति न वा बहिरानयति । सम्प्रति आवरणस्य अपसारणमनुभवति लिप्सा तो यद् विमुक्तं तदात्मीयं प्रतिभाति जीवधर्मस्य भूमिः समाना प्रतीयते परस्य दुखं निजयितमिव अनुभूयते विनिमयकामनया किमपि नव्य निजसात्कत्तु मन उत्सहते। स एवं साधारणनम्रपुरुष इदानीमात्मीय प्रतीयते । तमन्वेष्ट प्रवृत्तिः प्रगल्भा भवति । तन्निकटे क्षमः संप्राप्यं प्रायश्चित्तच्छलेन आत्मान समर्पयितुं स्पृहा जागत्ति। श्रीमुख इति नामस्मरणमात्रं कश्चित् स्वन्दतरङ्ग हृदय संस्करोति ।

वयोगभवत्तमाने चापल्यं तु पलितम्

मुक्तकेशा लिप्सा सरोवरमेव विलोकयति । तरङ्ग उद्भवति परिधि रचयति तिरोभवति। सा विमुह्यते विलपति पुनरवि पश्यति कुमुदस्य प्रतीक्षितसंकोच निजीकृत्य नेव निमीलति ।

उपक्रमते रात्रिः ।

चन्द्रशालामधिरोहति वृद्ध इन्दुकेतन । नेदानी चन्द्रमणिः आसन सज्जीकरोति । श्रीमुख सम्प्रति सेवकः । अस्वस्थोऽपि इन्दुकेतनः चन्द्रशालाधिरोहणं न त्यजति । तव सुप्त्वा निमग्नो भवति । पार्श्व उपविश्य करचरणं सम्मदयति श्रीमुखः । नित्यकर्मविवरणं च प्रस्तोति । आयव्यय विषय विशदयति । श्रीमुखस्य कर्मप्राणतां प्रशंसति इन्दुकेतनः । तस्य व्यवहारे च प्रसीदति । तस्य पूर्ववृत्तान्त मपि प्रतिदिन खण्डशः शृणोति । अय किन्तु वृत्तान्तस्य नावृत्तिमकरोत् श्रीमुखः । इन्दुकेतनः ज्ञातवान् यत् पूर्ववृत्तान्तः समाप्तः । इन्दुकेतनः प्रतिदिनमिव उपविश्य अद्य उपादिशत् । आयुष्मन् ! न त्वं मे सेवकः । किन्तु पुत्र एवं श्रीमुखो नम्रः संजातः ।

कथमयम् बहेतुकः अधिकारमारो मयि ? भवत्प्रदत्तं दायित्वं मया आत्मशान्तये एवं निभात्यते । पुनश्च भवतः सेवा मम दायित्वमिति मया स्वान्तः सुखाय एव अङ्गीकृतम् । अव अधिकारस्य प्रश्नः कुतः ? भवान् तु अभिनः । अधिकारदायित्वयोः परिसर भवान् सम्यक् जानाति ।

इन्दुकेतन बहसत्

 

आयुष्मन् ! एकत्र दायित्वम् अपरत अधिकार इति अनयोन तथा दृढतरं पार्थक्यम् कुत्रचित् अधिकारी दायित्व निभालयति । कुत्रचिच्च दायित्ववान् स्वतः अधिकारी भवति । त्वं कस्मिन् पक्षे ?

श्रीमुखो निरुत्तरः ।

पुनः विहस्य इन्दुकेतन उपादिशत् ।

त्वयि दायित्वं न्यस्तं नाम कश्चित् ते अधिकारः प्रदत्तः । इदानी

दायित्ववान् इति त्वमेव अधिकारी वाष्पगद्गदो नम्रः श्रीमुखः । वृद्धस्य बनाकलितस्नेहधारायां

स नितरां विमुग्धः। सः पृच्छत् । तहिसम्प्रति कि दायित्व न्यस्यते ?

