संस्कृत के आधुनिक गीतकारों की प्रतिनिधि रचनायें (भाग-2)

गीतिकाव्यों में स्फुट पद्य, संदेश काव्य, प्रशस्ति,शास्त्रकाव्य, समस्या पूर्ति,अन्योक्ति, श्लेष काव्य, स्तोत्र काव्य तथा चित्रकाव्य लिखे गये। मैंने इस आलेख में वस्तुतः नवगीति का संकलन किया है,जो आधुनिक संस्कृत की नई विधा है। इसमें कुछ राग काव्य भी संकलित हैं। अनेक संगीतज्ञ संस्कृत विद्वानों ने राग काव्य के द्वारा संस्कृत भाषा को लोकप्रिय बनाने की दृष्टि से सरल गीतों की रचना की है। राजा विश्वनाथ कृत संगीत रघुनन्दन, रामवर्मा कुलशेखर कृत कुचेलोपाख्यान तथा अजामिलोपाख्यान,ओगेट्टी परीक्षित शर्मा कृत ललितगीती लहरी आदि राग काव्य प्राप्त होते हैं। भट्ट मथुरानाथ शास्त्री ने संस्कृत काव्य में नई प्रवृत्ति को जन्म दिया, जिसमें समाज के विभिन्न वर्गों या जनजीवन को गीतों का विषय बनाया गया है।
      मैं अपने इस आलेख की श्रृंखला में अनेक अल्पज्ञात तथा अति नवीन रचनाकारों के प्रतिनिधि संस्कृत नवगीति (संस्कृत गीत) के साथ-साथ संक्षिप्त जीवनी देने की कोशिश में लगा हूँ। गीत चयन में गीतों की लोकोपयोगिता को ध्यान में रखना आवश्यक है। अतः कुछ अच्छी रचना रहते हुए भी उसे यहाँ सम्मिलित नहीं करने की विवशता भी है। 

संस्कृत के आधुनिक गीतकारों की प्रतिनिधि रचनायें (भाग-3) में अधोलिखित गीतकारों के गीत संकलित हैं-

 गीतकारों के नाम             पुस्तक का नाम         गीतों की संख्या

श्रीधर भास्कर वर्णेकर        तीर्थभारतम्                 12
हरेकृष्ण मेहेर                  मातृगीतिका                 08

चल चल पुरतो निधेहि चरणम्

सदैव पुरतो निधेहि चरणम्

गिरिशिखरे तव निजनिकेतनम्
समारोहणं विनैव यानम्
आत्मबलं केवलं साधनम्
सदैव पुरतो निधेहि चरणम्

पथि पाषाणा विषमाः प्रखराः
तिर्यञ्चोऽपि च परितो घोराः
सुदुष्करं खलु यद्यपि गमनम्
सदैव पुरतो निधेहि चरणम्

प्रयत्न साध्या लोके नीतिः
समाजदानिनी कुशला भूतिः
तस्मात् साधय सत्वरक्षणम्
सदैव पुरतो निधेहि चरणम्

जहीहि भीतिं हृदि भज शक्तिम्
देहि देहि रे भगवती भक्तिम्
कुरु कुरु सततं ध्येयस्मरणम्
सदैव पुरतो निधेहि चरणम्

चल चल पुरतो निधेहि चरणम्
सदैव पुरतो निधेहि चरणम्
सदैव पुरतो निधेहि चरणम्
    
         तीर्थभारतम् से साभार
        लेखक- श्रीधर भास्कर वर्णेकर


मनसा सततं स्मरणीयम्

वचसा सततं वदनीयम्
लोकहितं मम करणीयम् ॥ लोकहितं॥

न भोगभवने रमणीयम्
न च सुखशयने शयनीयनम्
अहर्निशं जागरणीयम्
लोकहितं मम करणीयम् ॥ मनसा॥

न जातु दु:खं गणनीयम्
न च निजसौख्यं मननीयम्
कार्यक्षेत्रे त्वरणीयम्
लोकहितं मम करणीयम् ॥ मनसा॥

दु:खसागरे तरणीयम्
कष्टपर्वते चरणीयम्
विपत्तिविपिने भ्रमणीयम्
लोकहितं मम करणीयम् ॥ मनसा॥

गहनारण्ये घनान्धकारे
बन्धुजना ये स्थिता गह्वरे
तत्रा मया संचरणीयम्
लोकहितं मम करणीयम् ॥ मनसा॥

        तीर्थभारतम् से साभार
        लेखक- श्रीधर भास्कर वर्णेकर

त्वमेव मम देवता

 

अयि भारतजननि ! त्वमेव मम देवता।

त्वमेव मम देवता, देवते! त्वमेव माता पिता । ॥ध्रु० ।।

 

