लघुसिद्धान्तकौमुदी (नामधातुतः लकारार्थपर्यन्तम्)


अथ नामधातवः

७२३ सुप आत्‍मनः क्‍यच्

इषिकर्मण एषितुः सम्बन्‍धिनः सुबन्‍तादिच्‍छायामर्थे क्‍यच् प्रत्‍ययो वा स्‍यात् ।।

७२४ सुपो धातुप्रातिपदिकयोः

एतयोरवयवस्‍य सुपो लुक् ।।

७२५ क्‍यचि च

अवर्णस्‍य ईः । आत्‍मनः पुत्रमिच्‍छति पुत्रीयति ।।

७२६ नः क्‍ये

क्‍यचि क्‍यङि च नान्‍तमेव पदं नान्‍यत् । नलोपः । राजीयति । नान्‍तमेवेति किम्वाच्‍यति । हलि च । गीर्यति । पूर्यति । धातोरित्‍येव । नेह – दिवमिच्‍छति दिव्‍यति ।।

७२७ क्‍यस्‍य विभाषा

हलः परयोः क्‍यच्‍क्‍यङोर्लोपो वार्धधातुके । आदेः परस्‍य । अतो लोपः । तस्‍य स्‍थानिवत्त्वाल्‍लघूपधगुणो न । समिधितासमिध्‍यिता ।।

७२८ काम्‍यच्‍च

उक्तविषये काम्‍यच् स्‍यात् । पुत्रमात्‍मन इच्‍छति पुत्रकाम्‍यति । पुत्रकाम्‍यिता ।।

७२९ उपमानादाचारे

उपमानात्‍कर्मणः सुबन्‍तादाचारेऽर्थे क्‍यच् । पुत्रमिवाचरति पुत्रीयति छात्रम् । विष्‍णूयति द्विजम् ।। 
(सर्वप्रातिपदिकेभ्‍यः क्‍विब्‍वा वक्तव्‍यः) । अतो गुणे । कृष्‍ण इवाचरति कृष्‍णति । स्‍व इवाचरति स्‍वति । सस्‍वौ ।।

७३० अनुनासिकस्‍य क्‍विझलोः क्‍ङिति

अनुनासिकान्‍तस्‍योपधाया दीर्घः स्‍यात्‍क्‍वौ झलादौ च क्‍ङिति । इदमिवाचरति इदामति । राजेव राजानति । पन्‍था इव पथीनति ।।

७३१ कष्‍टाय क्रमणे

चतुर्थ्‍यन्‍तात् कष्‍टशब्‍दादुत्‍साहेऽर्थे क्‍यङ् स्‍यात् । कष्‍टाय क्रमते कष्‍टायते । पापं कर्तुमुत्‍सहत इत्‍यर्थः ।।

७३२ शब्‍दवैरकलहाभ्रकण्‍वमेघेभ्‍यः करणे

एभ्‍यः कर्मभ्‍यः करोत्‍यर्थे क्‍यङ् स्‍यात् । शब्‍दं करोति शब्‍दायते ।। (गसू) तत्‍करोति तदाचष्‍टेइति णिच् ।। (गसू) प्रातिपदिकाद्धात्‍वर्थे बहुलमिष्‍ठवच्‍च । प्रातिपदिकाद्धात्‍वर्थे णिच् स्‍यात्इष्‍ठे यथा प्रातिपदिकस्‍य पुंवद्भाव-रभाव-टिलोप- विन्‍मतुब्‍लोप-यणादिलोप-प्रस्‍थस्‍फाद्यादेश-भसंज्ञास्‍तद्वण्‍णावपि स्‍युः । इत्‍यल्‍लोपः । घटं करोत्‍याचष्‍टे वा घटयति ।।

इति नामधातवः

अथ कण्‍ड्वादयः

७३३ कण्‍ड्वादिभ्‍यो यक्

एभ्‍यो धातुभ्‍यो नित्‍यं यक् स्‍यात्‍स्‍वार्थे । कण्‍डूञ् गात्रविघर्षणे ।। १ ।। कण्‍डूयति । कण्‍डूयत इत्‍यादि ।।

