काव्यप्रकाशः (दशम उल्लासः 2)

कलङ्क एवाक्षवलयमिति रूपकपरिग्रहे करधृतत्वमेव साधकप्रमाणतां प्रतिपद्यते। अस्य हि रूपकत्वे तिरोहितकलङ्करूपम् अक्षवलयमेव मुख्यतयावगम्यते, तस्यैव च करग्रहणयोग्यतायां सार्वत्रिकी प्रसिद्धिः। श्लेषच्छायया तु कलङ्कस्य करधारणम् असदेव प्रत्यासत्या, उपचर्य योज्यतेशशाङ्केन केवलं कलङ्कस्य मूर्त्यै उद्वहनात्।
          कलङ्कोऽक्षवलयमिवेति तु पमायां कलङ्कस्योत्कटतया प्रतिपत्तिः। न चास्य करधृतत्वं तत्वतोऽस्तीति मुख्येऽप्युपचार एव शरणं स्यात्।
एवंरूपश्च सङ्करः शब्दालङ्कारयोरपि परिदृश्यते। यथा
                   राजति तटीयमभिहतदानवरासातिपातिसारावनदा
                   गजता च यूथमविरतदानवरा सातिपाति सारा वनदा ।। 572 ।।
अत्र यमकमनुलोमप्रतिलोमश्च चित्रभेदः पादद्वयगते परस्परापेक्षे।
(सूत्रम् 209) एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ।।140।।
द्वयोर्बहूनां वा, अलङ्काराणामेकत्र मावेशेऽपि विरोधात् न यत्र युगपदवस्थान न चैकतरस्य परिग्रहे साधकम् तदितरस्य वा परिहारे बाधकमस्ति यैनैकतर एव परिगृह्येत स निश्चयाभावरूपो द्वितीयः सङ्करः, समुच्चयेन सङ्करस्यैवाक्षेपात्। उदाहरणम्-
                   जह गहिरो जह रअणणिब्भरो जह अ णिम्मलच्छाओ।
                   तह किं विहिणा एसो सरसवाणीओ जलणिही ण किओ ।। 573 ।।
                   यथा गभीरो यथा रत्ननिर्भरो यथा च निर्मलच्छायः।
                   तथा किं विधिना एष सरसपानीयो जलनिधिर्न कृतः।। इति संस्कृतम्
अत्र समुद्रे प्रस्तुते विशेषणसाम्यादप्रस्तुतार्थप्रतीतेः किमसौ समासोक्तिः, किमब्धेरप्रस्तुतस्य मुखेन कस्यापि तत्समगुणतया प्रस्तुतस्य प्रतीतेः, इयमप्रस्तुतप्रशंसा, इति सन्देहः। यथा वा
                   नयनानन्ददायीन्दोर्बिम्बमेतत्प्रसीदति।
                   अधुनापि निरुद्धाशमविशीर्णमिदं तमः ।। 574 ।।
अत्र किं कामस्योद्दीपकः कालो वर्तते इति भङ्ग्यन्तरेणाभिधानात् पर्यायोक्तम् उत वदनस्येन्दुबिम्बतया, अध्यवसानातिशयोक्तिः, किं वा एतदिति वक्त्रं निर्दिश्य तद्रूपारोपवशात् रूपकम्, अथवा तयोः समुच्चयविवक्षायां दीपकम्, अथवा तुल्ययोगिता, किमुप्रदषसमये विशेषणसाम्यादाननस्यावगतौ समासोक्तिः, आहोस्वित् मुखनैर्मल्यप्रस्तावाप्रस्तुतप्रशंसा, इति बहूनां सन्देहादयमेव सङ्करः।
          यत्र तु न्यायदोषयोरन्यतरस्यावतारः, तत्रैकतरस्य निश्चयान्न संशयः। न्यायश्च साधकत्वम् अनुकूलता दोषोऽपि बाधकत्वं प्रतिकूलता। तत्र
                   सौभाग्यं वितनोति वक्त्रशशिनो ज्योत्स्नेव हासद्युतिः ।। 575 ।।
इत्यत्र मुख्यतया, अवगम्यमाना हासद्युतिर्वक्त्रे, एवानुकूल्यं भजते, इत्यूपमायाः साधकम् शशिनि तु न तथा प्रतिकूलेति रूपकं प्रति तस्या अबाधकता।
                   वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्यतः ।। 576 ।।
इत्यात्रापरत्वमिन्दोरनुगुणं न तु वक्त्रस्य प्रतिकूलमिति रूपकस्य साधकतां प्रतिपद्यते न तूपमाया बाधकताम्।
                   राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम् ।। 577 ।।
इत्यत्र पुनरालिङ्गनमुपमां निरस्यति सदृशं प्रति परप्रेयसीप्रयुक्तस्यालिङ्गनस्यासंभवात्।
                   पादाम्बुजं भवतु नो विजयाय मञ्जु-
                   मज्जीरशिञ्जितमनोहरमम्बिकायाः ।। 578 ।।
इत्यत्र मञ्जीरशिञ्जितम् अम्बुजे प्रतिकूलम्, असम्भवादिति रूपकस्य बाधकम्, न तु पादेऽनुकूलमित्युपमायाः साधकममिधीयते विध्युपमर्दिनो बाधकस्य तदपेक्षयोत्कटत्वेन प्रतिपत्तेः। एवमन्यत्रापि सुधीभिः परीक्ष्यम्।।
(सूत्रम् 210) स्फुटमेकत्र विषये शब्दार्थालंकृतिद्वयम्।
                व्यवस्थितं च
अभिन्ने, एव पदे स्फुटतया यदुभावपि शब्दार्थालङ्कारौ व्यवस्थां समासादयतः सोऽप्यपरः सङ्करः। उदाहरणम्-
          स्पष्टोल्लसत्किरणकेसरसूर्यबिम्बविस्तीर्णकर्णिकमथो दिवसारविन्दम्।
          श्लिष्टाष्टदिग्दलकलापमुखावतारबद्धान्धकारमधुपावलि सञ्चुकोच ।। 579 ।।
अत्रैकापदानुप्रविष्टौ रूपकानुप्रासौ।।
(सूत्रम् 211) तेनासौ त्रिरूपः परिकीर्तितः ।।141।।
तदयम् अनुग्राह्यानुग्राहकतया सन्देहेन, एकपदप्रतिपाद्यतया च व्यवस्थितत्वात्त्रिप्रकार एव सङ्करो व्याकृतः। प्रकारान्तरेण तु न शक्यो व्याकर्तुम् आनन्त्यात्तत्प्रभेदानामिति प्रतिपादिताः शब्दार्थोयगतत्वेन त्रैविध्यजुषोऽलङ्काराः।।
कुतः पुनरेष नियमो यदेतेषां तुल्येऽपि काव्यशोभातिशयहेतुत्वे कश्चिदलङ्कारः शब्दस्य, कश्चिदर्थस्य, कश्चिच्चोभयस्येति चेत् उक्तमत्र यथा काव्ये दोषगुणालङ्काराणां शब्दार्थोभयगतत्वेन व्यवस्थायामन्वयव्यतिरेकावेव प्रभवतः, निमित्तान्तरस्याभावात् । ततश्च योऽलङ्कारो यदीयान्वयव्यतिरेकावनुविधत्ते स तदलङ्कारो व्यवस्थाप्यते, इति।
          एवं च यथा पुनरुक्तवदाभासः परम्परितरूपकं चोभयोर्भावाभावानुविधायितया, उभयालङ्कारौ तथा शब्दहेतुकार्थान्तरन्यासप्रभृतयोऽपि द्रष्टव्याः। अर्थस्य तु तत्र वैचित्र्यम् उत्कटतया प्रतिभासते, इति वाच्यालङ्कारमध्ये वस्तुस्थितिमनपेक्ष्यैव लक्षिताः। योऽलङ्कारो यदाश्रितः स तदलङ्कार इत्यपि कल्पनायाम् अन्वयव्यतिरेकावेव समाश्रयितव्यौ। तदाश्रयणमन्तरेण विशिष्टस्याश्रयाश्रयिभावस्याभावादित्यलङ्काराणां यथोक्तनिमित्त एव परस्परव्यतिरेको ज्यायान्।।
(सूत्रम् 212)   एषां दोषा यथायोगं सम्भवन्तोऽपि केचन।
                   उक्तेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताः ।।142।।
तथाहि- अनुप्रासस्य प्रसिद्ध्यभावो वैफल्यं वृत्तिविरोध इति ये त्रयो दोषाः, ते प्रसिद्धिविरुद्धताम् अपुष्टार्थत्वम् प्रतिकूलवर्णतां च यथाक्रमं न व्यतिक्रामन्ति, तत्स्वभावत्वात्
क्रमेणोदाहरणम्
                   चक्री चक्रारपङ्क्ति हरिरपि च हरीन् धूर्जटिर्धूर्ध्जाग्रा-