श्वासे श्वासे श्वासोच्छ्वासे तवैव संचिन्तनम्

तवैव संचिन्तनं सर्वथा तवैव गुणगुञ्जनम् ।

त्वदेकमयमिदमन्तः करणं, त्वमेव हृदये स्थिता ।

त्वमेव मम देवता ।।१।।

 

निमिषे निमिषे निमिषोन्मेषे तवैव सम्पूजनम् ।

तवैव संपूजनं मानसे तव रूपध्यानम् ।

तवाराधना व्रतं परं मे त्वमाराध्यदेवता । ।

त्वमेव मम देवता ।।२।।

 

भूयो भूयो भवतु जननि मे किमपि त्वयि जननम् ।

किमपि त्वयि जननं, भवतु मे त्वदर्थमयि मरणम् ।

त्वमेव मम चेतना भगवति! त्वमेव परमाऽस्मिता ।।

 

त्वमेव मम देवता ।।३।।

महामङ्गले! परमवत्सले, सदोदारशीले ।

स्वरूपोज्ज्वले निसर्गविमले, दिव्यशोधवले ।

त्वयैव लोके सकलानामिह देवानां देवता ।।

त्वमेव मम देवता । ।४।।

 

रत्नाकराधौतपदां हिमालय किरीटिनीम्

ब्रह्मराजर्षिरत्नाढ्यां वन्दे भारतमातरम् ।।

रागः -दरबारी कानडा

तीर्थभारतम् से साभार

           लेखक- श्रीधर भास्कर वर्णेकर

त्वमेव शरणम्

 

भारतजननि ! त्वमेव शरणम्

त्वमेव शरणम् त्वमेव शरणम् ।। ध्रु० ।।

 

महामङ्गले परमवत्सले

तवैव सेवाव्रतं जीवनम्

तवैव सेवा व्रतमामरणम् ।। त्वमेव शरणम् ।।१।।

 

त्वया प्रदत्तं मनुजशरीरम्

अतिपटुकरणं सुगुणोदारम् ।

श्वासे श्वासे विशीर्यतामयि जननि त्वत्-कारणम् ।।

त्वमेव शरणम् त्वमेव शरणम् ।।२ ।।

 

कौमारे यौवने निर्मलम् ।

सधनं सबलं सफलं सकलम्।

जीवनकमलं मम पूजयतां, सदैव तव चरणम् ।।

त्वमेव शरणम् त्वमेव शरणम् ।।३।।

 

शारीरं वाचिकं मानसम् ।

कर्म सात्त्विकं तथा राजसम् ।

भवति, क्रियते, भवतु तदनिशं, सदये तव पूजनम् ।।

त्वमेव शरणम्। त्वमेव शरणम् ।४ ।।

             तीर्थभारतम् से साभार

           लेखक- श्रीधर भास्कर वर्णेकर

रागः जोग,  मेलः काफी

भारतमाता विजयताम्

 

अखण्डभूमण्डले। माता मे विजयताम् ।।

भारतमाता मे विजयताम् ।। ध्रु० ।।

 

धवल-हिमाचल-मुकुटमण्डिता ।

महासरिन्मालिका भूषिता

महार्णव- क्षालित-पदकमला। भूदेवी विजयताम् ।।

 हिंदुभूदेवीयं विजयताम् ।।१।।

 

परमऋषीणाम् राजर्षीणाम् ।

महामुनीनां महाकवीनाम् ।

यतिव्रतानां पतिव्रतानाम् । जननीयं विजयताम् ।।

भारतमाता मे विजयताम् ।।२।।

 

ज्ञानमयी शारदारूपिणी ।

शक्तिमयी चण्डिकारूपिणी ।

धनधान्यमयीन्दिरारूपिणी । देवीयं विजयताम् ।।

भारतमाता मे विजयताम् ।।३।।

             तीर्थभारतम् से साभार

           लेखक- श्रीधर भास्कर वर्णेकर

रागः ललित मेलः मारवा ।

भारतदेशो जयतु महान्

 

भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ।।ध्रु०।।

 तुङ्गहिमाचल-किरीटशाली । गङ्गा-यमुना-रेवा-माली ।।

 रविशशिमण्डल- दिव्यकुण्डली ।

अगणितऋषिमुनि-विभूतिमान् ।।१।।

 शान्तो दान्तो नित्यसंयमी । यागी योगी दृढयमनियमी ।।

महामनस्वी स्वात्मविक्रमी जगदगुरुयों विद्यावान् ।।२ ।।

श्वसिति सनातन वैदिकमन्त्रम् । गायति रामायणं पवित्रम् ।

भागवतं भारतं विचित्रम् । महामनीषी प्रतिभावान् ।।३।।

देशे देशे निपीडितानाम् । विवासितानां विपद्गतानाम् ।

असहायानां दीनजनानाम् । आश्रयदाता करुणावान् ।।४।।

भवतु शरीरं चित्तं वित्तम् । सदैव भारतसेवायत्तम् ।

सर्वस्वं भारताय दत्तम् । स एव परमेश्वरो महान् ।।५।।

            तीर्थभारतम् से साभार

           लेखक- श्रीधर भास्कर वर्णेकर

रागः - पीलु मेलः काफी। मिश्ररागः ।

प्रबलमतुलं भारतम्

 

