वैयाकरणसिद्धान्तकौमुदी (तद्धितेषु चातुरर्थिकादिप्रकरणम्‌)

 

॥ अथ तद्धितेषु चातुरर्थिकप्रकरणम्‌ ॥

1202: तेन रक्तं रागात् (4-2-1) रज्यतेऽनेनेति रागः । कषायेण रक्तं वस्त्रं काषायम् । माञ्जिकम् । रागात्किम् । देवदत्तेन रक्तं वस्त्रम् ।

1203: लाक्षारोचनाट्ठक् (4-2-2) लाक्षिकः । रौचनिकः ॥ शकलकर्दमाभ्यामुपसंख्यानम् (वा 2679) ॥ शाकलिकः । कार्दमिकः । आभ्यामणपीति वृत्तिकारः । शाकलः । कार्दमः ॥ नील्या अन् (वा 2680) ॥ नील्या रक्तं नीलम् ॥ पीतात्कन् (वा 2681) ॥ पातकम् ॥ हरिद्रामहारजनाभ्यामञ् (वा 2682) ॥ हारिद्रम् । माहारजनम् ॥

1204: नक्षत्रेण युक्तः कालः (4-2-3) पुष्येण युक्तं पौषमहः । पौषी रात्रिः ॥

1205: लुबविशेषे (4-2-4) पूर्वेण विहितस्य लुप्स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः । कथं तर्हि पुष्ययुक्ता पौर्णमासी पौषीति । ‘विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः’-(सू. 1225) इति निर्देशेन पौर्णमास्यामयं लुब् नेति ज्ञापितत्वात् । श्रवणशब्दात्तु अतएव लुप् युक्तवद्भावाभावश्च । अबाधकान्यपि निपातनानि । श्रावणी ॥

1206: संज्ञायां श्रवणाश्वत्थाभ्याम् (4-2-5) विशेषार्थोऽयमारम्भः । श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । संज्ञायां किम् । श्रावणी । आश्वत्थी ॥

1207: द्वन्द्वाच्छः (4-2-6) नक्षत्रद्वन्द्वाद्युक्ते काले छः स्यात् विशेषे सत्यसति च । तिष्यपुनर्वसवीयमहः । राधानुराधीया रात्रिः ॥

1208: दृष्टं साम (4-2-7) तेनेत्येव । वसिष्ठेन दृष्टं साम ॥ अस्मिन्नर्थेऽण् डिद्वा वक्तव्यः (वा 2690) ॥ उशनसा दृष्टमौशनम् ॥ औशनसम् ॥

1209: कलेर्ढक् (4-2-8) कलिना दृष्टं कालेयं साम ॥

1210: वामदेवाड्ड्यड्ड्यौ (4-2-9) वामदेवेन दृष्टं साम वामदेव्यम् ॥

सिद्धे यस्येतिलोपोन किमर्थं ययतौ डितौ।

ग्रहणं माऽतदर्थे भूद्वामदेव्यस्य नञ्स्वरे ॥ 1 ॥ इति भाष्यम् ॥

1211: परिवृतो रथः (4-2-10) वस्त्रैः परिवृतो वास्त्रो रथः । रथः किम् । वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते तेनेह न । छात्रैः परिवृतो रथः ॥

1212: पाण्डुकम्बलादिनिः (4-2-11) पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बलशब्दो राजास्तरणवर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थम् ॥

1213: द्वैपवैयाघ्रादञ् (4-2-12) द्वीपिनो विकारो द्वैपम् । तेन परिवृतो द्वैपो रथः । एवं वैयाघ्रः ॥

1214: कौमारापूर्ववचने (4-2-13) कौमारेत्यविभक्तिको निर्देशः । अपूर्वत्वे निपातनमिदम् । अपूर्वपतिं कुमारीं पतिरुपपन्नः कौमारः पतिः । यद्वा । अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या ॥

1215: तत्रोद्धृतममत्रेभ्यः (4-2-14) शराव उद्धृतः शाराव ओदनः । उद्धरतिरिहोद्धरणपूर्वके निधाने वर्तते । तेन सप्तमी । उद्धृत्य निहित इत्यर्थः ॥

1216: स्थण्डिलाच्छयितरि व्रते (4-2-15) तत्रेत्येव । समुदायेन चेद्व्रतं गम्यते । स्थण्डिले शेते स्थाण्डिलो भिक्षुः ॥

1217: संस्कृतं भक्षाः (4-2-16) सप्तम्यन्तादण् स्यात्संस्कृतेऽर्थे यत्संस्कृतं भक्षाश्चेत्ते स्युः । भ्राष्ट्रे संस्कृताभ्राष्ट्रा यवाः । अष्टसु कपालेषु संस्कृतोऽष्टकपालः पुरोडाशः ॥

1218: शूलोखाद्यत् (4-2-17) अणोऽपवादः । शूले संस्कृतं शूल्यं मांसम् । उखा पात्रविशेषः तस्यां संस्कृतं उख्यम् ॥

1219: दध्नष्ठक् (4-2-18) दध्नि संस्कृतं दाधिकम् ।

1220: उदश्वितोऽन्यतरस्याम् (4-2-19) ठक् स्यात्पक्षेऽण् ॥

1221: इसुसुक्तान्तात्कः (7-3-51) इस् उस् उक् त एतदन्तात्परस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धते इत्युदश्वित् । तत्र संस्कृतः औदश्वित्कः । औदश्वितः । इसुसोः प्रतिपदोक्तयोर्ग्रहणान्नेह । आसिषाचरति आशिषिकः। उषा चरति औषिकः ॥ दोष उपसंख्यानम् (वा 5051) ॥ दोर्भ्यां चरित दौष्कः ॥

1222: क्षीराड्ढञ् (4-2-20) अत्र संस्कृतमित्येव संबध्यते नतु भक्षा इति । तेव यवाग्वामपि भवति । क्षैरेयी ॥

1223: सास्मिन्पौर्णमासीति (4-2-21) इतिशब्दात्संज्ञायामिति लभ्यते । पौषी । पौर्णमासी अस्मिन् पौषो मासः ॥

1224: आग्रहायण्यश्वत्थाट्ठक् (4-2-22) अग्रे हायनमस्या इत्याग्रहायणी । प्रज्ञादेराकृतिगणत्वादण् । ‘पूर्वपदात्संज्ञायाम्’–(सू. 857) इति णत्वम् । आग्रहायणी पौर्णमासी अस्मिन् आग्रहायणिको मासः । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थः । निपातनात्पौर्णमास्यामपि लुप् । आस्वत्थिकः ॥

1225: विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः (4-2-23) एभ्यष्ठग्वा । पक्षेऽण् । फाल्गुनिकः । फाल्गुनो मासः। श्रावणिकः । श्रावणः । कार्तिकिकः । कार्तिकः । चैत्रिकः । चैत्रः ॥

1226: सास्य देवता (4-2-24) इन्द्रो देवताऽस्येति ऐन्द्रं हविः । पाशुपतम् । बार्हस्पत्यम् । त्यज्यमानद्रव्ये उद्देस्यविसेषो देवता मन्त्रस्तुत्या च । ऐन्द्रो मन्त्रः । आग्नेयो वै ब्राह्मणो देवतयेति तु शैषिकेऽर्थे सर्वत्राग्नि (वा 2689) इति ढक् ॥

1227: कस्येत् (4-2-25) कसब्दस्य इदादेशः स्याकत्प्रत्ययसन्नियोगेन । ‘यस्य’-(सू. 311) इति लोपतेपरत्वादादिवृद्धिः । को ब्राह्मादेवतास्य कायं हविः । श्रीर्देवतास्य श्रायम् ॥

1228: शुक्राद्घन् (4-2-26) शुक्रियम् ॥

1229: अपोनप्त्रपांनप्तृभ्यां घः (4-2-27) अपोनप्त्रियम् । अपान्नप्त्रियम् । अपोनपात् अपान्नपाच्च देवते । प्रत्ययसंनियोगेन तूक्तं रूपं निपात्यते । अत एवापोनपाते अपान्नपातेऽनुब्रूहीति प्रैषः ॥

1230: छ च (4-2-28) योगविभागो यथासंख्यनिवृत्त्यर्थः अपोनप्त्रीयम् । अपान्नप्त्रीयम् ॥ (छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानम् (वा 2701) । पैङ्गाक्षीपुत्रीयम् । तार्णबिन्दवायम्) । शतरुद्राद्धश्च (वा 2702) ॥ चाच्छः । शतं रुद्रा देवता अस्य शतरुद्रियम् । शतरुद्रीयम् । घच्छयोर्विधानसामर्थ्याद् ‘द्विगोर्लुगनपत्ये’(सू. 1080) इति न लुक् ॥

1231: महेन्द्राद्घाणौ च (4-2-29) चाच्छः । महेन्द्रियं हविः । माहेन्द्रिम् । महेन्द्रीयम् ॥

1232: सोमाट्ट्यण् (4-2-30) सौम्यम् । टित्वान्ङीप् । सौमी ऋक् ॥

1233: वाय्वृतुपित्रुषसो यत् (4-2-31) वायव्यम् । ऋतव्यम् ॥

1234: रीङृतः (7-4-27) अकृद्यकारेऽसार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः स्यात् ॥‘यस्येति च’ (सू. 311) । पित्र्यम् । उषस्यम् ।

1235: द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च (4-2-32) चाद्यत् । द्यावापृथिवीयम् । द्यावापृथिव्यम् । शुनासीरीयम् । सुनीसीर्यम् ॥

1236: अग्नेर्ढक् (4-2-33) आग्नेयम् ॥

1237: कालेभ्यो भववत् (4-2-34) मासिकम् । प्रावृषेण्यम् ॥

1238: महाराजप्रोष्ठपदाट्ठञ् (4-2-35) माहाराजिकम् । प्रौष्ठपदिकम् ॥

1239: देवताद्वन्द्वे च (7-3-21) अत्र पूर्वेत्तरपदयोराद्यचो वृद्धिः स्यात् ञिति णिति किति च परे । आग्निमारुतम्॥

1240: नेन्द्रस्य परस्य (7-3-22) परस्येन्द्रस्य वृद्धिर्न स्यात् । सौमेन्द्रः । परस्य किम् । ऐन्द्राग्नः ॥

1241: दीर्घाच्च वरुणस्य (7-3-23) दीर्घात्परस्य वरुणस्य न वृद्धिः । ऐन्द्रावरुणम् । दीर्घात्किम् । आग्निवारुणीमनड्वाहीमालभेत तदस्मिन्वर्तत इति नवयज्ञादिभ्य उपसंख्यानम् (वा 2706) ॥ नावयज्ञिकः कालः। पाकयज्ञिकः ॥ पूर्णमासादण् वक्तव्यः (वा 2707) ॥ पूर्णो मासोऽस्यां वर्तते इति पौर्णमासी तिथिः ॥

1242: पितृव्यमातुलमातामहपितामहाः (4-2-36) एते निपात्यन्ते ॥ पितुर्भ्रातरि व्यत् (वा 2708) ॥ पितुर्भ्राता पितृव्यः ॥ मातुर्डुलच् (वा 1708) ॥ मातुर्भ्राता मातुलः ॥ मातृपितृभ्यां पितरि डामहच् (वा 2709) ॥ मातुः पिता मातामहः । पितुः पिता पितामहः ॥ मातरि षिच्च (वा 2710) ॥ मातामही । पितामही ॥अवेर्दुग्धे सोढदूसमरीसचो वक्तव्यः (वा 2712) ॥ सकारपाठसामर्थ्यान्न षः । अविसोढम् । अविदूसम् । अविमरीसम् ॥ तिलानिष्फलात्पिञ्जौ (वा 2713) ॥ तिलपिञ्जः । तिलपेजः । वन्ध्यस्तिल इत्यर्थः ॥ पिञ्जश्छन्दसि डिच्च (वा 2714) ॥ तिल्पिञ्जः ॥

1243: तस्य समूहः (4-2-37) काकानां समूहः काकम् । बाकम् ।

1244: भिक्षादिभ्योऽण् (4-2-38) भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । इह भस्याढ इति पुंवद्भावे कृते ॥

1245: इनण्यनपत्ये (6-4-164) अनपत्यार्थेऽणि परे इन् प्रकत्या स्यात् । तेन ‘नस्तद्धिते’(सू. 679) इति टिलोपो न । युवतीनां समूहो यौवनम् । शत्रन्तादनुदात्तादेरञि यौवतम् ॥

1246: गोत्रोक्षोष्ट्रोरभ्रराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् (4-2-39) एभ्यः समूहे वुञ् स्यात् । लौकिकमिह गोत्रं तच्चापत्यमात्रम् ॥

1247: युवोरनाकौ (7-1-1) यु वु एतयोरनुनासिकयोः क्रमादन अक एतावादेशौ स्तः । ग्लुचुकायनीनां समूहो ग्लौचुकायनकम् । औक्षकमित्यादि । ‘आपत्यस्य च’–(सू. 1082) इति यलोपे प्राप्ते ॥ प्रकृत्याऽकेराजन्यमनुष्ययुवानः (वा 4214) ॥ राजन्यकम् । मानुष्यकम् ॥वृद्धाच्चेति वक्तव्यम् (वा 2716) ॥ वार्धकम् ॥

1248: केदाराद्यञ्च (4-2-40) चाद्वुञ् । कैदार्यम् । कैदारकम् ॥गणिकाया यञिति वक्तव्यम् (वा 2719) ॥ गाणिक्यम्॥

1249: ठञ्कवचिनश्च (4-2-41) चाक्तेदारादपि । कवचिनां समूहः कावचिकम् । कैदारिकम् ॥

1250: ब्राह्मणमाणववाडवाद्यन् (4-2-42) ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ॥ पृष्ठादुपसंख्यानम् (वा 2720) ॥ पृष्ठ्यम् ॥

1251: ग्रामजनबन्धुभ्यस्तल् (4-2-43) ग्रामता । जनता । बन्धुता ॥ गजसहायाभ्यां चेति वक्तव्यम् (वा 2721) ॥ गजता । सहायता ॥ अह्नः खः क्रतौ (वा 2722-2723) ॥ अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । क्रतौ किम् । आह्नः । इह खण्डिकादित्वादञ् । ‘अह्नष्टखोरेव’(सू. 789) इति नियमाट्टिलोपो न ॥ पर्श्वा णस् वक्तव्यः (वा 2724) ॥

1252: सिति च (1-4-16) सिति परे पूर्वं पदसंज्ञं स्यात् । अभत्वादोर्गुणो न । पर्शूनां समूहः पार्श्वम् ॥

