आधुनिक संस्कृत गीतकारों की प्रतिनिधि रचनायें (भाग 10)

 संस्कृत-गौरवम्

 

संस्कृतं संस्कृतिः संस्कृतिः संस्कृतम्,

संस्कृतं भारतं भारतं संस्कृतम्,

 

संस्कृते ब्रह्मणः स्वास-भूता श्रुतिः,

संस्कृते मे पुराणं पुराणस्मृतिः,

व्यासकाणाद-पातञ्जलं सौख्यकम्,

शास्त्रजालं महाज्ञानदं मोक्षदम्,

संस्कृते राजते राजनीत्यमृतम्

संस्कृतं भारतं भारतं संस्कृतम् । १ ।

 

वैरिभीदं गानविद्या वरैः धनुर्वेद संगर्जनम्,

गानविद्यास्वरैः पूर्णमाह्लादनम्,

आयुषो वेदतो देह संरक्षणम्,

चित्रकार्यं सदा विश्वमाश्चर्यदम्,

संस्कृते मोदते नाटकं भारतम्,

संस्कृतं भारतं भारतं संस्कृतम् । २ ।

 

अत्र कृष्णस्य गीतास्वनं सुस्वरम्,

ब्रह्म-सन्दर्शनं वेदहृद्भास्वरम्,

भक्ति--संन्यास-विज्ञान-सत्कर्मणम्।

योग-व्याख्यानकं पापहं पावनम्,

संस्कृते वै विराजो वपुर्वर्णितम्,

संस्कृतं भारतं भारतं संस्कृतम् । ३।


संस्कृते विष्णु-रूपस्य सीतापतेः,

कीर्तिरूपं विशालं हि रामायणम्,

पाप-नाशाय सुश्लोक्यतेऽहर्निशम्,

भारतीयैः सदा यस्य पारायणम्,

संस्कृते पाण्डवीयं महाभारतम्,

संस्कृतं भारते भारतं संस्कृतम्। ४ ।

हृन्मनोन्मादिनीं बाण-कादम्बरीम्,

सम्भृतां वीक्ष्य पात्रे च सौवर्णिके,

कस्य सारस्वती नो हृदा नृत्यते,

मुह्यते हृष्यते दृष्यते पीयते,

संस्कृते चित्रमायूरकं वैरुतम्,

संस्कृतं भारतं भारतं संस्कृतम् ।५।

 

सृष्टि-संहार-सूर्येन्दु-वंश-कृतिः,

व्यास-ज्ञानोदिता कृष्णचन्द्रस्तुतिः ।

पापनाशाय सूर्यप्रभा मण्डलम्,

पण्डितानां सदा ज्ञानमानोपलम्,

संस्कृते भासते श्रीमद्भागवतम्,

संस्कृतं भारतं भारतं संस्कृतम् । ६।

 

नैषधीयं महाकाव्य-मंत्रोदितम्,

उच्यते यद् बुधैर्ज्ञानिनामौषधम्,

 

प्राप्त - चिन्तामणेर् - यस्य संघर्षणैः,

गर्जितो धीधरोप्यार्तिना नादितम्,

तद्यशो शोभते भारते विस्तृतम्,

संस्कृतं भारतं भारतं संस्कृतम् । ७ ।

 

संस्कृते कालिदासस्य काव्यामृतम्,

संस्कृते पाणिनेः शब्दशास्त्रश्रुतम्,

संस्कृते शल्यशालाक्य सम्बन्धितम्,

ग्रन्थरत्नं न कैः सुश्रुतं विश्रुतम्,

संस्कृतेनैव सत्यं सदा संस्थितम् ।

संस्कृतं भारतं भारतं संस्कृतम् । ८ ।

 

संस्कृतं क्रीडनं संस्कृतं नर्तनम्,

संस्कृतालापनं संस्कृतं चिन्तनम्,

संस्कृतं मे मनो ध्यायते सर्वदा,

संस्कृतं मे सदा चास्तु संकल्पितम् ।

संस्कृते शस्यते संस्कृतं चार्जितम्

संस्कृतं भारतं भारतं संस्कृतम् । ९।

 

संस्कृतं नो गृहं संस्कृतं नो वनम् ।

संस्कृतैवाकृतिः संस्कृता सम्भृतिः ।

संस्कृतं नः श्रुतं संस्कृतं विश्रुतम् ।

संस्कृता नः कृतिः संस्कृता नो भृतिः ।

भारते राजते सर्वदा संस्कृतम् ।

संस्कृतेनैव शोभाभृतं भारतम् ।

संस्कृतं भारतं भारतं संस्कृतम् । १० ।

लेखकः- भालचन्द्र पाण्डेयः

प्राचार्यचर, नन्दलाल बाजोरिया संस्कृत महाविद्यालय,

वाराणसी


अहो ? भाग्यपंक्तेश्च विक्रीडितम्

म्रियन्तेऽधना हा क्षुधापीडिताः

पाचनायौषधिश्च क्वचित्सेव्यते ।

अस्थि-मात्रा-वशिष्टा इतो वै नराः,

राजतेऽन्यत्र मेदस्विता-जृम्भितम् ।

अहो भाग्यपंक्तेश्च विक्रीडितम् ॥ १ ॥

 

निरन्नैश्च शावैरितः क्रन्द्यते,

तत्र दुग्धाऽमृतं नो शुना पीयते ।

अत्र गेहेषु वै कुक्कुराः पोषिताः,

दृश्यते हाऽधनानां बहिः संस्थितम्

अहो भाग्यपंक्तेश्च विक्रीडितम् ॥ २ ॥

 

अस्तशीतातपं सद्मनां च शतम्,

शोभते कामिनी-कांचनाऽलंकृतम्

छिन्नकन्थावृतं भग्न-पात्रर्युतम्

दुर्गृहं चास्ति वे नग्नवालाकुलम्

अहो भाग्यपंक्तेश्च विक्रीडितम् ॥ ३ ॥

 

क्षुत्पिपासा-कुलो देवरूपो नरः,

कृतश्रमो दत्तदण्डो बहिः स्थाप्यते ।

पूज्यते गन्धमाल्याशनैर्-मृत्प्रभुः,

जाल्मसेवाव्रती, कीदृशं स्वागतम् ।

अहो भाग्यपंक्तेश्च विक्रीडितम् ॥ ४ ॥

      लेखकः- भालचन्द्र पाण्डेयः

रचनायें-

१- श्रीकृष्णदौत्यम्-नाटकम्

२- ध्रुवचरितम् -नाटकम्

३- प्रह्लादप्रह्लादम् -नाटकम्

४- -संस्कृत-शिशुरागिणी 'बालकानाम्'

५- लक्ष्मणारामाशनिः खण्डकाव्यम्

६- पत्रदूत 'खण्डकाव्य' ( हिन्दी )

७- वालोद्यानम् (बालकथा संग्रहः)

८- संस्कृतगीतसौरभम्

लेखक- श्रीराम भिकाजी वेलणकर की पुस्तक प्रीतिपथे से साभार











श्री एस बी वेलणकर एक अनुभवी संस्कृत विद्वान कवि, संपादक, संगीतकार, निर्देशक और यहां तक ​​कि एक अभिनेता थे। ये एकमात्र ऐसे संस्कृत लेखक हैं, जिनकी रचनाओं में विविधता है। इनके साहित्य में बच्चों तथा प्रौढ़ों के लिए नाटक रचनाएँ शामिल हैं। इनके नाटक टेलीविजन, एएलआर पर दिखाई दिए हैं । इनके नाम एक सौ से अधिक प्रस्तुतियाँ हैं। ये एकमात्र गायक हैं, जो सैकड़ों संस्कृत गीतों के रचनाकार भी हैं । ये गीत मधुरता से गाने में आसान, सरल शैली में अर्थपूर्ण हैं और संस्कृत गायन को एक सुखद कला बनाते हैं। इनके गीतों के कई संगीत कार्यक्रम हुए हैं । आश्चर्य है कि जिस संस्कृत का कवि श्रीराम भीकाजी वेलणकर ने देश को पिनकोड सिस्टम दिया। जिसने हमें 40 से अधिक संस्कृत की पुस्तकें तथा गीर्वाणसुधा नामक पत्रिका दिया। इस कवि की पुस्तकें अपने ही देश में अनुपलब्ध होता जा रहा है। उनकी संगीत रचनाएँ विदेशों में ख्याति प्राप्त कर चुकी हैं। यहाँ मैं उनकी पुस्तक प्रीतिपथे से उनकी कविता को प्रस्तुत कर रहा हूँ। मिलन पूर्व हुलास भरती प्रीति, प्रगतिशील प्रेम-जीवन की उत्पत्ति, मिलन के बाद सहवास की स्थिति और अंत में आयु के सायंकाल में गभीर सरिता के समान वह प्रीति पुनः कैसे उदित होना चाहती है, उसे विशेष निरूपण के साथ गीतबद्ध किया गया है।

