देव पूजा विधि Part-16 प्राणप्रतिष्ठा विधि

प्रधानदेव यज्ञेश्वर कलश स्थापन

प्रधान पीठ या सर्वतोभद्र पर अष्ट दल कमल बनाकर तांबे के कलश को वरुण कलशवत् स्थापित कर ॐ देवदानवसंवादे0 इत्यादि मन्त्रों से पूजन करें। सोने-चाँदी की मूर्ति को स्थापित करके नीचे लिखे क्रम अग्न्युत्तारण और प्राण प्रतिष्ठा करके पूजन करे-
अग्न्युत्तारण प्राणप्रतिष्ठा विधि
आचमन प्राणायाम कर हाथ में अक्षत, जल और द्रव्य लेकर-ॐ तत्सत् ॐ अद्येत्यादिदेशकालौ सङ्कीत्र्य, ममात्मनः श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं श्रीअमुकदेवप्रीतिद्वारा- सकलाभीष्टसिद्धîर्थम् अस्यां नूतनस्वर्णमय्य- मुकदेवप्रतिमाया घटनकालिकस्वर्णकारकृतटंकाद्याघातदोषपरिहा- रार्थमग्न्युत्तारणपूर्वकममुकदेवसारूप्यादिलाभयोग्यत्वसम्पादनाय प्राणप्रतिष्ठां करिष्ये। इस प्रकार संकल्प कर मूर्ति या यन्त्रा को नये कांस्यादि पात्र में रखकर घृत से स्नान कराकर उसके ऊपर दूध की जलधारा छोड़े। मन्त्र-ॐ समुद्रस्य त्वा वकयाग्ने परिव्ययामसि। पावकोऽअस्मभ्यशिवो भव।। 1 ।। हिमस्य त्वा जरायुणाऽग्ने परिव्ययामसि पावकोऽअस्मभ्य शिवो भव ।। 2।। उपज्मनुपवेतसे वतरनदीष्ण्वा अग्ने पित्तमपामसि मण्डूकिताभिरागहि- सेमन्नोयज्ञम्पावकवर्ण शिवङ्कृधि ।। 3।। अपामिदन्न्ययन समुद्रस्य निवेशनम्। अन्यांस्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्य ँ शिवो भव ।।4।। अग्ने पावक रोचिषा मन्द्रया देवजिह्नया। आदेवान्वक्षि यक्षि च ।।5।। सनः पावक दीदिवोऽग्ने देवाँ इहावह। उपयज्ञ ँ् हविश्वनः ।।6।। पावकया यश्चिन्त्या कृपाक्षामन् रुरुच  उषसो न भानुना। तूर्वन्नयामन्नेताशस्य नूरण आयो घृणेन ततृषाणोऽजरः।। 7।। नमस्ते हरसे शोचिषे नमस्ते अस्त्वर्चिषे अन्यांस्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्य  ँ् शिवो भव।।8।। नृषदेवेडप्सुदेवेड् वर्हिषदेवेड् वनसदेवेड् स्वर्विदेवेड्।।9।। ये देवा देवानां यज्ञियाना सँव्वत्सरीणमुपभागमासते आहुतादो हविषा यज्ञे अस्मित्स्वयं पिबन्तु मधुनो
घृतस्य ।। 10।। ये देवा देवेष्वधिदेवत्वमायन्न्ये ब्रह्मणः पुर एतारो अस्य। येभ्यो न ऋते पवते धाम किञ्चन न ते दिवो न पृथिव्या अधिस्नुषु।। 11।। प्राणदा अपानदा व्यानदा व्वर्चोदा व्वरिवोदाः। अन्न्यांस्ते अस्मत्तपन्तु हेतयः पावकोऽअस्मभ्य  ँॅ् शिवो भव ।। 12।।
।। इति अग्न्युत्तारण।।
प्राणप्रतिष्ठा-प्राण प्रतिष्ठा के विना किसी मूर्ति या यन्त्रा का कोई महत्त्व नहीं होता अतः पहले प्राण प्रतिष्ठा करनी चाहिए।