1253: अनुदात्तादेरञ् (4-2-44) कापोतम् । मायूरम् ॥

1254: खण्डिकादिभ्यश्च (4-2-45) अञ् स्यात् । खण्डिकानां समूहः खाण्डिकम् ॥

1255: चरणेभ्यो धर्मवत् (4-2-46) काठकम् । छान्दोग्यम् ॥

1256: अचित्तहस्तिधेनोष्ठक् (4-2-47) साक्तुकम् । हास्तिकम् । धैनुकम् ॥

1257: केशाश्वाभ्यां यञ्छावन्यतरस्याम् (4-2-48) पक्षे ठगणौ । कैश्यम्-कैशिकम् । अश्वीयम्-आश्वम् ॥

1258: पाशादिभ्यो यः (4-2-49) पाश्या । तृण्या । धूम्या । वन्या । वात्या ॥

1259: खलगोरथात् (4-2-50) खल्या । गव्या । रथ्या ॥

1260: इनित्रकट्यचश्च (4-2-51) खलादिभ्यः क्रमात्स्युः । खलिनी । गोत्रा । रथकट्या ॥ खलादिभ्य इनिर्वक्तव्यः (वा 2735) ॥ डाकिनी । कुटुम्बिनी । आकृतिगणोऽयम् ॥

1261: विषयो देशे (4-2-52) षष्ठ्यन्तादमादयः स्युरत्यन्तपरिशीलितेऽर्थे स चेद्देशः । शिबीनां विषयो देशः शैबः । देशे किम् । देवदत्तस्य विषयोऽनुवाकः ॥

1262: राजन्यादिभ्यो वुञ् (4-2-53) राजन्यकः ॥

1263: भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ (4-2-54) भौरिकीणां विषयो देशः भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् ॥

1264: सोऽस्यादिरिति च्छन्दसः प्रगाथेषु (4-2-55) अण् । पङ्क्तिरादिरस्येति पाङ्क्तः प्रगाथः ॥ स्वार्थ उपसंख्यानम् (वा 2744) ॥ त्रिष्टुबेव त्रैष्टुभम् ॥

1265: संग्रामे प्रयोजनयोद्धृभ्यः (4-2-56) सोऽस्येत्यनुवर्तते । सुभद्रा प्रयोजनमस्य संग्रामस्येति सौभद्रः । भरता योद्धारोऽ स्य संग्रामस्य भारतः ॥

1266: तदस्यां प्रहरणमिति क्रीडायां णः (4-2-57) दण्डः प्रहसणमस्यां क्रीडायां दाण्डा । मौष्टा ॥

1267: घञः सास्यां क्रियेति ञः (4-2-58) घञन्तात्क्रियावाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे ञप्रत्ययः स्यात् । घञ इति कृद्ग्रहणाद्गतिकारकपूर्वस्यापि ग्रहणम् ॥

1268: श्येनतिलस्य पाते ञे (6-3-71) श्येन तिल एतयोर्मुमागमः स्यात् ञप्रत्ययपरे पातशब्दे उत्तरपदे । श्येनपातोऽस्यां वर्तते श्यैनंपाता मृगया । तिलपातोऽस्यां वर्तते तैलंपाता स्वधा । श्येनतिलस्य किम् । दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः ॥

1269: तदधीते तद्वेद (4-2-59) व्याकरणमधीते वेद वा वैयाकरणः ॥

1270: क्रतूक्थादिसूत्रान्ताट्ठक् (4-2-60) क्रतुविशेषवाचिनामेवेह ग्रहणम् । तेभ्यो मुख्यार्थेभ्यो वेदितरि तत्प्रतिपादकग्रन्थपरेभ्यस्त्वद्येतरि । आग्निष्टोमिकः । वाजपेयिकः । उक्थं सामविशेषस्तल्लक्षणपरो ग्रन्थविशेषो लक्षणयोक्थम् । तदधीते वेद वा । औक्थिकः ॥ मुख्यार्थात्तूक्थशब्दाट्ठगणौ नेष्येते ॥ न्यायम्, नैयायिकः । वृत्तिम्, वार्तिकः । लोकायतम्, लौकायतिकः इत्यादि ॥ सूत्रान्तात्त्वकल्पादेरेवेष्यते (वा 2744) ॥ सांग्रहसूत्रिकः । अकल्पादेः किम् । काल्पसूत्रः ॥ विद्यालक्षणकल्पान्ताच्चेति वक्तव्यम् (वा 2744) ॥ वायसविद्यिकः । गौलक्षणकः। आश्वलक्षणिकः । पाराशरकल्पिकः ॥ अङ्गक्षत्रधर्मत्रिपूर्वाद्विद्यान्तान्नेति वक्तव्यम् (वा 2745) ॥ आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रिविधा विद्या त्रिविद्या तामधीते वेद वा त्रैविद्यः ॥ आख्यानाख्यायिकेतिहासपुराणेभ्यश्च (वा 2746) ॥ यवक्रीतमधिकृत्य कृतामाख्यानमुपचाराद्यवक्रीतं तदधीते वेत्ति वा यावक्रीतिकः । वासवदत्तामधिकृत्य कृता आख्यायिका वासवदत्ता । ‘अधिकृत्य कृते ग्रन्थे’(सू. 1467) इत्यर्थे ‘वृद्धाच्छः’(सू. 1337) । तस्य लुबाख्यायिकाभ्यो बहुलमिति लुप् । ततोऽनेन ठक् । वासवदत्तिकः । ऐतिहासिकः । पौराणिकः ॥ सर्वादेः सादेश्च लुग्वक्तव्यः (वा 2748) ॥ सर्ववेदानधीते सर्ववेदः । सर्वतन्त्रः । सवार्तिकः । ‘द्विगोर्लुक्’(सू. 1080) इति लुक् । द्वितन्त्रः ॥ इकन्पदोत्तरपदाच्छतषष्टेः षिकन्पथः (वा 2749-2750) ॥ पूर्वपदिकः । उत्तरपदिकः । शतपथिकः । शतपथिकी । षष्टिपथिकः । षष्टिपथिकी ॥

1271: क्रमादिभ्यो वुन् (4-2-61) क्रमकः । क्रम, पद, शिक्षा, मीमांसा, क्रमादिः ॥

1272: अनुब्राह्मणादिनिः (4-2-62) तदधते तद्वेद 1269इत्यर्थे । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणं तदधीते अनुब्राह्मणी । अत्वर्थीयेनैव सिद्धे अणबाधनार्थमिदम् ॥

1273: वसन्तादिभ्यष्ठक् (4-2-63) वासन्तिकः । अथर्वाणमधीते आथर्वणिकः । ‘दाण्डिनायन’– (सू. 1145) इति सूत्रे निपातनाट्टिलोपो न ॥

1274: प्रोक्ताल्लुक् (4-2-64) प्रोक्तार्थकप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । पणनं पणः । घञर्थे कविधानमिति कः । सोऽस्यास्तीति पणी । तस्य गोत्रापत्यं पाणिनः ॥

1275: गाथिविदथिकेशिगणिपणिनश्च (6-4-165) एतेऽणि प्रकृत्या स्युः । इति टिलोपो न । ततो यूनि इञ् पाणिनिः ॥

1276: ण्यक्षत्रियार्षञितो यूनि लुगणिञोः (2-4-58) ण्यप्रत्ययान्तात्क्षत्रियगोत्रप्र्ययान्तादृष्यभिधायिनो गोत्रप्रत्ययान्ताद् ञितस्च परयोर्युवाभिधायिनोरणिञोर्लुक् स्यात् । कौरव्यः पिता । कौरव्यः पुत्रः । श्वाफल्कः पिता । श्वाफल्कः पुत्रः । वासिष्ठः पिता । वासिष्ठः पुत्रः । तैकायनिः पिता । तैकायनिः पुत्रः । एभ्यः किम् । शिवाद्यण् । कौहङः पिता । तत इञ् । कौहङिः पुत्रः । यूनि किम् । वामरथ्यस्य छात्राः । वामरथाः । इति अणो लुक् तु न भवति । आर्षग्रहणेन प्रतिपदोक्तस्य ऋष्यण एव ग्रहणात् । पाणनिना प्रोक्तं पानिनीयम् । ‘वृद्धाच्छः’(सू. 1337) । ‘इञश्च’(सू. 1333) इत्यण् तु न । गोत्रे य इञ् तदन्तादिति वक्ष्यमाणत्वात् । ततोऽध्येतृवेदित्रणो लुक् । स्वरे स्त्रियां च विशेषः । पाणिनीयः । पाणिनीया ॥

1277: सूत्राच्च कोपधात् (4-2-65) सूत्रवाचिनः ककारोपधादध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । अप्रोक्तार्थं आरम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम् । तदधीते विदन्ति वा अष्टकाः ॥

1278: छन्दोब्राह्मणानि च तद्विषयाणि (4-2-66) छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाणि स्युः । अद्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थः । कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाण्णिनिः । तस्य ‘कठचरकात्’- (सू. 1487) इति लुक् । ततोऽण्, तस्य ‘प्रोक्ताल्लुक्’ (सू. 1274) ॥

॥ अथ चातुरर्थिकाः ॥

1279: तदस्मिन्नस्तीति देशे तन्नाम्नि (4-2-67) उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरः ॥

1280: तेन निर्वृत्तम् (4-2-68) कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी ॥

1281: तस्य निवासः (4-2-69) शिबीनां निवासो देशः शैबः ॥

1282: अदूरभवश्च (4-2-70) विदिशाया अदूरभवं नगरं वैदिशम् । चकारेण प्रागुक्तास्त्रयोऽर्थाः संनिधाप्यन्ते । तेन वक्ष्यमाणप्रत्ययानां चातुरर्थिकत्वं सिध्यति ॥

1283: ओरञ् (4-2-71) अणोऽपवादः । कक्षतु-काक्षतवम् । नद्यां तु परत्वान्मतुप् । इक्षुमती ॥

1284: मतोश्च बह्वजङ्गात् (4-2-72) बह्वच् अङ्गं यस्य मतुपस्तदन्तादञ नाऽण् । सैध्रकावतम् । बह्वजिति किम् । आहिमतम् । अङ्गग्रहणं बह्वजिति तद्विशेषणं यथा स्यान्मत्वन्तविशेषणं माभूत् ॥

1285: बह्वचः कूपेषु (4-2-73) अणोऽपवादः । दीर्घवरत्रेण निर्वृत्तो दैर्घवरत्रः कूपः ॥

1286: उदक्च विपाशः (4-2-74) विषाश उत्तरे कूले ये कूपात्येष्वञ् । अबह्वजर्थ आरम्भः । दत्तेन निर्वृत्तो दात्तः कूपः । उदक् किम् । दक्षिणतः कूपेष्वणेव ॥

1287: सङ्कलादिभ्यश्च (4-2-75) कूपेष्विति निवृत्तम् । सङ्कलेन निर्वृत्तं साङ्कलम् । पौष्कलम् ॥

1288: स्त्रीषु सौवीरसाल्वप्राक्षु (4-2-76) स्त्रीलिङ्गेषु एषु देशेषु वाच्येष्वञ् । सौवीरे, दत्तामित्रेण निर्वृत्ता दात्तामित्री नगरी । साल्वे, वैधूमाग्नी । प्राचि, माकन्दी ॥

1289: सुवास्त्वादिभ्योऽण् (4-2-77) अञोऽपवादः । सुवास्तोरदूरभवं सौवास्तवम् । वर्मु, वार्णवम् । अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी ॥

1290: रोणी (4-2-78) रोणीशब्दात्तदन्ताच्च अण, कूपाञोऽपवादः । रौणः । आजकरोणः ॥

1291: कोपधाच्च (4-2-79) अण् । अञोऽपवादः । कार्णच्छिद्रकः कूपः । कार्कवाकवम् । त्रैशङ्कवम् ॥

1292:वुञ्छण्कठजिलसेनिरढञ्ण्ययफक्फिञिञ्यकक्ठकोऽरीहणकृशाश्वर्श्र्यकुमुतदकाशतृणप्रेक्षाश्मसखि-संकाशबलपक्षकर्णसुतगमप्रगदिन्वराहकुमुदादिभ्यः (4-2-80) सप्तदशम्यो गणेभ्यः सप्तदश क्रमात्स्युश्चतुरर्थ्याम् । अरीहणादिभ्यो वुञ्, अरीहणेन निर्वृत्तमारीहणकम् । कृशाश्वादिभ्यश्छण् । कार्शाश्वीयम् । ऋस्यादिभ्यः कः । ऋश्यकम् । कुमुदादिभ्यष्ठच् । कुमुदिकम् । काशादिभ्य इलः । काशिलः । तृणादिभ्यः सः । तृणसम् । प्रेक्षादिभ्य इनिः । प्रेक्षी । अश्मादिभ्यो रः । अश्मरः । सख्यादिभ्यो ढञ् । साखेयम् । सङ्काशादिभ्यो ण्यः । साङ्काश्यम् । बलादिभ्यो यः । बल्यम् । पक्षादिभ्यः फक् । पाक्षायणः । पथः पन्थ च (ग सू 79) ॥ पान्थायनः । कर्णादिभ्यः फिञ् । कार्णायनिः । सुतङ्गमादिभ्य इञ् सौतङ्गमिः । प्रगद्यादिभ्यो ञ्यः । प्रगदिन्, प्रागद्यः । वराहादिभ्यः कक्। वारीहकः । कुमुदादिभ्यष्ठक् । कौमुदीकः ॥

1293: जनपदे लुप् (4-2-81) जनपदे वाच्ये चातुरर्थिकस्य लुप्स्यात् ॥

1294: लुपि युक्तवद्व्यक्तिवचने (1-2-51) लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालानां निवासो जनपदः पञ्चालाः । कुरवः । अङ्गाः । वङ्गाः । कलिङ्गाः ॥

1295: तदशिष्यं संज्ञाप्रमाणत्वात् (1-2-53) युक्तवद्वचनं न कर्तव्यं संज्ञानां प्रमाणत्वात् ॥

1296: लुब्योगाप्रख्यानात् (1-2-54) लुबपि न कर्तव्योऽवयवार्थस्येहाप्रतीतेः ।

1297: योगप्रमाणे च तदभावेऽदर्शनं स्यात् (1-2-55) यदि हि योगस्यावयवार्थस्येदं बोधकं स्यात्तदा तदभावे न दृश्येत ॥

1298: प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् (1-2-56) प्रत्ययार्थः प्रधानमित्येवंरूपं वचनमप्यशिष्यम् । कुतः, अर्थस्य लोकत एव सिद्धेः ॥