प्रलय इह सदा

 

आकर्षसि मदन्तरं सखि कथं मुदा

दुनोति सौख्यं हृदयं मृद्वनेकदा ॥

 

चित्तचकोरो ह्यबलः

शशिनमदृष्ट्वा विकलः

उदिता ते वदनचन्द्रपूर्णिमा तदा ॥

 

तिमिरावृतहृदयमिदं

दर्शनेन वहति मुदं

दारुणदहना मा भूः, भव हि शान्तिदा ॥

 

स्पर्शलेशमर्षणेन

चपलमनःकम्पनेन

वपुरुत्पतने विलसति सा शतह्रदा ॥

 

रुचिरा नु कपोलगता

त्रपासंभवारुणता

प्रणयमखे प्रखरहुताशन इतस्तदा ॥

 

प्रतिगमनं न च जाने

मग्नोऽहं प्रेमघने

विशति पतङ्गे दीप्तौ प्रलय इह सदा ॥

 

नियता सा प्रलपिता

 

विलसति न हि शशी नभसि

सा व्यथा चकोरमनसि

तावत् तव वदनेन्दोः पूर्णिमा भृता ॥

 

हृदयं मे तपोभृतं

तवोदये प्रज्वलितं

प्रखरा न स्याद् भवती मन्ददीपिता ॥

 

तव नु तनुः स्पर्शपरा

प्रकम्पते मनोधरा

आविरस्ति मे देहे ननु तडिल्लता ॥

 

त्रपा तव कपोलगता

रक्ततापि सा शुचिता

अनलज्वाला प्रबला प्रणयमखवृता ॥

 

लाजाहोमोऽपि वृथा

सप्तपदी विधिगाथा

पतंगदीपनसन्निधिकृता प्रलयिता ॥

 

नित्यचिन्ता अभिनवा

 

सन्निधौ मयि वसति सखि किं ते वृथेदं कोपनं

दूरगामिनि मयि पुनः किं तद् हताशं चिन्तनम् ॥

भामिनीभावं नु वितथं दर्शयसि मे वाह्यतः

विरहिणी दीनाऽवला त्वं मयि गते सखि तत्त्वतः ॥

 

दूरनगरे काचिदन्या सुन्दरी मां हारयेत्

मन्यसे ननु ! मानसं ते सखि विषादं धारयेत् ॥

चन्द्रमा उदयेन दत्ते प्रणयसंभ्रमविलसितं

अस्तमयति हि शशिनि किंवा संयमे मन आहितम् ॥

 

न हि विजाने किं प्रियं ते बन्धनं सहवासजं

मुक्तिरनुपस्थानतो वा क्व हि पदं मे प्रीतिजम् ॥

प्राग्विवाहाद् दृश्यमाना दर्शनार्थं मे स्थिता

याधुनाऽननुभूयमाना सा क्व लुप्ताऽधीरता ॥

 

क्षुब्धचित्तं शमयितुं ते यद् यतेय समीपगः

व्यग्रचित्तो दूरवासो याप्यसमयो दुर्भगः ॥

कुत्र सखि मे सौख्यवासः  सन्निधौ दूरे न वा

प्रेमलक्षणमेव वा ते नित्यचिन्ता ह्यभिनवा ॥

भवसि सस्मिता

वदन खिन्नता

चित्तविकलता

दीर्घपथक्रमणे नन्वियं श्रान्तता ?

 

सदा मम हितं

स्वयं रक्षितं

भारभरैः संभूता ननु क्लान्तता ॥

 

तापिता धरा

यदि हि शमहरा

शीतलता प्रीतिनिर्झरेण ते भृता ॥

 

दरी निर्जना

स्थिता भयघना

सन्निधाय पाणी नौ पारगामिता ॥

 

शिलोल्लंघनैः

पयोऽवतरणैः

सिन्धुमेति शान्तजला सरिच्छ्मयुता ॥

 

समीपमुपविश

करं मे स्पृश

रञ्जयतु त्वां कवनैर्मम प्रणयिता ॥

 

भाविदर्शनं

मनोहर्पणं

स्वागताय सिद्धौ स्वः ! भवसि सस्मिता ! ॥

नाथ कथं मत्ता ?

(प्रौढवयसि शरीरसुखे अनादरः अनासक्तिश्च । न प्रेमाभावः ।)

सा-

कथय मे ! नाथ ! कथं मत्ता ॥

 

न हि जनको मे न चाथ जननी

नैव भ्राता न तथा भगिनी

कुण्ठिता च मे जीवने धुनी

मा कुप्यतु भर्ता ॥ कथय मे० ॥

 

तव समीपमागम्य संयमात्

भाषाधाष्ट्र्यं नास्ति संभ्रमात्

वञ्चितोऽसि यदि मया संगमात्

कथमहं प्रमत्ता ॥ कथय मे० ॥

 

मनः स्तम्भितं मतिः कुण्ठिता

देहधारणा सदा दुःखिता

सफला भवति न तवाप्यर्थिता

सत्ता परिभूता ? ॥ कथय मे० ॥

 

वसति न हृदये कोऽप्यन्यो मे

प्राणास्त्वदधीनाः सन्तीमे

मतिं च कृपया विनिधेहि शमे

मा भूदुन्मादिता ॥ कथय मे० ॥

 

विजानीहि मे मनसि संभ्रमं

धारय चित्ते निजे संयमं

शंकरगौरीसंगमं न्विमं

स्वयमिहानुभोक्ता ॥

 

तृतीयः पन्थाः

निःशब्दा ते कथं हि रसना पृच्छति माय किमपि ते ॥

रोचते न पृच्छा ते मे

प्रतिवचो न वा तव भामे

निःशब्दतापि वा गूढगभीरा सार्थापि च विद्यते ॥

 

कम्पते वचनवानधरः

दमयति तं दन्तनिकूरः

अन्यार्थशब्दतः परमानर्थो भवेद् भयं किंकृते ॥

 

आरक्तकपोलः कान्तः

किं क्रोधानललवनिभृतः

भावनान्तरं वा चण्डोलोऽयं व्यनक्ति वचनादृते ॥

 

किं प्रश्नश्रवणेन पुनः

रमते ननु ते स्वप्नमनः

कल्लोलिलोचनेनाप्यभियानं तदर्थमारभ्यते ॥

 

पृच्छा पुनरपि साभिहिता

अपराद्धा वृत्तिर्विहिता

प्रत्युत्तरवीक्षा विलोलनयनाद् हृदयं दोलायते ॥

 

शब्देषु न विश्वासोऽतः

अर्थवांस्तु निःश्वास इतः

नन्वयं तृतीयः पन्थास्तव मां विचालितं वितनुते ॥


चेतसि कोपः कुतः ?

 

चेतसि कोपः कुतः । रञ्जने । सखि सज्ज्ञोऽस्म्यहमितः ॥

वक्रा भृकुटी रक्ते नयने

स्नेहजलं क्षुब्धं ननु पवने

हृत्सिन्धुः सक्षोभमुच्छलति मनोमीन उत्कृतः ॥

 

नयनसरो जललहरीनिभृतं

कमलं ननु वातालिविधूतं

कपोलतलगः नेत्रजलौघः प्रवहति परिनिःसृतः ॥

 

उदितोऽहं चन्द्रमा नु स्वयं

उज्ज्वलंयस्तारके निर्भयं

उष्णवाप्पनिर्झरः कुतोऽसौ शीतचन्द्रिकाभृतः ॥

 

