संस्कृत के क्षेत्र में रोजगार

   संस्कृत के क्षेत्र में रोजगार के पारम्परिक तथा आधुनिक अवसर- सम्भावनाऍ और नई दिशाऍ             संस्कृत के क्षेत्र में पारम्परिक एवं आधुनिक दोनों ही दृष्टियों से रोजगार की सम्भावानाऍ उपलब्ध है। कुछ क्षेत्र ऐसे है, जहाँ के लिए संस्कृत की औपचारिक डिग्री का होना अनिवार्य है। जबकि...
Share:

वा न वा

यस्य रागादिना नो मनो दूषितं ,          तेन काशी-अयोध्या गता वा न वा।      येन माता-पिता सेवया पूजितौ,          मन्दिरे तेन पूजा कृता वा न वा॥ दीन-हीना अनाथा अशक्ता जना ये पिपासा क्षुधा-व्याधिभिः पीडिताः। अन्न-पानौषधैस्तर्पितास्ते यदि यज्ञ-दानादयोऽनुष्ठिता वा...
Share:

विवाहदिनमिदं भवतु हर्षदम्

विवाहदिनमिदं भवतु हर्षदम्।  मंगलं तथा वां च क्षेमदम्।। प्रतिदिनं नवं प्रेम वर्धताम्। शतगुणं कुलं सदा हि मोदताम्।। लोकसेवया देवपूजनम्। गृहस्थजीवनं भवतु मोक्षदम्।।     लेखक- स्वामी तेजोमयानन्दअन्य यूट्यूब ल...
Share:

सर्वेषां नो जननी

 सर्वेषां नो जननी भारतधरणी कल्पलतेयं जननी-वत्सल-तनय-गणैस्तत् सम्यक् शर्म विधेयम् ॥ ध्रु॥   हिमगिरि-सीमन्तित-मस्तकमिदं अम्बुधि-परिगत-पार्श्वं अस्मज्जन्मदमन्नदमनिशं श्रौतपुरातनमार्षम् ॥ १॥   विजनितहर्षं भारतवर्षं विश्वोत्कर्षनिदानं भारतशर्मणि कृतमस्माभिः नवमिदमैक्यविधानम् ॥ २॥   भारतहितसम्पादनमेव हि कार्यं त्विष्टविपाकं भारतवर्जं न...
Share:

स्वागतं शुभवन्दनम्

 प्रणतिभावैर्व्याहरामः स्वागतं शुभवन्दनम् । शब्दपुष्पैराचरामः श्रीमतामभिनन्दनम् ॥ ध्रुवपदम्॥   भवन्तो निरतः सदा सुरभारती समुपासने । अमृतकामारतावाङ्मय-पयः सागरमन्थने । दर्शनं भवताङ्किमपि पुण्योदयस्य निदर्शनम् ॥1॥   अतिथि देवा वयं हृदयं सभाजनपात्रं विधाय । प्रीतिकुङ्कुममक्षतैर्भावैः समं तस्मिन्निधाय । नयनदीपैर्वयं कुर्मो मति मतां...
Share:

कालिदासो जने जने

 कालिदासो जने जने कण्ठे कण्ठे संस्कृतम् ग्रामे ग्रामे नगरे नगरे गेहे गेहे संस्कृतम् ॥   मुनिजनवाणी कविजनवाणी प्रियजनवाणी संस्कृतम् ॥ सरला भाषा मधुरा भाषा दिव्या भाषा संस्कृतम् ॥   मुनिजनवाञ्छा कविजनवाञ्छा बुधजनवाञ्छा संस्कृतम् ॥ गमनागमने कार्यक्षेत्रे वार्तालापे संस्कृतम् ॥   जने जने रामायणचरितम् प्रियजनभाषा संस्कृतम्...
Share:

चटक चटक रे चटक

 चटक, चटक, रे चटक चिँव्, चिँव् कूजसि त्वं विहग।।ध्रु।।   नीडे निवससि सुखेन डयसे खादसि फलानि मधुराणि । विहरसि विमले विपुले गगने नास्ति जनः खलु वारयिता।।1।।   मातापिरौ इह मम न स्तः एकाकी खलु खिन्नोऽहम् । एहि समीपं चिँव् चिँव् मित्र ददामि तुभ्यं बहुधान्यम्।।2।।   चणकं स्वीकुरु पिब रे नीरं त्वं पुनरपि रट चिँव् चिँव् चिँव्...
Share:

हस्ती हस्ती हस्ती

 हस्ती हस्ती हस्ती दिव्या दैवी सृष्टिः ! कदलीसदृशी शुण्डा स्तम्भसमानाः पादाः । शूर्पाकारौ कर्णौ धवलौ दीपौ दन्तौ ॥   उदरं भाण्डाकारम् उन्नतबृहच्छरीरम् । अल्पं तुच्छं पुच्छम् अहो अहो विचित्रम् ॥   पर्वतसदृशे गात्रे सर्षप-सन्निभ-नेत्रे । कथमतिबलवान् एषः अंकुशमात्राद् भीतः ॥    लेखक- जनार्दन हे...
Share:

मेघो वर्षति

 मेघो वर्षति प्रवहति नीरम् । तुष्यति कृषिकः गच्छति गोष्ठम् ॥   नयति च वृषभं हलमपि वहति । कर्षति क्षेत्रं वपति च बीजम् ।।   रोहति सस्यं फलति प्रकामम् । भवति समृद्धिः मनुकुलवृद्धिः ॥   लेखक- जि . महाबलेश्वरभ...
Share:

जन्मदिनमिदम् अयि प्रिय सखे

 जन्मदिनमिदम् अयि प्रिय सखे शन्तनोतु ते सर्वदा मुदम् ।।   प्रार्थयामहे भव शतायुशी ईश्वरस्सदा त्वां च रक्षतु ।।   पुण्य-कर्मणा कीर्तिमार्जय जीवनं तव भवतु सार्थकम्     लेखक- स्वामी तेजोमयान...
Share:

तेन किम्

दीने न चेद् दयालुता हृदयेन तेन किम् ? मधुरं न यस्य भाषितं वदनेन तेन किम् ? विहिता न भक्तिरीश्वरे न च साधु-सङ्गतिः भूभार-तुल्य-मूर्तिना मनुजेन तेन किम् ? वचनोपदेश-पालनैर् विनयेन सेवया पितरौ न येन तोषितौ तनयेन तेन किम् ? गृहमागतस्य दुःखिनो नितरां बुभुक्षया उदरो न जातु पूरितो धनिकेन तेन किम्? निगमाऽगमानधीत्य तथा नाऽचरेद् यदि अपरोपदेश-दायिना विबुधेन...
Share:

एहि एहि चन्दिर !

 एहि एहि चन्दिर ! श्वेतकिरण ! सुन्दर ! ध्रुव नीलगगनमन्दिर ! सकलजनमनोहर ! तारकेश ! गिरिगुहासु किरणजालमातनु वितर सस्य-तरु-लतासु किरणजालमातनु वितर सस्य-तरु-लालसु रसविशेषमादरात् ॥ मातरः प्रदर्शनेन नन्दयन्ति बालकान् । पक्षिणश्च तव करेण तोषयन्ति शावकान् ।।     लेखक- गु . गणपय्यह...
Share:

एहि सुधीर ! एहि सुविक्रम !

 एहि सुधीर ! एहि सुविक्रम ! खेलनाङ्गणं गच्छाम। धावन-कूर्दन-चलनैः खेलैः वज्रकायतां विन्दाम।।   एहि सुशीले ! एहि मृणालिनि ! पुष्पवाटिकां गच्छाम । विविधैः कुसुमैर्विधाय मालां विघ्नविनाशकमर्चाम ।   एहि दिनेश ! प्रणव ! गणेश ! ज्ञाननिधिं सञ्चिनुयाम। एहि शारदे ! गिरिजे ! वरदे ज्ञानवारिधौ विहराम।।   तन्वा मनसा हितं चरन्तः सदा...
Share:

विस्तीर्ण-प्रतीरे

विस्तीर्णप्रतीरे असङ्ख्यनृकृते हाहाःकारेऽपि, निःशब्दन् निःस्पृहम् - भो गङ्गे कथं नु गङ्गे वहस्यनिशम् ?   नैतिकतां प्रस्खलिताम् मानवतां च अधोगताम् - प्रेक्ष्यापि निर्लज्जम् वहसे कथम् ?   ज्ञानहीने अक्षररहिते, लक्ष्यमाणेऽपि निरन्नजने मौनञ्च कुतस्तन्- नेतृहीने?   सहस्रवर्षैः ऐतिह्योदीरितैः च मन्त्रैः पुनः नव्यभारतम् - सुसाङ्ग्रामिकं, सर्वाग्रगमं करोषि न...
Share:

घनागमन- गीतम्

 सखि! श्यामला जने जने मुदावहा घनावली समागताऽधुना। सखि ... पादपेषु पल्लवेषु कुञ्जवल्लरीवनेषु भूतलेsखिलेऽभिरामतां वितन्वती, घनवाली समागताsधुना।। सखि! श्यामला...... मन्दमन्दमारुतेन कुञ्जकोकिलारुतेन, शीतशीकरेण सर्वलोक-हर्षदा, घनावली समागताsधुना।। सखि! श्यामला....... मत्तबर्हिणो वनेषु मत्तपक्षिणो द्रुमेषु, मुग्धबालकाः प्रफुल्लिता गृहे गृहे, घनावली...
Share:

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (16) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (18) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (11) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रतियोगिता (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (4) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (46) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)