1299: कालोपसर्जने च तुल्यम् (1-2-57) अतीताया रात्रेः पश्चार्धेनागामिन्याः । पूर्वार्धेन य सहितोदिवसोऽद्यतनः । विशेषणमुपसर्जनमित्यादिपूर्वाचार्यैः परिभाषितं तत्राप्यशिष्यत्वं समानम् । लोकप्रसिद्धेः॥

1300: विशेषणानां चाजातेः (1-2-52) लुबर्थस्य विशेषणानामपि तद्वल्लिङ्गवचने स्तो जातिं वर्जयित्वा । पञ्चाला रमणीयाः गोदौ रमणीयौ । अजातेः किम् । पञ्चाला जनपदः । गोदौ ग्रामः ॥ हरीतक्यादिषु व्यक्तिः (वा 715) ॥ हरीतक्याः फलानि हरीतक्यः ॥खलतिकादिषु वचनम् (वा 716) ॥ खलतिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि ॥ मनुष्यलुपि प्रतिषेधः (वा717) ॥ मनुष्यलक्षणे लुबर्थे विशेषणानां न, लुबन्तस्य तु भवतीत्यर्थः । चञ्चा अभिरूपः ॥

1301: वरणादिभ्यश्च (4-2-82) अजनपदार्थ आरम्भः । वरणानामदूरभवे नगरं वरणाः ॥

1302: शर्कराया वा (4-2-83) अस्माच्चातुरर्थिकस्य वा लुप्स्यात् ॥

1303: ठक्छौ च (4-2-84) शर्कराया एतौ स्तः । कुमुदादौ वराहादौ च पाठसामर्थ्यात्पक्षे ठच्ककौ । वाग्रहणसामर्थ्यात्पक्षे औत्सर्गिकोऽण् तस्य लुब्विकल्पः । षड् रूपाणि । शर्करा । शार्करम् । शार्करिकम् । शर्करीयम् । शर्करिकम् । शार्करकम् ॥

1304: नद्यां मतुप् (4-2-85) चातुरर्थिकः । इक्षुमती ॥

1305: मध्वादिभ्यश्च (4-2-86) मतुप् स्याच्चातुरर्थिकः । अनद्यर्थ आरम्भः । मधुमान् ॥

1306: कुमुदनडवेतसेभ्यो ड्मतुप् (4-2-87) कुमुद्वान् । नड्वान् । वेतस्वान् । आद्ययोः ‘झयः’(सू. 1898) इति अन्त्ये मादुपधायाः—(सू. 1897) इति वक्ष्यमाणेन वः ॥ महिषाच्चेति वक्तव्यम् (वा 2761) ॥ महिष्मान्नाम देशः॥

1307: नडशादाड्ड्वलच् (4-2-88) नड्वलः । शादो जम्बालघासयोः । शाद्वलः ॥

1308: शिखाया वलच् (4-2-89) शिखावलम् ॥

1309: उत्करादिभ्यश्छः (4-2-90) उत्करीयः ॥

1310: नडादीनां कुक्च (4-2-91) नडकीयम् । क्रुञ्चा ह्रस्वत्वं च (ग सू 80) ॥ क्रुञ्चकीयः ॥ तक्षन्नलोपश्च (ग सू. 81 ॥ तक्षकीयः ॥

1311: बिल्वकादिभ्यश्छस्य लुक् (6-4-153) नडाद्यन्तर्गता बिल्वकादयस्तेभ्यश्छस्य लुक् तद्धिते परे । बिल्वा यस्यां सन्ति सा बिल्वकीया । तस्यां भवा बैल्वकाः । वेत्रकीयाः । वैत्रकाः । छस्य किम् । छमात्रस्य लुग्यथा स्यात्कुको निवृत्तिर्माभूत् । अन्यथा संनियोगशिष्टानाम्‌ इति कुगपि निवर्तेत । लुग्ग्रहणं सर्वलोपार्थम् । लोपो हि यमात्रस्य स्यात् ॥

॥इति तद्धिताधिकारे चातुरर्थिकप्रकरणम्‌ ॥

॥ अथ तद्धितेषु धिकारे शैषिकप्रकरणम्‌ ॥

1312: शेषे (4-2-92) अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राऽणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदिपिष्टा दार्षदाः सक्तवः । उलूखले क्षुण्ण औलूखले क्षुण्ण औलूखलो यावकः । अश्वैरुह्यत आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । शेषे इति लक्षणं चाधिकारश्च । तस्य विकारः इत्यतः प्राक् शेषाधिकारः ॥

1313: राष्ट्रावारपाराद्घखौ (4-2-93) आभ्यां क्रमाद्घखौ स्तः शेषे । राष्ट्रियः । अवारपारीणः ॥ अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम् (वा 2771-2772) ॥ अवारीणः । पारीणः । इह प्रकृतिविशेषाद्धादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥

1314: ग्रामाद्यखञौ (4-2-94) ग्राम्यः । ग्रामीणः ॥

1315: कत्त्र्यादिभ्यो ढकञ् (4-2-95) कुत्सितास्त्रयः कत्त्रयः । तत्र जातादिः कात्त्रेयकः । नाकरेयकः । ग्रामादित्यनुवृत्तेः ग्रामेयकः ॥

1316: कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु (4-2-96) कौलेयकः श्वा । कौलोऽन्यः । कौक्षेयकोऽसिः । कौक्षोऽन्यः । ग्रैवेयकोऽलङ्कारः । ग्रैवोऽन्यः ॥

1317: नद्यादिभ्यो ढक् (4-2-97) नादेयम् । माहेयम् । वाराणसेयम् ॥

1318: दक्षिणापश्चात्पुरसस्त्यक् (4-2-98) दक्षिणेत्याजन्तमव्ययम् । दाक्षिणात्यः । पाश्चात्त्यः । पौरस्त्यः ॥

1319: कापिश्याः ष्फक् (4-2-99) कापिश्यां जातादि कापिशायनं मधु । कापिशायनी द्राक्षा ॥

1320: रङ्कोरमनुष्येऽण्च (4-2-100) चात् ष्फक् । राङ्कवो गौः । राङ्कवायणः । अमनुष्य इति किम् । राङ्कवको मनुष्यः ॥

1321: द्युप्रागपागुदक्प्रतीचो यत् (4-2-101) दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् ॥

1322: कन्थायाष्ठक् (4-2-102) कान्थिकः ॥

1323: वर्णौ वुक् (4-2-103) वर्णुर्नदस्तस्य समीपदेशो वर्णुः, तद्विपयार्थवाचिकन्थाशब्दाद्वुक् स्यात् । यथा हि जातं हिमवत्सु कान्थकम् ॥

1324: अव्ययात्त्यप् (4-2-104) अमेहक्वतसित्रेभ्य एव (वा 2779) ॥ अमाऽन्तिकसहार्थयोः । अमात्यः । इहत्यः । क्वत्यः । ततस्त्यः । तत्रत्यः । परिगणनं किम् । उपरिष्टाद्भव औपरिष्टः ॥ अव्ययानां भमात्रे टिलोपः (वा 4187) ॥ अनित्योऽयं बहिषष्टिलोपविधानात् । तेनेह न । आरातीयः ॥ त्यब्नेर्ध्रुव इति वक्तव्यम् (वा 2780) ॥ नित्यः ॥ निसो गते (वा 2781) ॥

1325: ह्रस्वात्तादौ तद्धिते (8-3-101) ह्रस्वादिणः परस्य सस्य षः स्यात्तादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यो निष्टयश्चाण्डालादिः ॥ अरण्याण्णः (वा 2782) ॥ आरण्याः सुमनसः ॥ दूरादेत्यः (वा 2783) ॥ दूरेत्यः ॥ । उत्तरादाहञ् (वा 2744) । औत्तराहः ॥

1326: ऐषमोह्यः श्वसोऽन्यतरस्याम् (4-2-105) एभ्यस्त्यब्वा । पक्षे वक्ष्यमाणौ ट्युट्युलौ । ऐषमस्त्यम् । ऐषमस्तनम् । ह्यस्त्यम् । ह्यस्तनम् । श्वस्त्यम् । श्वस्तनम् । पक्षे शौवस्तिकं वक्ष्यते ॥

1327: तीररूप्योत्तरपदादञौ (4-2-106) यथासंख्येन । काकतीरम् । पाल्वलतीरम् । शैवरूप्यम् । तीररूप्यान्तादिति नोक्तम् । बहुच्पूर्वान्माभूत् । बाहुरूप्यम् ॥

1328: दिक्पूर्वपदादसंज्ञायां ञः (4-2-107) अणोपवादः । पौर्वशालः । असंज्ञायां किम् । संज्ञाभूतायाः प्रकृतेर्माभूत् । पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः ।‘प्राचां ग्रामनगरणाम्’ (सू. 1400) इत्युत्तरपदवृद्धिः ॥

1329: मद्रेभ्योऽञ् (4-2-108) दिक्पूर्वपदादित्येव । ‘दिशोऽमद्राणाम्’(सू. 1399) इति मद्रपर्युदासादादिवृद्धिः। पौर्वमद्रः । आपरमद्रः ॥

1330: उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् (4-2-109) अञ् स्यात् । शैवपुरम् ॥

1331: प्रस्थोत्तरपदपलद्यादिकोपधादण् (4-2-110) माहिकिप्रस्थः । पालदः । नैलीनकः ॥

1332: कण्वादिभ्यो गोत्रे (4-2-111) एभ्यो गौत्रप्रत्ययान्तेभ्योऽण् स्यात् । कण्वो गर्गादिः । काण्वस्य छात्राः काण्वाः ॥

1333: इञश्च (4-2-112) गोत्रे य इञ् तदन्तादण् स्यात् । दाक्षाः । गोत्रे किम् । सौतङ्गमेरिदं सौतङ्गमीयम् । गोत्रमिह शास्त्रीयं नतु लौकिकम् । तेनेह न । पाणिनीयम् ॥

1334: न द्व्यचः प्राच्यभरतेषु (4-2-113) इञश्च’(सू. 1333) इत्यणोऽपवादः । प्राष्ठीयाः । काशीयाः । भरतानां प्राच्यात्वेऽपि पृथगुपादानमन्यत्र प्राच्यग्रहणे भरतानामग्रहणस्य लिङ्गम् ॥

1335: वृद्धिर्यस्याचामादिस्तद्वृद्धम् (1-1-73) यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात् ॥

1336: त्यदादीनि च (1-1-74) वृद्धसंज्ञानि स्युः ॥

1337: वृद्धाच्छः (4-2-114) शालीयः । मालीयः । तदीयः ॥

1338: एङ् प्राचां देशे (1-1-75) एङ् यस्याचामादिर्तद्वृद्धसंज्ञं वा स्याद्देशाभिधाने । एणीपचनीयः । गोनर्दीयः। भोजकटीयः । पक्षे अणि । ऐणीपचनः । गौनर्दः । भौजकटः । एङ् किम् । आहिच्छत्रः । कान्यकुब्जः ॥ वा नामधेयस्य वृद्धसंज्ञा वक्तव्या (वा 576) ॥ दैवदत्तः । देवदत्तीयः ॥

1339: भवतष्ठक्छसौ (4-2-115) वृद्धाद्भवत एतौ स्तः । भावत्कः । जश्त्वम् । भवदीयः । वृद्धादित्यनुवृत्तेः शत्रन्तादणेव । भावतः ॥

1340: काश्यादिभ्यष्ठञ्ञिठौ (4-2-116) इकार उच्चारणार्थः । काशिकी । काशिका । बैदिकी । बैदिका ॥ आपदादिपूर्वपदात्कालान्तात् (ग सू 74) ॥ आपदादिराकृतिगणः । आपत्कालिकी । आपत्कालिका ॥

1341: वाहीकग्रामेभ्यश्च (4-2-117) वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ् ञिठौ स्तः । छस्यापवादः । कास्तीरं नाम वाहीकग्रामः । कास्तीरिकी । कास्तीरिका ॥

1342: विभाषोशीनरेषु (4-2-118) एषु ये ग्रामास्तद्वाचिभ्यो वृद्धेभ्यष्ठञ् ञिठौ वा स्तः । सौदर्शनिकी । सौदर्शनिका । सौदर्शनीया ॥

1343: ओर्देशे ठञ् (4-2-119) उवर्णान्ताद्देशवाचिनष्ठञ् । निषादकर्षूः । नैषादकर्षकः । ‘केऽणः’(सू. 834) इति ह्रस्वः । देशे किम् । पटोश्छात्राः पाटवाः । ञिठं व्यावर्तयितुं ठञ् ग्रहणम् । वृद्धाच्छं परत्वादयं बाधते । दाक्षिकार्षुकः ॥

1344: वृद्धात्प्राचाम् (4-2-120) प्राद्गेशवाचिनो वृद्धादेवेति नियमार्थं सूत्रम् । आढकजम्बुकः । शाकजम्बुकः । नेह मल्लवास्तु, माल्लवास्तवः ॥

1345: धन्वयोपधाद्वुञ् (4-2-121) धन्वाविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धाद्वुञ् स्यात् । ऐरावतं धन्व ऐरावतकः । साङ्काश्यकाम्पिल्यशब्दौ वुञ्छण्- (सू. 1292) आदिसूत्रेण ण्यान्तौ । साङ्काश्यका । काम्पिल्यकः ॥

1346: प्रस्थपुरवहान्ताच्च (4-2-122) एतदन्ताद्वृद्धादेशवाचिनो वुञ् स्यात् । छस्यापवादः । मालाप्रस्थकः । नान्दीपुरकः । पैलुवहकः । पुरान्तग्रहणमप्रागर्थम् । प्राद्गेशे तूत्तरेण सिद्धम् ॥

1347: रोपधेतोः प्राचाम् (4-2-123) रोपधादीकारान्ताच्च प्राद्गेशवाचिनो वृद्धाद्वुञ् स्यात् ॥ पाटलिपुत्रः । ईतः, काकन्दकः ॥

1348: जनपदतदवध्योश्च (4-2-124) जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद्वुञ् स्यात् । आदर्शकः । त्रैगर्तकः॥

1349: अवृद्धादपि बहुवचनविषयात् (4-2-125) अवृद्धाद् वृद्धाच्च जनपदतदवधिवाचिनो बहुवचनविषयात्प्रातिपदिकाद्वुञ् स्यात् । अवृद्धादणो वृद्धाच्छस्यापवादः । अवृद्धाज्जनपदात्, आङ्गकः । अवृद्धाज्जनपदावधेः, आजमीढकः । वृद्धाज्जनपदात्, दार्वकः । वृद्धाज्जनपदावधेः, कालञ्जरकः । विषयग्रहणं किम्। एकशेषेण बहुत्वे माभूत् । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः, तासु भवो वार्तनः ॥

