देव पूजा विधि Part-15 सर्वतोभद्र पूजन

        प्रत्येक व्रत गृह प्रतिष्ठा आदि में सर्वतोभद्र पीठ बनाकर उसका पूजन विधि पूर्वक करना चाहिए। प्रत्येक पीठ पर प्रधान देव की प्रतिमा स्थापित कर पूजा की विधि निम्नवत् करनी चाहिए।
ॐ ब्रह्मयज्ञानेत्यादिमन्त्राणां, गौतमाद्या ऋषयः, त्रिष्टुबादीनि छन्दांसि, ब्रह्मादयो देवताः सर्वतोभद्रमण्डलस्थदेवताऽऽवाहने पूजने च विनियोगः।
अक्षत लेकर कर्णिका के बीच में ब्रह्मादि का आवाहन करें। ॐ ब्रह्मयज्ञानम्प्रथमं पुरस्ताद्द्विसीमतः सुरुचोव्वेन आवः।। सबुध्न्या उपमा अस्य विष्ठाः सतश्चयोनिमसतश्चव्विवः। ॐ भूर्भुवः स्वः ब्रह्मन्निहागच्छ इह तिष्ठ। ॐ ब्रह्मणे नमः।।1।। उत्तरे वाप्यां सोमम्।। ॐ वय ँ सोमव्रते तव मनस्तनूषु बिब्भ्रतः।। प्रजावन्तः सचेमहि।। ॐ भूर्भुवः स्वः सोम इहागच्छ इह तिष्ठ।। ॐ सोमाय नमः।। 2।। ईशान्यां खण्डेन्दावीशानम्। ॐ तमीशानञ्जगतस्तस्थुषस्प्पतिन्धियञ्िजन्वमवसेहूमहे वयम्।। पूषानो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये।। ॐ भूर्भुवः स्वः ईशान इहा0।। ईशानाय नमः।।3।। पूर्वस्यां दिशि वाप्यामिन्द्रम्।। ॐ त्रातारमिन्द्रमवितारमिन्द्रहवे हवे सुवह शूरमिन्द्रम्।। ह्वयामि शक्रम्पुरुहूतमिन्द्र  स्वस्ति नो मघवा धात्विन्द्रः।। ॐ भूर्भुवः स्वः इन्द्र इहागच्छ. ॐ इन्द्राय नमः।। आग्नेय्यां खण्डेन्दावग्निम्। ॐ त्वन्नोऽअग्नेव्वरुणस्य विद्वान् देवस्य हेडो अवयासिसीष्ठाः। यजिष्ठो वद्दितमः शोशुचानो व्विश्वाद्वेषा ँ सिप्प्रमुमुग्ध्यस्मत् ॐ भूर्भुवः स्वरग्ने इहा.।। ॐ अग्नये नमः।। दक्षिणवाप्यां यमम्। ॐ सुगन्नः पन्थाप्रदिशन्नऽएहि ज्योतिष्मद्धेह्यजरन्नऽआयुः।। अपैतु मृत्युममृतम्म आगाद्वैवस्वतो नोऽअभयं कृणोतु।। ॐ भूर्भुवः स्वः यम इहा. ॐ यमाय नमः।। नैर्ऋत्यां खण्डेन्दौ निर्ऋतिम् ॐ असुन्न्वन्तमयजमानमिच्छस्तेनस्येत्यामन्न्विहितस्क्करस्य अन्न्यमस्मदिच्छसातऽइत्या नमो देवि निर्ऋते तुभ्यमस्तु।। ॐ भूर्भुवः स्वः निर्ऋते इहा. ॐ निर्ऋतये नमः।। पश्चिमे वाप्यां वरुणम्। ओं तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः। अहेडमानो वरुणे -हवोद्ध्यरुश ँ समानऽआयुःप्रमोषीः।। ॐ भुर्भुवः स्व वरुण इहा. वरुणाय नमः।। वाव्यां खण्डेन्दौ वायुम्। ॐ आनोनियुद्भिः शतिनीभिरध्वर ँ सहश्रिणीभिरुपयाहि यज्ञम्।। वायोऽअस्मिन्त्सवनेमादयस्व यूयम्पातस्वस्तिभिः सदा नः। ॐ भुर्भुवः स्वः वायो इहा. ॐ वायवे नमः।। वायुसोमयोर्मध्ये भद्रे अष्टवसून्। ॐ वसोः पवित्रामसि शतधारं व्वसोः पवित्रामसि
