रघुवंशमहाकाव्यम् (पञ्चमः सर्गः)

 तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् ।

उपात्तविद्यो गुरुदक्षिनार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ॥1॥

 

स मृन्मये वीतहिरण्मयत्वात्पात्रे निधायार्घ्यमनर्घशीलः ।

श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः ॥2॥

 

तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी ।

विशांपतिर्विष्टरभाजमारात्कृताञ्जलिः कृत्यविदित्युवाच  ॥3॥

 

अप्यग्रणीर्मन्त्रकृतां ऋषीणां कुशाग्रबुद्धे कुशली गुरुस्ते ।

यतस्त्वया ज्ञानमशेषमाप्तं चैतन्यमर्कादिव जीवलोकः ॥4॥

पाठान्तरम्-

ज्ञानं यतस्त्वां प्रविवेशपुण्यं चैतन्यमुग्रादिव यायजूकम्।

लोकेन चैतन्यमिवोष्णरश्मेः।

 

कायेन वाचा मनसापि शश्वद् यत्संभृतं वासवधैर्यलोपि ।

आपाद्यते न व्ययमन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तत् ॥5॥

 

आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् ।

कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम् ॥6॥

 

क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु ।

तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणामनघा प्रसूतिः ॥7॥

 

निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितॄणाम् ।

तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ॥8॥

 

नीवारपाकादि कडम्गरीयैरामृश्यते जानपदैर्न कच्चित् ।

कालोपपन्नातिथिकल्पभागं वन्यं शरीरस्थितिसाधनं वः ॥9॥

 

अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।

कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षमं आश्रमं ते ॥10॥

 

तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे ।

अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्माम् ॥11॥

 

इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य ।

स्वार्थोपपत्तिं प्रति दुर्बलाशस्तमित्यवोचद्वरतन्तुशिष्य: ॥12॥

 

सर्वत्र नो वार्तमवेहि राजन् नाथे कुतस्त्वय्यशुभं प्रजानाम् ।

सूर्ये तपत्यावरणाय दृष्टे: कल्पेत लोकस्य कथं तमिस्रा ॥13॥

 

भक्ति: प्रतीक्ष्येषु कुलोचिता ते पूर्वान् महाभाग तयातिशेषे ।

व्यतीतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषाद: ॥14॥

 

शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितद्धि: ।

आरण्यकोपात्तफलप्रसूति: स्तम्बेन नीवार इवावशिष्ट: ॥15॥

 

स्थाने भवानेकनराधिप: सन्नकिंचनत्वं मखजं व्यनक्ति ।

पर्यायपीतस्य सुरैर्हिमांशो: कलाक्षय: श्लाघ्यतरो हि वृद्धे: ॥16॥

 

तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्ये ।

स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातकोऽपि ॥17॥

 

एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य ।

किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्क्त ॥18॥

 

ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय ।

वर्णाश्रमाणां गुरवे स वर्णी विचक्षण: प्रस्तुतमाचचक्षे ॥19॥

 

समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै ।

स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् ॥20॥

 

निर्बन्धसंजातरुषार्थकार्श्यमचिन्तयित्वा गुरुणाहमुक्त: ।

वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहरेति ॥21॥

 

सोऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम् ।

अभ्युत्सहे संप्रति नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य ॥२२॥

 

इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण ।

एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथ: ॥23॥

 

गुर्वर्थमर्थी श्रुतपारदृश्वा रघो: सकाशादनवाप्य कामम् ।

गतो वदान्यान्तरमित्ययं मे मा भूत्परीवाद-नवावतार: ॥24॥

 

स त्वं प्रशस्ते महिते मदीये वसँश्चतुर्थोऽग्निरिवाग्न्यगारे ।

द्वित्राण्यहान्यर्हसि सोढुमर्हन् यावद् यते साधयितुं त्वदर्थम् ॥25॥

 

तथेति तस्यावितथं प्रतीत: प्रत्यग्रहीत् संगरमग्रजन्मा ।

गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुबेरात् ॥26॥

 

वसिष्ठमन्त्रोक्षणजात् प्रभावादुदन्वदाकाशमहीधरेषु ।

मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य ॥27॥

 

अथाधिशिश्ये प्रयत: प्रदोषे रथं रघु: कल्पितशस्त्रगर्भम् ।

सामन्तसंभावनयैव धीर: कैलासनाथं तरसा जिगीषु: ॥28॥

 

प्रात: प्रयाणाभिमुखाय तस्मै सविस्मया: कोषगृहे नियुक्ता: ।

हिरण्मयीं कोषगृहस्य मध्ये वृष्टिं शशंसु: पतितां नभस्त: ॥29॥

 

स भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् ।

दिदेश कौत्साय समस्तमेव पादं (शृङ्गं) सुमेरोरिव वज्रभिन्नम् ॥30॥

 

जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतानभिनन्द्यसत्त्वौ ।

गुरुप्रदेयाधिकनि:स्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च ॥31॥

 

अथोष्ट्रवामीशतवाहितार्थं प्रजेश्वरं प्रीतमना महर्षि: ।

स्पृशन्करेणानतपूर्वकायं संप्रस्थितो वाचमुवाच कौत्स: ॥32॥

 

किमत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपते: प्रजानाम् ।

अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा ॥33॥

 

आशास्यमन्यत् पुनरूक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।

पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवत: पितेव ॥34॥

 

इत्थं प्रयुज्याशिषमग्रजन्मा राज्ञे प्रतीयाय गुरो: सकाशम् ।

राजापि लेभे सुतमाशु तस्मादालोकमर्कादिव जीवलोक: ॥35॥

 

ब्राह्म्ये मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् ।

अत: पिता ब्रह्मण एव नाम्ना तमात्मजन्मानमजं चकार ॥36॥

 

रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम् ।

न कारणात् स्वाद् विभिदे कुमार: प्रवर्तितो दीप इव प्रदीपात् ॥37॥

 

उत्पातविद्यं विधिद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् ।

श्री: साभिलाषापि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष ॥38॥

 

अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्या: ।

आप्त: कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्ट: ॥39॥

 

तं श्लाघ्यसंबन्धमसौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम् ।

प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाधिपराजधानीम् ॥40॥

 

तस्योपकार्यारचितोपचारा वन्येतरा जानपदोपदाभि: ।

मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पा: ॥41॥

 

स नर्मदारोधसि सीकराद्रैर्मरुद्भिरानर्तित-नक्तमाले ।

निवेशयामास विलङ्घिताध्वा क्लान्तं रजोधूसरकेतु सैन्यम् ॥42॥

 

अथोपरिष्टाद् भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्त:सलिलप्रवेश: ।

निर्धौतदानामलगण्डभित्तिर्वन्य: सरित्तो गज उन्ममज्ज ॥43॥

 

नि:शेषविक्षालितधातुनापि वप्रक्रियामृक्षवतस्तटेषु ।

नीलोर्ध्वरेखाशबलेन शंसन् दन्तद्वयेनाश्मविकुण्ठितेन ॥44॥

 

संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुख: सशब्दम् ।

बभौ स भिन्दन् बृहतस्तरंगान् वार्यर्गलाभङ्ग इव प्रवृत्त: ॥45॥

 

स भोगिभोगाधिकपीवरेण हस्तेन तीराभिमुखः सशब्दम् ।

संवर्धितार्त्धप्रहितेन दीर्घान्चिक्षेप वारीपरिघानिवोर्मीन् ।। 45।।(प्रक्षिप्त)

पाठान्तरम्-

संवेष्टितार्धप्रसृतेन दीर्घाश्चिक्षेप वारीपरिघानिवोमीन् ॥

 

शैलोपम: शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चात् ।

पूर्वं तदुत्पीडितवारिराशि: सरित्प्रवाहस्तटमुत्ससर्प ॥46॥


तस्यैकनागस्य कपोलभित्त्यो र्जलावगाहक्षणमेकशान्ता ।

वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्दिनश्री: ॥47॥

 

सप्तच्छदक्षीरकटुप्रवाहमसत्द्यमाघ्राय मदं तदीयम् ।

विलङ्घिताधोरणतीव्रयत्ना: सेनागजेन्द्रा विमुखा बभूवु: ॥48॥

 

स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नक्षपर्यस्तरथं क्षणेन ।

रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥49॥

 

तमापतन्तं नृपतेरवध्यो वन्य: करीति श्रुतवान् कुमार: ।

निर्वर्तयिष्यन् विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्ग: ॥50॥

 

स विद्धमात्र: किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्ट: ।

स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्योमचर: प्रपेदे ॥51॥

 

अथ प्रभावोपनतै: कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पै: ।

उवाच वाग्मी दशनप्रभाभि: संवर्धितोर:स्थलतारहार: ॥52॥

 

मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् ।

अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥53॥

 

स चानुनीत: प्रणतेन पश्चान्मया महर्षिर्मृदुतामगच्छत् ।

उष्णत्वमग्न्यातपसंप्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य ॥54॥

 

इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यज: कुम्भमयोमुखेन ।

संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत् स तपोनिधिर्माम् ॥55॥

 

संमोचित: सत्त्ववता त्वयाहं शापाच्चिरप्रार्थितदर्शनेन ।

प्रतिप्रियं चेद् भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धि: ॥56॥

 

संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम् ।

गान्धर्वमादत्स्व यत: प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते ॥57॥

 

अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरोऽभू: प्रहरन्नपि त्वम् ।

तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौक्ष्यम् ॥58॥

 