जाने नाsहम्कियद्दिनं जीविष्यामि ? मत्तः परमस्या सम्पत्तेः का वा दशा भवेत् तदर्थमपि मम स्पृहा नास्ति स्पृहा तु तब

विषये एव । - मम विषये

तव सकलोऽपि वृत्तान्तो मया श्रुतः । तब अहमिकाया सोमाइपि नाकलिता । अहङ्कारापनयननिमित्तं नानाकर्मन्छलेन तब संस्कारो ऽपि मया विहितः । इतः प्रभृति त्वं प्रकृतिस्थ इति अनुभवामि । अतः आकांक्षितयोग्यतापरिसरे पुवाधिकार स्वदुपरि व्यस्थामि ।

आश्चर्यान्वितः श्रीमुखः नम्रतया पुनन्यवेदयत्

करणीयमुपदिशतु

गृहं मे रिक्तं मुक्तं च । अव चन्द्रशाला अस्ति । शिरेखाया आशीर्वादोऽपि विद्यते ।

अहं तु भवतः पार्श्वे एव अस्मि ।

तन्न पर्याप्तम् । त्वं विवाहितः। अहङ्कारविवश त्वं पत्नी परित्यक्त वान् । परित्यक्ता वधूः नूनं तत्र संतप्ता स्यात् । त्वं संस्कार सम्पन्नः । अतः तस्याः संस्कारः तव दायित्वपरिसरे अन्तर्भवति । तस्याः संस्कारसम्पादनार्थं तामत आनय । अव सा जीवनमनु भविष्यति । शशिरेखा तस्याः पथप्रदर्शिका भवेत् ।

चमत्कृतः श्रीमुखः । निजदोष स्वीकृत्य अनुमोदितवान्

बादेशस्य नूनं पालनं भवेत्

समयेऽस्मिन् प्रदीप हस्तेन चन्द्रमणिः उपस्थितः । कति

जनान् पार्श्वमानीय न्यवेदयत् ।

एते निमन्त्रयितुमागताः ।

अनुरोधमुखेन इन्दुकेतनः तान् उपवेशनाय निरदिशत् । कचित् आयोजकः निमन्त्रणमुपस्याप्य अवदत् ।

जनपदेऽस्मिन् नाट्य मन्दिरस्य भित्तिस्थापनं भवेत् तदयं नृत्यसमारोह स्प आयोजन कृतम् भवान् आधारपुरुषरूपेण तव आगच्छतु आशिया च अस्मान् संयोजयतु । इदमस्माकं निमन्त्रणम् ।

इन्दुकेतनः सामान्यमहसत् ।

निमन्त्रणं स्वीकृतम् । परमस्वाध्यवशात् कुवापि गन्तु न शक्नोमि । यदि भवन्त इच्छेयुः तर्हि मम स्थाने अपरम नियोजयितुं शक्नोमि ।

आयोजक प्रासीदत् ।

तदपि रुचिरं भवेत् । यदि भवन्तः तस्य संकेत दास्यन्ति तहि वयं गत्वा निमन्त्रण करिष्यामः । गमनस्य आवश्यकता नास्ति । स तु भवतां सम्मुखे वर्त्तते ।

इन्दुकेतन: अगुल्या निरदिशत ।

अयं श्रीमुखः कश्चित् पुण्यपुरुषः । तस्यैव हस्तेन मितिस्थापन कारयन्तु । मन्येसमीचीनं भवेत् ।

सर्वे श्रीमुखमपश्यन् । अलोके मलस्पष्टम् । अर्धपलितः केशराशिः । श्मश्रुप अर्धमपि धवलम् । प्रसन्नज्योत्स्ना धारे पावनः प्रतीयते अर्धवृद्धः । विमुक्तशरीरे तरुण विभा तु अनुत्तीर्णा । शान्तनयने स्थिरा दृष्टिः विनयशालिनी आयोजको ।

परिवर्तन

कृपया भवान् आगच्छतु ।

श्रीमुखः सकृत् इन्दुकेतनस्य मुखमपश्यत् । सकृच्च आयोजकान् । तत आत्मग्लान्या निरुत्तरः संजातः । चिन्तया अलम् नहि कल्याणकृत् कश्चित् दुर्गति गच्छति । यद् इन्दुकेतनः अवदत् ।

हिताय भवेत् तदवश्यमङ्गीकरणीयम् ।

श्रीमुखः अङ्गीकृतवान् ।

भवतां निमन्त्रण स्वीकरोमि निर्दिष्टसमये यथास्थानं प्राप्स्यामि

आयोजकाः प्रस्थिताः । इन्दुकेतननिकटे पुनश्च कृतकृत्यः संजात श्रीमुखः चरणतले प्रगति समप्यं गद्गदं व्यवत्। इन्दुकेतनः तमुत्थाप्य समालिगत्। अबोधयच्च