1350: कच्छाग्निवक्त्रवर्तोत्तरपदात् (4-2-126) देशवाचिनो वृद्धादवृद्धाच्च वुञ् स्यात् । दारुकच्छकः । काण्डाग्नकः । सैन्धुवक्त्रकः । बाहुवर्तकः ॥

1351: धूमादिभ्यश्च (4-2-127) देशवाचिभ्यो वुञ् । धौमकः । तैर्थकः ॥

1352: नगरात्कुत्सनप्रावीण्ययोः (4-2-128) नगरशब्दाद्वुञ् स्यात्कुत्सने प्रावीण्ये च गम्ये । नागरकश्चौरः शिल्पी वा । कुत्सनेति किम् । नागरा ब्राह्मणाः ॥

1353: अरण्यान्मनुष्ये (4-2-129) वुञ् ॥ अरण्याण्णः (वा 2782) इत्यास्यापवदः ॥पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वाच्यम् (वा 2819 ) ॥ आरण्यकः पन्थाः, अध्यायो, न्यायो, विहारो, मनुष्यो, हस्ती वा ॥ वा गोमयेषु (वा 2820) ॥ आरण्यकाः आरण्या वा गोमयाः ॥

1354: विभाषा कुरुयुगन्धराभ्याम् (4-2-130) वुञ् । कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः ॥

1355: मद्रवृज्योः कन् (4-2-131) जनपदवुञोऽपवादः । मद्रेषु जातो मद्रकः । वृजिकः ॥

1356: कोपधादण् (4-2-132) माहिषिकः ॥

1357: कच्छादिभ्यश्च (4-2-133) देशवाचिभ्योऽण् । वुञादेरपवादः । काच्छः । सैन्धवः ॥

1358: मनुष्यतत्स्थयोर्वुञ् (4-2-134) कच्छाद्यणोऽपवादः । कच्छे जातादिः काच्छको मनुष्यः । कच्छकं हसितम् । मनुष्येति किम् । काच्छो गौः ॥

1359: अपदातौ साल्वात् (4-2-135) साल्वशब्दस्य कच्छादित्वाद्वुञि सिद्धे नियमार्थमिदम् । अपदातावेवेति। साल्वको ब्राह्मणः । अपदातौ किम् । साल्वः पदातिर्व्रजति ॥

1360: गोयवाग्वोश्च (4-2-136) साल्वाद्वुञ् । कच्छाद्यणोऽपवादः । साल्वाको गौः । साल्विका यवागूः । साल्वमन्यत् ॥

1361: गर्तोत्तरपदाच्छः (4-2-137) देशे । अणोऽपवादः । वृकगर्तीयम् । उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम् ॥

1362: गहादिभ्यश्च (4-2-138) छः स्यात् । गहीयः ॥ मुखपार्श्वतसोर्लोपश्च (ग सू 78) ॥ मुखतीयम् । पार्श्वतीयम् । अव्ययानां भमात्रे टिलोपस्यानित्यतां ज्ञापयितुमिदम् ॥ कुग्जनस्य परस्य च (ग सू 89) ॥ जनकीयम्। परकीयम् ॥ देवस्य च (ग सू 90) ॥ देवकीयम् ॥ स्वस्य च ॥ स्वकीयम् ॥ वेणुकादिभ्यश्छण्वाच्यः  (ग सू 91) ॥ वैणुकीयम् । वैत्रकीयम् ॥ औत्तरपदकीयम् ॥

1363: प्राचां कटादेः (4-2-139) प्राद्गेशवाचिनः कटादेश्छः स्यात् । अणोऽपवादः । कटनगरीयम् । कटघोषीयम्। कटपल्वलीयम् ॥

1364: राज्ञः क च (4-2-140) वृद्धत्वाच्छे सिद्धे तत्सन्नियोगेन कादेशमात्रं विधीयते । राजकीयम् ॥

1365: वृद्धादकेकान्तखोपधात् (4-2-141) अक इक एतदन्तात्खोपधाच्च वृद्धाद्देशवाचिनश्छः स्यात् । ब्राह्मणको नाम जनपदो यत्र ब्राह्मणा आयुधजीविनस्तत्र जातो ब्राह्मणकीयः । शाल्मलिकीयः । आयोमुखीयः ॥

1366: कन्थापलदनगरग्रामह्रदोत्तरपदात् (4-2-142) कन्थादिपञ्चकोत्तरपदाद्देशवाचिनो वृद्धाच्छः स्यात् । ठञ् ञिठादेरपवादः । दाक्षिकन्थीयम् । दाक्षिपलदीयम् । दाक्षिनगरीयम् । दाक्षिग्रामीयम् । दाक्षिह्रदीयम् ॥

1367: पर्वताच्च (4-2-143) पर्वतीयः ॥

1368: विभाषाऽमनुष्ये (4-2-144) मनुष्यभिन्नेऽर्थे पर्वताच्छो वा स्यात्पक्षेऽण् । पर्वतीयानि पार्वतीनि वा फलानि । अमनुष्ये किम् । पर्वतीयो मनुष्यः ॥

1369: कृकणपर्णाद्भारद्वाजे (4-2-145) भारद्वाजदेशवाचिभ्यामाभ्यां छः । कृकणीयम् । पर्णीयम् । भारद्वाजे किम् । कार्कणम् । पार्णम् ॥

1370: युष्मदस्मदोरन्यतरस्यां खञ्च (4-3-1) चाच्छः । पक्षेऽण् । युवयोर्युष्माकं वा अयं युष्मदीयः । अस्मदीयः॥

1371: तस्मिन्नणि च युष्माकास्माकौ (4-3-2) युष्मदस्मादोरेतावादेशौ स्तः खञ्यणि च । यौष्माकीणः । आस्मकीनः । यौष्माकः । आस्माकः ॥

1372: तवकममकावेकवचने (4-3-3) एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञ्यणि च । तावकीनः । तावकः । मामकीनः । मामकः । छे तु ॥

1373: प्रत्ययोत्तरपदयोश्च (7-2-98) मपर्यन्तयोरेकार्थयोस्त्वमौ स्तः प्रत्यये उत्तरपदे च । त्वदीयः । मदीयः ॥

1374: अर्धाद्यत् (4-3-4) अर्ध्यः ।

1375: परावराधमोत्तमपूर्वाच्च (4-3-5) परार्ध्यम् । अवरार्थम् । अधमार्ध्यम् । उत्तमार्ध्यम् ॥

1376: दिक्पूर्वपदाट्ठञ्च (4-3-6) चाद्यत् । पौर्वार्धिकम् । पूर्वार्ध्यम् ॥

1377: ग्रामजनपदैकदेशादञ्ठञौ (4-3-7) ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च दिक्पूर्वपदादर्धान्तादञ्ठञौ स्तः । इमेऽस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः । पौर्वार्धिकाः । ग्रामस्य पूर्वास्मिन्नर्धे भवा इति तद्धितार्थे समासः । ठञ् ग्रहणं स्पष्टार्थम् । अञ्चेत्युक्ते यतोऽप्यनुकर्षः संभाव्येत ॥

1378: मध्यान्मः (4-3-8) मध्यमः ॥

1379: अ सांप्रतिके (4-3-9) मध्यशब्दादकारप्रत्ययः स्यात्सांप्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रस्वं नातिदीर्घमित्यर्थः ॥

1380: द्वीपादनुसमुद्रं यञ् (4-3-10) समुद्रस्य समीपे यो द्वीपस्तद्विषयाद्द्वीपशब्दाद्यञ् स्यात् । द्वैप्यम् । द्वैप्या ॥

1381: कालाट्ठञ् (4-3-11) कालवाचिभ्यष्ठञ् स्यात् । मासिकम् । सांवत्सरिकम् । सायंप्रातिकः । पौनःपुनिकः। कथं तर्हि-शार्वरस्य तमसो निषिद्धये-इति कालिदासः, अनुदितौषसराग--इति भारविः, समानकालीनं प्राक्कालीनमित्यादि च । अपभ्रंशा एवैत इति प्रामाणिकाः । ‘तत्र जातः’(सू. 1393) इति यावत्कालाधिकारः ॥

1382: श्राद्धे शरदः (4-3-12) ठञ् स्यात् । ऋत्वणोऽपवादः । शारदिकं श्राद्धम् ॥

1383: विभाषा रोगातपयोः (4-3-13) शारदिकः शारदो वा रोग आतपो वा । एतयोः किम् । शारदं दधि ॥

1384: निशाप्रदोषाभ्यां च (4-3-14) वा ठञ् स्यात् । नैशिकम् । नैशम् । प्रादोषिकम् । प्रादोषम् ॥

1385: श्वसस्तुट् च (4-3-15) श्वस् शब्दाट्ठञ् वा स्यात्तस्य तुडागमश्च ॥

1386: द्वारादीनां च (7-3-4) द्वार, स्वर्, व्यल्कश, स्वस्ति, स्वर, स्फ्यकृत्, स्वादु, मृदु, श्वस्, श्वन्, स्व एषां न वृद्धिरैजागमश्च । शौवस्तिकम् ॥

1387: संधिवेलाद्यृतुनक्षत्रेभ्योऽण् (4-3-16) संधिवेलादिभ्यः ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽम् स्यात् । सन्धिवेलायां भवं सान्धिवेलम् । ग्रैष्मम् । तैषम् । सन्धिवेला, संध्या, अमावास्या, त्रयोदशी, चतुर्दशी, पौर्ममासी, प्रतिपत् ॥ संवत्सरात्फलपर्वणोः (ग सू 92) ॥ सांवत्सरं फलं पर्व वा । सांवत्सरिकमन्यत् ॥

1388: प्रावृष एण्यः (4-3-17) प्रावृषेण्यः ॥

1389: वर्षाभ्यष्ठक् (4-3-18) वर्षासु साधु वार्षिकं वासः । ‘कालात्साधुपुष्प्यत्पच्यमानेषु’(सू. 1418) इति साध्वर्थे ॥

1390: सर्वत्राण्च तलोपश्च (4-3-22) हेमन्तादण् स्यात्तलोपश्च वेदलोकयोः । चकारात्पक्षे ऋत्वण् । हैमनम् । हैमन्तम् ॥

1391: सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च (4-3-23) सायमित्यादिभ्यश्चतुर्भ्योऽव्ययेभ्यश्च कालवाचिभ्यः ट्युट्युलौ स्तस्तयोस्तुट् च । तुटः प्रागनादेशः । ‘अनद्यतने’(सू. 2185) इत्यादिनिर्देशात् । सायन्तनम् । चिरन्तम् । प्राह्णप्रगयोरेदन्तत्वं निपात्यते । प्राह्णेतनम् । प्रगेतनम् । दोषातनम् । दिवातनम् ॥ चिरपरुत्परारिभ्यस्त्नो वक्तव्यः (वा 2842) ॥ चिरत्नम् । परुत्नम् । परारित्नम् ॥ अग्रादिपश्चाड्डिमच् (वा 2844) ॥ अग्रिमम् । आदिमम् । पश्चिमम् ॥ अन्ताच्च (वा 2845) ॥ अन्तिमम् ॥

1392: विभाषा पूर्वाह्णापराह्णाभ्याम् (4-3-24) आभ्यां ट्युट्युलौ वा स्तस्तयोस्तुट् च । पक्षे ठञ् । पूर्वाह्णेतनम्। अपराह्णेतनम् । ‘घकालतनेषु’–(सू. 975) इत्यलुक् । पूर्वाह्णः सोढोऽस्येति विग्रहे तु पूर्वाह्णतनम् । अपराह्णतनम्। पौर्वाह्णिकम् । आपराह्णिकम् ॥

1393: तत्र जातः (4-3-25) सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः । स्रुघ्ने जातः स्रौघ्नः । औत्सः । राष्ट्रियः । अवारपारीण इत्यादि ॥

1394: प्रावृषष्ठप् (4-3-26) एण्यस्यापवादः । प्रावृषि जातः प्रावृषिकः ॥

1395: संज्ञायां शरदो वुञ् (4-3-27) ऋत्वणोऽपवादः । शारदका दर्भविशेषा मुद्गविशेषाश्च ॥

1396: उत्तरपदस्य (7-3-10) अधिकारोऽयं ‘हनस्तः’-(सू. 2574) इत्यस्मात्प्राक् ॥

1397: अवयवादृतोः (7-3-11) अवयववाचिनः पूर्वपदादृतुवाचिनोऽचामादेरचो वृद्धिः स्यात् ञिति णिति किति च तद्धिते परे । पूर्ववार्षिकः । अपरहैमनः । अवयवात्किम् । पूर्वासु वर्षासु भवः पौर्ववर्षिकः ॥ऋतोर्वृद्धिमद्विधाववयवानाम् (वा 560) इति तदन्तविधिः पूर्वत्र ॥ इह तु न । अवयवत्वाभावात् ॥

1398: सुसर्वार्धाज्जनपदस्य (7-3-12) उत्तरपदस्य वृद्धिः । सुपाञ्चालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः । ‘जनपदतदवध्योः’–(सू. 1348) इति वुञ् ॥ सुसर्वार्धदिक्शब्देभ्यो जनपदस्य (वा 556) इति तदन्तविधिः ॥

1399: दिशोऽमद्राणाम् (7-3-13) दिग्वाचकाज्जनपदवाचिनो वृद्धिः । पूर्वपाञ्चालकः । दिशः किम् । पूर्वपञ्चालानामयं पौर्वपञ्चालः । अमद्राणां किम् । पौर्वमद्रः । योगविभाग उत्तरार्थः ॥

1400: प्राचां ग्रामनगराणाम् (7-3-14) दिशः परेषां नगरवाचिनां ग्रामवाचिनामङ्गनामवयवस्य च वृद्धिः । पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः । नगरे, पूर्वपाटलिपुत्रकः ॥

1401: पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् (4-3-28) पूर्वाह्णकः । अपराह्णकः । आर्द्रकः । मूलकः । प्रदोषकः । अवस्करकः ॥

1402: पथः पन्थ च (4-3-29) पथि जातः पन्थकः ॥

1403: अमावास्याया वा (4-3-30) अमावास्यकः । आमावास्यः ॥

1404: अ च (4-3-31) अमावास्यः ॥

1405: सिन्ध्वपकराभ्यां कन् (4-3-32) सिन्धुकः ॥ कच्छाद्यणि मनुष्यवुञि च प्राप्ते । अपकरकः । औत्सर्गिकेऽणि प्राप्ते ॥

1406: अणञौ च (4-3-33) क्रमात् स्तः । सैन्धवः । आपकारः ॥

1407: श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् (4-3-34) एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्यात् ॥