दुःखाघातैः कुतः स्तम्भिता

रसना मूका वाणी विरता

कायाकम्पः क्रोधविपाकः ! कथय कथामादितः ॥

 

समारक्तता कपोलैर्वृता

अग्रनासिकापि प्रस्फुरिता

द्वादशनेत्रोद्घाती सविता ! प्रलयकाल आगतः ॥

 

सज्जीभूतं सखि भ्रूधनुः

संपतितुं सिद्धापि तव तनुः

खदिराङ्गारप्रदाहिनयने रुद्र एव संहितः ॥

 

सिन्धुस्तम्भे काव्यशरोऽयं

वाष्पं याति स्मिते च विलयं

पर्जन्यास्त्रेऽग्न्यस्त्रविनाशो न्याय एष संमतः ॥

 

स्वयं त्वया स्वीकृता

 

मुष्टिरस्तु संयता ! सखे तव ।

कुतो व्याहतिः ? नित्यसंगतिः स्वयं त्वया स्वीकृता ॥

सप्तपदी सह मया, तत्क्षणे

वह्निः साक्षी शपथग्रहणे

किं विस्मरसि ? द्रुतमुच्छलसि ! प्रसन्नता क्व नु गता ?

 

करेण स्पृष्ट्वा मया तव करे

'मम' इति गदिते जीवनमन्त्रे

रुष्टा ममता वृष्टा श्रमिता वृथा त्वहं वञ्चिता ॥

 

सर्वत्र सदा मद्देहवृता

सौख्यविधाने तव च्छत्रता

सोढं दुःखं मतं तु सौख्यं तुष्टिस्ते साधिता ॥

 

मत्वा गेहं देवमन्दिरं

भवदीयाज्ञां धर्माचारं

पुराणं कथाः कीर्तनं वृथा गाथा सा विगणिता ॥

 

मंगलसूत्रं कण्ठनिवद्धं

मम सौभाग्यव्रतमुपलब्धं

उच्छृंखलता किं शृंखलिता? न ते मया नियमिता ॥

 

पुराऽभवन्नौ प्रीतिकूजितं

मधुरं हि वचो नित्यभाषितं

आरोपेण तु समारोप्यते मे जीवनगाथा ॥

 

शापवचांसि नु वसन्ति वदने

खदिराङ्गारास्तथैव नयने

कथं नृसिंहो धारयति महो ह्यबलाया जेता ॥

 

मम बलिदाने त्वदीयं हितं

वसेत् तदा स्यात् तदपि हि विहितं

निधनं संमानेन यान्यहं चरणे तव संनता ॥

 

सहजं स्मरणम्

 

तदा त्वदीयं सहजं स्मरणम् !

गते मयि कदा सुदूरनगरं

वीक्षन्ते मां जना निर्भरं

नानुभूय तत् सौहृदं वरं

विषादमयते मेऽन्तःकरणम् ॥

 

प्रवसने क्वचित् निसर्गरुचिरं

दृश्यं दृष्ट्या हृन्मनोहरं

प्रविगाह्य परं सौख्यनिर्झरं

स्मरणं तव तूल्हासकारणम् ॥

 

कण्ठगता मे सुमनोहाराः

भासन्ते व्यर्था निःसाराः

क्षणिकाः सर्वे स्पर्शभङ्गराः

स्मरणे ते तेषां च निरसनम् ॥

 

पुरतो गन्तुं सहते नेर्षा

प्रत्यागन्तुं भवति मनीषा

मूर्तिर्मनसा स्मृता तवैषा

बिभर्ति चेतसि भूयः स्मरणम् ॥

 

तव सांनिध्याद् रुचितं गमनं

गते रोचते पुनरागमनं

द्रष्टव्यं च त्वदीयवदनं

स्मरणादन्यत् न तु संतरणम् ॥



Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

Powered by Issuu
Publish for Free

संस्कृतसर्जना वर्ष 1 अंक 2

Powered by Issuu
Publish for Free

संस्कृतसर्जना वर्ष 1 अंक 3

Powered by Issuu
Publish for Free

Sanskritsarjana वर्ष 2 अंक-1

Powered by Issuu
Publish for Free

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (16) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (18) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (11) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रतियोगिता (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (4) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (46) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)