तार्किकशिरोमणिः कल्पनाधिनाथः श्रीरघुनाथः आसीद् बङ्गलादेशनिवासी बङ्गाली ब्राह्मणः । अस्य पितुः शरीरान्तः बाल्यकाले एव जातः इति श्रूयते ।
  एकस्मिन् दिने अयं श्रीशिरोमणिः
स्वीयमातुरादेशानुसारं  वह्निमानेतुकामः
समीपस्थां  विशालां  पाकशालां  गतवान् । बुद्धिवैभवसम्पन्नः  बालकः  रघुनाथः सरलस्वभावमापन्नः सन् पात्रग्रहणम् अन्तरा
एव अग्निं आनेतुम्  गतवान् । तत्र च
महानैयायिकस्य सार्वभौमः पाह्व-श्रीवासुदेवस्य विशालां  भोजनशालां  सन्निरीक्ष्य प्रोवाच-मह्यम् अनलं  प्रदीयताम् इति ।
  तदानीन्तनकालावच्छिन्नं  पात्रविहीनं एनं  विचार्य सः अपहासम्  श्रीसार्वभौमशिष्याः  वदन्ति यत् अग्निं  गृहाण । विलक्षणलोकत्तरप्रतिभाशाली च अयं  श्रीरघुनाथः अविलम्बेन एव अधस्ताद् धूलिम् उत्थाप्य
व्याजहार,
दीयताम् अग्निः इति।
 इदं च समस्तम् अपि दृश्यदर्शनं  विदधान आसन् आसीनः श्रीसार्वभौमः तस्य बालकस्य अलौकिकीं
 प्रतिभाम्  मनसा विचारन् बालकस्य अनुगमनं  चकार ।
  बालकस्य गृहगमनानन्तरं  श्रीसार्वभौमः तदीयाम्  मातरं  प्रत्युवाच-हे मातः ते अयं  बालकः च अस्ति महान् बुद्धिमान् प्रतिभावान्
प्रत्युत्पन्नम् अतिमान् च इति मे मतिः । अयं च बालकः  महान् एव तार्किकः  भवितुम् अर्हति । यदि भवति इमं  बालकं  मह्यं  चेद् दद्याद् दास्यति वा इति । अयं च मत्तः
सर्वम् अपि न्यायशास्त्रं  महान् तार्किकः  भविष्यति इति मे सुदृढः  विश्वासः । 
                       रघुनाथस्य माता
सादरं  सविनयं च प्रोवाच -यदयन्तु च अस्ति
मदीयः समुपकारः । ततः च तदानीम् एव बालकं आत्मना सह एव स्वगृहम् आनीतवान् महान्
विद्वान् श्रीसार्वभौमः । तथा 'क' 'ख' इत्यादिवर्णानाम् एव प्रारम्भिकीं  शिक्षां  प्रारब्धवान् । 
   प्रश्नः-एकस्मिन् दिने श्रीरघुनाथः
स्वीयं  गुरुम्  श्रीसार्वभौमं  प्रति पृष्टवान् यद्- हे गुरः  ! अस्य एव अर्थात् 'क' 
इत्यस्य एव नामधेयं  'क' इति कथम् अस्ति कथम्  वा उच्यते ? 'ख' इत्यस्य 'ग' इत्यस्य वा नामकरणम्  'क' इति कथम्  न कृतं इत्युच्यताम्
?  
                                                                                 