सहश्रधारम्। देवस्त्वा सविता पुनातु वसो पवित्रोण शतधारेण सुप्वाकामधुक्षः।। ॐ भूर्भुवः स्वः वसव इहागच्छत इह तिष्ठत।। वसुभ्यो नमः।। सोमेशानयोर्मध्ये भद्रे एकादशरुद्रान्। ॐ नमस्ते रुद्रमन्न्यव उतोत इषवे नमः। बाहुभ्यामुतते नमः। ॐ भूर्भुवः स्वः एकादश रुद्रा इहागच्छत इह तिष्ठत।। ॐ रुद्रेभ्यो नमः। ईशानपूर्वयोर्मध्ये भद्रे द्वादशादित्यान्। ॐ अदितिद्र्यौरदितिरन्तररिक्षमदितिम्र्मातासपितासपुत्राः। विश्वेदेवा अदितिः पञ्चजना अदितिर्जातमदितिज्र्जनित्वम्।। ॐ भूर्भुवः स्वः द्वादशादित्या इहागच्छत इह तिष्ठत।। ॐ द्वादशादित्येभ्यो नमः।। इन्द्राग्न्योर्मध्ये भद्रेऽश्विनौ। ॐ अश्विनातेजसा चक्षुःप्राणेन सरस्वतीवीर्यम्।। वाचेन्द्रो बलेनेन्द्राय दधुरिन्द्रियम्।। ॐ भूर्भुवः स्वः अश्विनाविहागच्छतमिह तिष्ठतम्। ॐ अश्विभ्यां नमः।। अग्नियमयोर्मध्ये भद्रे विश्वेदेवान्सपितृन्। ॐ विश्वेदेवा स आगत श्रृणुताम इम ँ हवम् इदं बर्हिन्निषीदत। ॐ भूर्भुवः स्वः विश्वेदेवा इहागच्छत इह. विश्वेभ्यो देवेभ्यो नमः। ॐ आयन्तु नः पितरः सोम्यासोग्निष्वात्ताः पथिभिर्देवयानैः। अस्मिन्य्यज्ञे स्वधयामदन्तोऽधिबु्रवन्तु तेऽवन्त्वस्मान्।। ॐ भुर्भुवः स्वः पितरः इहा. ॐ पितृभ्यो नमः।। यमनिर्ऋत्योर्मध्ये भद्रे सप्त यक्षान्। ॐ अभित्यं देव ँ सवितारमोण्योः कविक्रतुमर्चामि सत्यसवप्र रत्नधामभिः प्रियम्मतिङ्कविम्।। ऊध्र्वायस्यामतिर्मा अदिद्दîुतसवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपास्वः।। प्रजाभ्यस्त्वाप्रजा- स्त्वानुप्प्राणन्तु पूजास्त्वमनुप्राणिहि।। ॐ भूर्भुवः स्वः सप्त यक्षा इहागच्छत इह. ॐ सप्तयक्षेभ्यो नमः।। निर्ऋतिवरुणयोर्मध्ये भद्रे भूतनागान्। ॐ भूतायत्वा नारातयेस्वरभिविक्ख्येषन्दृ ँ हन्तादुय्र्याः पृथिव्यामुव्र्वन्तरिक्षमन्न्वेमि पृथिव्यास्त्वानाभौ सादयाम्यदित्या उपस्थेग्ग्नेहव्य ँ रक्ष।। ॐ भूर्भुवः स्वः भूतानि इहागच्छत इह तिष्ठत। ॐ भूतेभ्यो नमः।। तत्रौव। ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु। येऽन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः।। ॐ भूर्भुवः स्वः सर्पा इहागच्छत इह तिष्ठत।। ॐ सर्पेभ्यो नमः।। वरुणवाय्वोर्मध्ये भद्रे गन्धर्वाप्सरसः। ॐ गन्धर्वस्त्वा विश्वावसुः परिदधातु विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिडऽईडितः। इन्द्रस्य बाहुरसि दक्षिणो विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिडऽईडितः मित्रावरुणौ त्वोत्तरतः परिधत्ता ध्रुवेण
धर्मणा विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्याग्निरिडऽईडितः।। ॐ भूर्भुवः स्वः गन्धर्वा इहागच्छत इह तिष्ठत। ॐ गन्धर्वेभ्यो नमः।। तत्रैाव। ॐ अयं पुरो हरिकेशः सूर्यरश्मिस्तस्य रथगृत्सश्च रथौजाश्च सेनानीग्रामण्यौ पुञ्िजकस्थला च क्रतुस्त्थलाप्सरसौ दंक्ष्णवः पशवोहेतिः पौरुषेयो वधः प्प्रहेतिस्तेभ्यो नमोऽस्तु ते नोवन्तु ते नो मृडयन्तु ते यन्द्विष्मो यश्च नो द्वेष्टि तमेषाञ्जम्भे दध्मः।। ॐ भूर्भुवः स्वः अप्सरसः इहागच्छत इह तिष्ठत ओं अप्सरभ्यो नमः।।
ब्रह्मसोमयोर्मध्ये वाप्यां स्कन्दनन्दीश्वरं शूलं च। ओं यदक्रन्दः प्रथमञ्जायमान उद्यन्त्समुद्रादुतवा पुरीषात्।। श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यम्महिजा- तन्तेऽअव्र्वन्।। ओं भूर्भुवः स्वः स्कन्द इहागच्छ इह तिष्ठ। ओं स्कन्दाय नमः।। तदुत्तरे। ओं आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम्। संक्रन्दनो निमिष एकवीरः शत ँ सेना अजयत्साकमिन्द्रः।। ओं भूर्भुवः स्वः नन्दिन्निहाग0। ओं नन्दीश्वराय नमः। तत्रैाव। ओं कार्षिरसि समुद्रस्य त्वा क्षित्याऽउन्नयामि।। समापोऽरद्भिरगमत समोषधीभिरोषधीः। ओं भूर्भुवः स्वः शूल इहा0। ओं शूलाय नमः। तदुत्तरे ओं कार्षिरसि0 रोषधीः ओं भूर्भुवः स्वः महाकाल इहा0 ओं महाकालाय नमः।। ब्रह्मेशानयोर्मध्ये वल्लीषु दक्षादीन् सप्तप्रजापतीन्। ॐप्रजापते नत्वदेतान्यन्न्यो विश्वारूपाणि परिता बभूव। यत्कामास्ते जुहुमत्तन्नोऽस्त्वयममुष्य पितासावस्य पिता वय ँ स्याम पतयो रयीणाम्। ओं भूर्भुवः स्वः प्रजापते इहा0 ओं प्रजापतिभ्यो नमः।।
ब्रह्मेन्द्रयोर्मध्ये दुर्गाम्।। ओं अम्बेऽम्बिकेऽम्बालिके नमानयति कश्चन।। स सस्त्यश्वकः सुभद्रिकाङ्काम्पीलवासिनीम््।। ओं भूर्भुवः स्वः दुर्गे इहा0 ओं दुर्गायै नमः।। दुर्गापूर्वे विष्णुम्।। ओं इदं विष्णुर्विचक्रमे त्रोधा निदधे पदम्।। समूढमस्य पा सुरे स्वाहा।। ओं भूर्भुवः स्वः विष्णो इहाग0 ओं विष्णवे नमः।। ब्रह्माग्न्यो-र्मध्ये वल्लीषु स्वधासहितान् पित¤न्। ओं उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः। असुं य इयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु।। ओं भूर्भुवः स्वः स्वधासहिताः पितर इहाग0 इह तिष्ठत। ओं पितृभ्यो नमः। ब्रह्मयमयो-
र्मध्ये वाप्यां मृत्युरोगान्। ओं परं मृयो अनुपरेहि पन्थां यस्ते अन्य इतरो देवयानात्। चक्षुष्मते श्रृण्वते ते ब्रवीमि मानः प्रजा ँ रीरिषोमोतवीरान्। ओं भूर्भुवः स्वः मृत्युरोगा इहा0 ओं मृत्युरोगेभ्यो नमः।। ब्रह्मनिर्ऋत्योर्मध्ये वल्लीषु गणपतिम्। ओं गणानां त्वा गणपतिहवामहे प्रियाणां त्वा प्रियपतिहवामहे निधीनां त्वा निधिपतिहवामहे वसो मम।। आहमजानिगर्भधमात्वमजासिगर्भधम्।। ओं भूर्भुवः स्वः गणपते इहा0 ॐ गणपतये नमः।। ब्रह्मवरुणयोर्मध्ये वाप्यामपः। ॐ अपोऽअद्याान्न्वचारिषरसेन समसृक्ष्महि। पयस्वानग्न आगमन्तम्माससृज वर्चसा प्रजया च धनेन च।। ॐ भूर्भुवः स्वः आप इहागच्छत इह तिष्ठत।। ॐ अद्म्यो नमः।। ब्रह्मवायुमध्ये वल्लीषु मरुतः। ॐ बृहदिन्द्राय गायत मरुतो वृत्राहन्तमम्।। येन ज्ज्योतिरजयन् नृतावृधो देवं देवाय जागृवि।। ॐ भूर्भुवः स्वः मरुत इहा0 ओं मरुद्भ्यो नमः।। ब्रह्मणः पादमूले कर्णिकाधः पृथिवीम् ओं महीद्यौः पृथिवी च न इमं यज्ञम्मिमिक्षताम्।। पिपृतान्नो भरीमभिः ओं भूर्भुवः स्वः पृथिवीहा0 ओं पृथिव्यै नमः। तत्रैाव गङ्गादिसप्तसरितः। ॐ इमं मे गंगे यमुने सरस्वति शतुद्रिस्तोमं स च तापरुष्णिया।। असिक्नियामरुद्वृधेवितस्तयार्जीकीये ऋणु ह्यासुषोमया।। ॐ भूर्भुवः स्वः गङ्गादिसप्तसरित इहागच्छत इह तिष्ठत। ॐ गङग्ादिसरिद्भ्यो नमः। तत्रैाव सप्तसागरान् ॐ मापोमौशधीर्हिसीर्धम्नो धाम्नो राजँस्ततो वरुण नो मुञ्च। यदाहुरघ्न्या इति वरुणेति शपामहे ततो वरुण नो मुञ्च। ॐ भूर्भुवः स्वः सप्तसागरा इहा0 ॐ सप्तसागरेभ्यो नमः।। तदुपरि मेरुं नाममन्त्रोणावाहयेत्।। मेरुमावाहयामि स्थापयामि।। ॐ भूर्भुवः स्वः मेरो! इहागच्छ इह तिष्ठ। ॐ मेरवे नमः।। 16।। ततो मण्डलाद्बहिः
      सोमादिसन्निधौ क्रमेण आयुधान्यावाहयेत्।। (उत्तरे) गदामावाहयामि स्थापयामि। ॐ भूर्भुवः स्वः गदे इहा0 ॐ गदायै नमः।। (ऐशान्याम्) त्रिशूलमावाहयामि स्थापयामि।। ॐ भूर्भुवः स्वः त्रिशूल इहा0 ॐ त्रिशूलाय नमः।। (पूर्वे) वज्रमावाहया0।। ॐ भूर्भुवः स्वः वज्र इहा0 ॐ वज्राय नमः।। एवं द्वितीयोद्देशेन सर्वत्रावाहनम् (आग्नेय्याम्) शक्तये नमः।। (दक्षिणस्याम्) दण्डाय नमः। (नैर्ऋत्याम्) खड्गाय नमः। (पश्चिमे) पाशाय नमः।। (वायव्याम्) अंकुशाय नमः।। तद्बाह्ये (उत्तरे) गौतमाय नमः। (ऐशान्याम्) भरद्वाजाय नमः। (पूर्वे) विश्वामित्राय नमः। (आग्नेय्याम्) कश्यपाय नमः। (दक्षिणे) जमदग्नये नमः।। (नैर्ऋत्याम्) वशिष्ठाय नमः (पश्चिमे) अत्राये नमः। (वायव्याम्) अरुन्धत्यै नमः। तद्बाह्ये पूर्वादिदिक्क्रमेण (पूर्वे) ऐन्द्रîै नमः (आग्नेयाम्) कौमार्यै नमः। (दक्षिणस्याम्) ब्राह्म्ये नमः।। (नैर्ऋत्यां) बाराह्यै नमः।। (पश्चिमायाम्) चामुण्डायै नमः।। (वायव्याम्) वैष्णव्यै नमः। (उत्तरस्याम्) माहेश्वर्यै नमः।। (ऐशान्याम्) वैनायक्यै नमः। इस प्रकार छप्पन (56) देवताओं का आवाहन कर ॐ मनोजूतिज्र्जुषतामाज्यस्य वृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञसमिमं दधातु विश्वेदेवास इह मादयन्तामों प्रतिष्ठ। प्रतिष्ठा कर।। यथालब्धोचार एक तंत्रा द्वारा अथवा प्रत्येक मंत्र से ब्रह्मादि की पूजा करें।
लिंगतोभद्र देवताविशेष का पूजन
तद्बाह्ये पूर्वे ॐ असिताङ्गभैरवाय नमः असिताङ्गभैरवमा. ।।1।। आग्नेय्यां ॐ रुरुभैरवाय नमः रुरुभैरवमा0 ।।2।। दक्षिणे ॐ चण्डभैरवाय नमः चण्डभैरवमा0।।3।। नैर्ऋत्यां ॐ क्रोध भैरवाय नमः क्रोधभैरवमा0 ।।4।। पश्चिमे ॐ उन्मत्तभैरवाय नमः उन्मत्तभैरवमा0।।5।। वायव्यां ॐ कपालभैरवाय नमः कपालभैरवमा. ।।6।। उत्तरे ॐ भीषणभैरवाय नमः भीषणभैरवमा. ।।7।। ईशान्यां ॐ संहारभैरवाय नमः संहारभैरवमा.।।8।। पुनः पूर्वादि।। ॐ भवाय नमः भवं. ।।1।। आग्नेय्यां ॐ शर्वाय नमः शर्व. ।।2।। दक्षिणे ॐ पशुपतये नमः पशुपतिमा. ।।3।। नैर्ऋत्यां ॐ ईशानाय नमः ईशानमा0 ।।4।। पश्चिमे ॐ रुद्राय नमः रुद्रमा. ।।5।। वायव्यां ॐ उग्राय नमः उग्रमा. ।।6।। उत्तरे ॐ भीमाय नमः भीममा.।।7।। ईशान्यां ॐ महते नमः महान्तं।।8।। तद्बाह्ये पूर्वे ॐ अनन्ताय नमः अनन्तमा0 ।।1।। आग्नेय्यां ॐ वासुकये नमः वासुकिमा0 ।।2।। दक्षिणस्याम् ॐ तक्षकाय नमः तक्षकम. ।।3।। नैर्ऋत्यां ॐ कुलिशायुधाय नमः कुलिशायुधमा.।।4।। पश्चिमे ॐ कर्कोटकाय नमः कर्कोटकमा.।।5।। वायव्यां ॐ शङ्खपालाय नमः शङ्खपालमा0 ।।6।। उत्तरे ॐ कम्बलाय नमः कम्बलमा0।।7।। ईशान्यां ॐ आश्रत्तराय नमः अश्रत्तरमा0।।8।। ईशानेन्द्रमध्ये ॐ शूलाय नमः श्ूालं. ।।1।। इन्द्राग्निमध्ये ॐ चन्द्रमौलिने नमः चन्द्रमौलिनमा0 ।।2।। अग्निमयमध्ये ॐ चन्द्रमसे नमः चन्द्रमसमा0।।3।। यमनिर्ऋतिमध्ये ॐ वृषभध्वजाय नमः वृषभध्वजमा.।।4।। निर्ऋतिवरुणमध्ये ॐ त्रिलोचनाय नमः त्रिलोचनमा. ।।5।। वरुणवायुमध्ये ॐ शक्तिधराय नमः शक्तिधरमा0 ।।6।। वायुसोममध्ये ॐ महेश्वराय नमः महेश्वरमा.।।7।। सोमेशानमध्ये ॐ शूलपाणये नमः शूलपाणिनमा.।।8।। तदनन्तर मनोजूति0 मंत्र से प्रतिष्ठा कर यथालब्धोपचार से प्रत्येक का एक साथ या अलग-अलग पूजन करें।
Share:

3 टिप्‍पणियां:

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)