इति कण्‍ड्वादयः ।।

अथात्‍मनेपदप्रक्रिया

७३४ कर्तरि कर्मव्‍यतिहारे

क्रियाविनिमये द्योत्‍ये कर्तर्यात्‍मनेपदम् । व्‍यतिलुनीते । अन्‍यस्‍य योग्‍यं लवनं करोतीत्‍यर्थः ।।

७३५ न गतिहिंसार्थेभ्‍यः

व्‍यतिगच्‍छन्‍ति । व्‍यतिघ्‍नन्‍ति ।।

७३६ नेर्विशः

निविशते ।।

७३७ परिव्‍यवेभ्‍यः क्रियः

परिक्रीणीते । विक्रीणीते । अवक्रीणीते ।।

७३८ विपराभ्‍यां जेः

विजयते । पराजयते ।।

७३९ समवप्रविभ्‍यः स्‍थः

संतिष्‍ठते । अवतिष्‍ठते । प्रतिष्‍ठते । वितिष्‍ठते ।।

७४० अपह्‍नवे ज्ञः

शतमपजानीते । अपलपतीत्‍यर्थः ।।

७४१ अकर्मकाच्‍च

सर्पिषो जानीते । सर्पिषोपायेन प्रवर्तत इत्‍यर्थः ।।

७४२ उदश्‍चरः सकर्मकात्

धर्ममुच्‍चरते । उल्‍लङ्घ्‍य गच्‍छतीत्‍यर्थः ।।

७४३ समस्‍तृतीयायुक्तात्

रथेन सञ्चरते ।।

७४४ दाणश्‍च सा चेच्‍चतुर्थ्‍यर्थे

सम्‍पूर्वाद्दाणस्‍तृतीयान्‍तेन युक्तादुक्तं स्‍यात् तृतीया चेच्‍चतुर्थ्‍यर्थे । दास्‍या संयच्‍छते कामी ।।

७४५ पूर्ववत्‍सनः

सनः पूर्वो यो धातुस्‍तेन तुल्‍यं सन्नन्‍तादप्‍यात्‍मनेपदं स्‍यात् । एदिधिष्‍यते ।।

७४६ हलन्‍ताच्‍च

इक्‍समीपाद्धलः परो झलादिः सन् कित् । निविविक्षते ।।

७४७ गन्‍धनावक्षेपणसेवनसाहसिक्‍यप्रतियत्‍नप्रकथनोपयोगेषु कृञः

गन्‍धनं सूचनम् । उत्‍कुरुते । सूचयतीत्‍यर्थः । अवक्षेपणं भर्त्‍सनम् । श्‍येनो वर्तिकामुत्‍कुरुते । भर्त्‍सयतीत्‍यर्थः । हरिमुपकुरुते । सेवत इत्‍यर्थः । परदारान् प्रकुरुते । तेषु सहसा प्रवर्तते । एधोदकस्‍योपस्‍कुरुते । गुणमाधत्ते । कथाः प्रकुरुते । प्रकथयतीत्‍यर्थः । शतं प्रकुरुते । धर्मार्थं विनियुङ्क्ते । एषु किम् ? कटं करोति ।।