1408: लुक्तद्धितलुकि (1-2-49) तद्धितलुकिसत्युपसर्जनस्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्ठः । फल्गुन इत्यादि ॥चित्रारेवतीरोहिणीभ्यः स्त्रियामुसंख्यानम् (वा 2857) ॥ चित्रायां जाता चित्रा । रेवती । रोहिणी । आभ्यां ‘लुक्तद्धितलुकि’(सू. 1408) इति लुकि कृते पिप्पल्यादेराकृतिगणत्वात्पुनर्ङीष् ॥ फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ (वा 2858) ॥ स्त्रियामित्येव । फल्गुनी । अषाढा ॥ श्रविष्ठाषाढाभ्यां छण्वक्तव्यः (वा 2859) ॥ अस्त्रियामपि । श्राविष्ठीयः । आषाढीयः ॥

1409: जे प्रोष्ठपदानाम् (7-3-18) प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिः स्याज्जातार्थे ञिति णिति किति च। प्रोष्ठपदासु भवः प्रौष्ठपदः । बहुवचननिर्देशात्पर्यायोऽपि गृह्यते । भाद्रपादः ॥

1410: स्थानान्तगोशालखरशालाच्च (4-3-35) एभ्यो जातार्थप्रत्ययस्य लुक् स्यात् । गोस्थानः । गोशालः । खरशालः । ‘विभाषा सेना’ (सू. 828) इति नपुंसकत्वे ह्रस्वत्वम् ॥

1411: वत्सशालाभिजिदश्वयुक्छतभिषजो वा (4-3-36) एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले जातो वत्सशालः । वात्सशालः इत्यादि ॥ जातार्थे प्रतिप्रसूतोऽण्वा डिद्वक्तव्यः (वा 2690) ॥ शातभिषः । शातभिषजः । शतभिषक् ॥

1412: नक्षत्रेभ्यो बहुलम् (4-3-37) जातार्थप्रत्ययस्य बहुलं लुक् स्यात् । रोहिणः । रौहिणः ॥

1413: कृतलब्धक्रीतकुशलाः (4-3-38) तत्रेत्येव । स्रुघ्ने कृतो लब्धः क्रीतः कुशलो वा स्रौघ्नः ॥

1414: प्रायभवः (4-3-39) तत्रेत्येव । स्रुघ्ने प्रायेण बाहुल्येन भवति स्रौघ्नः ॥

1415: उपजानूपकर्णोपनीवेष्ठक् (4-3-40) औपजानुकः । औपकर्णिकः । औपनीविकः ॥

1416: संभूते (4-3-41) स्रुघ्ने संभवति स्रौघ्नः ॥

1417: कोशाड्ढञ् (4-3-42) कौशेयं वस्त्रम् ॥

1418: कालात्साधुपुष्प्यत्पच्यमानेषु (4-3-43) हेमन्ते साधुर्हैमन्तः प्राकारः । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः । शरदि पच्यन्ते शारदाः शालयः ॥

1419: उप्ते च (4-3-44) हेमन्ते उप्यन्ते हैमन्ता यवाः ॥

1420: आश्वयुज्या वुञ् (4-3-45) ठञोऽपवादः । आश्वयुज्यामुप्ता आश्वयुजका माषाः ॥

1421: ग्रीष्मवसन्तादन्यतरस्याम् (4-3-46) पक्षे ऋत्वण् । ग्रैष्मकम् । ग्रैष्मम् । वासन्तकम् । वासन्तम् ॥

1422: देयमृणे (4-3-47) कालादित्येव । मासे देयमृणं मासिकम् ॥

1423: कलाप्यश्वत्थयवबुसाद्वुन् (4-3-48) यस्मिन् काले मयूराः कलापिनो भवन्ति स उपचारात्कलापी तत्र देयमृणं कालापकम् । अस्वत्थस्य फलमस्वत्थस्तद्युक्तः कालोप्यश्वत्थः । यस्मिन् काले अश्वत्थाः फलन्ति तत्र देयमश्वत्थकम् । यस्मिन् यवबुसमुत्पद्यते तत्र देयं यवबुसकम् ॥

1424: ग्रीष्मावरसमाद्वुञ् (4-3-49) ग्रीष्मे देयमृणं ग्रैष्मकम् । आवसरसमकम् ॥

1425: संवत्सराग्रहायणीभ्यां ठञ्च (4-3-50) चाद्वुञ् । सांवत्सरिकम् । सांवत्सरकम् । आग्रहायणिकम् । आग्रहायणकम् ॥

1426: व्याहरति मृगः (4-3-51) कालवाचिनः सप्तम्यन्ताच्छब्दायत इत्यर्थे अणादयः स्युः यो व्याहरति स मृगश्चेत् । निशायां व्याहरति नैशो मृगः । नैशिकः ॥

1427: तदस्य सोढम् (4-3-52) कालादित्येव । निशासहचरितमध्ययनं निशा तत्सोढमस्य नैशः । नैशिकः ॥

1428: तत्र भवः (4-3-53) स्रुघ्ने भवः स्रौघ्नः ॥ राष्ट्रियः ॥

1429: दिगादिभ्यो यत् (4-3-54) दिश्यम् । वर्ग्यम् ॥

1430: शरीरावयवाच्च (4-3-55) दन्त्यम् । कर्ण्यम् ॥

1431: प्राचां नगरान्ते (7-3-24) प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचो वृद्धिर्ञिति णिति किति च । सुह्मनगरे भवः सौह्मनागरः । पौर्वनागरः । प्राचां किम् । मनगरमुदक्षु तत्र भवो मानगरः ॥

1432: जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् (7-3-25) जङ्गलाद्यन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिरुत्तरपदस्य वा ञिति णिति किति च । कुरुजङ्गले भवं कौरुजङ्गलजम् । वैस्वधेनवम् । वैश्वधैनवम् । सौवर्णवलजम् । सौवर्णवालजम् ॥

1433: दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् (4-3-56) दार्तेयम् । कौक्षेयम् । कलशिर्घटः तत्र भवं कालशेयम् । बास्तेयम् । आस्तेयम् । आहेयम् ॥

1434: ग्रीवाभ्योऽण्च (4-3-57) चात् ढञ् । ग्रैवेयम् । ग्रैवम् ॥

1435: गम्भीराञ्ञ्यः (4-3-58) गम्भीरे भवं गाम्भीर्यम् ॥पञ्चजनादुपसंख्यानम् (वा 2868) ॥ पाञ्चजन्यः ॥

1436: अव्ययीभावाच्च (4-3-59) परिमुखं भवं पारिमुख्यम् ॥ परिमुखादिभ्य एवेष्यते (वा 2866) ॥ नेह । औपकूलः ॥

1437: अन्तः पूर्वपदाट्ठञ् (4-3-60) अव्ययीभावादित्येव । वेश्मनि इति अन्तर्वेश्मम् । तत्र भवमान्तर्वेश्मिकम् । आन्तर्गणिकम् ॥अध्यात्मादेष्ठञिष्यते (वा 2869) ॥ अध्यात्मं भवमाध्यात्मिकम् ॥

1438: अनुशतिकादीनां च (7-3-20) एषामुभयपदवृद्धिः स्यात् ञिति णिति किति च । आधिदैविकम् । आधिभौतिकम् । ऐहलौकिकम् । पारलौकिकम् । अध्यात्मादिराकृतिगणः ॥

1439: देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् (7-3-1) एषां पञ्चानां वृद्धिप्राप्तावदेरच आत् स्यात् ञिति णिति किति च । दाविकम् । देविकाकूले भवा दाविकाकूलाः शालयः । शिंशपाया विकारः शांशपश्चमसः । ‘पलाशादिभ्यो वा’(सू. 1521) त्यञ् । दित्यौह इदं दात्यौहम् । दीर्घसत्रे भवं दार्घसत्रम् । श्रेयसि भवं श्रायसम् ॥

1440: ग्रामात्पर्यनुपूर्वात् (4-3-61) ठञ् स्यात् । अव्ययीभावादित्येव । पारिग्रामिकः । आनुग्रामिकः ॥

1441: जिह्वामूलाङ्गुलेश्छः (4-3-62) जिह्वामूलीयम् । अङ्गुलीयम् ॥

1442: वर्गान्ताच्च (4-3-63) कवर्गीयम् ॥

1443: अशब्दे यत्खावन्यतरस्याम् (4-3-64) पक्षे पूर्वेण छः । मद्वर्ग्यः । मद्वर्गीणः । मद्वर्गीयः । अशब्दे किम् । कवर्गीयो वर्णः ॥

1444: कर्णललाटात्कनलंकारे (4-3-65) कर्णिका । ललाटिका ॥

1445: तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः (4-3-66) सुपां व्याख्यानः सौपो ग्रन्थः । तैङः । कार्तः । सुप्सु भवं सौपम् ॥

1446: बह्वचोऽन्तोदात्ताट्ठञ् (4-3-67) षत्वणत्वयोर्विधायकं शास्त्रं षत्वणत्वम् । तस्य व्याख्यानस्तत्र भवो वा षात्वणत्विकः ॥

1447: क्रतुयज्ञेभ्यश्च (4-3-68) सोमसाध्येषु यागेष्वेतौ प्रसिद्धौ । तत्रान्यतरोपादानेन सिद्धे उभयोरुपादानसामर्थ्यादसोमका अपीह गृह्यन्ते । अग्निष्टोमस्य व्याख्यानस्तत्र भवो वा आग्निष्टोमिकः । वाजपेयिकः । पाकयज्ञिकः । नावयज्ञिकः । बहुवचनं स्वरूपविधिनिरासार्थम् । अन्तोदात्तार्थ आरम्भः ॥

1448: अध्यायेष्वेवर्षेः (4-3-69) ऋषिशब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् । वसिष्ठेन दृष्टो मन्त्रो वसिष्ठस्तस्य व्याख्यानस्तत्र भवो वा । वासिष्ठिकोऽध्यायः । अध्यायेषु किम् । वासिष्ठी ऋक् ॥

1449: पौरोडाशपुरोडाशात्ष्ठन् (4-3-70) पुरोडाशसहचरितो मन्त्रः पुरोडाशः स एव पौरोडाशः । ततष्ठन् । पौरोडाशिकः ॥

1450: छन्दसो यदणौ (4-3-71) छन्दस्यः । छान्दसः ॥

1451: द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् (4-3-72) द्व्यच् । ऐष्टिकः । पाशुकः । ऋत् । चातुर्होतृकः । ब्राह्मणिकः । आर्चिकः । इत्यादि ॥

1452: अणृगयनादिभ्यः (4-3-73) ठञादेरपवादः । आर्गयनः । औपनिषदः । वैयाकरणः ॥

1453: तत आगतः (4-3-74) स्रुघ्नादागतः स्रौघ्नः ॥

1454: ठगायस्थानेभ्यः (4-3-75) शुल्काशालाया आगतः शौल्कशालिकः ॥

1455: शुण्डिकादिभ्योऽण् (4-3-76) आयस्थानठक्छादीनां चापवादः । शुण्डिकादागतः शौण्डिकः । कार्कणः । तैर्थः ॥

1456: विद्यायोनिसंबन्धेभ्यो वुञ् (4-3-77) औपाध्यायकः । पैतामहकः ॥

1457: ऋतष्ठञ् (4-3-78) वुञोऽपवादः । पौतृकम् । भ्रातृकम् ॥

1458: पितुर्यच्च (4-3-79) चाट्ठञ् । रीङृतः (सू.1234) । ‘यस्येति च’ (सू. 311) इति लोपः । पित्र्यम् । पैतृकम्॥

1459: गोत्रादङ्कवत् (4-3-80) बिदेभ्य आगतं बैदम् । गार्गम् । दाक्षम् । औपगवकम् ॥

1460: नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् (7-3-30) नञः परेषां शुच्यादिपञ्चानामादेरचोवृद्धिः पूर्वपदस्य सु वा ञितादौ परे । आशौचम् । अशौचम् । आनैश्वर्यम् । अनैश्वर्यम् । आक्षैत्रज्ञम् । अक्षैत्रज्ञम् । आकौशलम् । अकौशलम् ॥ आनैपुणम् । अनैपुणम् ॥

1461: हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः (4-3-81) समादागतं समरूप्यम् । विषमरूप्यम् । पक्षे गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम् । देवदत्तीयम् । दैवदत्तम् ॥

1462: मयट् च (4-3-82) सममयम् । विषममयम् । देवदत्तमयम् ॥

1463: प्रभवति (4-3-83) तत इत्येव । हिमवतः प्रभवति हैमवती गङ्गा ॥

1464: विदूराञ्ञ्यः (4-3-84) विदूरात्प्रभवति वैदूर्यो मणिः ॥

1465: तद्गच्छति पथिदूतयोः (4-3-85) स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो वा ॥

1466: अभिनिष्क्रामति द्वारम् (4-3-86) तदित्येव । स्रुघ्नमभिनिष्क्रामति स्रौघ्नं कान्यकुब्जद्वारम् ॥

1467: अधिकृत्य कृते ग्रन्थे (4-3-87) तदित्येव । शारीरकमधिकृत्य कृते ग्रन्थः शारीरकीयः । शारीरकं भाष्यमिति त्वभेदोपचारात् ॥

1468: शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः (4-3-88) शिशूनां क्रन्दनं शिशुक्रन्दः, तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् । क्लीबत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् । विरुद्धभोजनीयम् ॥

1469: सोऽस्य निवासः (4-3-89) स्रुघ्नो निवासोऽस्य स्रौघ्नः ॥

1470: अभिजनश्च (4-3-90) स्रुघ्नोऽभिजनोऽस्य स्रौघ्नः । यत्र स्वयं वसति स निवासः । यत्र पूर्वैरुषितं सोऽभिजन इति विवेकः ॥

1471: आयुधजीविभ्यश्छः पर्वते (4-3-91) पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येत्यर्थे छः स्यात् । हृद्गोलः। पर्वतोऽभिजनो येषामायुधजीविनां ते ह्रद्गोलीयाः । आयुधेति किम् । ऋक्षोदः पर्वतोऽभिजनो येषां ते आर्क्षोदा द्विजाः ॥

1472: शण्डिकादिभ्यो ञ्यः (4-3-92) शण्डिकोऽभिजनोऽस्य शाण्डिक्यः ॥

1473: सिन्धुतक्षशिलादिभ्योऽणञौ (4-3-93) सिन्ध्वादिभ्योऽञ् स्यादुक्तेऽर्थे । सैन्धवः । तक्षशिला नगरी अभिजनोऽस्य ताक्षशिलः ॥