इदमेव संगतिकरणम् । चन्द्रमणि आस्तरमा कुञ्चितवान् ।

नृत्यसमारोहस्य शुभ शिञ्जिनिः अनुरणनमतोलवति । लयमुद्धरति वायानां स्वस्तिनादः । अतिथिप्रतीक्षाया सभापरिसर उत्कण्ठितः । घोषणा संजाता । नत्ये दर्शका आश्वस्त । यवनिका उत्थिता। मचे नृत्य प्रदर्शयत ऊर्वी करतल ध्वनिसा नृत्य समापयतु । आयोजक परम अतिथिम् आमन्त्रितवान् । अतिथि समागतः । पचादिवि कार्य मारब्धम् । प्रथमतः आशीर्वादनिमित्तम् आयोजक अतिथिम् अनुरुद्धवान् । आशीर्वाद ग्रहीतु च ऊर्वीमुपास्यापयत् । श्रीमचकितः । वालिकेय साक्षात् श्रावणी परमिद पार्थक्यं यत् अस्या मुखतो विनयस्य आभा न प्रकाश्यते । श्रीमख अन्तर्भाव निय स्मितेन तस्याः स्वागतमकरोत । इन्दकेतनप्रदत्तधनराशिनो सह उपहार च तस्याः करे समप्यं औपचारिकं सम्पादितवान् । पुनः करतालध्वनिषु सभा प्रकम्पिता । श्रीमख स्वस्तिवचनच्छलेन प्रथमतया अनुभवं प्राकाशयत् ।

मान्याः ! जीवनयात्रा विनिमयबिन्दुतः प्रारभ्यते समाप्यते संगतिकरणे परं जीवनस्य मार्ग प्रतिरुणद्धि बहङ्कारः न एव नानारीत्या प्रकाश्यते। कदाचित् मोहरूपेण कदाचित आसक्तिरूपेण कदाचिन्न कोधरूपेण इत्यमस्य प्रकाशो बहुविधो भवति । अनेन साधना नश्यति । श्रमो विफलो भवति परमिदमवधेयम- सर्वाऽपि साधना जीवनस्य कृते । यदि अनया जीवनस्य तात्पर्य न बुध्यते नहि साधना मूल्यहोना भवति । पुनश्व इदमङ्गीकरणीयं यत् जीवनस्य लक्ष्य संगतिकरणम् । अनेन शान्तिः सुखस्य च प्रसक्तिः । अतः सर्वाऽपि साधना अहङ्कारस्य नाशिका शान्तेश्च साधिका भवतु ।'

भाषणं समाप्य श्रीमुखः मञ्चतः अवतीर्णः तस्य संक्षिप्त सारवचनं श्रुत्वा सर्व विमुग्धाः । सर्वे च तस्य आतिथ्यमभ्यनन्दन् ।

श्रीमुखः प्रस्थामुपकारत । समयेऽस्मिन् बालिकाया दर्शन निमित्तं स आयोजकमनुरुदवान् । आयोजक नेपथ्यगृहे तं प्रापयत् । श्रीमुख ऊर्वीपरिचयं ज्ञातुमैच्छत् । तदानी तब से निर्माण इष्ट्वा चकितः । दिनमणिस्तु तं परिचेतु न प्राभवत् श्रीमुखः तस्य समीप गत्वा अपृच्छत् ।

भवान् नाम्ना दिनमणिः नु

सहसा दिनमणिः तस्य आकृति निरीक्ष्य परिचेतुमयतत । हो । अह दिनमणि: । भवान् श्रीमुखः खलु

श्री मुखः सानन्दमवदत् ।

हांपितृव्य ।

षोडशवर्षाणि ततोऽधिकानि वा व्यतीतानि । अहो भाग्यम् ! भवतः दर्शनमभूदिति यह धन्यः संजातः ।

भवान् अत्र किमर्थम् ?

यहं तु श्रावणी कन्यामानीय भ्रमामि

श्रावणीकन्या ?

इयं नत्तंकी ऊर्वी तस्याः कन्या ।

दिनमणिः पुनश्च कर्वी निरदिशत् ।

प्रणम प्रणम एनं पुण्यपुरुषम् । अयं पुण्यात्मा श्रीमुखः यस्य स्थाने संप्रति ग्रामस्य मङ्गलपीठ विराजते

ऊर्वी प्रणतवती ।

श्रीमुख आशीर्वादं व्यतरत् ।

सुखिनो भव । शान्तिमती भव । श्रावणीविषय मानसमानीय लिप्सा विषयमपि प्रष्टुमुद्यतः श्रीमुखः सहमा आयोजक आगम्य तत्र उपस्थितः मञ्चोपरि ऊर्वीमानेतु स दिनर्माण निरदिशत् । दिनमणिः त्वरया निर्गन्तुमुद्यतः। स केवल मन्वनयत् ।