जयतु सकले भूतलेऽस्मिन् । प्रबलमतुलं भारतम् ।।ध्रु०।।

 शमित-सकल-द्वेषदावम् । भजतु जनता बन्धुभावम् ।

वर्धताम् एकात्मता सा । सर्वथैव हि सन्ततम् ।।

प्रबलमतुलं भारतम् ।।१।।

गलित-सकल-भ्रान्तिपटलम् । यातु विलयं मोहजालम् ।

ज्ञानभास्कर-सुप्रभा काशतामिह सन्ततम् ।।

प्रबलमतुलं भारतम् ।।२।।

यन्तु सरितो विमलसलिला । लसतु धरणी विपुलसुफला ।

क्षीयतां दुर्भिक्ष्यदैन्यम् । सर्वथैव हि सन्ततम् ।।

प्रबलमतुलं भारतम् ।।३।।

समशूरा नीतिनिपुणाः विपदि धीरा दीनकरुणाः ।

सन्तु शासन- रथधुरीणाः । सर्वथैव हि सन्ततम् ।

 प्रबलमतुलं भारतम् ।।४।।

                तीर्थभारतम् से साभार

    लेखक- श्रीधर भास्कर वर्णेकर 

समर्पये जीवनम्

 

मातृभूमये पुण्यभूमये ! समर्पये जीवनम् ।

सपर्पये जीवनम् सर्वथा कायं वाचं धनम् ।।ध्रु०।।

जननि! लालितं त्वया पालितं कौमारं कोमलम् ।

तव सेवार्थं गुणार्जनेऽहं समर्पये विमलम् ।।

समर्पये जीवनम्० ।।१।।

त्वया पोषितं गुणगणसुभगं प्रफुल्लमिव कमलम् ।

तव पूजार्थं समर्पयेऽहं स्वयौवनं प्रबलम् ।।

समर्पये जीवनम्० ।।२।।

भाषण लेखन-चित्रण-कीर्तन-कवन-कला-कौशलम् ।

निरलस - तपसाऽर्जितं यदपि, ते समर्पये सकलम् ।।

समर्पये जीवनम्० ।।३।।

नियतकर्मणा नीतिपथेन हि, धनमिह यदुपार्जितम् । ।

गृहजन-पोषण - शेषमशेषं जननि तदपि तेऽर्पितम् ।।

समर्पये जीवनम्० ।।४।।

नीराजन - भाजन-स्नेहसममनिशं कणशोऽखिलम् ।

तवैवार्चने तनुचैतन्यं ज्वलतुतराम् उज्ज्वलम् ।।

समर्पये जीवनम्० ।।५।।

                तीर्थभारतम् से साभार

    लेखक- श्रीधर भास्कर वर्णेकर 

स्वतंत्रतादिनम्

 

उदयते स्वतन्त्रता- शुभदिनम् ।।ध्रु०।।

पारतन्त्र्यमय- चिरतमस्विनी । चित्त-वित्त-बल-बुद्धि-शोषिणी ।

कालनिशा सा याता विलयं । विकसति नवजीवनम् ।। १ ।।

विषह्य दुर्धर-शस्त्राघातान् समालिङ्ग्य वा कृतान्तपाशान् ।

वीरवरैरर्पितं यदर्थम् । समरे निजजीवनम् ।।२ ।।

ग्रामे ग्रामे नगरे नगरे । पथि पथि सदने मठे मन्दिरे ।

ध्वजारोपणं भवतु सहर्षम् । ध्वनतु विजयगर्जनम् ।।३ ।।

स्वदेशभाषा – समुच्चारणम्। स्वधर्म-संस्कृति तत्त्वाचरणम् ।

भूयात् स्वदेशभक्तिप्रवणम् । आमरणं जीवनम् ।।४।।

               तीर्थभारतम् से साभार

    लेखक- श्रीधर भास्कर वर्णेकर

वर्धतां भारतीयता

 

वर्धतां भारते देशे भारतीयता ।

महती भारतीयता ।।ध्रु०।।

मुखे मुखे सा वाणी । सुसंस्कृता पुरातनी ।

प्रकाशमेतु भाषणेषु । स्वत्त्वनिष्ठता ।।

महती भारतीयता ।।१।।

जने-जने सा नीतिः । सात्त्विकी च शाश्वती ।

प्रकाशमेतु वर्तनेषु । नीतिनिष्ठता । ।

महती भारतीयता ।।२।।

कुले कुले सा रीती । रघुकुल इव सत्त्ववती ।

प्रकाशमेतु चरितेषु रीतिनिष्ठता ।।

महती भारतीयता ।।३।।

आस्तिकता निजधर्मे । परमास्था परधर्मे ।

प्रकाशमेतु सकलेषु । भृशमुदारता ।।

महती भारतीयता ।।४।। 

                तीर्थभारतम् से साभार

    लेखक- श्रीधर भास्कर वर्णेकर

ध्येयसाधना चिरं वर्धताम् ।।ध्रु०।।

 

जगदखिलं कुर्वती पावनम्

त्रस्तहृदयमाशापरिपूर्णम् ।

भारतीय-संस्कृति-विज्ञानम्

गङ्गाधाराऽनिशं प्रवहताम् ।।१ ।।

अनया सम्प्रेरितो जनोऽयम्

क्रियात् तनुमनोधनमिह हव्यम् ।

देशभक्तिसुव्रतं च भव्यम्

अगणितान् आघातान् सहताम् ।।२।।

भीतिरिमान् नो नैव स्पृशतु

स्वार्थलालसा न विचालयतु ।

विशुद्धहृदयं प्रगतिर्भवतु

जगद् धन्यवादान् सन्तनुताम् ।।३।।

जीवनपुष्पं समर्प्य चरणे

मातृभूमितो वरमिमं वृणे ।

वैभवममृतं तवाऽस्तु भुवने

आस्ता देहोऽयं वा माऽऽस्ताम् ।।४।।

                तीर्थभारतम् से साभार

    लेखक- श्रीधर भास्कर वर्णेकर

भवतु भारतम्

 

(संचलन -गीतम्)

शक्तिसम्भृतम् । युक्तिसम्भृतम् ।

शक्ति - युक्ति सम्भृतम् । भवतु भारतम् ।।ध्रु०।।

शस्त्रधारकम् । शास्त्रधारकम् ।

शस्त्र-शास्त्र-धारकम् भवतु भारतम् ।।१ ।।

नीतिसंस्कृतम् । रीतिसंस्कृतम् ।

नीति- रीति-संस्कृतम् । भवतु भारतम् ।।२।।

कर्मनैष्ठिकम् । धर्मनैष्ठिकम् ।

कर्म-धर्म-नैष्ठिकम् । भवतु भारतम् ।।३।।

भुक्तिसाधकम् । मुक्तिसाधकम् ।

भुक्ति-मुक्तिसाधकम् । भवतु भारतम् ।।४।।

                तीर्थभारतम् से साभार

    लेखक- श्रीधर भास्कर वर्णेकर


भुवनमण्डले नवयुगमुदयतु

भुवनमण्डले नवयुगमुदयतु सदा विवेकानन्दमयम् ।
सुविवेकमयं स्वानन्दमयम् ॥

तमोमयं जनजीवनमधुना निष्क्रियताऽऽलस्यग्रस्तम् ।
रजोमयमिदं किं वा बहुधा क्रोध-लोभ-मोहाभिहतम् ।
भक्ति-ज्ञान-कर्म-विज्ञानैः भवतु सात्विकोद्योतमयम् ॥ १॥

वह्निवायुजलबलविवर्धकं पाञ्चभौतिकं विज्ञानम् ।
सलिलनिधितलं गगनमण्डलं करतलफलमिव कुर्वाणम् ।
दिक्षुविकीर्णं मनुजकुलमिदं घटयतु चैककुटुम्बमयम् ॥ २॥

सगुणाकारं ह्यगुणाकारं एकाकारमनेकाकारम् ।
भजन्ति एते भजन्तु देवं स्वस्वनिष्ठया विमत्सरम् ।
विश्वधर्ममिममुदारभावं प्रवर्धयतु सौहार्दमयम् ॥ ३॥

जीवे जीवे शिवस्वरूपं सदा भावयतु सेवायाम् ।
श्रीमदूर्जितं महामानवं समर्चयतु निजपूजायाम् ।

चरतु मानवोऽयं सुहितकरं धर्मं सेवात्यागमयम् ॥ ४॥

मातृगीतिका 

गीत-रचना तथा स्वर-संयोजना : डॉ. हरेकृष्ण-मेहेरः 

= = = = = = = = = = = = =


जयतु जननी

जयतु जननी जन्मभूमि: पुण्यभुवनं भारतम्।

जयतु जम्बू-द्वीपमखिलं सुन्दरं धामामृतम्।

पुण्यभुवनं भारतम्॥

 