                   नक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं कुबेरः।
                   रंहः संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य
                   स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः ।। 580 ।।
अत्र कर्तृकर्मप्रतिनियमेन स्तुतिः, अनुप्रासानुरोधेनैव कृता न पुराणेतिहासादिषु तथा प्रतीतेति प्रसिद्धिविरोधः।।
                   भण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि।
यदि सल्लीलोल्लापिनि! गच्छसि तत् किं त्वदीयं मे ।। 581 ।।
अनणुरणन्मणिमेखलमविरतशिञ्जानमञ्जुमञ्जीरम्।
                   परिसरणमरुणचरणे! रणरणकमकारणं कुरुते ।। 582 ।।
अत्र वाच्यस्य विचिन्त्यमानं न किञ्चिदपि चारुत्वं प्रतीयते, इत्यपुष्टार्थतैवानुप्रासस्य वैल्यम्।।
अकुण्ठोत्कण्ठया इति। अत्र शृङ्गारे परुषवर्णाडम्बरः पूर्वोक्तरीत्या विरुध्यत इति परुषानुप्रासोऽत्र प्रतिकूलवर्णतैव वृत्तिविरोधः।।
                   यमकस्य पादत्रयगतत्वेन यमनमप्रयुक्तत्वं दोषः।।
यथा
                   भुजङ्गमस्येव मणिः सदम्भा ग्राहावकीर्णेव नदी सदम्भाः।
                   दुरन्ततां निर्णयतोऽपि जन्तोः कर्षन्ति चेतः प्रसभं सदम्भाः ।। 583 ।।
उपमायामपमानस्य जातिप्रमाणगतन्यूनत्वम् अधिकता वा तादृशी अनुचितार्थत्वं दोषः,
धर्माश्रये तु न्यूनाधिकत्वे यथाक्रमं हीनपदत्वमधिकपदत्वं च न व्यभिचरतः।।
क्रमेणोदाहरणम्
                   चण्डालैरिव युष्माभिः साहसं परमं कृतम् ।। 584 ।।
                   ह्निस्फुलिङ्ग इव भानुरयं चकास्ति ।। 585 ।।
                   अयं पद्मासनासीनश्चक्रवाको विराजते।
                   युगादौ भगवान् वेधा विनिर्मित्सुरिव प्रजाः ।। 586 ।।
                    पातालमिव ते नाभिः स्तनौ क्षितिधरोपमौ।
                   वेणीदण्डः पुनरयं कालिन्दीपातसन्निभः ।। 587 ।।
अत्र चण्डालादिभिरुपमानैः प्रस्तुतोऽर्थोऽत्यर्थमेव कदर्थित इत्यनुचितार्थता।।
                   स मुनिर्लाञ्छितो मौञ्ज्या कृष्णाजिनपटं वहन्।
                   व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान् ।। 588 ।।
अत्रोपमानस्य मौञ्जीस्थानीयस्तडिल्लक्षणो धर्मः केनापि पदेन न प्रतिपादित इति हीनपदत्वम्।।
                   स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः।
                   शत-ह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ।। 589 ।।
अत्रोपमेयस्य शङ्खादेरनिर्देशे शशिनो ग्रहणमितिरिच्यते इत्यधिकपदत्वम्।।
लिङ्गवचनभेदोऽपि, उपमानोपमेययोः साधारणं चेत् धर्ममन्यरूपं कुर्यात् तदा, एकतरस्यैव तद्धर्मसमन्वयावगतेः सविशेषणस्यैव तस्योपमानत्वमुपमेयत्वं वा प्रतीयमानेन धर्मेण प्रतीयते, इति प्रक्रान्तस्यार्थस्य स्फुटमनिर्वाहादस्य भग्नप्रक्रमरूपत्वम्। यथा