भवान् निमेषानन्तरमागच्छतु नैकाः सन्ति वार्त्ताः ।

आत्मसौजन्ये श्रीमुखः समारोहतः प्रस्थितः । किचिद् व्यक्त चिच अव्यक्तम् अन्यत् किञ्चिद् अन्तराले किञ्चिद् बहिः किचिद् बुद्ध किचिद् अदमिति अनुभव विवरणम्। किन्तु मधुगन्धयोः संगमबिन्दु पुष्पमेव आधारीकरोति । अतः अ अनुसंधानस्य नियोगः फलभाक् भवति । अव च अन्वेषा रोमन्य परिपुष्णाति । नश्वरस्य नैवेद्यरीतिः इह जीवनस्य तात्पयं विशदयति ।

शरन्मयूखस्य म्लानदशा इन्दुकेतनस्य कृते संस्कारदशा । एकस्मिन् भोप्सितप्रत्यूषे इन्दुकेतनस्य स्वर्गवासः अभवत् । अन्तिमकाले स सेवक चन्द्रमणि श्रीमुखस्य दायित्वे समप्यं शेषश्वासम ग्रहीत् । सम्प्रति प्रासादे इन्दुकेतनस्य स्थान पूरयति श्रीमुखः । संव

चन्द्रशाला । स एवं चन्द्रमणि अनुभवे संगतिकरणस्य पथप्रभा ---

शशिरेखा

चन्द्रमणिः न्यवेदयत् ।

पुनश्चिन्तया किमस्ति ? प्रभोरभिलाष परिपालयतु । तेन भवान्

सुखो भवेत् ।

श्रीमुख आसीनः । मनसि उद्भासित जन्मस्थानम् । स एव मधुग्रामः यत्र स निजस्थानं मङ्गलकार्याय समर्पितवान् स एव आभोगो यत्र स लिप्सां परित्यज्य प्रस्थानमकरोत् । तदेव स्थान यत्र पित्रोः वात्सल्यसम्बोधन इदानीमपि प्रतिध्वनि रचयति श्रीमुख सम्मुखे जीविका विकलग्रामस्तु व्यसनविधुरः सम्प्रति व कोलाहलो नाम कलहः । प्रभुत्व नाम सम्पत्तेः सोमाङ्कनम् । अहकारो अधिकारस्य मर्यादा दुर्बलस्य शातनं भूषणम् ललना इह पापस्य भूमिः । तस्याः प्रतिनियन्त्रणं च पौरुषम्

ऊवमानीय दिनमणिः गृहे उपस्थितः सकुशलं समागत इति स सकलशुभसमाचारं वर्णितवान् । पारितोषिकधनराशि प्राप्य अपदः भृशं प्रासीदत् । स यत्नेन धन संस्थाप्य श्रावणीप्रकोष्ठ गतवान् । श्रावणी तु कोपेन ज्वलति प्रथमवारमय सा नितरा क्रोधन्विता ।

किं धनं प्राप्तम् ?

अभ्रपदः कुटिलमहसत ।

श्रावणी सर्पिणी इव अगर्जत ।

अनायें ... ! लम्पट -! धिक् ते वृत्तिम् । वैश्यालय कथं न चालयसि ?

अपदोऽपि अगर्जत ।

सावधाना दासोपुवि ! श्रावणीमुखे घृणाबोधः स्पष्टतः ।

राक्षसः । चाण्डाल । दूरमपसर । स्वादृशं पति प्राप्य जीवन मे नष्टम् । कन्याया जोवनमपि नश्यति । मूढ नराधमः धावणि! साक्षाद् जिल्हामुलाविष्यामि

याहि याहि त्वादृशो मूखी- । श्रावणि!

अभ्रपद: गर्जनपुरःसरं तां ताडयितुमारब्धः । श्रावणी चीत्कारमकरोत् चीत्कार श्रुत्वा ऊर्वी तत्र उपस्थिता । तदैव श्रावणीगलकं दृढं धृत्वा तो भूतले न्यपातयत् । एतद्दृष्टवा ऊर्वी कोपेन साक्षात् चण्डी अभवत । सा दण्डमेक घुत्वा अपदस्य देहे प्रहारमकरोत् । त्रपदः तां धत्वा अपरप्रकोष्ठमनयत् तत्र च रज्जुद्वयेन तामवघ्नात् । ततः कपोले चपेटाद्वय दत्वा बहिरागम्य च द्वारं पिहितवान् । ऊर्वी भयेन चीत्कारं न कृत्वा केवल विलपति।