प्रधान देवता की मूर्ति या यन्त्रा को सामने स्थापित करके जल लेकर निम्न विनियोग पढ़े-ॐ अस्य श्रीप्राणप्रतिष्ठामन्त्रास्य ब्रह्मविष्णुमहेश्वरा ऋषयः ऋग्यजुः सामानि छन्दांसि क्रियामयवपुः प्राणाख्या देवता आं बीजं ह्रीं शक्तिः क्रौं कीलकं अस्यां नूतनमूर्तौ (अस्मिन्नूतनयन्त्रो वा) प्राणप्रतिष्ठापने विनियोगः।। जल गिरा दे। इसके बाद यंत्रा अथवा मूर्ति को दायें हाथ से स्पर्श करते हुए-ॐ आं ह्री क्रौ यं रं लं वं षं षं सं हं सः सोऽहं अस्या अमुकदेवप्रतिमायाः प्राणा इह प्राणाः पुनः ॐ आं0 अस्याः अ0 जीव इह स्थितः। पुनः-ॐआं0 अस्या अमु0 सर्वेन्द्रियाणि वाङ्मनस्त्वक्चक्षुः श्रोत्राजिह्वाघ्राणपाणिपादपायूपस्थानि इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा। उक्त मन्त्र को पढ़कर हाथ में फूल को लेकर-ॐ मनो जुतिर्जुषतामाज्यस्य वृहस्पतिर्यज्ञमिमं तनोत्वरिष्ट यज्ञ समिमं दधातु विश्वेदेवा स इहमादयन्तामों 2 प्रतिष्ठ।। एष वै प्रतिष्ठानाम यज्ञो यत्रौतेन यज्ञेन यजन्ते सर्व मे प्रतिष्ठितम्भवति।। इस प्रकार प्रतिष्ठापित कर समर्पित करें और पुनः इसी मूर्ति का स्पर्श करते हुए 16 बार धीरे-धीरे ॐ का उच्चारण करते हुए जल और अक्षत लेकर ॐ अनेनास्य अमुकदेवताप्रतिमाया गर्भाधानादयः षोडशसंस्काराः सम्पद्यन्ताम् यह पढ़कर जल छोड़ दें। इसके बाद उसी मूर्ति को स्वर्ण की सलाई से मिलाते हुए-ॐ वृत्रास्यासि कनीनकश्चक्षुर्दा असि चक्षुर्में देहि। ऐसा पढ़े। इस प्रकार प्राण प्रतिष्ठा कर षोडशोपचार से पूजन करें।
यदि प्रतिमा स्थापित नहीं हो तो सुपारी पर कलावा बांधकर उसी में प्रधान देव की प्रतिष्ठा करके पूजन करना चाहिए।
प्रधानदेव (यज्ञेश्वर) पूजन विधि
प्रधान पीठ पर ताम्रकलश रख उस पर अधिष्ठित किये जाने वाले देवता (देवी) का षोडशोपचार पूजन करे, देवतानुसार यथाविहित मंत्र द्वारा ध्यान करें-ॐ भूर्भुवः स्वः श्रीअमुकदेवताभ्यो नमः ध्यायामि।
आवाहन खड़े होकर (वैदिकमन्त्रा)-ॐ धामच्छदग्निरिन्द्रो ब्रह्मा देवो बृहस्पतिः। स चेतसो विश्वेदेवा यज्ञं प्रावन्तुं नः शुभेः।
पौराणिकमन्त्रा-ॐ आगच्छागच्छ देवेश (शि) त्रौलोक्यतिमिरापह (हे)। क्रियमाणां मया पूजां गृहाण सुरसत्तम! (मे।। ॐ भूर्भुव स्वः अमुकदेवताभ्यो नमः आवाहयामि स्थापयामि पूजयामि च।
आसन-(वै0 मं0)-ॐयविष्ठदाशुषो नृ पाहि शृणुधी गिरः रक्षातोकमुत्मना। (पौ0 मं0) रम्यं सुशोभनं दिव्यं सर्वसौख्यकरं शुभम्। आसनञ्च मया दत्तं गृहाण परमेश्वर! (रि)।। ॐ भूर्भुवः स्वः अमुकदेवताभ्यो नमः आसनार्थे पुष्पं समर्पयामि।
मूर्ति में प्राणप्रतिष्ठा-अक्षत एवं पुष्प हाथ में लेकर ॐ अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च। अस्यै देवत्वमर्चायै मामहति च कश्चन।
पाद्य-(वै0मं0)-ॐ एतावानस्य0 (पौ0मं0)-ॐ उष्णोदकं निर्मलञ्च
सर्वसौगन्ध्यसंयुतम्। पादप्रक्षालनार्थाय दत्तं ते प्रतिगृह्यताम्। ॐ भूर्भुवः स्वः अमु0 पादयोः पाद्यं स0। अर्घ्य-(वै0मं0)-ॐ सहश्रृशीर्षा! पुरुषः0 (पौ0 मं0)-ॐ अघ्र्यं गृहाण देवेश (शि) गन्धपुष्पाक्षतैः सह। करुणां कुरु मे देव (देवि) गृहाणाघ्र्यं नमोऽस्तु ते।। ॐ भूर्भुवः स्वः हस्तयोरघ्र्यं स0