धरित्रीयं सर्वदात्री शस्यसुफला शाश्वती।

रत्नगर्भा कामधेनु: कल्पवल्ली भास्वती।

विन्ध्य-भूषा सिन्धु-रशना शिखा-हिमगिरि शर्मदा।

रम्य-गंगा-यमुनया सह महानद्यथ नर्मदा।

कर्म-तपसां सार्थ-तीर्थं प्रकृति-विभवालंकृतम्॥ जयतु

 

आकुमारी-हिमगिरेर्नो लभ्यते सा सभ्यता।

एक-मातु: सुता: सर्वे भाति दिव्या भव्यता।

यत्र भाषा-वेष-भूषा-रीति-चलनैर्विविधता।

तथाप्येका ह्याद्वितीया राजते जातीयता।

ऐक्य-मैत्री-साम्य-सूत्रं परम्परया सम्भृतम्॥ जयतु

 

आत्मशिक्षा-ब्रह्मदीक्षा-ज्ञानदीपैरुज्ज्वलम्।

योग-भोग-त्याग-सेवा-शान्ति-सुगुणै: पुष्कलम्।

यत् त्रिरंग-ध्वजं विदधत् वर्षमार्षं विजयते।

सार्वभौमं लोकतन्त्रं धर्मराष्ट्रं गीयते।

मानवानां-प्रेमगीतं विबुध-हृदये झंकृतम्॥ जयतु

-हरेकृष्ण मेहेर:

मातृगीतिका 

गीत-रचना तथा स्वर-संयोजना : डॉ. हरेकृष्ण-मेहेरः 

(मातृगीतिकाञ्जलिः-काव्यतः )

= = = = = = = = = = = = =


जयतु जननी जन्म-भूमी

जयतु जननी जन्म-भूमी

भव्य-भुवनं भारतम्,

विजयतां नो वन्दनीयं

सुन्दरं धामामृतम्,

भव्य-भुवनं भारतम् ॥ (ध्रुवम्)

 

धरित्रीयं श्यामला,

कामधेनुः कोमला ।

रत्न-गर्भा शाश्वती,

कल्प-वल्ली भास्वती ।

विन्ध्य-भूषा सिन्धु-रशना हिमगिरि-शिखा शर्मदा,

रम्य-गङ्गा-सङ्ग-यमुना महानदीह नर्मदा ।

कर्म-तपसां सार्थ-तीर्थं प्रकृति-विभवालङ्कृतम्,

विजयतां नो वन्दनीयं सुन्दरं धामामृतम् ।

भव्य-भुवनं भारतम् ॥ (१)

 

बिभर्त्ति भूति-सम्पदम्,

राष्ट्रमिदं हि शं-पदम् ।

वैरि-लोचन-बाष्पदम्,

सत्‍कलाया आस्पदम् ।

सांस्कृतिक्या एकतायाः पुञ्जिता सञ्जीवनी,

मङ्गलमयी रङ्ग-ललिता निखिल-सुखदा लेखनी ।

प्रेम-जगतां जैत्र-गीतं विबुध-हृदये झङ्कृतम्,

विजयतां नो वन्दनीयं सुन्दरं धामामृतम् ।

भव्य-भुवनं भारतम् ॥ (२)

 

साभ्युदयता-द्योतिनी,

सदाचार-विवर्द्धिनी ।

लभ्यते सा सभ्यता,

भाति दिव्या नव्यता ।

चतुर्वर्गद-शास्त्र-मार्गा यत्र विद्या विद्यते,

विश्व-मध्ये यदध्यात्मं तत्त्व-सारं कीर्त्त्यते ।

भारतीये मूल-मन्त्रे जयति सत्यं नानृतम्,

विजयतां नो वन्दनीयं सुन्दरं धामामृतम् ।

भव्य-भुवनं भारतम् ॥ (३)

 

भूमिरियं सुचर्चिता,

धीर-वीरैरर्चिता ।

प्राच्य-परिचय-गौरवा,

शुभा प्रतिभा-वैभवा ।

यत्र भाषा-वेष-भूषा-रीति-चलनै-र्विविधता,

तथाप्येका दीप्यमाना राजते जातीयता ।

एक-मातुः सुताः सर्वे भ्रातृ-साम्यं सत्‍कृतम्,

विजयतां नो वन्दनीयं सुन्दरं धामामृतम् ।

भव्य-भुवनं भारतम् ॥ (४)

 

स्वार्जितैरूर्जस्वलम्,

ज्ञान-दीपैरुज्ज्वलम् ।

शान्त्यहिंसा-सद्‍बलम्,

त्याग-सेवा-पुष्कलम् ।

यत् त्रिरङ्गं ध्वजं विदधद् वर्षमार्षं पूज्यते,

लोकतन्त्रं सार्वभौमं स्वीय-भूम्ना मान्यते ।

ऐक्य-मैत्री-भाव-सूत्रं परम्परया सम्भृतम्,

विजयतां नो वन्दनीयं सुन्दरं धामामृतम् ।

भव्य-भुवनं भारतम् ॥ (५)

 

यद् वसुधा कुटुम्बकम्”,

निगदितं दिग्‌दर्शकम् ।

अम्बर-चुम्बि-चुम्बकम्,

सकल-मानस-कर्षकम् ।

मानविकता-मानयित्री यत्र वागविनश्वरा,

स्वर्ण-वर्णा प्रीति-पूर्णा महामहिमा सुस्वरा ।

विश्व-बन्धो-र्मधुर-गन्धं यशो यस्मिन् विस्तृतम्,

विजयतां नो वन्दनीयं सुन्दरं धामामृतम् ।

भव्य-भुवनं भारतम् ।

भारतम्, भारतम्, भारतम् ॥ (६)

= = = = = = = =

(इयं गीतिका प्रायः रूपक-ताल-मध्य-लयेन परिवेषणीया)

संस्कृति-गीतिका

गीत एवं स्वर-रचना : डा. हरेकृष्ण मेहेर

*********

भारत-भारती-गीतिका

गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः

(‘मातृगीतिकाञ्जलि:’ - गीतिकाव्यात् समानीता )

= = = = = = = = = = = =

विजयतां नो मातृभूमी भारतम्

विजयतां नो मातृभूमी भारतम्,

जयतु भारत-भारती नो

वेदभाषा संस्कृतम्,

लोकभाषा संस्कृतम् ॥ (ध्रुवम्)

*

साङ्गमखिलं वाङ्‌मयं यत्

सर्व-विद्या-शास्त्र-रुचिरम्,

अव्यया सा दिव्य-सम्पत्

सुप्रतिभया भाति सुचिरम् ।

भूतलेऽस्मिन् सभ्यतायाः सारभूतं निःसृतम्,

जयतु भारत-भरती नो वारयन्ती दुष्कृतम् ।

लोकभाषा संस्कृतम् ॥ (१)

*

भाति वाल्मीकीय-रचना

व्यास-सेव्या पावनी सा,

देव-संस्कृति-गौरव-धना

कालिदासोद्‌भावनी सा ।

मानविकता- भव्य-काव्यं भावुकैः समुदाहृतम्,

जयतु भारत-भारती नो विदधती गीतामृतम् ।

लोकभाषा संस्कृतम् ॥ (२)

*

काल-जयिनी कला-रत्‍ना

वर्ण-माल्या सुकल्याणी,

नित्य-नूत्‍ना निःसपत्‍ना

सर्वदा गीर्वाण-वाणी ।

यशो यस्या विमल-विशदं विश्व-भुवने स्वीकृतम्,

जयतु भारत-भारती नो विबुध-मनसां निर्वृतम् ।

लोकभाषा संस्कृतम् ॥ (३)

*

शुद्ध-पद्धति- सिद्ध-वेषा

सुधा-मधुरा पुण्य-धारा,

सा हि भाषा-जनन्येषा

सरस-धन्या सुसम्भारा ।

सपाश्‍चात्त्यै-र्विपश्‍चिद्‌भि- र्मुक्त-कण्ठै-र्व्याहृतम्,

जयतु भारत-भारती नो महाजनैः समादृतम् ।

लोकभाषा संस्कृतम् ॥ (४)

*

आर्य-धाम्ना समाम्नाता

सहृदयानां मोदिनीयम्,

मुख्य-भाषा सुविख्याता

शान्ति-समता- बोधिनीयम् ।

देश-संहति- विधौ मैत्री-व्रतं यया सदा धृतम्,

जयतु भारत-भारती नो भ्रातृ-भावैः संस्मृतम् ।

लोकभाषा संस्कृतम् ॥ (५)

= = = = = = = = = = =

(इति भारत-भारती-गीतिका)

*

[गीतिकेयं प्रायः दीपचन्दी-तालस्य अथवा रूपक-तालस्य

अथवा कहरवा-तालस्य मध्य-लयेन परिवेषणीया ।]

* * * * *

विजयतेतराम् ॐकार-भारती, संस्कार-भारती ।

विजयतेतराम् ॐकार-भारती, संस्कार-भारती ।

शुचि-वर्णम्, अन्तःकरणम्,

भुवि भव्या प्रतिभा विभास्वती ।

विजयतेतराम् ॐकार-भारती, संस्कार-भारती ॥ (ध्रुवम्)

*

गुण-समुज्ज्वला सौम्या सुजला भारत-जननी ;

वैभव-पूर्णा मधुराभरणा भुवन-पावनी ।

सुनिर्मला, रम्योर्मि-चला,

इह गङ्गा यमुना सरस्वती ।

विजयतेतराम् ॐकार-भारती, संस्कार-भारती ॥ (१)

*

विश्व-विश्रुता श्रुतिरनवद्या विद्या सकला ;

चर्चित-विबुधा ललिता विविधा प्रिय-चारु-कला ।

विराजते, निखिल-भारते,

परमार्या परम्परा महती ।

विजयतेतराम् ॐकार-भारती, संस्कार-भारती ॥ (२)

*

सङ्गीत-सुधा सङ्गत-रङ्गा जन-मनोहरा ;

प्रसरति नित्यं नृत्य-माधुरी रस-राग-भरा ।

चित्र-कला, सुपवित्र-फला,

प्रति-हृदयं प्रमुदं वितन्वती ।

विजयतेतराम् ॐकार-भारती, संस्कार-भारती ॥ (३)

*

शिव-सङ्कलपा शिल्प-चातुरी वाङ्‍मयाङ्किता ;

स्थापत्य-दिशा मन्दिर-माला समभिनन्दिता ।

सुरञ्जिनी, ताप-भञ्जिनी,

चिर-सुभगा शुभ-कीर्त्ति-व्रतती ।

विजयतेतराम् ॐकार-भारती, संस्कार-भारती ॥ (४)

*

जीवन-धारा विगत-विकारा वहतु सौख्यदा ;

मानवताया ज्योति-र्दिव्यं लसतु सर्वदा ।

जागरणे, कर्माचरणे,

इह सुजनो महतां तपोव्रती ।

विजयतेतराम् ॐकार-भारती, संस्कार-भारती ॥ (५)

*

संहति-सूत्रा भारत-पुत्रा मैत्री-भरणे ;

शान्ति-भावना धार्या नियतं पर्यावरणे ।

मातृ-पदे, मङ्गलास्पदे,

प्रणति-र्नो नितरां भक्तिमती ।

विजयतेतराम् ॐकार-भारती, संस्कार-भारती ॥ (६)

=====

(इयं गीतिका कहरवा-ताल-मध्यलयेन परिवेषणीया ।)


* देश-गीतिका *

गीत-रचना तथा स्वर-रचना : डा. हरेकृष्ण-मेहेरः

('मातृगीतिकाञ्जलिः’ -काव्यतः)

= = = = = = = = = = = = = = =

भारत-माता परम-नमस्या विजयते

भारत-माता परम-नमस्या विजयते,

स्वतन्त्रताया       रण-वीराणां

सफल-तपस्या विजयते ।

परम-नमस्या विजयते ॥ (ध्रुवम्)

*

अम्बुधि-विधौत-सुमधुर-चरण-विलासा,

गङ्गा-सलिले सलील-सुललित-हासा ।

कुसुमारामे रसभर-सुरभि-समीरा,

तरुवर-पुञ्जे रञ्जित-मञ्जु-शरीरा ।

विहङ्ग-ताने      मङ्गल-गाने

श्यामल-शस्या विजयते ।

परम-नमस्या विजयते ।

भारत-माता परम-नमस्या विजयते ॥ (१)

*

अखण्ड-भूमी मण्डित-विपुल-श्रीमा,

कुमारिकातो महती हिमगिरि-सीमा ।

वर्णिल-सुमनोमाला सौम्या प्रथिता,

भारतीयता-राष्ट्रिय-सूत्र-ग्रथिता ।

ऐक्य-विताने      प्रिय-सन्ताने

वृत-वरिवस्या विजयते ।

परम-नमस्या विजयते ।

भारत-माता परम-नमस्या विजयते ॥ (२)

*

विदलित-वैरा वीर-प्रवरा धन्या,

सेना-त्रितयी विभाति जगत्यनन्या ।

यत्र पताका स्वान्ते शान्ति-विधात्री,

त्याग-सुमैत्री-समता-मोदित-गात्री ।

असौ त्रिरङ्गा       प्रेम-तरङ्गा

ससौमनस्या विजयते ।

परम-नमस्या विजयते ।

भारत-माता परम-नमस्या विजयते ॥ (३)

*

सुन्दर-मन्दिर-वृन्दै-र्विशेष-वेषा,

निसर्ग-सर्गे सराग-रङ्गोन्मेषा ।

स्वर्ग-सौख्यदा ख्यातालेख्य-निधाना,

महीयसीयं यशःपीयूष-पाना ।

कर्म-साधने      शर्म-वर्धने

भुवां प्रशस्या विजयते ।

परम-नमस्या विजयते ।

भारत-माता परम-नमस्या विजयते ॥ (४)