श्रावणी प्रकोष्ठस्य निःशब्दतामालक्ष्य अभ्रपद तव उपस्थितः। श्रावणी तथैव निपतति । स ताम् उत्थापयितुमयतत किन्तु सहसा प्रकृतिस्थः संजातः । पुनश्च निरंक्षत। श्रावणी मूच्छिता । अत्रपदो व्यतिव्यस्त । पर्याकुलभावेन स उच्चैराकारितवान् ।

पितृव्य ! पितृव्य ! बहिस्थो दिनमणि धावन् नागतः । श्रावणीदशां दृष्ट्वा अपृच्छत ।

किमभूत् किमभूत ?

प्रथमतो जलमानयतु ।

त्वरया जलमानीतवान् दिनमणि । श्रावणीमुळे जलम् असिञ्चत अभ्रपदो व्यजनीम चालयत कतिक्षणानन्तरं श्रावणी चैतन्य लब्धवती । दिनमणि प्रसन्नः सन् अपृच्छत् ।

कन्या कुत्र ?

विमुखतया अनपदो निरदिशत् ।

तस्मिन् प्रकोष्ठे दिनमणिः तत्र आगतः । व वन्दिनी । दिनमणि विलोक्य ऊयों गद्गद् व्यलपत । दिनमणि ऊर्वी मोचितवान । तव पद श्रावयन्निव उद्विग्नतया अवदत् ।

जानेअस्य व्युत्पातेन न कोऽपि शान्त्या विवस्तु प्रभवेत् पोड़ा केवला पीड़ा ।

ऊर्वी श्रावणी प्रकोष्ठमागतवती । विलपन्ती सा समबोधयत

मातः! मातः ! श्रावणी उपविष्टा । नेवे तस्या लोकप्लावनम् ऊवीं पुनः पुनः सम्बोधयति । परं श्रावणी उत्तर न ददाति । तथैव दिनमणिः नाकारितवान् ।

जाते ! जाते ! वद नु -!

श्रावणि तथापि निरुत्तरा । अत्रपदः शङ्काकुलः । प्रकृतिस्वरूपेण नम्रवाचा स समबोधयत् । श्रावणि! श्रावणि! अरेन वदसि कथम् ?

सजलनयना श्रावणी केवलं तम् अपश्यत ऊर्वी तु बधीरा। सा विलासविह्वला सती लाकारितवती ।

मातः ! मातः ! मातः !! श्रावणी संकेतं दत्तवती- 'तस्या वाक्शक्तिः नष्टा सा वक्तु न प्रभवति ।ऊर्वी साश्चर्यम् अवदत् ।

किं त्वं मूका संजाता ?

श्रावणी मस्तकेन सम्मतिमसूचयत् ।

दिनमणिः व्यथितो भूत्वा पदमवदत् । किमेतत् कृतवान् ? देवीसदृशी पत्नी परिचेतु न प्राभवत् ? अन्ततो मौनमास्थाय सा मुका संजाता ?

अनपदो व्यथितः । स कर्तव्यमूढ व केवल श्रावणी पश्यन् स्थिरः ।

झञ्झा अपगता । परिणामः तथापि भयङ्करः । गृहे मौनता शून्य प्रसादिनी । औदासीन्यं व्यापकम् । इतस्ततः चटकानां खण्ड विरुतिः प्रतिजन ब्ययामंकुरयति । अन्तरात्मना सर्वे विमध्यमानाः प्रतीयन्ते ।

दिनत्रयं गतम् । तथापि संव दशा । श्रावणीमुखे वचनं नायाति । सा मुका संजाता। अभ्रपद इतस्ततो जनान् प्रेषयित्वा वैद्य समाकारयति । औषध ददाति । तथापि किचित् फल न दृश्यते । कर्वी अपि मौना । साऽपि पिता सह किमपि वक्तु नोत्सहते दिनमणिस्तु सेवायां लग्नः । ऊर्वी मातरं परित्यज्य बहिनं गच्छति । तस्याः संकेतानुसारं सा कर्माणि निभालयति ।

इदानीमेकाकी अनपदः चिन्ताकुलः । जीवने प्रथमवारम् इयं घटना तस्य मनसि दुःखमजनयत् प्रथमतया च अनुतापः तस्य हृदयमस्पृशत् । स श्रावणीविषये निजव्यर्थतामा कलयितुं प्रवर्त्तते । किन्तु अवनमनं स्वीकत्तु सन्नद्धो न भवति ।