आचमनीय-(वै0 मं0)-ॐ शन्नो देवीरभिष्टयऽआपो भवन्तु पीतये। शंय्योरभिश्रवन्तु नः।। (पौ0 मं0) ॐ सर्वतीर्थसमायुक्तं सुगन्धिंनिर्मलं जलम्। आचम्यतां मया दत्तं गृहाण परमेश्वर! (रि)।। ॐ भूर्भुवः स्वः अमु0 मुखे आचमनीयं स0
स्नान-बायें हाथ से घण्टा बजाते हुए (वै0 मं0)-ॐ आपो हिष्ठामयोभुवस्तान ऊज्र्जे दधातन, महेरणाय चक्षसे। ॐ यो वः शिवतमो रसस्तस्य भाजयते हनः उषतीरिव मातरः। ॐ तस्माऽअरङ्ग मामवो यस्य क्षयाय जिन्न्वथ, आपो जनयथा च नः। (पौ0 मं0)-ॐ गङ्गा-सरस्वतीरेवापयोष्णी-नर्मदाजलैः। स्नापितोसि मया देव! (स्नापितासि मया देवि! ह्यतः शान्ंित) कुरुष्व मे।। ॐ भू0 अमु0 सर्वाङग् स्नानं स0।। शीघ्रता करनी हो तो दुग्धादि को मिलाकर एक साथ पंचामृत स्नान करा दें।
एक साथ पञ्चामृत स्नान (वै0 मं0)-ॐ पञ्चनद्यः0  (पौ0 मं0)-ॐ पयो
दधि घृतं चैव मधुशर्करयान्वितम्। पञ्चामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम्।। ॐ भू0 अमु0 एकतन्त्रोणपञ्चामृतस्नानं स0।। शुद्धो00 अथवा पृथक् पृथक् मन्त्रों से पञ्चामृत स्नान।
दुग्ध स्नान-(वै0 मं0)-ॐ पयः पृथिव्यां पय ओषधीषु0  (पौ0 मं0)-ॐ कामधेनुसमुत्पन्नं सर्वेषां जीवनं परम्। पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम्।। ॐ भू0 अमु0 पयः स्नानं स0। पयः स्नानान्तेशुद्धोदकस्नानं स0। शुद्धोदकस्नानान्ते आचमनीयं स0
दधिस्नान-(वै0 मं0)-ॐ दधिक्राब्णो0  (पौ0 मं0)-ॐ पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्। दध्यानीतं मया देव! (देवि) स्नानार्थं प्रतिगृह्यताम्। ॐ भू0 अमु0 दधिस्नानं स0। दधिस्नानान्ते शुद्धोदकस्नानं स0 शुद्धो0 स्ना000
घृतस्नान-(वै0 मं0)-ॐ घृतं घृतपावानः0  (पौ0 मं0)-ॐ नवनीतसमुत्पन्नं सर्वसंतोषकारकम्। घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यतात्। ॐ भू0 अमु0 घृतस्नानं स0। घृतस्नानान्तेशुद्धोदकस्नानं स0। शुद्धोदकस्नानान्ते आचमनीयं स0
मधुस्नान-(वै0मं0)-ॐ मधुव्वाता ऋतायते0  (पौ0 मं0) ॐ तरुपुष्पसमुद्भूतं सुस्वादु मधुरं मधु। तेजःपुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्। ॐभू0 अमु0 मधुस्नानं स0। मधुस्नानान्ते शुद्धोदकस्नानं स0। शुद्धोदकस्नानान्ते आचमनीयं स0
शर्करास्नान-(वै0 मं0)-ॐ अपारसमुद्द्वयỦ0 (पौ0 मं0)-ॐ इक्षुसारसमुद्भूता शर्करा पुष्टिकारिका। मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम्। ॐ भू0 अमु0 शर्करास्नानं स0।शर्करास्नानान्ते शुद्धोदकस्नानं स0। शुद्धोदकस्नानान्ते आचमनीयं स0। इस प्रकार पूजा कर निर्माल्य को हटाकर अभिषेकार्थ तत्तद् देवताओं के सूक्त के द्वारा अथवा मूल मंत्र से अभिषेक करें। पुनः चरणोदक लेकर देवता का वस्त्र से मार्जन कर कलश पर स्थापित करें।