1474: तूदीसलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः (4-3-94) तूदी अभिजनोऽस्य तौदेयः । शालातुरीयः । वार्मतेयः । कौचवार्यः ॥

1475: भक्तिः (4-3-95) सोऽस्येत्यनुवर्तते । भज्यते सेव्यते इति भक्तिः । स्रुघ्नो भक्तिरस्य स्रौघ्नः ॥

1476: अचित्ताददेशकालाट्ठक् (4-3-96) आपूपा भक्तिरस्य आपूपिकः । पायसिकः । अचित्तात्किम् । दैवदत्तः । अदेशात्किम् । स्रौघ्नः । अकालात्किम् । ग्रैष्मः ॥

1477: महाराजाट्ठञ् (4-3-97) माहाराजिकः ॥

1478: वासुदेवार्जुनाभ्यां वुन् (4-3-98) वासुदेवकः । अर्जुनकः ॥

1479: गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् (4-3-99) अणोऽपवादः । परत्वाद्वृद्धाच्छं बाधते । ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः । नाकुलकः । बहुलग्रहणान्नेह । पाणिनो भक्तिरस्य पाणिनीयः ॥

1480: जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने (4-3-100) जनपदस्वामिवाचिनां बहुवचने जनपदवाचिनां समानश्रुतीनां जनपदवत्सर्वं स्यात्प्रत्ययः प्रकृतिश्च । ‘जनपदतदवध्योश्च’ (सू.1348) इति प्रकरणे ये प्रत्यया उक्तास्तेऽत्रातिदिश्यन्ते । अङ्गाजनपदो भक्तिरस्याङ्गकः । अङ्गाः क्षत्रिया भक्तिरस्याङ्गकः । जनपदिनां किम् । पौरवो राजा भक्तिरस्य पौरवीयः ॥

1481: तेन प्रोक्तम् (4-3-101) पाणिनिना प्रोक्तं पाणिनीयम् ॥

1482: तित्तिरिवरतन्तुखण्डिकोखाच्छण् (4-3-102) छन्दोब्राह्मणानि’–(सू. 1278) इति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः ॥

1483: काश्यपकौशिकाभ्यामृषिभ्यां णिनिः (4-3-103) काश्यपेन प्रोक्तमधीयते काश्यपिनः ॥

1484: कलापिवैशम्पायनान्तेवासिभ्यश्च (4-3-104) कलाप्यन्तेवासिभ्यः, हरिद्गुणा प्रोक्तमधीयते हारिद्रविणः । वैशम्पायनान्तेवानिभ्यः, आलम्बिनः ॥

1485: पुराणप्रोक्तेषु ब्राह्मणकल्पेषु (4-3-105) तृतीयान्तात्प्रोक्तार्थे णिनिः स्यात् यत्प्रोक्तं पुराणप्रोक्ताश्चेद्ब्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्ताः । भल्लु, भाल्लविनः । शाट्यायन, शाट्यायनिनः । कल्पे, पिङ्गेन प्रोक्तः पैङ्गी कल्पः । पुराणेति किम् । याज्ञवल्क्यानि ब्राह्मणानि, आश्मरथः कल्पः । अणि ‘आपत्यस्य’–(सू. 1082) इति यलोपः ॥

1486: शौनकादिभ्यश्छन्दसि (4-3-106) छन्दस्यभिधेये एभ्यो णिनिः । शौनकेन प्रोक्तमधीयते शौनकिनः ॥

1487: कठचरकाल्लुक् (4-3-107) कलापिना प्रोक्तप्रत्ययस्य लुक् स्यात् । कठेन प्रोक्तमधीयते कठाः । चरकाः ॥

1488: कलापिनोऽण् (4-3-108) कलापिना प्रोक्तमधीयते कालापाः ॥ नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम् (वा 4183) इत्युपसंख्यानाट्टिलोपः ॥

1489: छगलिनो ढिनुक् (4-3-109) छगलिना प्रोक्तमधीयते छागलेयिनः ॥

1490: पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः (4-3-110) पाराशर्येंण प्रोक्त भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः ॥

1491: कर्मन्दकृशाश्वादिनिः (4-3-111) भिक्षुनटसूत्रयोरित्येव । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः । कृशाश्विनो नटाः ॥

1492: तेनैकदिक् (4-3-112) सुदाम्ना अद्रिणा एकदिक् सौदामनी ॥

1493: तसिश्च (4-3-113) स्वरादिपाठादव्ययत्वम् पीलुमूलेन एकदिक् पीलुमूलतः ॥

1494: उरसो यच्च (4-3-114) चात्तसिः । अणोऽपवादः । उरसा एतदिक् उरस्यः । उरस्तः ॥

1495: उपज्ञाते (4-3-115) तेनेत्येव । पाणिनिना उपज्ञातं पाणिनीयम् ॥

1496: कृते ग्रन्थे (4-3-116) वररुचिना कृतो वाररुचो ग्रन्थः ॥

1497: संज्ञायाम् (4-3-117) तेनेत्येव । अग्रन्थार्थमिदम् । मक्षिकाभिः कृतं माक्षिकं मधु ॥

1498: कुलालादिभ्यो वुञ् (4-3-118) तेन कृते संज्ञायाम् । कुलालेन कृतं कौलालकम् । वारुडकम् ॥

1499: क्षुद्राभ्रमरवटरपादपादञ् (4-3-119) तेन कृते संज्ञायाम् । क्षुद्राभिः कृतं क्षौद्रम् । भ्रामरम् । वाटरम् । पादपम् ॥

1500: तस्येदम् (4-3-120) उपगोरिदमौपगवम् ॥ वहेस्तुरणिट् च (वा 2910) ॥ संवोढुः स्वं सांवहित्रम् ॥ अग्नीधः शरणे रण् भं च (वा 2911) ॥ अग्निमिन्धे अग्नीत्, तस्य स्थानमाग्नीध्रम् । तात्स्थ्यात्सोऽप्याग्नीध्रः ॥ समिधामाधाने षेण्यणू (वा 2912) ॥ सामिधेन्यो मन्त्रः । सामिधेनी ऋक् ॥

1501: रथाद्यत् (4-3-121) रथ्यं चक्रम् ॥

1502: पत्रपूर्वादञ् (4-3-122) पत्रं वाहनम् । अश्वरथस्येदमाश्वरथम् ॥

1503: पत्राध्वर्युपरिषदश्च (4-3-123) अञ् ॥ पत्राद्वाह्ये (वा 2908) ॥ अश्वस्येदं वहनीयमाश्वम् । आध्वर्यवम् पारिषदम् ॥

1504: हलसीराट्ठक् (4-3-124) हालिकम् । सैरिकम् ॥

1505: द्वन्द्वाद्वुन्वैरमैथुनिकयोः (4-3-125) काकोलूकिका । कुत्सिकुशिकिका ॥ वैरे देवासुरादिभ्यः प्रतिषेधः (वा 2914) ॥ दैवासुरम् ॥

1506: गोत्रचरणाद्वुञ् (4-3-126) औपगवकम् ॥ चरणाद्धर्माम्नाययोरिति वक्तव्यम् (वा 2913) ॥ काठकम् ॥

1507: सङ्घाङ्कलक्षणेष्वञ्यञिञामण् (4-3-127) घोषग्रहणमपि कर्तव्यम् (वा 2915) ॥ अञ्, बैदः सङ्घोऽङ्को घोषो वा । बैदं लक्षणम् । यञ्, गार्गः । गार्गम् । इञ्, दाक्षः । दाक्षम् । परम्परासंबन्धोऽङ्कः साक्षात्तु लक्षणम् ॥

1508: शाकलाद्वा (4-3-128) अण् वोक्तेऽर्थे पक्षे चरणत्वाद्वुञ् । शाकलेन प्रोक्तमधीयते शाकलास्तेषां सङ्घोऽङ्को घोषो वा शाकलः । शाकलकः । लक्षणे क्लीबता ॥

1509: छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्यः (4-3-129) छन्दोगानां धर्म आम्नायो वा छान्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । बाह्वृच्यम् । नाट्यम् ॥ चरणाद्धर्माम्नाययोः (वा 2913) ॥ इत्युक्तं तत्साहचर्यान्नटशब्दादपि तयोरेव ॥

1510: न दण्डमाणवान्तेवासिषु (4-3-130) दण्डप्रधाना माणवा दण्डमाणवास्तेषु शिष्येषु च वुञ् न स्यात् । दाक्षा दण्डमाणवाः शिष्या वा ॥

1511: रैवतिकादिभ्यश्छः (4-3-131) तस्येदमित्यर्थे । वुञोऽपवादः । रैवतिकीयः । बैजवापीयः ॥

1512: कौपिञ्जलहास्तिपदादण् (4-3-132) कुपिञ्जलस्यापत्यम् । इहैव निपातनादण् तदन्तात्पुनरण् । कौपिञ्जलः । गौत्रवुञोऽपवादः । हस्तिपादस्यापत्यं हास्तिपादस्यायं हास्तिपदः ॥

1513: आथर्वणिकस्येकलोपश्च (4-3-133) अण् स्यात् । आथर्वणिकस्यायमाथर्वणः धर्म आम्नायो वा । चरणाद्वुञोऽपवादः ॥

॥ इति तद्धिताधिकारे शैषिकप्रकरणम्‌ ॥

॥ अथ तद्धिताधिकारे प्राग्दीव्यतीयप्रकरणम्‌ ॥

1514: तस्य विकारः (4-3-134) अश्मनो विकारे टिलोपो वक्तव्यः (वा 4185) ॥ अश्मने विकारः आश्मः । भास्मनः । मार्तिकः ॥

1515: अवयवे च प्राण्योषधिवृक्षेभ्यः (4-3-135) चाद्विकारे । मयूरस्यावयवो विकारो वा मायूरः । मौर्वं काण्डं भस्म वा । पैप्पलम् ॥

1516: बिल्वादिभ्योऽण् (4-3-136) बैल्वम् ॥

1517: कोपधाच्च (4-3-137) अण् । अञोऽपवादः । तर्कु, तार्कवम् । तैत्तिडीकम् ॥

1518: त्रपुजतुनोः षुक् (4-3-138) आभ्यामण् स्याद्विकारे एतयोः षुगागमश्च । त्रापुषम् । जातुषम् ॥

1519: ओरञ् (4-3-139) दैवदारवम् । भाद्रदारवम् ॥

1520: अनुदात्तादेश्च (4-3-140) दाघित्थम् । कापित्थम् ॥

1521: पलाशादिभ्यो वा (4-3-141) पालाशम् । कारीरम् ॥

1522: शम्याः ष्लञ् (4-3-142) शामीलं भस्म । षित्वान्ङीष् । शामीली स्रुक् ॥

1523: मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः (4-3-143) प्रकृतिमात्रान्मयड्वा स्याद्विकारावयवयोः । अश्ममयम् । आश्मनम् । अभक्ष्येत्यादि किम् । मौद्गः सूपः । कार्पासमाच्छादनम् ॥

1524: नित्यं वृद्धशरादिभ्यः (4-3-144) आम्रमयम् । शरमयम् ॥ ‘एकाचो नित्यम्’ (वा 5052) ॥ त्वङ्मयम् । वाङ्मयम् । कथं तर्हि आप्यमम्मयमिति । ‘तस्येदम्’(सू. 1500) इत्यण्णन्तात्स्वार्थे ष्यञ् ॥

1525: गोश्च पुरीषे (4-3-145) गोः पुरीषं गोमयम् ॥

1526: पिष्टाच्च (4-3-146) मयट् स्याद्विकारे । पिष्टमयं भस्म । कथं पैष्टी सुरेति । सामान्यविवक्षायां ‘तस्येदम्’(सू. 1500) इत्यण् ॥

1527: संज्ञायां कन् (4-3-147) पिष्टादित्येव । पिष्टस्य विकारविशेषः पिष्टकः । पूपोऽपूपः पिष्टकः स्यात् ॥

1528: व्रीहेः पुरोडाशे (4-3-148) मयट् स्यात् । बिल्वाद्यणोऽपवादः । ब्रीहिमयः पुरोडाशः । व्रैहमन्यत् ॥

1529: असंज्ञायां तिलयवाभ्याम् (4-3-149) तिलमयम् । यवमयम् । संज्ञायां तु तैलम् । यावकः ॥

1530: तालादिभ्योऽण् (4-3-152) अञ्मयटोरपवादः । तालाद्धनुषि (ग सू 194) ॥ तालं धनुः । अन्यत्तालमयम्। ऐन्द्रायुधम् ॥

1531: जातरूपेभ्यः परिमाणे (4-3-153) अण् । बहुवचनात्पर्यायग्रहणम् । हाटकः तापनीयः सौवर्णो वा निष्कः । परिमाणे किम् । हाटकमयी यष्टिः ॥

1532: प्राणिरजतादिभ्योऽञ् (4-3-154) शौकम् । बाकम् । राजतम् ॥

1533: ञितश्च तत्प्रत्ययात् (4-3-155) ञिद्योविकारावयवप्रत्ययस्तदन्तादञ् स्यात्तयोरेवार्थयोः । मयटोऽपवादः । शामीलस्य शामीलम् । दाधित्थस्य दाधित्थम् । कापित्थम् । ञितः किम् । बैल्वमयम् ॥

1534: क्रीतवत्परिमाणात् (4-3-156) प्राग्वहतेष्ठक्’(सू. 1548) इत्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्ते । अणादीनामपवादः । निष्केण क्रीतं नैष्किकम् । एवं निष्कस्य विकारोऽपि नैष्किकः । शतस्य विकारः शत्यः । शतिकः ॥

1535: उष्ट्राद्वुञ् (4-3-157) प्राण्यञोऽपवादः । औष्ट्रकः ॥

1536: उमोर्णयोर्वा (4-3-158) औमम् । औमकम् । ओर्णम् । और्णकम् वुञभावे यथाक्रममणञौ ॥

1537: एण्या ढञ् (4-3-159) ऐणेयम् । एणस्य तु ऐणम् ॥

1538: गोपयसोर्यत् (4-3-160) गव्यम् । पयस्यम् ॥

1539: द्रोश्च (4-3-161) द्रुर्वृक्षस्तस्य विकारोऽवयवो वा द्रव्यम् ॥

1540: माने वयः (4-3-162) द्रोरित्येव । द्रुवयम् । यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ॥

1541: फले लुक् (4-3-163) विकारावयवप्रत्ययस्य लुक् स्यात् । फले । आमलक्याः फलमामलकम् ॥

1542: प्लक्षादिभ्योऽण् (4-3-164) विधानसामर्थ्यान्न लुक् । प्लाक्षम् ॥

1543: न्यग्रोधस्य च केवलस्य (7-3-5) अस्य न वृद्धिरैजागमश्च । नैयग्रोधम् ॥

1544: जम्ब्वा वा (4-3-165) जम्बूशब्दात्फलेण् वा स्यात् । जाम्बवम् । पक्षे ओरञ् तस्य लुक् जम्बु ॥

1545: लुप्च (4-3-166) जम्ब्वाः फलप्रत्ययस्य लुप् वा स्यात् । ‘लुपि युक्तवत्’(सू. 1294) जम्ब्वाः फलं जम्बूः॥ फलपाकशुषामुपसंख्यानम् (वा 2949) ॥ व्रीहयः । मुद्गाः ॥ पुष्पमूलेषु बहुलम् (वा 2950) ॥ मल्लिकायाः पुष्पं मल्लिका । जात्याः पुष्पं जाती । विदार्या मूलं विदारी । बहुलग्रहणान्नेह । पाटालानि पुष्पाणि। साल्वानि मूलानि । बाहुलकात्क्वचिल्लुक् । अशोकम् । करवीरम् ॥

1546: हरीतक्यादिभ्यश्च (4-3-167) एभ्यः फलप्रत्ययस्य लुप्स्यात् । हरीतक्यादीनां लिङ्गमेव प्रकृतिवत् । हरीतक्याः फलानि हरीतक्यः ॥

1547: कंसीयपरशव्ययोर्यञञौ लुक्च (4-3-168) कंसीयपरशव्यशब्दाभ्यां यञञौ स्तश्छयतोश्च लुक् । कंसाय हितं कंसीयम्, तस्य विकारः कांस्यम् । परशवे हितं परशव्यम्, तस्य विकारः पारशवः ॥

॥ इति तद्धितेषु चतुर्थस्य तृतीयपादे प्राग्दीव्यतीयप्रकरणम्‌ ॥

॥ अथ तद्धिताधिकारे ठगधिकारप्रकरणम्‌ ॥

1548: प्राग्वहतेष्ठक् (4-4-1) तद्वहतीत्यतः प्राक्ठगधिक्रियते ॥ तदहेति माशब्दादिभ्य उपसंख्यानम् (वा 2951) ॥ माशब्दः कारि इति य आह स माशब्दिकः ॥

1549: स्वागतादीनां च (7-3-7) ऐच् न स्यात् । स्वागतमित्याह स्वागतिकः । स्वाध्वरिकः । स्वङ्गस्यापत्यं स्वाङ्गिः । व्यङ्गस्यापत्यं व्याङ्गिः । व्यडस्यापत्यं व्याडिः ॥ व्याहरेण चरति व्यावहारिकः । स्वपतौ साधु स्वापतेयम् ॥ आहौ प्रभूतादिभ्यः (वा 2952) ॥ प्रभूतमाह प्राभूतिकः । पार्याप्तिकः ॥ पृच्छतौ सुस्नातादिभ्यः (वा 2953) ॥ सुस्नातं पृच्छति सौस्नातिकः । सौखशायनिकः । अनुशतिकादिः ॥ । गच्छतौ परदारादिभ्यः ॥ पारदारिकः । गौरुतल्पिकः ॥

1550: तेन दीव्यति खनति जयति जितम् (4-4-2) अक्षैर्दीव्यति आक्षिकः । अभ्र्या खनति आभ्रिकः । अक्षैर्जयति आक्षिकः । अक्षैर्जितमाक्षिकम् ॥

1551: संस्कृतम् (4-4-3) दध्ना संस्कृतं दाधिकम् । मारीचिकम् ॥

1552: कुलत्थकोपधादण् (4-4-4) ठकोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । तैत्तिडीकम् ॥

1553: तरति (4-4-5) उडुपेन तरति औडुपिकः ॥

1554: गोपुच्छाट्ठञ् (4-4-6) गौपुच्छिकः ॥

1555: नौद्व्यचष्ठन् (4-4-7) नाविकः । घटिकः । बाहुभ्यां तरति बाहुका स्त्री ॥

1556: चरति (4-4-8) तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात् । हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः ॥

1557: आकर्षात् ष्ठल् (4-4-9) आकर्षो निकाषोपलः । आकषादिति पाठान्तरम् । तेन चरति आकर्षिकः । षित्वान्ङीष् । आकर्षिकी ॥

1558: पर्पादिभ्यः ष्ठन् (4-4-10) पर्पेण चरति । पर्पिकः पर्पिकी । येन पीठेन पङ्गवश्चरन्ति न पर्पः । अश्विकः । रथिकः ॥

1559: श्वगणाट्ठञ्च (4-4-11) चात् ष्ठन् ॥

1560: श्वादेरिञि (7-3-8) ऐच् न । श्वभस्त्रस्यापत्यं श्वाभस्त्रिः । श्वादंष्ट्रिः । तदादिविधौ चेदमेव ज्ञापकम् ॥ ॥इकारादाविति वाच्यम् (वा 4512) ॥ श्वगणेन चरति श्वागणिकः । श्वागणिकी । श्वगणिकः । श्वगणिकी ॥

1561: पदान्तस्यान्यतरस्याम् (7-3-9) श्वादेरङ्गस्य पदशब्दान्तस्यैज्वा । श्वापदस्येदं श्वापदम् । शौवापदम् ॥

1562: वेतनादिभ्यो जीवति (4-4-12) वेतनेन जीवति वैतनिकः । धानुष्कः ॥

1563: वस्नक्रयविक्रयाट्ठन् (4-4-13) वस्नेन मुल्येन जीवति वस्निकः । क्रयविक्रयग्रहणं संघातविगृहीतार्थम् । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ॥

1564: आयुधाच्छ च (4-4-14) चाट्ठन् । आयुधेन जीवति आयुधीयः । आयुधिकः ॥

1565: हरत्युत्सङ्गादिभ्यः (4-4-15) उत्सङ्गेन हरत्यौत्सङ्गिकः ॥

1566: भस्त्रादिभ्यः ष्ठन् (4-4-16) भस्त्रया हरति भस्त्रिकः । षित्वान्ङीष् । भस्त्रिकी ॥

1567: विभाषा विवधात् (4-4-17) विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः । एकदेशविकृतस्यानन्यत्वाद्वीवधादपि ष्ठन् । वीवधिकः । वीवधिकी । वीवधवीवधशब्दौ उभयतो बद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते ॥

1568: अण् कुटिलिकायाः (4-4-18) कुटिलिका व्याधानां गतिविशेषः कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः कर्मारश्च ॥

1569: निर्वृत्तेऽक्षद्यूतादिभ्यः (4-4-19) अक्षद्युतेन निर्वृत्तमाक्षद्यूतिकं वैरम् ॥

1570: त्रेर्मन्नित्यम् (4-4-20) त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तान्निर्वृत्तेऽर्थे मप्स्यान्नित्यम् । कृत्या निर्वृत्तं कृत्रिकम् । पक्त्रिमम् ॥ भावप्रत्ययान्तादिमब्वक्तव्यः (वा 2959) ॥ पाकेन निर्वृत्तं पाकिमम् । त्यागिमम् ॥

1571: अपमित्ययाचिताभ्यां कक्कनौ (4-4-21) अपमित्येति ल्यबन्तम् । अपमित्य निर्वृत्तं आपमित्यकम् । याचितेन निर्वृत्तं याचितकम् ॥

1572: संसृष्टे (4-4-22) दध्ना संसृष्टं दाधिकम् ॥

1573: चूर्णादिनिः (4-4-23) चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः ॥

1574: लवणाल्लुक् (4-4-24) लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् ॥

1575: मुद्गादण् (4-4-25) मौद्ग ओदनः ॥

1576: व्यञ्जनैरुपसिक्ते (4-4-26) ठक् । दध्ना उपसिक्तं दाधिकम् ॥

1577: ओजःसहोऽम्भसा वर्तते (4-4-27) ओजसा वर्तते औजसिकः शूरः । साहसिकश्चौरः । आम्भसिको मत्स्यः॥

1578: तत्प्रत्यनुपूर्वमीपलोमकूलम् (4-4-28) द्वितायान्तादस्माद्वर्तत इत्यस्मिन्नर्थे ठक् स्यात् । क्रियाविशेषणत्वाद्द्वितीया । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । प्रातिकूलिकः । आनुकूलिकः॥

1579: परिमुखं च (4-4-29) परिमुखं वर्तते पारिमुखिकः । चात्पारिपार्श्विकः ॥

1580: प्रयच्छति गर्ह्यम् (4-4-30) द्विगुणार्थं द्विगुणं तत्प्रयच्छति द्वैगुणिकः । त्रैगुणिकः ॥ वृद्धेर्वृधुषिभावो वक्तव्यः (वा 2965) ॥ वार्धुषिकः ॥

1581: कुसीददशैकादशात् ष्ठन्ष्ठचौ (4-4-31) गर्ह्यार्थाभ्यामाभ्यामेतौ स्तः प्रयच्छतीत्यर्थे । कुसीदं वृद्धिस्तदर्थं द्रव्यं कुसीदं तत्प्रयच्छति कुसीदिकः । कुसीदिकी । एकादशार्थत्वादेकादश ते च ते वस्तुतो दशचेति विग्रहेऽकारः समासान्त इहैव सूत्रे निपात्यते । दशैकादशिकः । दशैकादशिकी । दशैकादशान्प्रयच्छतीत्युत्तमर्ण एवेहापि तद्धितार्थः ॥

1582: उञ्छति (4-4-32) बदराण्युञ्छति बादरिकः ॥

1583: रक्षति (4-4-33) समाजं रक्षति सामाजिकः ॥

1584: शब्ददर्दुरं करोति (4-4-34) शब्दं करोति शाब्दिकः । दार्दुरिकः ॥

1585: पक्षिमत्स्यमृगान्हन्ति (4-4-35) स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणम् (वा 523) ॥ मत्स्यपर्यायेषु मीनस्यैव (भाष्येष्टिः) ॥ पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्स्यिकः । मैनिकः । शाकुनिकः । मार्गिकः । हारिणितः । सारङ्गिकः ॥

1586: परिपन्थं च तिष्ठति (4-4-36) अस्माद्द्वितीयान्तात्तिष्ठति हन्ति चेत्यर्थे ठक् स्यात् । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकश्चौरः । परिपन्थं हन्ति पारिपन्थिकः ॥

1587: माथोत्तरपदपदव्यनुपदं धावति (4-4-37) दण्डाकारो माथः पन्थाः दण्डमाथः । दण्डमाथं धावति दाण्डमाथिकः । पादविकः । आनुपदिकः ॥

1588: आक्रन्दाट्ठञ्च (4-4-38) अस्माट्ठञ् स्याच्चाट्ठक् धावतीत्यर्थे । आक्रन्दं दुःखिनां रोदनस्थानं धावति आक्रन्दिकः ॥

1589: पदोत्तरपदं गृह्णाति (4-4-39) पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः ॥

1590: प्रतिकण्ठार्थललामं च (4-4-40) एभ्यो गृह्णात्यर्थे ठक् स्यात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः लालामिकः ॥

1591: धर्मं चरति (4-4-41) धार्मिकः ॥ अधर्माच्चेति वक्तव्यम् (वा 2966) ॥ आधर्मिकः ॥

1592: प्रतिपथमेति ठंश्च (4-4-42) प्रतिपथमेति प्रातिपथिकः ॥

1593: समवायान्समवैति (4-4-43) सामवायिकः । सामूहिकः ॥

1594: परिषदो ण्यः (4-4-44) परिषदं समवैति पारिषद्यः ॥

1595: सेनाया वा (4-4-45) ण्यः स्यात्पक्षे ठक् । सैन्याः । सैनिकाः ॥

1596: संज्ञायां ललाटकुक्कुट्यौ पश्यति (4-4-46) ललाटं पश्यति लालाटिकः सेवकः । कुक्कुटीशब्देन तत्पातार्हः स्वल्पदेशो लक्ष्यते ॥ कौक्कुटिकोभिक्षुः ॥

1597: तस्य धर्म्यम् (4-4-47) आपणस्य धर्म्यमापणिकम् ॥

1598: अण् महिष्यादिभ्यः (4-4-48) महिष्या धर्म्यं माहिषम् । याजमानम् ॥

1599: ऋतोऽञ् (4-4-49) यातुर्धर्म्यं यात्रम् ॥ नराच्चेति वक्तव्यम् (वा 2967) ॥ नरस्य धर्म्या नारी ॥ विशसितुरिड्लोपश्चाञ्च वक्तव्यः (वा 2968) ॥ विशसितुर्धर्म्यं वैशस्त्रम् ॥ विभाजयितुर्णिलोपश्चाञ्च वाच्यः (वा 2969) ॥ विभाजयितुर्धर्म्यं वैभाजित्रम् ॥

1600: अवक्रयः (4-4-50) षष्ठ्यन्ताट्ठक् स्यादवक्रयेऽर्थे । आपणस्यावक्रय आपणिकः । राजग्राह्यं द्रव्यमवक्रयः ॥

1601: तदस्य पण्यम् (4-4-51) अपूपाः पण्यमस्य आपूपिकः ॥

1602: लवणाट्ठञ् (4-4-52) लावणिकः ॥

1603: किसरादिभ्यः ष्ठन् (4-4-53) किसरं पण्यमस्य किसरिकः । षित्वान्ङीष् । किसरिकी । किसर, उशीर, नलद, इत्यादि । किसरादयः सर्वे सुगन्धिद्रव्यविशेषवाचिनः ॥

1604: शलालुनोऽन्यतरस्याम् (4-4-54) ष्ठन्स्यात् पक्षे ठक् । शलालुकः । शलालुकी । शालालुकः । शालालुकी । शलालुः सुगन्थिद्रव्यविशेषः ॥

1605: शिल्पम् (4-4-55) मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥

1606: मड्डुकझर्झरादणन्यतरस्याम् (4-4-56) मड्डुकवादनं शिल्पमस्य माड्डुकः । माड्डुकिकः । झार्झरः । झार्झरिकः ॥

1607: प्रहरणम् (4-4-57) तदस्येत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः ॥

1608: परश्वधाट्ठञ्च (4-4-58) पारश्वधिकः ॥

1609: शक्तियष्ट्योरीकक् (4-4-59) शाक्तीकः । याष्टीकः ॥

1610: अस्ति नास्ति दिष्टं मतिः (4-4-60) तदस्येत्येव । अस्तिपरलोक इत्येवं मतिर्यस्य स आस्तिकः । नास्तीति मतिर्यस्य न नास्तिकः । दिष्टमिति मतिर्यस्य स दैष्टिकः ॥