अपराह्णे तापक्षुण्णम् ।

ग्रामस्य मङ्गलपीठे केचन मङ्गलकर्मणः तिथिनिर्धारणे मग्नाः । श्मश्रुधरः क्रमश आगम्य तत्र उपस्थितः ग्रामीणाः तं पर्यचिन्वन् अयं श्रीमुखः । सहसा इतस्ततो वार्त्ता प्रसारिता श्रीमुख बागत इति तं द्रष्टु बहवः समवेताः । दिनमणिः वार्त्तामिमां प्राप्य श्रावणी समीपमागतः । तत्र च ऊर्वी उपविष्टा आसीत् । श्रीमुखस्य नाम श्रुत्वा सा तस्य दर्शनार्थमुत्सुका संजाता । दिनमणिः तां स्मारयितु प्रवृत्तः ।

स एव पुण्यपुरुषः अद्य मङ्गलपीठमागतः । स्मरसि ? तद्दिने स एव साशीर्वाद पारितोषिकं दत्तवान् ।

श्रावणीनयने स्पृहामुखे च स्मितमस्फुटत् ऊर्वी किमपि नोक्त्वा झटिति निर्गता मङ्गलपीठाभिमुखं च अधावत् । अभ्रपदस्य भयेन दिनमणिस्तु विचलितः । सः अभ्रपदस्य व्यावृति निश्चेतु सभाजन प्रकोष्ठमागतः ।

परित निरीहरोमन्थे विमग्नः अभ्रपदः । अहङ्कारधिक्कारयोः प्रकारविमर्शे स गम्भीरः । दूरतः कोलाहलध्वनिः क्षीणतया सभाजनप्रकोष्ठं प्रविशति । दिनर्माण विलोक्य सः अपृच्छत् । - कथं कोलाहलः श्रूयते ?

भयनम्रवचनेन दिनमणिः अवदत् । प्रायः मङ्गलपीठे किमपि भवति ।

किं भवति ? अद्य तु न कश्चित् उत्सव दिवस ? दिनमणि निरुत्तरः । अभ्रपदो विचिन्त्य अवदत् ।

औषधिदानेन तु किमपि फलं न भवति । कुत्रचित् समीचीन वैद्य मन्वेषय । अन्यथा सा सदैव मौना तिष्ठेत् । इदानीं कन्या अपि तस्या मागंमाश्रयते । सा मया सह न जल्पति । श्रावणपार्श्व ऊर्वी ? ताम् आकारय । वर्त्तते नु सा तव नास्ति ।

कुत्र गतवती ?

मन्येमङ्गलपीठम्

सा किमर्थं गतवती अहं पश्यानि कि त भवति

अपदो गन्तुमुद्यतः । दिनमणि निरुपायः । तचापि साह बदहवासः अवदत् ।

भवान् किमर्थं गमिष्यति ? वह गत्वा तामाकारविष्यामि ।

नन । ममाऽपि तव कार्यमस्ति । अहं गच्छामि ।

पदो निष्क्रान्तः ।

दिनमणिः या धावणीप्रकोष्ठम् मागत्य व्यज्ञापयत् । - जाते ! सर्वमनर्थं भवेद । इदानी कनिष्ठप्रभु अयमविष्य मङ्गलपीठं गच्छति। भवतो तस्य वारणं करोतु । अन्यथा--- अन्यथा

विरतो दिनमणिः ।

वसनपरिवर्तनाय उत्थिता मौना धावणी ।

श्रीमुखस्य आगमनसमाचार प्राप्तवतो लिप्सा देहे तस्याः 1 पुलकतरङ्गः । मनसि पुनः उद्वेलनम् । हृदये स्पन्दनराधिः । सा अस्थिभूत् । अयमेव अवसर तस्य स्वागतस्य अयं सुयोगः प्रायश्वित्तस्य वयं च समुचितसमयः सकलाभिमानसमर्पणस्य। इदमेव कुटीरं निमित्त सा तमामन्त्रयिष्यति । न च अनुतापाशुभिः तस्य चरण क्षालविष्यति । सा उद्विग्नतथा वसन परिवत्यं अधावत् ।

जब जनसमावेशं दूरीकृत्य मङ्गलपीठ प्रापिता तव निजपरिचय दत्त्वा कैशोरसुलभचापत्येन सह श्रीमुखस्य चरणधूति मस्तके विलेपितवती । श्रीमुखोऽपि आशीर्वचनेन सह पोपहार दत्तवान् । दृश्येऽस्मिन् जना विमुग्धा । दृष्यमिदच दूरतो विलोकित वान् अभ्रपदः । प्रचण्डकोधेन स प्राज्वनत्- 'कन्येय सकृदपि न मां नमस्कृतवती । किन्तु यायावरं नमस्करोति ?"