वस्त्र-(वै0 मं0)-ॐ युवा सुवासाः परिवीतऽआगात्। सऽउ श्रेयान्भवति जायमानः। तं धीरासः कवयऽउन्नयन्ति स्वाध्योयं मनसा देवयन्तः। (पौ0 मं0) ॐ सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे। मयोपपादिते तुभ्यं वाससी प्रतिगृह्यताम्। ॐ भू0 अमु0 वस्त्रां (वस्त्राभावे अक्षतान्) स0 उपवस्त्रां स0 आचमनीयं स0
यज्ञोपवीत-(वै0 मं0)-ॐ तस्मादश्वा0  (पौ0 मं0)-ॐ नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्। उपवीतं मया दत्तं गृहाण परमेश्वर। ॐ भू0 अमु0 यज्ञोपवीतं (यज्ञोपवीताभावेऽक्षतान्) स0
गन्ध-(वै0 मं0)-ॐ त्वाङ्गन्धर्वा अखनँस्त्वामिन्द्रस्त्वाँ बृहस्पतिः।
त्वामोषधे सोमो राजा विद्वान्न्यक्ष्मादमुच्यत। (पौ0 मं0) ॐश्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्। विलेपनं सुरश्रेष्ठ! (सुरश्रेष्ठे) चन्दनं प्रतिगृह्यताम्। ॐ भू0 अमु0 गन्धं स0
अक्षत-(वै0 मं0)-ॐ अक्षन्नमीमदन्त ह्यवप्रिया अघूषत। अस्तोषत स्वभानवो विप्रा न विष्ठया मतीयो जाविन्द्रते हरी। (पौ0 मं0) ॐ अक्षताश्च सुरश्रेष्ठ! (सुरश्रेष्ठे) कंुकुमाक्ता सुशोभिताः। मया निवेदिता भक्त्या गृहाण परमेश्वर (रि)। ॐ भू0 (कुंङ्कुमार्चित) अक्षतानसम0
पुष्प-(वै0मं0)-ॐ ओषधीः प्रतिमोदद्ध्वं पुष्पवतीः प्रसूवरीः। अश्वा इव स जित्त्वरीर्वीरुधः पारयिष्णवः। (पौ0मं0)-माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो। मयानीतानि पुष्पाणि/प्रीत्यर्थं प्रतिगृह्यताम्। ॐ भू अमु0 नमः पुष्पाणि स0। दूर्वा-दूर्वाङक्रान् सुहरितानमृतान्मङ्गलप्रदान्। आनीतांस्तव पूजार्थं गृहाण सुरसत्तम।
सौभाग्यद्रव्य-(वै0मं0)-ॐ अहिरिव भोगैः पर्येति बाहुञ्ज्याया
हेतिम्परिबाधमानः। हस्तग्घ्नो विश्वा वयुनानि विद्वान्न्पुमान्न्पुमासम्परिपातु व्विश्वतः। (पौ0 मं0)-श्वेतचूर्ण-रक्तचूर्ण-हरिद्राकुंकुमान्वितैः नानापरिमलद्रव्यैः प्रीयतां परमेश्वर! (रि)। ॐ भू0 अमु0 अतर-अवीर- गुलालादिनाना- परिमलसौभाग्यद्रव्याणि स0
धूप (घण्टां वामहस्तेन वादयन्) (वै0 मं0)-ॐ धूरसि धूव्र्व धूर्वन्तं धूर्वतं
योस्मान्धूर्वति तं धूर्वयं वयं धूर्वामः। देवानामसि वद्दितमसस्नितमम्पप्रित- मञ्जुष्टतमन्देवहूतम्। (पौ0 मं0)-ॐ वनस्पतिरसोद्भूतो
गन्धाढ्यो गन्ध उत्तमः। आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्। ॐ भू0 अमु0 धूपमाघ्रापयामि।
दीप-बायें हाथ से घण्टा बजाते हुए (वै0 मं0) ॐ अग्निज्ज्र्योतिज्र्योतिरग्निः स्वाहा, सूर्यो ज्ज्योतिज्र्योतिः सूय्र्यः स्वाहा। अग्निर्वच्र्चो ज्ज्योतिर्वच्र्चः स्वाहा, सूय्र्यो व्वर्चोज्ज्योतिर्वच्र्चः स्वाहा। ज्ज्योतिः सूर्यः सूर्यो ज्ज्योतिः स्वाहा। (पौ0 मं0)-ॐ आज्यं च वर्तिसंयुक्तं वद्दिना योजितं मया। दीपं गृहाण देवेश! (षि) त्रौलोक्यतिमिरापहम्। ॐ भू0 अमु0 नेत्रादिपादपर्यन्तं दीपं दर्शयामि। हस्तप्रक्षालनम्।
नैवेद्य-(वै0 मं0)-ॐ अन्नपतेन्नस्य नो देह्यनमीवस्य  शुष्मिणः। प्रप्रदातारं तारिषऽऊज्र्जन्नो धेहि द्विपदे चतुष्पदे। (पौ0 मं0)-ॐ शर्कराखण्ड-खाद्यादि-
दधिक्षीर-घृतादिभिः। आहारैर्भक्ष्यभोज्यैश्च नैवेद्यं प्रतिगृह्यताम्।। अथवा-
ॐ नैवेद्यं गृह्यतां देव ! (देवि) भक्तिं मे ह्यचलां कुरु। ईप्सितं मे वरं देहि परत्रोह परां गतिम्। देवता के आगे जल से चतुष्कोण मण्डल बनाकर उस पर नैवेद्य पात्र रख दें। तुलसी पत्रा डालकर अधोमुख होकर दक्षिण हाथ पर उसी तरह बायीं हाथ कर नैवेद्य को ढकें। धेनुमुद्रा प्रदर्शित कर ग्रास मुद्रा द्वारा ॐ प्राणाय स्वाहा, ॐ अपानाय स्वाहा, ॐ व्यानाय स्वाहा, ॐ उदानाय स्वाहा, ॐ समानाय स्वाहा, ॐ भू0 अमु0 नैवेद्यं निवेदयामि। मंत्र पढ़कर नैवेद्य समर्पित करें।
नैवेद्य एवं देवता को परदे से ढककर बायें हाथ से घण्टा बजाते हुए ॐ पत्रंा पुष्पं फलं तोयम् इत्यादि पढ़कर पूर्वापोशनं स0। नैवेद्यमध्ये पानीयं स0। उत्तरापोशनं स0। ततः। सपरिवारं देवं तृप्तं विभाव्य हस्तप्रक्षालनं सम0। मुखप्रक्षालनं स0। आचमनीयं स0। करोद्वर्तनार्थे गन्धं स0
ताम्बूल-(वै0मं0)-ॐ उतस्मास्यद्द्रवतस्तुरण्यतः पर्णन्नवेरनुवाति प्प्रगर्द्धिनः। श्येनस्येवद्व्रजतोऽअङक्सम्परि दधिक्राब्णः। सहोज्र्जातरित्रातः स्वाहा। (पौ0मं0)-ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्। एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्। ॐ भू00 मुखवासार्थे ताम्बूलं स0
अखण्डफलम्-(वै0मं0)-ॐ याः फलिनीय्र्या अफला अपुष्पा याश्च पुष्पिणीः। वृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वहसः। (पौ0मं0)-ॐ इदं फलं मया देव! (देवि) स्थापितं पुरतस्तव। तेन मे सफला वाप्तिर्भवेज्जन्मनि जन्मनि ॐ भू00 अखण्डफलं स0
दक्षिणा-(वै0 मं0)-ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्। सदाधार पृथिवीं द्यामुतेमाङ्कस्मै देवाय हविषा विधेम। (पौ0 मं0)-हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः। अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे। ॐ भू00 सुवर्ण-पुष्पदक्षिणां (तदभावे किञ्िचद् व्यावहारिकं द्रव्यं वा) स0
कर्पूरारार्तिक्य-(आरती जलाकर) ॐ ज्वालामालिन्यै नमः गन्धाक्षतपुष्पाणि स0।  गन्धादि द्वारा आरती की पूजा कर बायें हाथ से घण्टा बजाते हुए (वै0मं0)-ॐ आरार्तिपार्थिवरजः पितुरप्रायि धामभिः। दिवः सदा सि बृहती वितिष्ठ स आत्त्वेषं वत्र्तते तमः।। (पौ0 मं0)-ॐ कदलीगर्भसम्भूर्तं कर्पूरञ्च प्रदीपितम्। आरार्तिक्यमहं कुर्वे पश्य मे वरदोत्तम (मे)।। ऐसा पढ़ते हुए देवता के नेत्रा भाग में दश बार घुमावें। ॐ भू00 कर्पूरारार्तिक्यं दर्शयामि। जलेन प्रदक्षिणं पुष्पेण देववन्दनम्, अभिवन्दनम् आत्मवन्दनं हस्तौ प्रक्षाल्य।
मन्त्रापुष्पाञ्जलि-अञ्जलि में पुष्प लेकर खड़े हों (लक्ष्मी पूजन में कमल बीज लेकर)-ॐ यज्ञेन यज्ञमयजन्त0 नानासुगन्धिपुष्पाणि यथा कालोद्भवानि च। पुष्पाञ्जलिर्मयादत्तं गृहाण परमेश्वर! (रि)। पुष्पाञ्जलि देकर प्रणाम करें।
मानसी प्रदक्षिणा-यानि कानि च पापानि0-ॐ भू00 मानसीप्रदक्षिणां स0
विशेषार्घः-अर्घ्य पात्र में जल भरकर गन्ध, अक्षत, पुष्प, नारियल या सुपारी लेकर ॐ नमस्ते देवदेवेश नमस्ते धरणीधर। नमस्ते जगदाधारः अघ्र्यं नः प्रतिगृह्यताम्।। वरद त्वं वरं देहि वाञ्िछतं वाञ्िछतार्थद! अनेन सफलाघ्र्येण फलदोऽस्तु सदा मम।। ॐ भू00 विशेषाघ्र्यं स0। गतं पापं गतं दुःखं गतं दारिद्रîमेव च। आगता सुखसम्पत्तिः पुण्योऽहं तव दर्शनात्। पुराकृतं मया घोरं ज्ञातमज्ञातकिल्विषम्। यन्मयाद्यदिनं यावत् तस्मात्पापात्पुनीहि माम्।ॐ भू0 श्री00 प्रार्थनापूर्वकं नमस्करोमि।
अर्पण-जल लेकर ॐ अनेन यथाज्ञानेन यथामिलितोपचारद्रव्यैः
ध्यानावाहनासनपाद्यार्घाचमनीय-स्नान-वस्त्रोपवीत-गन्ध-पुष्प-धूप- नैवेद्य-ताम्बूल-दक्षिणा- प्रदक्षिणा-मन्त्र-पुष्परूपैः षोडषोपचारैः अन्योपचारैश्च कृतेन पूजनेन श्रीअमुकदेवताः प्रीयन्तां न मम। समर्पित करें। एतान्यर्चनानि पाद्याघ्र्यस्नानवस्त्रादि-पुष्पाञ्जलि-विशेषार्घान्तानि परिपूर्णानि भवन्तु।
इस प्रकार पूजा कर ॐ अकालमृत्युहरणं सर्वव्याधि विनाशनम्।
                                                विष्णोः पादोदकं पीत्वा पुनर्जन्म न विद्यते।
इस मंत्र को पढ़कर चरणामृत पीयें। तदनन्तर कुशकण्डिका करें।
पझ्गव्य विधि
गोमूत्रा-एक ताम्र पात्र अथवा पलाश के दोना में ॐ भू0 गायत्रा्या कपिला गाय का गोमूत्रा।
गोमय-ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्। ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्।
दुग्ध-ॐ आप्यायस्व समेतु ते विश्वतः सोमवृष्यं भवा व्वाजस्य सङ्थे।।
दधि-ॐ दधि क्राब्णो अकारिषं जिष्णोरश्वस्य वाजिनः। सुरभिनो मुखाकरत्प्रण आयूतारिषत्।
घृतम्-ॐ तेजोसि शुक्रमस्यमृतमसि धामनामासि प्रियं देवानामनाधृष्टं देवयजनमसि।।
कुश का जल-ॐ देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णोर्हस्ताभ्याम्।-ॐ आलोडयामि, प्रणवेनैव यज्ञीयकाष्ठेन प्रदक्षिणं निर्मथ्य।
ॐ इस मंत्र से अभिमंत्रित कर थोड़ा पीयें मन्त्र-ॐ यत्त्वगस्थिगतं पापं देहे तिष्ठति मामके (तावके)। प्राशनात्पञ्चगव्यस्य दहत्यग्निरिबेन्धनम्।।
उसके बाद-ॐ आपोहिष्ठा0 इस मंत्र द्वारा कुशा से याग भूमि पर तथा यज्ञीय सामग्री पर पञ्चगव्य छीटें।
हाथ जोड़कर-ॐ स्वस्ति न इन्द्रो0 दधातु, यह दो मंत्र पढ़े।
प्रार्थना-ॐ देवाः आयान्तु, यातुधानाः अपयान्तु, विष्णोर्देवयजनं रक्षस्व पढ़कर स्थण्डिल के ऊपर पुष्प छोड़ दें।

