श्री रघुनाथ-शिरोमणिः

   तार्किकशिरोमणिः कल्पनाधिनाथः श्रीरघुनाथः आसीद् बङ्गलादेशनिवासी बङ्गाली ब्राह्मणः । अस्य पितुः शरीरान्तः बाल्यकाले एव जातः इति श्रूयते ।

  एकस्मिन् दिने अयं श्रीशिरोमणिः स्वीयमातुरादेशानुसारं  वह्निमानेतुकामः समीपस्थां  विशालां  पाकशालां  गतवान् । बुद्धिवैभवसम्पन्नः  बालकः  रघुनाथः सरलस्वभावमापन्नः सन् पात्रग्रहणम् अन्तरा एव अग्निं आनेतुम्  गतवान् । तत्र च महानैयायिकस्य सार्वभौमः पाह्व-श्रीवासुदेवस्य विशालां  भोजनशालां  सन्निरीक्ष्य प्रोवाच-मह्यम् अनलं  प्रदीयताम् इति ।

  तदानीन्तनकालावच्छिन्नं  पात्रविहीनं एनं  विचार्य सः अपहासम्  श्रीसार्वभौमशिष्याः  वदन्ति यत् अग्निं  गृहाण । विलक्षणलोकत्तरप्रतिभाशाली च अयं  श्रीरघुनाथः अविलम्बेन एव अधस्ताद् धूलिम् उत्थाप्य व्याजहार, दीयताम् अग्निः इति।

 इदं च समस्तम् अपि दृश्यदर्शनं  विदधान आसन् आसीनः श्रीसार्वभौमः तस्य बालकस्य अलौकिकीं  प्रतिभाम्  मनसा विचारन् बालकस्य अनुगमनं  चकार ।

  बालकस्य गृहगमनानन्तरं  श्रीसार्वभौमः तदीयाम्  मातरं  प्रत्युवाच-हे मातः ते अयं  बालकः च अस्ति महान् बुद्धिमान् प्रतिभावान् प्रत्युत्पन्नम् अतिमान् च इति मे मतिः । अयं च बालकः  महान् एव तार्किकः  भवितुम् अर्हति । यदि भवति इमं  बालकं  मह्यं  चेद् दद्याद् दास्यति वा इति । अयं च मत्तः सर्वम् अपि न्यायशास्त्रं  महान् तार्किकः  भविष्यति इति मे सुदृढः  विश्वासः ।

                       रघुनाथस्य माता सादरं  सविनयं च प्रोवाच -यदयन्तु च अस्ति मदीयः समुपकारः । ततः च तदानीम् एव बालकं आत्मना सह एव स्वगृहम् आनीतवान् महान् विद्वान् श्रीसार्वभौमः । तथा '' '' इत्यादिवर्णानाम् एव प्रारम्भिकीं  शिक्षां  प्रारब्धवान् ।

   प्रश्नः-एकस्मिन् दिने श्रीरघुनाथः स्वीयं  गुरुम्  श्रीसार्वभौमं  प्रति पृष्टवान् यद्- हे गुरः  ! अस्य एव अर्थात् ''

इत्यस्य एव नामधेयं  '' इति कथम् अस्ति कथम्  वा उच्यते ? '' इत्यस्य '' इत्यस्य वा नामकरणम्  '' इति कथम्  न कृतं इत्युच्यताम् ? 

                                                                                  २९

   उत्तरं-श्रीसार्वभौमः समुत्तरयति-'' इति  च अस्ति ब्रह्मा । ब्रह्मा एव च सृष्टेः सर्वतः प्राक् समुत्पन्नः  जातः ।

अतः  एव ब्रह्मा इत्यस्य स्थानीयः '' एव सर्ववर्णेषु '' इति नाम्ना प्रोच्यते 

एवम्भूतं  समाधानं  श्रावणप्रत्यक्षविषयीकृत्य बालकस्य महान् सन्तोषः  जातः तथा गौरवप्रयोज्यायाः गुरुभक्तेः श्रद्धायाः च वास्तविकं  गुरुवरं  श्रीसार्वभौमं  प्रति परमसंवर्धनं अभूत् ।

  तदनन्तरं च श्रीरघुनाथः  महानैयायिकः श्रीवासुदेवसार्वभौमस्य पार्श्वे सकलं  शास्त्रं  समधीत्य अन्ततः  गत्वा विशेषजिज्ञासानिवृत्तये आहोस्वित् परीक्षणम्  कर्तुकामः श्रीपक्षधरस्य महान्यायशास्त्रविदुषः सकाशम्  गतवान्  । श्रीरघुनाथः  एकाक्षिविहीनः 'काण' आसीत् इत्यपि विज्ञेयं ।

 तत्र स्वस्थानभूतं  प्रभूतं  स्वगृहं  समागतं  श्रीरघुनाथं  विलोक्य सर्वे अपि तत्रत्याः खलु अन्तेवसन्तः समुपहसितवन्तः कः  भवान् एकलोचनः इत्यादिना ।