                   चिन्तारत्नमिव चयुतोऽसि करतो धिङ्न्दभाग्यस्य मे ।। 590 ।।
                   सक्तवो भक्षिता देव! शुद्धाः कुलवधूरिव ।। 591 ।।
यत्र तु नानात्वेऽपि लिङ्गवचनयोः सामान्याभिधायि पदं स्वरुपभेदं नापद्यते न तत्रैतद्दूषणावतारः, उभयथापि अस्य अनुगमक्षमस्वभावत्वात्। यथा
                   गुणैरनर्घ्यैः प्रथितो रत्नैरिव महार्णवः ।। 592 ।।
                   तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः।
                   दधते स्म परां शोभां तदीया विभ्रमा इव ।। 593 ।।
कालपुरुषविध्यादिभेदेऽपि न तथा प्रतीतिरस्खलितरूपतया विश्रान्तिमासादयतीत्यसावपि भग्नप्रक्रमतयैव व्याप्तः। यथा
                   अतिथिं नाम काकुत्स्थात् पुत्रमाप कुमुद्वती।
                   पश्चिमात् यामिनीयामात् प्रसादमिव चेतना ।। 594 ।।
अत्र चेतना प्रसादमाप्नोति न पुनरापेति कालभेदः।
          प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता।
          विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपप्रभवा लतेव ।। 595 ।।
अत्र लता विभ्राजते न तु विभ्राजसे, इति सम्बोध्यमाननिष्ठस्य परभागस्य, असम्बोध्यमानविषयतया व्यत्यासात् पुरुषभेदः।
                   गङ्गेव प्रवहतु ते सदैव कीर्तिः ।। 596 ।।
इत्यादौ च गङ्गा प्रवहति न तु प्रवहतु, इति, अप्रवृत्तप्रवर्तनात्मनो विधेः। एवंजातीयकस्य चान्यस्यार्थस्य, उपमानगतस्यासम्भवाद्विध्यादिभेदः।।
          ननु समानमुच्चारितं प्रतीयमानं वा धर्मान्तरमुपादाय पर्यवसितायामुपमायामुपमेयस्य प्रकृतधर्माभिम्बन्धान्न कश्चित्कालादिभेदोऽस्ति।
          यत्राप्युपात्तेनैव सामान्यधर्मेण उपमावगम्यते यथा "युधिष्ठिर इवायं सत्यं वदति" इति तत्र युधिष्ठिर इव सत्यवाद्ययं सत्यं वदतीति प्रतिपत्स्यामहे।
          सत्यावादी सत्यं वदतीति च न पौनरुक्तयमाशङ्कनीयम् रैपोषं पुष्णातीतिवत् युधिष्ठिर इव सत्यवदनेन सत्यवाद्ययमित्यर्थावगमात्।
          सत्यमेतत् किं तु स्थितेषु प्रयोगेषु समर्थनमिदं न तु सर्वथा निरवद्यम् प्रस्तुतवस्तुप्रतीतिव्याघातादिति सचेतस एवात्र प्रमाणम्।।
          असादृश्यासम्भवावप्युपमायाम् अनुचितार्थतायामेव पर्यवस्यतः। यथा
                   ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम् ।। 597 ।।
अत्र काव्यस्य शशिना, अर्थानां च रश्मिभिः साधर्म्यं कुत्रापि न प्रतीतमित्यनुचितार्थत्वम्।
          निपेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः।
          जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणोऽर्कात् ।। 598 ।।
अत्रापि ज्वलन्त्योऽम्बुधाराः सूर्यमण्डलात् निष्पतन्त्यो न संभवन्तीत्युपनिबध्यमानोऽर्थोऽनौचित्यमेव पुष्णाति।।
          उत्प्रेक्षायामपि सम्भावनं ध्रुवेवादय एव शब्दा वक्तुं सहन्ते न यथाशब्दोऽपि केवलस्यास्य साधर्म्मेव प्रतिपादयितुं पर्याप्तत्वात्तस्य चास्यामविवक्षितत्वादिति तत्राशक्तिरस्यावाचकत्वं दोषः। यथा
