लघुसिद्धान्तकौमुदी (तनादिप्रकरणम्)


अथ तनादयः

तनु विस्‍तारे ।। १ ।।
६७६ तनादिकृञ्भ्‍य उः
तनादेः कृञश्च उः प्रत्ययः स्यात्। शपोऽपवादः । तनोतितनुते । ततानतेने । तनितासितनितासे । तनोतु । तनुताम् । अतनोत्अतनुत । तनुयात्तन्‍वीत । तन्‍यात्तनिषीष्‍ट । अतानीत्अतनीत् ।।
६७७ तनादिभ्‍यस्‍तथासोः
तनादेः सिचो वा लुक् स्‍यात्तथासोः । अततअतनिष्‍ट । अतथाःअतनिष्‍टाः । अतनिष्‍यत्अतनिष्‍यत ।। षणु दाने ।। २ ।। सनोतिसनुते ।।
६७८ ये विभाषा
जनसनखनामात्‍वं वा यादौ क्‍ङिति । सायात्सन्‍यात् ।।
६७९ जनसनखनां सञ्झलोः
एषामाकारेऽन्‍तादेशः स्‍यात् सनि झलादौ क्‍ङिति । असातअसनिष्‍ट ।। क्षणु हिंसायाम् ।। ३ ।। क्षणोतिक्षणुते ।। ह्‍म्‍यन्‍तेति न वृद्धिः । अक्षणीत्अक्षतअक्षणिष्‍ट । अक्षथाःअक्षणिष्‍ठाः ।। क्षिणु च ।। ४ ।। अप्रत्‍यये लघूपधस्‍य गुणो वा । क्षेणोतिक्षिणोति । क्षेणिता । अक्षेणीत्अिक्षतअक्षेणिष्‍ट ।। तृणु अदने ।। ५ ।। तृणोतितर्णोतितृणुतेतर्णुते ।। डुकृञ् करणे ।। ६ ।। करोति ।।
६८० अत उत्‍सार्वधातुके
उप्रत्‍ययान्‍तस्‍य कृञोऽकारस्‍य उः स्‍यात् सार्वधातुके क्‍ङिति । कुरुतः ।।
६८१ न भकुर्छुराम्
भस्‍य कुर्छुरोरुपधाया न दीर्घः । कुर्वन्‍ति ।।
६८२ नित्‍यं करोतेः
करोतेः प्रत्‍ययोकारस्‍य नित्‍यं लोपो म्‍वोः परयोः । कुर्वः । कुर्मः । कुरुते । चकारचक्रे । कर्तासिकर्तासे । करिष्‍यतिकरिष्‍यते । करोतु । कुरुताम् । अकरोत् । अकुरुत ।।
६८३ ये च
कृञ उलोपो यादौ प्रत्‍यये परे । कुर्यात्कुर्वीत । क्रियात्कृषीष्‍ट । अकार्षीत्अकृत । अकरिष्‍यत्अकरिष्‍यत ।।
६८४ सम्‍परिभ्‍यां करोतौ भूषणे
६८५ समवाये च
सम्‍परिपूर्वस्‍य करोतेः सुट् स्‍याद् भूषणे संघाते चार्थे । संस्‍करोति । अलङ्करोतीत्‍यर्थः । संस्‍कुर्वन्‍ति । सङ्घीभवन्‍तीत्‍यर्थः । सम्‍पूर्वस्‍य क्‍वचिदभूषणेऽपि सुट् । संस्‍कृतं भक्षा इति ज्ञापकात् ।।
६८६ उपात्‍प्रतियत्‍नवैकृतवाक्‍याध्‍याहारेषु च
उपात्‍कृञः सुट् स्‍यादेष्‍वर्थेषु चात्‍प्रागुक्तयोरर्थयोः । प्रतियत्‍नो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्‍याध्‍याहार आकाङि्क्षतैकदेशपूरणम् । उपस्‍कृता कन्‍या । उपस्‍कृता ब्राह्‍मणाः । एधोदकस्‍योपस्‍करोति । उपस्‍कृतं भुङ्क्ते । उपस्‍कृतं ब्रूते ।। वनु याचने ।। ७ ।। वनुते । ववने ।। मनु अवबोधने ।। ८ ।। मनुते । मेने । मनिष्‍यते । मनुताम् । अमनुत । मन्‍वीत । मनिषीष्‍ट । अमतअमनिष्‍ट । अमनिष्‍यत ।।
इति तनादयः ।। ८ ।।

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

Powered by Issuu
Publish for Free

संस्कृतसर्जना वर्ष 1 अंक 2

Powered by Issuu
Publish for Free

संस्कृतसर्जना वर्ष 1 अंक 3

Powered by Issuu
Publish for Free

Sanskritsarjana वर्ष 2 अंक-1

Powered by Issuu
Publish for Free

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (16) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (18) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (11) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रतियोगिता (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (4) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (46) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)