Share:

12 टिप्‍पणियां:

  1. जानकारी बहुत अच्छी लगी ।

    धन्यवाद।

    जवाब देंहटाएं
  2. मूर्ति में प्राणप्रतिष्ठा की विधि जानकर अत्यंत प्रसन्नता हुई।आप को बहुत बहुत धन्यबाद।

    जवाब देंहटाएं
  3. बहुत बहुत धन्यवाद मैं अधिक प्रसन्न हुआ हूं आपका यह ब्लॉग देख कर
    वैसे तो में एक वेदपाठी ब्राह्मण हु परंतु कही कही पूजन में समस्या आती थी जो आज के बाद नहीं आएगी
    सहृदय धन्यवाद

    जवाब देंहटाएं
  4. सत्यवीर शास्त्री19 जुलाई 2021 को 12:27 pm बजे

    सरल सटीक एवं सम्पूर्ण विधान! साधुवाद आदरणीय श्री जी!

    जवाब देंहटाएं
  5. चल तथा अचल प्राणप्रतिष्ठापना विधि में कृपया अन्तर कथन करें। धातु की मुर्तियों की चल प्रतिष्ठापना की जाती है तथा मिट्टी के पार्थिव गणेश की अचल। परन्तु विधि तथा मन्त्रों मे क्या अन्तर है?

    जवाब देंहटाएं
  6. महाराज जी यह बताने की कृपा करें कि दुर्गा माता की प्रतिष्ठा शुक्ल पक्ष में होती है या कृष्ण पक्ष में प्रमाण के साथ बताने का कष्ट करें

    जवाब देंहटाएं
  7. मैं पण्डित कौशल कुमार उपाध्याय शास्त्री
    महाराज जी प्रणाम आप यह बताने की कृपा करें।
    कि मेरे पास नित्यकर्म पूजाप्रकाश की माध्यम से मूर्ति का प्राण-प्रतिष्ठा होता है लेकिन शनिदेव की प्राण प्रतिष्ठा करने वाला वो कौन सा पुस्तक हैं आप बताने की कृपा करें।
    मेरा वाट्सएप नम्बर 9759079489 पर बताने की कृपा करें।

    जवाब देंहटाएं
  8. कृपया इन विधियों को pdf डाउनलोड सुविधा उपलब्ध कराएं

    जवाब देंहटाएं

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)