२९ 
   उत्तरं-श्रीसार्वभौमः समुत्तरयति-'क' इति  च अस्ति
ब्रह्मा । ब्रह्मा एव च सृष्टेः सर्वतः प्राक् समुत्पन्नः  जातः ।
अतः  एव ब्रह्मा इत्यस्य स्थानीयः 'क' एव सर्ववर्णेषु 'क' इति नाम्ना प्रोच्यते 
।
एवम्भूतं  समाधानं  श्रावणप्रत्यक्षविषयीकृत्य बालकस्य महान्
सन्तोषः  जातः तथा गौरवप्रयोज्यायाः
गुरुभक्तेः श्रद्धायाः च वास्तविकं  गुरुवरं
 श्रीसार्वभौमं  प्रति परमसंवर्धनं अभूत् ।
  तदनन्तरं च श्रीरघुनाथः  महानैयायिकः श्रीवासुदेवसार्वभौमस्य पार्श्वे सकलं
 शास्त्रं  समधीत्य अन्ततः  गत्वा विशेषजिज्ञासानिवृत्तये आहोस्वित्
परीक्षणम्  कर्तुकामः श्रीपक्षधरस्य
महान्यायशास्त्रविदुषः सकाशम्  गतवान्  । श्रीरघुनाथः  एकाक्षिविहीनः 'काण' आसीत् इत्यपि विज्ञेयं । 
 तत्र स्वस्थानभूतं  प्रभूतं  स्वगृहं  समागतं  श्रीरघुनाथं  विलोक्य सर्वे अपि तत्रत्याः खलु अन्तेवसन्तः
समुपहसितवन्तः कः  भवान् एकलोचनः इत्यादिना
। 
  अर्थात्-
                'आखण्डलः सहस्त्राक्षः विरूपाक्षः त्रिलोचनः ।
                अन्ये द्विलोचनाः
सर्वे कः  भवान् एकलोचनः'
।।
कल्पकः श्रीरघुनाथशिरोमणिः उत्तरं  दत्तवान्- 
        'आखण्डलः सहस्त्राक्षः विरूपाक्षः त्रिलोचनः ।
        यूयं  विलोचनाः सर्वे अहं  न्यायैकलोचनः' ।।
'कः  भवानेकलोचनः'
इत्यस्य अन्यत् अपि उत्तरं  दत्तवान् श्रीरघुनाथशिरोमणिः 
   'विदुषां  निवहैरिहैकमत्या यत् अदुष्टं  निरटङ्किं 
यत् च दुष्टम् ।
   मयि जल्पति कल्पनाधिनाथे रघुनाथे
मनुताम्  तदन्यथा एव ।।
पुनः पक्षधरमिश्रः  ब्रूते-
     'वक्षः जपानकृत काण ! संशये जाग्रति स्फुटे ।
     सामान्यलक्षणा  कस्मात् अकस्मात् अपलप्यते  ।।
  याथार्थ्येन अस्य प्रश्नस्य उत्तरं  दत्तवान् श्रीशिरोमणिः -सामान्यलक्षणायाः 
'अत्र वदन्ती'ति कल्पे । अत्र तदुल्लेखः लेखविस्तरभयात् नहि विधीयते ।
   अनुमितिग्रन्थे मङ्गलप्रकरणे सगर्वं
 सर्वान् एव नैयायिकान् महानैयायिकान् वा
निर्भर्त्सितवान् श्रीरघुनाथशिरोमणिः- 
      न्यायमधीते  सर्वः तनुते कुतुकान् निबन्धम् अपि अत्र ।
     अस्य तु किमपि रहस्यं  केचन विज्ञातुमीशते  सुधियः ।।
  अस्य अर्थान्तरं अपि आह-हे सुधियः !
अस्य न्यायशास्त्रस्य किमपि रहस्यम्  केचन
नैयायिकाः  विद्वांसः  विज्ञातुम् ईशते किमु ?
नव्यन्यायस्य मूलभूतग्रन्थस्य चिन्तामणौ श्रीरघुनाथशिरोमणेः च अस्ति 'दीधिति'  नाम्नी टीका । इमाम् एव टीकाम् आश्रित्य गादाधरी-टीका,
जागदीशीटीकानाम् अपि निर्माणम्  जातम् । 
 नैतावन्मात्रमेव पर्याप्तम् अपि तु
श्रीशिरोमणेष्टीका अन्यत्र अपि ग्रन्थान्तरेषु अपि सन्ति निर्माणमापन्नाः ।
यथा-चिन्तामणिग्रन्थे या अस्ति श्रीपक्षधरस्य 'आलोक' टीका तत्र अपि अस्ति श्रीशिरोमणेः 'दीधिति' नाम्नी टीका । इयम् च टीका मौलिकग्रन्थवत् वर्तते समानमाना
इति । 
  एवम्  खण्डनखण्डखाद्यग्रन्थे कुसुमाञ्जलिग्रन्थे,
तथा किरणावलिप्रभृतिषु ग्रन्थेषु अपि सन्ति सर्वथा सन्तोषम्
आदधानाः टीका अनतिप्रकाशमाना इति । 
  अपि च अस्ति अस्य 'स्वतन्त्रपदार्थसङ्ग्रह' नामकः तावत् कः  ग्रन्थः, यस्मिन् ग्रन्थे अयम्  महानुभावः पृथक्त्वस्य गुणत्वम्  खण्डितवान् । तथा कालदिशोः द्रव्यत्वम्  निराकृतवात्, 'दिक्कालौ न ईश्वरात् अतिरिच्येते'
इत्यादिना ।
  अपि च सामान्यलक्षणायाः,
केवलान्वयिनः, केवलव्यतिरेकिणः, प्रागभावस्य, अभावविषयकबुद्धित्वावच्छिन्नं  प्रति प्रतियोगिज्ञानस्य कारणतायाः च खण्डनं  कृतवान्, इत्थम् च नानाविधानाम्  पदार्थानाम्  खण्डनम्  मण्डनम् च विहितवान् श्रीशिरोमणिः । एवम्  स्थिते इदम् एव निर्णीये यत् एवं विधं  खण्डनं  मण्डनञ्च विदधानः तथा स्वीयबुद्ध्या न्यायपदार्थकल्पनाम्
आश्रित्य एव श्रीरघुनाथः 'शिरोमणि'  इति उपाधिभाजनभूतः अभूतः
इति  मन्ये । 
  श्रीगङ्गेशोपाध्यायानन्तरम्  तार्किकनिष्ठमहत्त्वावच्छिन्नत्वेन प्रसिद्धिम्  लभमानः  नैयायिकशिरोमणिः खलु अयम् एव श्रीरघुनाथशिरोमणिः
अभूत् इति स्वयम् एव विदाङ्कुर्वन्तु न्यायाम्भोधिभूताः प्रभूताः  विद्वांसः । 
  अस्य नैयायिकशिरोमणेः श्रीरघुनाथस्य
जन्म १४७७ ईसवीये नदियाप्रान्ते बभूव । यः च नदियाप्रान्तः  नदिया, नदिया सान्ती पुरीप्रभृतिशब्दावल्यापि समुच्यमाना भवति,
भवति स्म च । 
 अन्यत् च अपि-आरम्भवादभावेन भासमाने अस्मिन्
संसारसागरे सततम्  पुनः अपि जननम्  पुनः अपि मरणम्  पुनः अपि जननीजठरे शयनम्'
इति श्रीशङ्कराचार्योक्तन्यायेन जननमरणप्रबन्धाग्निना
दन्दह्यमानानां  जनानाम्  पुनः आगतिशून्यम्  सर्वथा अशून्यमानन्दवनलक्षणलक्षितम्  द्वैतात्मकम्  मार्गम्  समुपदिष्टवान् दर्शितवान् च महानैयायिकशिरोमणिः
श्रीशिरोमणिः ।
शशिबाला गौड़ कृत दर्शनशास्त्रस्येतिहासः से साभार
 





 
 
 
 
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें