चल पश्यामः
( रागः
- इमनकल्याणम् । तालः-कहरवा )
१
टङ्ग
टङ्ग टङ्ग
टङ्ग घण्टी क्वणति
शनैः
सनाथो गजः
प्रयाति ।
चीत्कुर्वन्तश्चपला
बालाः
वदन्ति
“भो
भोः, पश्यत, पश्यत,
गज आयाति,
गज आयाति ।।"
२
आराद्
बुक्कत्ति कुक्कुरवर्गः
द्विरदो
धीरं चलति सगर्वः ।
विना
निदेशं निषादिनोऽसौ
शृणुते
न कस्य वचनं जातु
यो यद् वदतु,
न शङ्कते तु ।।
यदा
यदाऽऽधोरण आदिशते
तदा
तदाज्ञां परिपालयते ।
दात्रे
पवित्रदानं वितरत्याशीर्वादम्
पवित्रदानं
परिगृह्णाति,
कृतीति हस्ती,
जनाः स्तुवन्ति ।।
४
ऐरावत-कुल-भूषणमेषः
बभूव
वाहनमपि भूपस्य ।
अतिथिः
क्व राजकुलस्य मान्यः
ग्रामे
ग्रामे क्व याचकोऽद्य ।
स एव हन्त !
करिणी-कान्तः ।।
५
वटस्य
विटपे कृतानुरागः
सलील-कवलं
कुरुते नागः
कुथेन
वहते पुनश्च भारम्
मध्ये
मध्ये हस्तं तनुते ।
चपला बालाः
प्रपलायन्ते ॥
६
पिपासितः
सन्निव सुविरक्तः
विगाहतेऽसौ
जले स्वतन्त्रः ।
सुखेन
खेलन् खलु मातङ्गः
कवलीकुरुते
कमलस्तोमम्,
तडागमध्ये
भ्रामं भ्रामम् ॥
७
पुनरायाति
स तटप्रदेशम्
वप्रक्रीड़ां
कुरुतेऽशेषम् ।
वदन्ति
लोका हन्त हन्त हा
मलिनीकुरुते
पुनरपि देहम्,
गजमूर्खोऽयम्,
गजमूर्खोऽयम् ।।
८
तथापि
लोके प्रशस्तिरस्ति
शुभङ्करोऽसौ
सदैव हस्ती ।
वने
समृद्धो नगरे भिक्षुः
युगे
युगे दर्शनीय-धाम,
निसर्ग-रम्यः,
चल पश्यामः ॥
चल चल शकट
१
शकटं
वदति कें कें।
छागो
वदति में में
ओतुर्वदति
म्याउँ म्याउँ
बालः
क्रन्दति क्वाउँ क्वाउँ ।
२
काहलो
वदति पें पें ।
चुल्ली
ज्वलति सें सें ॥
शङ्खो
ध्वनति भूँ भूँ।
वृद्धः
कुरुते खूँ खूँ ।।
३
चटका
वदति चिक् चिक् ।
घण्टा
वदति टिक् टिक् ॥
समयो
वदति कुरु स्वकर्म ।
अलसं
पुरुषं धिक् धिक् ।।
४
चलत
सखायो घण्टाऽऽह्वयति ।
विद्यालयं
याम,
पठेम
सकलं शास्त्रं तत्र ।
गानं
वा करवाम ॥
कन्दुकखेलो
वाऽस्तु ।
वयं
क्रीडाम चाद्य,
वदन्ति
"वीरा" इति ये सततम् ।
तेषां
वारश्चाद्यः ॥
पठेम
विद्यां भवेम कृतिनः
पुरुषा
जगति श्रेष्ठा
जयं
करिष्वामहे च बुद्ध्या
शिल्पक्षेत्रे
कृषिकर्मणि वा,
कलासु
शास्त्रे
अथवा
शस्त्रे,
यथा
हि पूर्वे ज्येष्ठाः
कर्मणि
नोऽस्तु निष्ठा ।।
६
अनन्तगगने
खगा रमन्ते
वने
भ्रमन्ति व्याघ्राः ।
गभीरजलघौ
मकरा मत्स्याः
खेलन्ति
शुभ्रा यथा तरङ्गाः ।
वयं तु याम,
तत्र
खेलाम,
सन्तो
नित्यमुदग्राः !
जागृत
तरुण-व्याघ्राः ॥
७
वदन्ति
सर्वे पुष्पकयानम्
पुराणसमय
आसीत् ।
रोहाम
एव तत् खलु यानम्
यामो
नित्यं गगने नूनम् ।
वयं हि देवाः
वयं पिशाचाः,
यथा
चरन्तः सकलं कर्म
सुरा
वाऽसुराः स्याम ।।
परदेशे
वा निजदेशे वा
गृहे
बहि-र्वा स्याम।
पूतचरित्राः
प्रभूतनिष्ठाः
स्वदेशपुत्राः
सदा सुयोग्याः ।
भारतजननी
वीरप्रसविनी
वयमिव
तनया धन्याः
पितरोऽस्माकं
मान्याः ॥
९
अयं
निजो नः परो वेति किं-
गणना
नित्यं हेया ।
उदारमनसः
सदा नमन्ति
नरा
असंख्या विपुला पृथ्वी
इति भावयन्ति,
गुणैश्च भान्ति,
संस्कृतिरेवं ध्येया
भारतगीतिर्-गेया ।।
१०
चल
चल शकट !
चल
लघु यन्त्र !
डयस्व
गगने यान !
विद्युत्
! चपलं दर्शय मार्गम्,
गृहे
बहिश्च ज्वल नः ॥
११
चलनं
मधुरं शिवं विभातु
सरणौ
सरणौ कुसुमं पततु।
महतो
वचनं गुरूणामाज्ञा
परम्पराया
महासमज्ञा ।
सर्वं
शिरसि हि धार्य्यम्
परं पश्य कुरु कार्यम् ॥
भवन्तु लोका मयि सन्तुष्टाः
चित्रपतङ्ग ! चित्रपतङ्ग !
भ्रातर्वद किं नाम तवैव ।
किं कुरुषेऽत्र किं ते कार्यम् ?
कुसुमात् कुसुमं यासि सहर्षम्
कथमुद्यानं रम्यम्,
कृते तवास्ति सुमानि किम्बा
स्फुटन्ति वद हे सौम्य !
अहो वयस्य ! किं मे नाम्ना
किं मे पित्रोरथवा धाम्ना ।
सुमं ममास्ति प्रियमत्यन्तम्
स्वान्तःसुखाय भ्रमणं नित्यम् ।
हसामि हर्षं ललितवसन्ते
नाहं कस्यायत्तः,
परिचुम्वामि कुसुमं सकलम्
कर्मेतन्मे मित्र !
न जानासि किं चित्रपतङ्ग !
भान्ति समग्रा लता ममैव ।
अहं चिनोमि कुसुमानि मे
प्रभुत्वमित्थं कथं तवात्र !
पतत्रिजातिः किं वा वेत्ति
सुमस्य रुचिरं गन्धम् !
यदर्थमास्ते यदेव वस्तु
तदेव विभातु नित्यम् ।।
वदति पतत्री वितत्य पत्रम्
शृणु हे वन्धो ! पुनः शृणु त्वम् ।
गगने पवने वितते लोके
अधिकारस्ते यथा तथा मे,
उदारचेताश्चिन्तय चित्ते
पदं स्वकीयं सेव्यम् ।
यथा तव स्वगेहं सुखदम्
तथा वनं मे दिव्यम् ।।
वद हे वन्धो ! वनं यदीत्थम्
मनुषे निजस्य सुमानि च त्वम् ।
सुगन्धि-सेवा भवति यदा ते
किमस्ति शेषः कथय तदा मे,
त्वं खलु रमसे यथा स्वतन्त्रः
तथा कामये नित्यम् ।
भवन्तु लोका मयि सन्तुष्टाः
दिश माऽऽदिशेति मित्र
कुरु मे वचनं सततं भ्रातः !
