आधुनिक संस्कृत गीतकारों की प्रतिनिधि रचनायें (भाग 12)

 यात्रा

प्रियतम ! नास्ति पथाभिज्ञानम्।
सततगते रति तीव्र लालसा
स्मृत्वा चरणं विस्तृणोमि यत्
कण्टकपूर्ण-विषमपथि सहसा
सोढुं क्षणमिव रोधयामि तत्।
एवं तनुते गते वितानम्
प्रियतम! नास्ति पथाभिज्ञानम्।
घन तमसावृत मम्बरमस्ति
विषमसृतिः शक्तिर्मयि नास्ति
प्रबल प्रभज्जन पूर्ण पयोदो
वर्षति शिशर जलं संध्यास्ति।
ज्वलतितदपि ममान्तर्तज्ञानम्
प्रियतम! नास्ति पथाभिज्ञानम्।
मुहुश्चकासित चपला मे पथि
तिमिर ततिं किल पुनराभरते
मार्गो वृहदीषत् पाथेयं
स्मारं स्मारं विकली कुरूते।
पुनरपि दृष्यति ममाभिमानम्।
प्रियतम! नास्ति पथाभिज्ञानम्।
सततमगच्छमहमेकाकी
कोऽपि मया न कदाप्यनुदृष्टः
किच्चित्पद लक्षण मपहाय
सहचर एव न मार्गे दृष्टः।
धृत्वा यामि श्रुतमिवज्ञानम्
प्रियतम! नास्ति पथाभिज्ञानम्।


भारत-मातः

जयति जयति मम भारत मातः

जगति यशो गरिमा तव ख्यातः

हिममण्डित नगराज किरीटे?

सदा महद्भिस्त्वमेव ध्यातः

यमुना सिन्धु सरस्वत्यङ्गा

वहति हार इव वक्षसि गङ्गा

सुरभित वने नदन्ति विहङ्गा

अरुणोषसि किल हसति प्रभातः

जयति जयति मम भारत मातः


मुरली

गुञ्जति कुञ्जवने मुरली

मन्द्र स्वरैः शुचि कर्म राधिका

पौरुष-पुरुष हरि:

सुन्दरतर श्रमशोभि निकुञ्जे

आह्वयते कुशली

गुञ्जति कुञ्जवने मुरली

ज्ञान-भानुजा कूल-सुवासित

वृद्धि कदम्ब द्रुमे

जनाभाब-वासांसि गृहीत्वा

आगमद् रसिक-छली

गुञ्जति कुञ्जवने मुरली


प्रार्थना

पुनस्तनोतु भारती

प्रभो ! समस्त भारते ।

पुनः सरेत्सुसंस्कृतिः

विधूय सर्व कुप्रथा:

पुनः समृद्धि सम्पदाऽऽ

व्रजेत् गृहे गृहे शुभा ।

अनालसा अतन्द्रिता

अनीति भीति वर्जिताः

युवान आयु शालिनो

भवन्तु देव! भारते ।

विनीत पादपेषुहि

हसन्तु पुष्प पंक्तयः

सुशस्य पूरिताधरा

सुधान्य राशिमुद्भवेत् ।

शमन्तु हीतयः पुनः

दिगन्त शान्ति मावहेत्

पुनः विभर्तु वैभवः

सुगौरवश्च भारते ।

कालिदासं प्रति

कालिदास ! प्रिय ! तव रचनायां

वहति सुधाया धारा

अंशुहास-मावहति मनस्सु

तव कृतिरपरम्पारा ।

विरहि जनानां ललित चित्रणं विलसति कोमल-वाणी

मेघदनमवलोक्य मनसि समवतरति वीणा पाणी ।

रामगिरेरलका पर्यन्तं

जयति कल्पनोदारा –

कालिदास !

चिर कमनीय कुमार-सम्भवे शैल कुलेश हिमाद्रौ

दिव्यरूपिणीं गिरिजां शश्वल् लीनां शम्भु-समाधौ ।

यत्रालौकिक देव किशोरी

लसति नायिका कारा

कालिदास !

त्वया विक्रमोर्वशीय-काव्ये कथा चित्रिता नित्या

समुत्तार्य तौ सत्यधरायां भृता पुण्य-संस्तुत्या ।

कथा वैदिकी-श्रिता पुराणी

तथा कल्पनाकारा !