साटोपं मङ्गलपीठमुपगतः अनपदः । उच्चैः सः अगजेत् ।

उद्धता दुष्टा त किमर्थमागता ? पदः बलात् तस्या हस्तात् उपहारं आकृष्य अक्षिपत् चपेटाद्वयं

हढं दत्त्वा च अवदत् ।

याहि शीघ्रमपसर । ततः स श्रोमुखं दृष्ट्वा जगजेत् ।

यायावरलम्पट ! कि पुनः परिवारं नाशयितुमागतः ? अथ न कोऽपि त्वां रक्षिष्यति ?

अभ्रपदः श्रीमुख तायितुमारब्धः । ताडनसमये महान् कोलाहलः अभवत् श्रीमुखस्तु नीरवः । निरीहबलीवर्द इव च दण्डायमानः । अभ्रपदः सक्रोधं ताडयति । समयेऽस्मिन् धावन्ती उपगता लिप्सा । विलापविचीत्कारमुखेन सा श्रोमुखम् अधरत् तथापि अभ्रपदः नेव निमील्य ताडयति ।

धावति व्यथिता श्रावणी । अनुसरति दिनमणि । ताडन दृश्यमिदं दूरतो विलोक्य श्रावणी सहसा चीत्कारमकरोत् ।

- न न नहि नहि । पुनः पुनः विनापमिश्रितचीत्कारं श्रुत्वा सपदि विरत अभ्रपदः । आहता हरिणीव विलपति श्रावणी । लिप्सा विलपति। ऊर्वी व विलपति

श्रीमुखो रक्ताक्तः

विलप्य अञ्चलेन तस्य रुधिरमपसारयति लिप्सा । श्रावणी वक्षसि धरति अभ्रपदः । सा तु विलपति। गद्गदं च वदति । किमेतत् करोति ? किमेतत् करोति भवान् ?

श्रीमुखशरीरे रुधिरं दृष्ट्वा केचन अभ्रपद ताडयितुमुद्यताः । - किमय धनपतिरिति य कमपि ताडयिष्यति ? आगच्छ आगच्छ

ताडय एनम् ताडय एनम्

एवं गर्जनपुरःसरं ते अभिमुखम् आगताः । सहसा श्रीमुखः अभ्रपदस्य अन्रदण्डायमानो भूत्वा हस्तमुत्तोलितवान् । जनास्तु क्रोधेन अवदन ।

- अपसरतु । अपसरतु । सर्वान् स उत्पीडयति । सद्य एव तस्य मरणं भविष्यति ।

श्रीमुखः तान् अन्वनयत् ।

- भ्रातरः ! शृण्वन्तु । शृण्वन्तु तावत् ।

जनाः स्तब्धाः । श्रीमुखः अबोधयत् ।

- भ्रातरः ? यदा मुखे वचनं समाप्यते । तदा करः वचनकर्म करोति यदेतत् अधुना संघटितं तत् सर्वम् आवश्यकमासीत ।

जना विवादमकुर्वन्

कथम् ? कथम् ? श्रीमुखो व्यशदयत ।

श्रावणी मुका आसीत् । मनोबाधया तस्या वाक्शक्तिः पीडिता आसीत् । पुनश्च तथा रीत्या सा शक्तिः प्रत्यागता । तस्या मूकदोषो दूरीभूतः । एतदर्थमहं प्रसन्नः । माहाजनोपरि ताडने यदि कस्यचित् उपकारः तहि तत्र न मे दुःखम् । अपितु तव आनन्दो मम । तथैव यदि मम मरणे

सहसा लिप्सा श्रीमुखस्य मुखे करमददात् । - मेवं वदतु । यदत्र संघटितं तत्सवं मदर्थमेव । प्रथमतो मामेव इह भवान् व्यापादयतु ।

लिप्सा गद्गदं व्यपत् । श्रीमुख आश्वासयत् ।

लिप्से ! पुनः विलापस्य का वा कथा ? अपरावनतम् ।

इदानीं प्रस्थानसमयः । - कुत्र भवान् गमिष्यति ? कुटीरं मे भवदर्थमेव मुक्तमस्ति भवतः पूजानिमित्तं हृदयमपि मे सुसज्जितमस्ति ।

लिप्सा श्रीमुखस्य करं धृत्वा निजकुटीराभिमुखमानयति । स्तब्धा जनाः चकिताः । श्रावणी पार्श्वे धृत्वा दण्डायमानः अभ्रपदः विकलतया तस्या मार्ग पश्यति ऊर्वी पार्श्वे निवेश्य वृद्धो दिनमणिः

वाष्प निविहृदयः । अश्रु अपसायं स अवदत् - किमेतत् कृतवान् भवान् ? यो भवतः परिवारस्य मङ्गलं कांक्षते तमपि परिचेतुन प्राभवत् ?

अभ्रपदो लज्जितः अनुतप्तश्च अहङ्कारस्य परिणाम स्वय मिदानीम् अनुभवति । अहङ्कारस्य ववनमनं नाम सुखस्य पाथेयमिति मनसि निधाय से दिनर्माण निरदिशत् पितृव्य ! आगच्छतु मया सह ।

दिनमणि: शङ्काकुलः ।

अभ्रपद लिप्सायाः कुटीराभिमुखं त्वरया आागच्छत् । श्रावणी तमन्वसरत् । ऊर्वी गृहीत्वा दिनमणिः उभयस्य मार्ग निजीकृतवान् । लिप्सायाः कुटीरद्वारे सर्वे मिलिता । श्रीमुखो दण्डायमानः । लिप्सा केवलम् अभ्रपदस्य गतिविधि लक्षयति ।

अभ्रपदः अञ्जल बद्ध्वा नम्रतया अवोचत् ।

बन्धो ! "श्रीमुख ! बहङ्कारविमूढोऽयं जनः वस्तुतः अन्धः । अतः कुत्राऽपि उत्तमतां द्रष्टु नाऽह प्राभवम् । बद्य स्वमेव दृष्टिपुरतो मे जोवनस्य तत्त्वमुन्मोचितवान् । अह लज्जितः । अहम् अनुतप्त अतः क्षमा प्रार्थयितुमुपगतः ।

श्रीमुखः तस्य हस्तमधरत् । बभ्रुपदः अवदत् ।

- बन्धो ! अज्ञानवशतः यदस्माभिः कृतं तत्सवं विस्मत्तव्यम् । इतः प्रभृति वृटिस्तु न भविष्यति ।

श्रीमुखः मनाक् अहसत् । अन्नपदो लिप्सामालक्ष्य अवदत्

देवि ! जानेमम दुराचरितम् अक्षमणीयम् । मनसा वाचाच यद् भवत्या अनिष्टं मया चिन्तित तदर्थम् अहं मम अनुताप प्रकटयामि ।

लिप्सा किचित् अहसत् । भवन्तं परिशोद श्रावणी वत्तंते नु ।

श्रावणी अहसत् । लिप्सा कर्वी श्रावणी च कुटीरे प्रावेशयत् । स्नेहसम्मेलनं दृष्ट्वा दिनमणिः हर्षगद्गद आसीत् । कर्त्री श्रीमुखं लिप्सां च आमन्त्रयत् ।

अस्माकं गृहं प्रति नागमिष्यन्ति किम् ? मम नृत्य न द्रक्ष्यन्ति ?

श्रीमुखः सहर्षमभाषत ।

अरे ! सत्यं खलु ? नूनं गमिष्यामः ऐषमः नृत्य समारोहस्यापि आयोजनं करिष्यामः ।

दिनमणिः गद्गदमवदत् ।

मङ्गलपीठे ऐषमः नृत्यसमारोहो भवतु ।

सर्वे अहसन् ।

सन्ध्या उत्तीर्णा । स्नेहसम्मेलनम् अवसितम् सोप्रस्थानिक स्वीकृत्य निजगृहं प्रत्यागतः अत्रपदस्य परिवारः

उपविष्टः श्रीमुखः ।

ज्योत्स्नाप्रकाशे लिप्सायाः कुटीरम् उद्भासितम्। अङ्गस्य आभोग उज्ज्वलः अभूत् । सरोवरे कुमदः पूर्णविकसनम् आत्मसाद करोत् । कीटझङ्कारः श्रवणपेयः संजातः । शशिरेखाया शीतलपान मास्वाद्य स्मिताननः श्रीमखः लिप्साया मखं पश्यति । लिप्सा श्रीमुखस्य रक्ताक्तव्रणेषु औषधि विलिप्य अब विसृजति ।

निशावगुण्ठने प्रभातरङ्ग सङ्गमयति अश्यत ।

                                       समाप्तम्

Share:

1 टिप्पणी:

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (17) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)