त्वमिष्टपाठे मनो नियुङक्ष्व ।
जगदारामे समं समस्तैः
हस प्रहर्षं प्रसूनवत्त्वम्,
तवाननश्रीः सकलैः काम्या
साधय साधय भद्रम् ।
शोभय जगदुद्यानं नितराम्
सुखं च भजस्व मित्र ! ॥
लभे प्रमोदम्
(
रागः - शङ्कराभरणम्, तालः-कहरवा )
१
इदं
रकेटं त्वरितं त्वरितम्
चलतितरां
मे दूरदिगन्तम् ।
प्रयाति
तरसा सरलीभूतम्
पुष्कर
मध्ये न विरमतीदम्,
रमतेऽत्यर्थम्
हरते चित्तम् ।।
२
इदं
सधूमं दृश्यत इव किम्
प्रयाति
पारेपुष्करमिव किम् ।
प्रचलतु
पुरतः पयोदमध्ये
मिलतु
सलीलं घनघनै-स्तत्,
अथवा युद्धे
मध्ये मध्ये ।।
३
रुषीय
- रकेट-मतिदूरस्थम्
अन्तरवर्त्ति
तथा ममेदम् ।
हे
प्रिय रकेट ! मम लघुगामि
प्रयाहि
शीघ्रं महान्तरीक्षम्,
अहमपि यामि
मुदा भ्रमामि ।।
४
कुमुदवान्धबो
निवसति यत्र
प्रयाहि
हे मम रकेट ! तत्र ।
प्रतीक्षते
मे स चन्द्रमामः
हृदाऽऽलिङ्गितुम्
अनुरक्तेन,
प्रसन्नवदनः
कुरङ्गचिह्नः ॥
५
त्वया
गृहीतं विनोदवृत्तम्
ततोऽनुयाति
त्वा मम चित्तम् ।
याहि
याहि तत् चन्द्रमण्डलम्
प्रेम
निवेदय मनसोऽपारम्,
स्मारं
स्मारम्
शुभसम्भारम्
।।
६
वयमिच्छामश्चिर
– सौहार्द्दम्
चन्द्रमाम
हे नय नो हार्द्दम् ।
दृढीभवतु
नः प्रियतावन्धः
रुचिरतरोऽस्तु
गतिप्रवन्धः;
त्वं
मम मामः
मातुर्मामः,
पितुरपि
मामः
सार्वजनीनः
॥
७
रकेटयानं
मामकमिष्टम्
दर्शं
दर्शं लभे प्रमोदम् ।
स्वदेशमानं
वहमानस्त्वम्
बहुमानं
नो लभमानस्त्वम्,
कुरुष्व हर्षम्
सुख-प्रवेशम् ।।
८
यथायि
रकेट ! दूरतरं ते
लक्ष्यं
तथाऽस्ति ममापि कृत्ये ।
चलेन
मनसा शपेऽहमद्य
पदवीं
लप्स्ये सतीमवश्यम्,
करवै वश्यम्
जगत्यशेषम् ॥
९
चन्द्र
! त्वमेव वरेण्यमामः
सकल-शिशूनां
भवसि हि काम्यः ।
समेधतां
नः प्रियता-वन्धः
प्रसरतु
लोके प्रेम - सुगन्धः,
रकेटमेवम्
उपैतु भव्यम् ।।
१०
मूर्त्तः
प्रणयोऽमृत एवास्तु
मम
संदेश-श्चिरं शमेतु ।
चलतु
रकेटं सत्वरमेवम्
लभतां
चित्तं मम संयोगम्,
भवतु स्वर्ग्यम्
सकलैर्भाग्यम् ।।
अयि
मे मातर्वसुन्धरे
अयि
भारतजननि ! विश्वविजयिनि !
वन्दे
चरणं, वन्दे
चरणम्,
वन्दे
तव चरणाब्जम् ।
तव
पुण्यरजो मम चन्दनमिष्टम्
चकास्तु
तनौ हि नित्यम् ॥
१
भारतवर्षं
तनुते हर्षं
हृदये
मे चिरमत्र,
जलपवनै
– र्मम जीवनमस्ति
अन्नमद्भिः
ते करोमि प्रणतिम् ।
त्वदन्तरीक्षं
शोभनमस्ति
कुर्वे
ततः प्रशस्तिम् ।।
२
भारतवर्षं
पुण्यभूमिः
जन्मभूमि
हि कर्मभूमिः ।
तनयास्तस्या
वयं हि सर्वे
तदुत्सङ्गके
निवासिनो ये ।
वयं
नायका वयं भावुकाः
कर्मकराः
स्मोऽध्यसायिनश्च
देशाय
सततं यतामहे ॥
३
वयं
शासका वयं च कृषिकाः
स्वदेश-मातुः
सदा रक्षकाः ।
माऽस्तु
कश्चिद् दुःखी पापी
यथाहमस्मि
स तथास्तु सुखी
वयं
हि भारतपुत्राः ।
हृदये
वचने कर्मणि नित्यं
भवेम
साधुचरित्रा ।।
४
सेयं
जननी मातृभूमिः
सेयं
जननी पुण्यभूमिः,
सेयं
जननी दिव्या वसुधा
सेयं
ममैव कर्मभूमिः,
धर्मभूमिश्च
स्वर्गभूमिः ।
हासः
खेलो यत्र क्रन्दन-
मधुना
कथं नु प्रजहामि ?
५
अस्या
धूलिः पुण्या
अस्याः
सलिलं मधुरम् ।
अस्याः
पवनः सेव्यः
अस्या
गीतं गेयम् ।
तृणं
लता वा पुष्पं यत् तत्
चकास्तु
चिरमवधेयम् ।।
६
अस्यां
रूपं दृश्यम्
अस्यो
गुण आदर्शः,
अस्या
गन्धः पेयः
अस्याः
स्पर्शः स्वर्गः,
इन्द्रिय-जातं
भवतु मे शक्तम्
गृह्णातु
हि तद् भोग्यम् ।।
७
अयि
मे मातर्वसुन्धरे !
शृणु
मे प्रियमाह्वानम्,
पूरय
ममाभिलाषम्
प्रदेहि
मे सन्तोषम् ।
सुखमैश्वर्यं
शुभमश्रान्तम्
द्रदेहि
मे चाशेषम् ।।
८
हे
प्रजामयि ! हे पुण्यमयि !
शक्तिमत्यसि, शक्तिं मयि धेहि ।
कीर्त्तिमत्यसि, कीत्ति मयि धेहि !
बुद्धिमत्यसि, बुद्धिं मयि धेहि ।
शान्तिमत्यसि, शान्तिं मयि धेहि ।
हे
कृपामयि ! हे सुधामयि !
त्वं मयि धेहि, त्वं मयि धेहि ॥
मातृवन्दनम्
( राग
- खरहरप्रिया । तालः - कहरवा । )
नमामि
मातस्तव चरणम्
जन-संहति
- शुभफलदे !
भारतजननि
! विश्वविजयिनि !
ममतामयि
! वरदे !
शुभदे
! जननि ! संहति.... ।।
१
गङ्गा-यमुने
वहतो नित्यम्
पाप-निवारणदक्षे
!
तुङ्गहिमालय
उन्नतमूर्धा
स्पर्धत
इतरैः संख्ये ।
सततं
बहुफलदे !
सुखदे
! जननि ! संहति.... ।।
२
तव
उपवने विकसति पुष्पम्
तव
वृक्षे कूजति पक्षी ।
तव
चरणं सेवत उदधिः
वाञ्च्छति
तव च समृद्धिम् ।
अयि
भारतजननि ! वन्दे,
जननि
! संहति .... ।।
३
दीपज्योतिनित्यम्
शंसति
नश्चिर - सत्यम् ।
निर्मलगगने
चन्द्रः
वितरति
नः खलु सौख्यम् ।
सर्वं
चित्रं तनुते, जननि
! संहति .... ।।
४
प्रदीयतां
नः श्रेयः
समर्ण्यतां
नः प्रेयः
समेधतां
नः कीर्त्तिः
प्रसरतु
गुरुजने भक्तिः ।
तनुतां
तव सुतभाग्यम्,
जननि
! संहति.... ।।
५
प्रसीद
हे परमेश !
कुरुष्व
तमसो नाशम् ।
प्रयच्छ
जनता-शुभ-सुखदे !
जननि
! संहति .... ।।
लेखकः- पण्डित दिगम्बर महापात्रः
इस ब्लॉग पेज पर
दिगंबर महापात्र के प्रमुख गीत प्रस्तुत हैं। नीचे प्रत्येक गीत का संक्षिप्त
सारांश दिया गया है, जो उनके काव्य-शैली, राग-ताल, और भाव को उजागर करता है। ये गीत प्रकृति,
जीवन और सामाजिक दृश्यों को मधुर ढंग से चित्रित करते हैं।
१.
चल पश्यामः (राग: इमन कल्याण, ताल: कहरवा)
यह गीत हाथी (गज) के
विभिन्न रूपों और उसके जीवन को जीवंत रूप से वर्णित करता है। इसमें हाथी के धीमे
कदमों पर घंटियों की ध्वनि, कुत्तों का भौंकना, बच्चों की उत्साहपूर्ण चीखें, और हाथी की गरिमा,
स्वतंत्रता तथा मूर्खतापूर्ण व्यवहार का चित्रण है। गीत हाथी को
राजा का वाहन, याचक, और प्रकृति का
प्रिय प्राणी बताते हुए उसके शुभ प्रभाव को प्रशंसा करता है। सारांश: हाथी के
माध्यम से जीवन की विविधता, गरिमा और सरलता का मधुर चित्रण,
जो दर्शकों को प्रकृति के सौंदर्य की ओर आकर्षित करता है।
२.
चल चल शकट
यह गीत ग्रामीण जीवन
की ध्वनियों और बच्चों की क्रीड़ा को केंद्र में रखता है। शकट (गाड़ी), बकरी, बछड़े, बच्चे, काहल, चूल्हा, शंख, वृद्ध की खांसी आदि की ध्वनियों (कें कें, में में,
म्यौं म्यौं, क्वौं क्वौं, पें पें, सें सें, भूं भूं,
खूं खूं, चिक चिक, टिक
टिक) का वर्णन करते हुए यह समय को कर्तव्य की याद दिलाता है। गीत बच्चों को विद्यालय
की ओर प्रेरित करता है, जहाँ वे शास्त्र पढ़ें, गान करें या खेलें, और "वीरा" कहकर उनकी
प्रशंसा करता है। सारांश: ग्रामीण जीवन की जीवंत ध्वनियों और बच्चों की
उत्साहपूर्ण यात्रा का चित्रण, जो शिक्षा, क्रीड़ा और समय के सदुपयोग का संदेश देता है।
ये गीत दिगंबर
महापात्र की सरलता और प्रकृति-प्रेम को दर्शाते हैं, जो
आधुनिक संस्कृत साहित्य का उत्कृष्ट उदाहरण हैं।
भवन्तु
लोका मयि सन्तुष्टाः" का सारांश
यह श्लोक एक
प्रार्थना है कि सभी लोग मुझ पर संतुष्ट हों, जो
आत्म-शुद्धि और समाज के प्रति कर्तव्य की भावना को दर्शाता है। यह संदेश देता है
कि जीवन में दूसरों की प्रसन्नता को प्राथमिकता देनी चाहिए, जो
वैदिक "लोकसंग्रह" सिद्धांत से प्रेरित है। आधुनिक संदर्भ में, यह नेताओं और शिक्षकों के लिए सकारात्मकता और समन्वय का पाठ है।
लभे
प्रमोदम् (राग: शंकराभरण, ताल: कहरवा)
यह गीत एक रॉकेट की
यात्रा और चंद्रमा तक की उड़ान का उत्साहपूर्ण वर्णन करता है। कवि रॉकेट को
संबोधित करते हुए उसकी तीव्र गति, अंतरिक्ष में सौंदर्य,
और चंद्रमा से प्रेम की अभिव्यक्ति करता है। रॉकेट को कुमुदवन
(चंद्रमा) तक ले जाने और प्रियतम से मिलन की कामना के साथ, यह
गीत देश का गर्व, वैज्ञानिक प्रगति, और
भावनात्मक जुड़ाव को दर्शाता है। सारांश: रॉकेट यात्रा के माध्यम से विज्ञान और
प्रेम का मिश्रण, जो देशभक्ति और आनंद को बढ़ाता है।
अयि
मे मातर्वसुन्धरे
यह गीत मातृभूमि
(भारत) की वंदना और प्रशंसा करता है। कवि अपनी जन्मभूमि और कर्मभूमि को पुण्य, सुंदर, और जीवनदायिनी बताते हुए उसकी जल, वायु, और अंतरिक्ष की शोभा की स्तुति करता है। माता
के रूप में भारत से शक्ति, बुद्धि, कीर्ति,
और शांति की प्रार्थना की जाती है, जो देश के
पुत्रों को कर्तव्य और सत्कर्म के लिए प्रेरित करती है। सारांश: मातृभूमि की महिमा
और उसके संरक्षण के लिए समर्पण का भावपूर्ण आह्वान।
मातृवन्दनम्
(राग: खरहरप्रिया, ताल: कहरवा)
यह गीत भारत माता की
स्तुति और प्रार्थना का मधुर चित्रण है। गंगा-यमुना, हिमालय,
फूल-पक्षियों से सजी प्रकृति, और
चंद्रमा-तारों की शोभा को माता के आशीर्वाद से जोड़ा गया है। कवि माता से शुभता,
सुख, कीर्ति, और
अज्ञानता के नाश की कामना करता है, जो भक्तिपूर्ण भाव से
ओतप्रोत है। सारांश: भारत माता की प्राकृतिक और आध्यात्मिक शोभा की वंदना, जो कल्याण की प्रार्थना करती है।
ये गीत दिगंबर
महापात्र की रचनात्मकता और संस्कृत में आधुनिक भावनाओं (विज्ञान, देशभक्ति, प्रकृति) को पिरोने की क्षमता को दर्शाते
हैं, जो "रंगरुचिरम्" से साभार लिए गए हैं।





कोई टिप्पणी नहीं:
एक टिप्पणी भेजें