कालिदास !

वेद मनत्स्वं मालविकाया ललनाया अति गूढम्

अग्निमित्रमासाद्य प्रणयिनं चोर्जित- सत्वविशिष्टम् ।

तयोः प्रीतिरद्यापि प्रसिद्धा

जगतितले साभारा !

कालिदास !

परिवर्तनमनिशं च ऋतूनां तेषामभिनव-रूपम्

ऋतुसंहारं मुदा बबन्ध जगशोभा रस कूपम् ।

क्रांतिवृत्त-मारुह्य विभजति

क्रमशोऽयं रवितारा –

कालिदास !

कोकिल ! तेषु न प्रत्येहि

इमेऽलयः खलु जल्पाकाः

कोकिल ! तेषु न प्रत्येहि

सम्प्रत्येव न ते दिवसा

आयास्यन्ति निसर्गे हि

पत्रहीन नीरस द्रुम राजिः

लता-ललित लावण्य-हतास्ति

शिशिर एव अद्यापि धरायां

तुहिन-विमर्दित पद्म-प्रभास्ति

तिष्ठ मौनमास्थाय विपञ्चिन्

आयास्यति प्रिय पर्व धरायाम्

कटु विषादमापीय मधुर-मुख

शान्तिमेव त्वं विस्तृणुहि

यदा हसिष्यति नवल धराश्रीः

कुसुममुदेष्यति कलिकायाम्

अलङ्करिष्यत्याम्र मञ्जरी

नव रसाल मुद्दाम कलायाम्

पुलकित गन्धवहश्चुचुम्विष्यति

नव कमलिन्या अरुण कपोलम्

श्रमी श्रमिष्यति नव निर्माणेः

विलसिष्यति भुवि शस्य निचोलम्

खगवाला वन कुञ्ज निकुञ्जे

गास्यति मधुरस्वरे प्रियगानम्

विहरिष्यसि पिक ! चूत निकुञ्जे

      समयः स्वयं समायास्यति

प्रावृट्

रिमझिम रिमझिम मेघो वर्षति ।

चेतः प्रियदर्शनमन्विच्छति ।

अलि ! सखि त्वं गुञ्जय वीणां

झूलायामुपविश्य प्रवीणां

पश्य चाम्बराचायं नमति

रिमझिम ।

सुधा चन्द्रिकां वर्षति चन्द्रः

अद्य मनो मे विलसति सान्द्रः ।

छली किलायं मन आकर्षति

रिमझिम रिमझिम मेघो वर्षति ।

 

पन्था मे

प्रियतम ! अनधिगतो मे पन्थाः

मनसि जिग्मिषा त्वरते माम् ।

धवल धरायां सुषमां दृष्टुं

चपल लालसा त्वरते माम् ।

घन तमसावृतमम्बर मास्ते

पंकिल मध्वा बपुरबलम् ।

झंझायामनुवहति प्रवातो

वृष्टि विन्दवो यान्ति तलम् ।

हृदय हारिणीयं मम यात्रा

महानन्दिनं कुरुते माम् । प्रियतम !

चमत्करोति दृशौ नु विद्युत्

तमो वर्द्धते भूयासम् ।

लक्ष्यमनन्तमिदं पाथेयं

स्वल्पमेव जनयत्यायासम्

पारे लक्ष्यं कथं नु यायाम्

मुहुरिति चिन्ता गुरते माम् । प्रियतम !

अध्वनि गच्छन्सदाऽद्वितीयो

नावलोकितः खलु पश्चात् ।

ऋते चरण चिह्नात् पथिलग्नात्

सहचारी लब्धो न पुरस्तात् ।

नीत्वा मनसि प्रयाणोन्मादं

"चरैवेति" कि रमते माम्। प्रियतम !

सिञ्जितमिदमारभते मोदं

नृत्यन्नूपुरझंकारम् ।

अलिकुल कलित मधुर गुञ्जनं

गीत-स्वराणां सञ्चारम् ।

प्रतीयते यत् पारे नद्याः

स्वागत गानं रजते माम् ।

प्रियतम ! अनधिगतो मे पन्थाः

मनसि जिग्मिषा त्वरते माम् ।
        
        अलकनन्दा से साभार

        लेखक - सच्चिदानन्द काण्डपाल

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (17) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)