७४८ भुजोऽनवने

ओदनं भुङ्क्ते । अनवने किम् ? महीं भुनक्ति ।।

इत्‍यात्‍मनेपदप्रक्रिया ।।

अथ परस्‍मैपदप्रक्रिया

७४८ अनुपराभ्‍यां कृञः

कर्तृगे च फले गन्‍धनादौ च परस्‍मैपदं स्‍यात् । अनुकरोति । पराकरोति ।।

७४९ अभिप्रत्‍यतिभ्‍यः क्षिपः

िक्षप प्रेरणे स्‍वरितेत् । अभििक्षपति ।।

७५० प्राद्वहः

प्रवहति ।।

७५१ परेर्मृषः

परिमृष्‍यति ।।

७५२ व्‍याङ्परिभ्‍यो रमः

रमु क्रीडायाम् ।। विरमति ।।

७५३ उपाच्‍च

यज्ञदत्तमुपरमति । उपरमयतीत्‍यर्थः । अन्‍तर्भावितण्‍यर्थोऽयम् ।।

इति परस्‍मैपदप्रक्रिया ।।

इति पदव्‍यवस्‍था ।।

अथ भावकर्मप्रक्रिया

७५४ भावकर्मणोः

लस्‍यात्‍मनेपदम् ।।

७५५ सार्वधातुके यक्

धातोर्यक् भावकर्मवाचिनि सार्वधातुके । भावः क्रिया । सा च भावार्थकलकारेणानूद्यते । युष्‍मदस्‍मद्भ्‍यां सामानाधिकरण्‍याभावात्‍प्रथमः पुरुषः । तिङ्वाच्‍यक्रियाया अद्रव्‍य रूपत्‍वेन द्वित्‍वाद्यप्रतीतेर्न द्विवचनादि किंत्‍वेकवचनमेवोत्‍सर्गतः । त्‍वया मया अन्‍यैश्‍च भूयते । बभूवे ।।

७५६ स्‍यसिच्‍सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्‍झनग्रहदृशां वा चिण्‍वदिट् च

उपदेशे योऽच् तदन्‍तानां हनादीनां च चिणीवाङ्गकार्यं वा स्‍यात्‍स्‍यादिषु भावकर्मणोर्गम्‍यमानयोः स्‍यादीनामिडागमश्‍च । चिण्‍वद्भावपक्षेऽयमिट् । चिण्‍वद्भावाद् वृद्धिः । भाविताभविता । भाविष्‍यतेभविष्‍यते । भूयताम् । अभूयत । भाविषीष्‍टभविषीष्‍ट ।।

७५७ चिण् भावकर्मणोः

च्‍लेश्‍चिण्‍स्‍याद्भावकर्मवाचिनि तशब्‍दे परे । अभावि । अभाविष्‍यतअभविष्‍यत । अकर्मकोऽप्‍युपसर्गवशात्‍सकर्मकः । अनुभूयते आनन्‍दश्‍चैत्रेण त्‍वया मया च । अनुभूयेते । अनुभूयन्‍ते । त्‍वमनुभूयसे । अहमनुभूये । अन्‍वभावि । अन्‍वभाविषाताम्अन्‍वभविषाताम् । णिलोपः । भाव्‍यते । भावयाञ्चक्रेभावयाम्‍बभूवेभावयामासे । चिण्‍वदिट् । आभीयत्‍वेना सिद्धत्‍वाण्‍णिलोपः । भाविताभावयिता । भाविष्‍यतेभावयिष्‍यते । अभाव्‍यत । भाव्‍येत । भाविषीष्‍टभावयिषीष्‍ट । अभावि । अभाविषाताम्अभावयिषाताम् ।। बुभूष्‍यते ।। अकृत्‍सार्वधातुकयोर्दीर्घः । स्‍तूयते विष्‍णुः । स्‍तावितास्‍तोता । स्‍ताविष्‍यतेस्‍तोष्‍यते । अस्‍तावि । अस्‍ताविषाताम्अस्‍तोषाताम् ।। ऋ गतौ । गुणोऽर्तीति गुणः । अर्यते ।। स्‍मृ स्‍मरणे । स्‍मर्यते । सस्‍मरे । उपदेशग्रहणाच्‍चिण्‍वदिट् । आरिताअर्ता । स्‍मारितास्‍मर्ता । अनिदितामिति नलोपः । त्रस्‍यते । इदितस्‍तु नन्‍द्यते । संप्रसारणम् । इज्‍यते ।।

७५८ तनोतेर्यकि

आकारोऽन्‍तादेशो वा स्‍यात् । तायतेतन्‍यते ।।

७५९ तपोऽनुतापे च

तपश्‍च्‍लेश्‍चिण् न स्‍यात् कर्मकर्तर्यनुतापे च । अन्‍वतप्‍त पापेन । घुमास्‍थेतीत्त्वम् । दीयते । धीयते । ददे ।।

७६० आतो युक् चिण्‍कृतोः

आदन्‍तानां युगागमः स्‍याच्‍चिणि ञ्णिति कृति च । दायितादाता । दायिषीष्‍टदासीष्‍ट । अदायि । अदायिषाताम् ।। भज्‍यते ।।

७६१ भञ्जेश्‍च चिणि

नलोपो वा स्‍यात् । अभाजिअभञ्जि ।। लभ्‍यते ।।

७६२ विभाषा चिण्‍णमुलोः

लभेर्नुमागमो वा स्‍यात् । अलम्‍भिअलाभि ।।

इति भावप्रक्रिया ।।

अथ कर्मकर्तृप्रक्रिया

यदा कर्मैव कर्तृत्‍वेन विविक्षतं तदा सकर्मकाणामप्‍यकर्मकत्‍वात्‍कर्तरि भावे च लकारः ।।

७६३ कर्मवत्‍कर्मणा तुल्‍यक्रियः

कर्मस्‍थया क्रियया तुल्‍यक्रियः कर्ता कर्मवत्‍स्‍यात् । कार्यातिदेशोऽयम् । तेन यगात्‍मनेपदचिण्‍वदिटः स्‍युः । पच्‍यते फलम् । भिद्यते काष्‍ठम् । अभेदि । भावेभिद्यते काष्‍ठेन ।।

इति कर्मकर्तृप्रक्रिया ।।


अथ लकारार्थप्रक्रिया

७६४ अभिज्ञावचने लृट्

स्‍मृतिबोधिन्‍युपपदे भूतानद्यतने धातोर्लृट् । लङोऽपवादः ।। वस निवासे ।। स्‍मरसि कृष्‍ण गोकुले वत्‍स्‍यामः । एवं बुध्‍यसेचेतयसेइत्‍यादिप्रयोगेऽपि ।।

७६५ न यदि

यद्योगे उक्तं न । अभिजानासि कृष्‍ण यद्वने अभुञ्ज्‍महि ।।

७६६ लट् स्‍मे

लिटोऽपवादः । यजति स्‍म युधिष्‍ठिरः ।।

७६७ वर्तमानसमीप्‍ये वर्तमानवद्वा

वर्तमाने ये प्रत्‍यया उक्तास्‍ते वर्तमानसामीप्‍ये भूते भविष्‍यति च वा स्‍युः । कदागतोऽसि । अयमागच्‍छामिअयमागमं वा । कदा गमिष्‍यसि । एष गच्‍छामिगमिष्‍यामि वा ।।

७६८ हेतुहेतुमतोर्लिङ्

वा स्‍यात् । कृष्‍णं नमेच्‍चेत्‍सुखं यायात् । कृष्‍णं नंस्‍यति चेत्‍सुखं यास्‍यति । (भविष्‍यत्‍येवेष्‍यते) । नेह । हन्‍तीति पलायते ।। विधिनिमन्‍त्रणेति लिङ् । विधिः प्रेरणं भृत्‍यादेर्निकृष्‍टस्‍य प्रवर्तनम् । यजेत ।। निमन्‍त्रणं नियोगकरणम्आवश्‍यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । इह भुञ्जीत ।। आमन्‍त्रणं कामचारानुज्ञा । इहासीत ।। अधीष्‍टं सत्‍कारपूर्वको व्‍यापारः । पुत्रमध्‍यापयेद् भवान् ।। संप्रश्‍नः संप्रधारणम् । किं भो वेदमधीयीय उत तर्कम् ।। प्रार्थनं याच्‍ञा । भो भोजनं लभेय । एवं लोट् ।।

इति लकारार्थप्रक्रिया ।।

इति तिङन्‍तं समाप्‍तम् ।।

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)