  अर्थात्-

                'आखण्डलः सहस्त्राक्षः विरूपाक्षः त्रिलोचनः ।

                अन्ये द्विलोचनाः सर्वे कः  भवान् एकलोचनः' ।।

कल्पकः श्रीरघुनाथशिरोमणिः उत्तरं  दत्तवान्-

        'आखण्डलः सहस्त्राक्षः विरूपाक्षः त्रिलोचनः ।

        यूयं  विलोचनाः सर्वे अहं  न्यायैकलोचनः' ।।

'कः  भवानेकलोचनः' इत्यस्य अन्यत् अपि उत्तरं  दत्तवान् श्रीरघुनाथशिरोमणिः

   'विदुषां  निवहैरिहैकमत्या यत् अदुष्टं  निरटङ्किं  यत् च दुष्टम् ।

   मयि जल्पति कल्पनाधिनाथे रघुनाथे मनुताम्  तदन्यथा एव ।।

पुनः पक्षधरमिश्रः  ब्रूते-

     'वक्षः जपानकृत काण ! संशये जाग्रति स्फुटे ।

     सामान्यलक्षणा  कस्मात् अकस्मात् अपलप्यते  ।।

  याथार्थ्येन अस्य प्रश्नस्य उत्तरं  दत्तवान् श्रीशिरोमणिः -सामान्यलक्षणायाः

'अत्र वदन्ती'ति कल्पे । अत्र तदुल्लेखः लेखविस्तरभयात् नहि विधीयते ।

   अनुमितिग्रन्थे मङ्गलप्रकरणे सगर्वं  सर्वान् एव नैयायिकान् महानैयायिकान् वा निर्भर्त्सितवान् श्रीरघुनाथशिरोमणिः-

      न्यायमधीते  सर्वः तनुते कुतुकान् निबन्धम् अपि अत्र ।

     अस्य तु किमपि रहस्यं  केचन विज्ञातुमीशते  सुधियः ।।

  अस्य अर्थान्तरं अपि आह-हे सुधियः ! अस्य न्यायशास्त्रस्य किमपि रहस्यम्  केचन नैयायिकाः  विद्वांसः  विज्ञातुम् ईशते किमु ?

नव्यन्यायस्य मूलभूतग्रन्थस्य चिन्तामणौ श्रीरघुनाथशिरोमणेः च अस्ति 'दीधिति'  नाम्नी टीका । इमाम् एव टीकाम् आश्रित्य गादाधरी-टीका, जागदीशीटीकानाम् अपि निर्माणम्  जातम् ।

 नैतावन्मात्रमेव पर्याप्तम् अपि तु श्रीशिरोमणेष्टीका अन्यत्र अपि ग्रन्थान्तरेषु अपि सन्ति निर्माणमापन्नाः । यथा-चिन्तामणिग्रन्थे या अस्ति श्रीपक्षधरस्य 'आलोक' टीका तत्र अपि अस्ति श्रीशिरोमणेः 'दीधिति' नाम्नी टीका । इयम् च टीका मौलिकग्रन्थवत् वर्तते समानमाना इति ।

  एवम्  खण्डनखण्डखाद्यग्रन्थे कुसुमाञ्जलिग्रन्थे, तथा किरणावलिप्रभृतिषु ग्रन्थेषु अपि सन्ति सर्वथा सन्तोषम् आदधानाः टीका अनतिप्रकाशमाना इति ।

  अपि च अस्ति अस्य 'स्वतन्त्रपदार्थसङ्ग्रह' नामकः तावत् कः  ग्रन्थः, यस्मिन् ग्रन्थे अयम्  महानुभावः पृथक्त्वस्य गुणत्वम्  खण्डितवान् । तथा कालदिशोः द्रव्यत्वम्  निराकृतवात्, 'दिक्कालौ न ईश्वरात् अतिरिच्येते' इत्यादिना ।

  अपि च सामान्यलक्षणायाः, केवलान्वयिनः, केवलव्यतिरेकिणः, प्रागभावस्य, अभावविषयकबुद्धित्वावच्छिन्नं  प्रति प्रतियोगिज्ञानस्य कारणतायाः च खण्डनं  कृतवान्, इत्थम् च नानाविधानाम्  पदार्थानाम्  खण्डनम्  मण्डनम् च विहितवान् श्रीशिरोमणिः । एवम्  स्थिते इदम् एव निर्णीये यत् एवं विधं  खण्डनं  मण्डनञ्च विदधानः तथा स्वीयबुद्ध्या न्यायपदार्थकल्पनाम् आश्रित्य एव श्रीरघुनाथः 'शिरोमणि'  इति उपाधिभाजनभूतः अभूतः इति  मन्ये ।

  श्रीगङ्गेशोपाध्यायानन्तरम्  तार्किकनिष्ठमहत्त्वावच्छिन्नत्वेन प्रसिद्धिम्  लभमानः  नैयायिकशिरोमणिः खलु अयम् एव श्रीरघुनाथशिरोमणिः अभूत् इति स्वयम् एव विदाङ्कुर्वन्तु न्यायाम्भोधिभूताः प्रभूताः  विद्वांसः ।

  अस्य नैयायिकशिरोमणेः श्रीरघुनाथस्य जन्म १४७७ ईसवीये नदियाप्रान्ते बभूव । यः च नदियाप्रान्तः  नदिया, नदिया सान्ती पुरीप्रभृतिशब्दावल्यापि समुच्यमाना भवति, भवति स्म च ।

 अन्यत् च अपि-आरम्भवादभावेन भासमाने अस्मिन् संसारसागरे सततम्  पुनः अपि जननम्  पुनः अपि मरणम्  पुनः अपि जननीजठरे शयनम्' इति श्रीशङ्कराचार्योक्तन्यायेन जननमरणप्रबन्धाग्निना दन्दह्यमानानां  जनानाम्  पुनः आगतिशून्यम्  सर्वथा अशून्यमानन्दवनलक्षणलक्षितम्  द्वैतात्मकम्  मार्गम्  समुपदिष्टवान् दर्शितवान् च महानैयायिकशिरोमणिः श्रीशिरोमणिः ।

शशिबाला गौड़ कृत दर्शनशास्त्रस्येतिहासः से साभार

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)