*

यत्र विचित्रा पवित्र-पूजित-वसुधा,

सदानवद्या विद्याराधित-विबुधा ।

विज्ञान-कला-प्रज्ञा-वैभव-भव्या,

कलितालोका लोके मानयितव्या ।

सुगुणाधारा      संस्कृति-धारा

विमल-यशस्या विजयते ।

परम-नमस्या विजयते ।

भारत-माता परम-नमस्या विजयते ॥ (५)

*

समान-मनसां सहभावत्वं सततम्,

संहति-मन्त्रः परमं ज्योति-र्नियतम् ।

अनेक-मार्गा गम्याः परमस्माकम्,

समं हि लक्ष्यं रक्ष्यं नयेन साकम् ।

मानवताया      रम्य-शतदलं

हृदय-सरस्या विजयते ।

परम-नमस्या विजयते ।

भारत-माता परम-नमस्या विजयते ॥ (६)

* * * * * *

[इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।]


भारतं विभा-रतम्

गीति-रचना तथा स्वर-रचना :

डा. हरेकृष्ण-मेहेरः

= = = = = =

भारतं विभा-रतम्, अविरतं नमाम तम् ।

देशमात्मगौरवं चिर-नवं दधाम तम् ॥ (ध्रुवम्)

*

भारतीय-चेतना, एकता-निकेतना ।

विश्‍वविदित-दर्शना, हृदय-दिव्य-भावना ।

शोभितं सुगर्भितं सुरभितं महाव्रतम्,

देशमात्मगौरवं चिर-नवं दधाम तम् ॥ (१)

*

भ्रातृभाव-भास्वरा, बन्धुरा वसुन्धरा ।

भारती ऋतम्भरा, सम्पदां परम्परा ।

पावनं तपोवनं स्वभुवनं समुन्नतम्,

देशमात्मगौरवं चिर-नवं दधाम तम् ॥ (२)

*

दिग्‌-दिगन्त-नर्त्तिता, यस्य भव्य-मूर्त्तिता ।

सारतत्त्व-कीर्त्तिता, जनहिते प्रवर्त्तिता ।

पूजितं सभाजितं रिपुजितं नमाम तम्,

निर्भयं नुमो वयं मधुमयं दधाम तम् ।

देशमात्मगौरवं चिर-नवं नमाम तम्,

चिर-नवं दधाम तम् ॥ (३)

=====

(इयं गीति: दादरा-ताल-मध्यलयेन परिवेषणीया ।)

====

शिशु-गीतिका’   

गीत-रचना तथा स्वर-संयोजना : डॉ. हरेकृष्ण-मेहेरः    

(‘मातृगीतिकाञ्जलिः’- काव्यात् गृहीता)

= = = = = = = =

 पश्य भास्वरं

पश्य भास्वरं

रूपमैश्वरं

सुकुमारे शिशु-वदने

सुविशद-सुन्दर-रदने ॥ (ध्रुवम्)

*

स्वर्गानन्दं भुवि सत्यम्,

दाम्पत्य-फलं तदपत्यम् ।

प्रेमलता-

प्रफ़ुल्लता

समुच्छला तनु-नदने ।

पश्य भास्वरं

रूपमैश्वरं

सुकुमारे शिशु-वदने ॥ (१)

*

अव्यक्ताक्षर-रमणीयम्,

हसितं मधुरं स्मरणीयम् ।

कोमलता

निर्मलता

विलसति दशनच्छदने ।

पश्य भास्वरं

रूपमैश्वरं

सुकुमारे शिशु-वदने ॥ (२)

*

सरस्वती मधु झङ्कारम्,

तनुते सुललितमविकारम् ।

सुदिव्यता

पवित्रता

नन्दति मन्दं गदने ।

पश्य भास्वरं

रूपमैश्वरं

सुकुमारे शिशु-वदने ॥ (३)

*

अलक्ष्य-लब्धं त्वनधीतम्,

रुदिते मुदिते सङ्गीतम् ।

निश्छलता

चञ्चलता

लघु-रूपायित-मदने ।

पश्य भास्वरं

रूपमैश्वरं

सुकुमारे शिशु-वदने ॥ (४)

*

प्रति-प्रतीकं निर्व्याजम्,

रम्यत्वं विभु-रचनाजम् ।

अबोधता

विदग्धता

वसति सुधामय-सदने ।

पश्य भास्वरं

रूपमैश्वरं

सुकुमारे शिशु-वदने ॥ (५)

= = = = = =

(इति शिशु-गीतिका)

[इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया]

Share:

1 टिप्पणी:

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)