                   उद्ययौ दीर्घिकागर्भात् मुकुलं मेचकोत्पलम्।
                   नारीलोचनचातुर्यशङ्कासंकुचितं यथा ।। 599 ।।
उत्प्रेक्षितमपि तात्विकेन रूपेण परिवर्जितत्वात् निरुपाख्यप्रख्यं तत्समर्थनाय यत् अर्थान्तरन्यासोपादानम् तत् आलेख्यमिव गगनतलेऽत्यन्तमसमीचीनमिति निर्विषयत्वमेतस्य अनुचितार्थतैव दोषः। यथा
                   दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम्।
                   क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसामतीव ।। 600 ।।
अत्राचेतनस्य तमसो दिवाकरात्त्रास एव न सम्भवतीति कुत एव तत्प्रयोजितमद्रिणा परित्राणम्?म्भावितेन तु रूपेण प्रतिभासमानस्यास्य न काचिदनुपपत्तिरवतरतीति व्यर्थ एव तत्समर्थनायां यत्नः।
          साधारणविशेषणवशादेव समासोक्तिरनुक्तमपि, उपमानविशेषं प्रकाशयतीति तस्यात्र पुनरुपादाने प्रयोजनाभावात् अनुपादेयत्वं यत् तत् अपुष्टार्थत्वं पुनरुक्तं वा दोषः। यथा
                   स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया।
                   अतनुमानपरिग्रहया स्थितं रुचिरया चिरयापि दिनश्रिया ।। 601 ।।
अत्र तिग्मरुचेः ककुभां च यथा सदृशविशेषणवशेन व्यक्तिविशेषपरिग्रहेण च नायकतया नायिकात्वेन च व्यक्तिः तथा ग्रीष्मदिवसश्रियोऽपि प्रतिनायिकात्वेन भविष्यतीति किं दयितयेति स्वशब्दोपादानेन?
          श्लेषोपमायास्तु स विषयः, यत्रोपमानस्योपादानमन्तरेण साधारणेष्वपि विशेषणेषु न तथा प्रतीतिः। यथा
                   स्वयं च पल्लवाताम्रभास्वत्करविराजिता।
                   प्रभातसन्ध्येवास्वापफललुब्धेहितप्रदा ।। 602 ।।
अप्रस्तुतप्रशंसायामपि उपमेयमनयैव रीत्या प्रतीतं न पुनः प्रयोगेण कदर्थतां नेयम्। यथा -
                   आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते
                   मध्येवारिधि वा वसंस्तृणमणिर्धत्ते मणीनां रुचम्।
                   खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां
                   धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतत्वान्तरम् ।। 603 ।।
अत्राचेतनस्य प्रभोरप्रस्तुतविशिष्टसामान्यद्वारेणाभिव्यक्तौ न युक्तमेव पुनः कथनम्।। तदेतेऽलङ्कारदोषा यथासम्भविनोऽन्येऽप्येवंजातीयकाः पूर्वोक्तयैव दोषजात्या, अन्तर्भाविता न पृथक् प्रतिपादनमर्हन्तीति सम्पूर्णमिदं काव्यलक्षणम्।।
                   इत्येष मार्गो विदुषां विभिन्नोऽप्यभिन्नरूपः प्रतिभासते यत्।
                   न तद्विचित्रं यदमुत्र सम्यग्विनिर्मिता सङ्घटनैव हेतुः ।।1।।
इति काव्यप्रकाशेऽर्थालङ्कारनिर्णयो नाम दशम उल्लासः।।
।। समाप्तश्चायं काव्यप्रकाशः ।।
Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)