तथेत्युपस्पृश्य पय: पवित्रं सोमोद्भवाया: सरितो नृसोम: ।

उदङ्मुख: सोऽस्त्रविदस्त्रमन्त्रं जग्राह तस्मान्निगृहीतशापात् ॥59॥

 

एवं तयोरध्वनि दैवयोगादासेदुषो: सख्यमचिन्त्यहेतु ।

एको ययौ चैत्ररथप्रदेशान् सौराज्यरम्यानपरो विदर्भान् ॥60॥

 

तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्ष: ।

प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली ॥61॥

 

प्रवेश्य चैनं पुरमग्रयायी नीचैस्तथोपाचरदर्पितश्री: ।

मेने यथा तत्र जन: समेतो वैदर्भमागन्तुमजं गृहेशम् ॥62॥

 

तस्याधिकारपुरुषै: प्रणतै: प्रदिष्टां

प्राग्द्वारवेदिविनिवेशितपूर्णकुम्भाम्।

रम्यां रघुप्रतिनिधि: स नवोपकार्यां

बाल्यात्परामिव दशां मदनोऽध्युवास ॥63॥

 

तत्र स्वयंवरसमाहृतराजलोकं

कन्याललाम कमनीयमजस्य लिप्सो:।

भावावबोधकलुषा दयितेव रात्रौ

निद्रा चिरेण नयनाभिमुखी बभूव ॥64॥

 

तं कर्णभूषणनिपीडितपीवरांसं

शय्योत्तरच्छदविमर्दकृशाङ्गरागम् ।

सूतात्मजा: सवयस: प्रथितप्रबोधं

प्राबोधयन्नुषसि वाग्भिरुदारवाच: ॥65॥

 

रात्रिर्गता मतिमतां वर मुञ्च शय्यां

धात्रा द्विधैव ननु धूर्जगतो विभक्ता ।

तामेकतस्तव बिभर्ति गुरुर्विनिद्र-

स्तस्या भवानपरधुर्यपदावलम्बी ॥66॥

 

निद्रावशेन भवताप्यनवेक्षमाणा

पर्युत्सुकत्वमबला निशि खण्डितेव ।

लक्ष्मीर्विनोदयति येन दिगन्तलम्बी

सोऽपि त्वदाननरुचिं विजहाति चन्द्र: ॥67॥

 

तद् वल्गुना युगपदुन्मिषितेन तावत्

सद्य: परस्परतुलामधिरोहतां द्वे ।

प्रस्पन्दमानपरुषेतरतारमन्तश्-

चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥68॥

 

वृन्ताच्छ्लथं हरति पुष्पमनोकहानां

संसृज्यते सरसिजैररुणांशुभिन्नै: ।

स्वाभाविकं परगुणेन विभातवायु:

सौरभ्यमीप्सुरिव ते मुखमारुतस्य ॥69॥

 

ताम्रोदरेषु पतितं तरुपल्लवेषु

निर्धौतहारगुलिकाविशदं हिमाम्भ:

आभाति लब्धपरभागतयाधरोष्ठे

लीलास्मितं सदशनार्चिरिव त्वदीयम् ॥71॥

 

यावत्प्रतापनिधिराक्रमते न भानु-

रह्नाय तावदरुणेन तमो निरस्तम् ।

आयोधनाग्रसरतां त्वयि वीर याते

किं वा रिपूँस्तव गुरु: स्वयमुच्छिनत्ति ॥71॥

 

शय्यां जहत्युभयपक्षविनीतनिद्रा:

स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते ।

येषां विभाति तरुणारुणरागयोगाद्

भिन्नाद्रिगैरिकतटा इव दन्तकोशा: ॥72॥

 

दीर्घेष्वमी नियमिता: पटमण्डपेषु

निद्रां विहाय वनजाक्ष वनायुदेश्या: ।

वक्त्रोष्मणा मलिनयन्ति पुरोगतानि

लेह्यानि सैन्धवशिलाशकलानि वाहा: ॥73॥

 

भवति विरलभक्तिर्म्लानपुष्पोपहार:

स्वकिरणपरिवेषोद्भेदशून्या: प्रदीपा: ।

अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्ता-

मनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थ: ॥74॥

 

इति विरचितवाग्भिर्वन्दिपुत्रै: कुमार:

सपदि विगतनिद्रस्तल्पमुज्झाञ्चकार ।

मदपटुनिनदद्भिर्बोधितो राजहंसै:

सुरगज इव गाङ्गं सैकतं सुप्रतीक: ॥75॥

 

अथ विधिमवसाय्य शास्त्रदृष्टं दिवसमुखोचितमञ्चिचताक्षिपक्ष्मा ।

कुशलविरचितानुकूलवेषः क्षितिप-समाजमगात् स्वयंवरस्थम् ॥76॥

 

इति श्रीकालिदासकृतौ रघुवंशे महाकाव्ये अजस्वयंवराभिगमनो नाम पञ्चम: सर्ग: ॥

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)