1611: शीलम् (4-4-61) अपूपभक्षणं शीलमस्य आपूपिकः ॥

1612: छत्रादिभ्यो णः (4-4-62) गुरोर्दोषाणामावरणं छत्रं तच्छीलमस्य छात्रः ॥

1613: कार्मस्ताच्छील्ये (6-4-172) कार्म इति ताच्छील्ये णे टिलोपो निपात्यते । कर्मशीलः कार्मः । ‘नस्तद्धिते’(सू. 679) इत्येव सिद्धे अण्कार्यं ताच्छीलिके णेऽपि । तेन चौरी तापसीत्यादि सिद्धम् । ताच्छील्ये किम् । कार्मणः॥

1614: कर्माध्ययने वृत्तम् (4-4-63) प्रथमान्तात्षष्ठ्यर्थे ठक् स्यादध्ययने वृत्ता या क्रिया सा चेत्प्रथमान्तस्यार्थः। ऐकान्यिकः । यस्याध्ययने प्रवृत्तस्य परीक्षाकाले विपरीतोच्चारणरूपं स्खलितमेकं जातं सः ॥

1615: बह्वच्पूर्वपदाट्ठच् (4-4-64) प्राग्विषये । द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः । द्वादशापपाठा अस्य जाता इत्यर्थः ॥

1616: हितं भक्षाः (4-4-65) अपूपभक्षणं हितमस्मै आपूपिकः ॥

1617: तदस्मै दीयते नियुक्तम् (4-4-66) अग्रभोजनं नियतं दीयते अस्मै आग्रभोजनिकः ॥

1618: श्राणामांसौदनाट्टिठन् (4-4-67) श्राणा नियुक्तं दीयतेऽस्मै श्राणिकः । श्राणिकी । मांसौदनग्रहणं संघातविगृहीतार्थम् । मांसौदनिकः । मांसिकः । ओदनिकः ॥

1619: भक्तादणन्यतरस्याम् (4-4-68) पक्षे ठक् । भक्तमस्मै नियुक्तं दीयते भाक्तः । भाक्तिकः ॥

1620: तत्र नियुक्तः (4-4-69) आकरे नियुक्त आकरिकः ॥

1621: अगारान्ताट्ठन् (4-4-70) देवागारे नियुक्तो देवागारिकः ॥

1622: अध्यायिन्यदेशकालात् (4-4-71) निषिद्धदेशकालवाचकाट्ठक् स्यादध्येतरि । श्मशानेऽधीते श्माशानिकः। चतुर्दश्यामधीते चातुर्दशिकः ॥

1623: कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति (4-4-72) तत्रेत्येव । वंशकठिने व्यवहरति वांशकठिनिकः । वंशा वेणवः कठिना यस्मिन्देशे स वंशकठिनस्तस्मिन्देशे या क्रिया यथानुष्ठेया तां तथैवानुतिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानिकः ॥

1624: निकटे वसति (4-4-73) नैकटिको भिक्षुः ॥

1625: आवसथात् ष्ठल् (4-4-74) आवसथे वसति आवसथिकः । षित्वान्ङीष् । आवसथिकी ॥

आकर्षात्पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च ॥

आवसथात्किसरादेः षितः षडेते ठगधिकारे ॥ 1

(वा 2955) षडिति सूत्रषट्केन विहिता इत्यर्थः । प्रत्ययास्तु सप्त ॥

॥ इति तद्धितेषु ठगधिकारप्रकरणम् ॥

॥ अथ तद्धिताधिकारे प्राग्घितीयप्रकरणम्‌ ॥

1626: प्राग्घिताद्यत् (4-4-75) तस्मै हितम्’(सू. 1665) इत्यतः प्राक् यदधिक्रियते ॥

1627: तद्वहति रथयुगप्रासङ्गम् (4-4-76) रथं वहति रथ्यः । युग्यः । वत्सानां दमनकाले स्कन्धे काष्ठमासज्यते स प्रासङ्गः । तं वहति प्रासङ्ग्यः ॥

1628: धुरो यड्ढकौ (4-4-77) हलि च’(सू. 354) इति दीर्घे प्राप्ते ॥

1629: न भकुर्छुराम् (8-2-79) भस्य कुर्च्छुरोश्चोपधाया दीर्घो न स्यात् । धुर्यः । धौरेयः ॥

1630: खः सर्वधुरात् (4-4-78) सर्वधरां वहतीति सर्वधुरीणः ॥

1631: एकधुराल्लुक्च (4-4-79) एकधुरां वहति एकधुरीणः । एकधुरः ॥

1632: शकटादण् (4-4-80) शकटं वहति शाकटो गौः ॥

1633: हलसीराट्ठक् (4-4-81) हलं वहति हालिकः । सैरिकः ॥

1634: संज्ञायां जन्या (4-4-82) जनी वधूः तां वहति प्रापयति जन्या ॥

1635: विध्यत्यधनुषा (4-4-83) द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यान्न चेत्तत्र धनुः करणम् । पादौ विध्यन्ति पद्याः शर्कराः ॥

1636: धनगणं लब्धा (4-4-84) तृन्नन्तमेतत् । धनं लब्धा धन्यः । गणं लब्धा गण्यः ॥

1637: अन्नाण्णः (4-4-85) अन्नं लब्धा आन्नः ॥

1638: वशं गतः (4-4-86) वश्यः परेच्छानुचारी ॥

1639: पदमस्मिन् दृश्यम् (4-4-87) पद्यः कर्दमः । नातिशुष्क इत्यर्थः ॥

1640: मूलमस्याबर्हि (4-4-88) आबर्हणमाबर्ह उत्पाटनं तदस्यास्तीत्याबर्हि । मूलमाबर्हि येषां ते मूल्या मुद्गाः॥

1641: संज्ञायां धेनुष्या (4-4-89) धेनुशब्दस्य षुगागमो यप्रत्ययश्च स्वार्थे निपात्यते संज्ञायाम् । धेनुष्या बन्धके स्थिता ॥

1642: गृहपतिना संयुक्ते ञ्यः (4-4-90) गृहपतिर्यजमानस्तेन संयुक्तो गार्हपत्योऽग्निः ॥

1643: नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु (4-4-91) नावा तार्यं नाव्यम् । वयसा तुल्यो वयस्यः । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्यः । मूलेन आनाम्यं मूल्यम् । मूलेन समो मूल्यः । सीतया संमितं सीत्यं क्षेत्रम् । तुलया संमितं तुल्यम् ॥

1644: धर्मपथ्यर्थन्यायादनपेते (4-4-92) धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् ॥

1645: छन्दसो निर्मिते (4-4-93) छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः ॥

1646: उरसोण् च (4-4-94) चाद्यत् । उरसा निर्मितः पुत्रः औरसः । उरस्यः ॥

1647: हृदयस्य प्रियः (4-4-95) हृद्यो देशः । ‘हृदस्य हृल्लेख’-(सू. 988) इति हृदादेशः ॥

1648: बन्धने चर्षौ (4-4-96) हृदयशब्दात् षठ्यन्ताद्बन्धने यत्स्याद्वेदेऽभिधेये । हृदयस्य बन्धनं ह्रद्यो वशीकरणमन्त्रः ॥

1649: मतजनहलात्करणजल्पकर्षेषु (4-4-97) मतं ज्ञानं तस्य करणं भावः साधनं वा मत्यम् । जनस्य जल्पो जन्यः । हलस्य कर्पो हल्यः ॥

1650: तत्र साधुः (4-4-98) अग्रे साधुः अग्र्यः । सामसु साधुः सामन्यः । येचाभावकर्मणोः (सू. 1154) इति प्रकृतिभावः । कर्मण्यः । शरण्यः ॥

1651: प्रतिजनादिभ्यः खञ् (4-4-99) प्रतिजनं साधुः प्रातिजनीनः । सांयुगीनः । सार्वजनीनः । वैश्वजनीनः ॥

1652: भक्ताण्णः (4-4-100) भक्ते साधवो भाक्ताः शालयः ॥

1653: परिषदो ण्यः (4-4-101) पारिषद्यः । परिषद इति योगविभागाण्णोऽपि । परिषदः । पर्षद इति पाठः । पार्षदः ॥

1654: कथादिभ्यष्ठक् (4-4-102) कथायां साधुः काथिकः ॥

1655: गुडादिभ्यष्ठञ् (4-4-103) गुडे साधुर्गौडिक इक्षुः । साक्तुका यवाः ॥

1656: पथ्यतिथिवसतिस्वपतेर्ढञ् (4-4-104) पथि साधुः पाथेयम् । आतिथेयम् । वसनं वसतिस्तत्र साधुर्वासतेयी रात्रिः । स्वापतेयं धनम् ॥

1657: सभाया यः (4-4-105) सभ्यः ॥

1658: समानतीर्थे वासी (4-4-107) साधुरीति निवृत्तम् । वसतीति वासी । समाने तीर्थे गुरौ वसतीति सतीर्थ्यः ॥

1659: समानोदरे शयितओ चोदात्तः (4-4-108) समाने उदरे शयितः स्थितः समानोदर्यो भ्राता ॥

1660: सोदराद्यः (4-4-109) सोदर्यः । अर्थः प्राग्वत् ॥

॥ इति तद्धिताधिकारे प्राग्घितीयप्रकरणम्‌ ॥

॥ अथ तद्धितेषु छयद्विधिप्रकरणम्‌ ॥

1661: प्राक् क्रीताच्छः (5-1-1) तेन क्रीतम्’(सू. 1702) इत्यतः प्राक् छोऽधिक्रियते ॥

1662: उगवादिभ्यो यत् (5-1-2) प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादिभ्यश्च यत्स्याच्छस्यापवादः । नाभि नभं च (ग सू 95) ॥ नभ्योऽक्षः । नभ्यमञ्जनम् । रथनाभावेवेदम् । शुनः संप्रसारणं वा च दीर्घत्वम् (ग सू 96) । शून्यम्। शुन्यम् । ऊधसो नङ् च (ग सू 97) । ऊधन्यः ॥

1663: कम्बलाच्च संज्ञायाम् (5-1-3) यत्स्यात् । कम्बल्यमूर्णापलशतम् । संज्ञायां किम् । कम्बलीया ऊर्णा ॥

1664: विभाषा हविरपूपादिभ्यः (5-1-4) आमिक्ष्यं दधि । आमिक्षीयम् । पुरोडाश्याम्तण्डुलाः । पुरोडाशीयाः । अपूप्यम् । अपूपीयम् ॥

1665: तस्मै हितम् (5-1-5) वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हितं शङ्कव्यं दारु । गव्यम् । हविष्यम्॥

1666: शरीरावयवाद्यत् (5-1-6) दन्त्यम् । कण्ठ्यम् ॥ नस् नासिकायाः (वा 3497) ॥ नस्यम् । नाभ्यम् ॥

1667: ये च तद्धिते (6-1-61) यादौ तद्धिते परे शिरश्शब्दस्य शीर्षन्नादेशः स्यात् । शीर्षण्यः । तद्धिते किम् । शिर इच्छति शिरस्यति ॥ वा केशेषु (वा 3493) ॥ शीर्षण्याः शिरस्या वा केशाः ॥ अचि शीर्ष इति वाच्यम् (वा 3494) ॥ अजादौ तद्धिते शिरसः शीर्षादेशः । स्थूलशिरस इदं स्थौलशीर्षम् ॥

1668: खलयवमाषतिलवृषब्रह्मणश्च (5-1-7) खलाय हितं खल्यम् । यव्यम् । माप्यम् । तिल्यम् । वृष्यम् । ब्रह्मण्यम् । चाद्रथ्या ॥

1669: अजादिभ्यां थ्यन् (5-1-8) अजथ्यायूथिः । अविथ्या ॥

1670: आत्मन्विश्वजनभोगोत्तरपदात्खः (5-1-9)

1671: आत्माध्वानौ खे (6-4-169) एतौ खेप्रकत्या स्तः । आत्मने हितमात्मनीनम् । विश्वजनीनम् ॥ कर्मधारयादेवेष्यते ॥ षष्ठीतत्पुरुषाद्बहुव्रीहेश्च छ एव । विश्वजनीयम् ॥ पञ्चजनादुपसंख्यानम् (वा 2996) ॥ पञ्चजनीनम् ॥ सर्वजनाट्ठञ् खश्च (वा 2967) ॥ सार्वजनिकः । सर्वजनीनः ॥ महाजनाट्ठञ् (वा 2998) ॥ माहाजनिकः । मातृभोगीणः । पितृभोगीणः । राजभोगीणः । आचार्यादणत्वं च (ग सू 184 ॥ आचार्यभोगीनः ॥

1672: सर्वपुरुषाभ्यां णढञौ (5-1-10) सर्वाण्णो वेति वक्तव्यम् (वा 2999) ॥ सर्वस्मै हितं सार्वम् । सर्वीयम् ॥पुरूषाद्वधविकारसमूहतेकृतेषु (वा 3000) ॥ भाष्यकारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः । पुरुषस्य वधः पौरुषेयः । ‘तस्येदम्’–(सू. 1500) इत्यणि प्राप्ते । पुरुषस्य विकारः पौरुषेयः । ‘प्राणिरजतादिभ्योऽञ्’(सू. 1532) इत्यञि प्राप्ते समुहैऽप्यणि प्राप्ते । एकाकिनोऽपि परितः पौरुषेयवृता इवेति माघः । तेन कृते ग्रन्थेऽणि प्राप्ते अग्रन्थे तु प्रासादादावप्राप्त एवेति विवेकः ॥

1673: माणवचरकाभ्यां खञ् (5-1-11) माणवाय हितं माणवीनम् । चारकीणम् ॥

1674: तदर्थं विकृतेः प्रकृतौ (5-1-12) विकृतिवाचाकाच्चतुर्थ्यन्तात्तदर्थायां प्रकृतौ वाच्यायां छप्रत्ययः स्यात् । अङ्गरेभ्य एतानि अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः । शङ्कव्यं दारु ॥

1675: छदिरुपधिबलेर्ढञ् (5-1-13) छादिषेयाणि तृणानि । बालेयास्तण्डुलाः ॥ उपधिशब्दात्स्वार्थे इष्यते (वा 3003) ॥ उपधीयत इत्युपधी रथाङ्गं तदेव औषधेयम् ॥

1676: ऋषभोपानहोर्ञ्यः (5-1-14) छस्यापवादः । आर्षभ्यो वत्सः । औपानह्यो मुञ्जः । चर्मण्यप्ययमेव पूर्वविप्रतिषेधेन ॥ औपानह्यं चर्म ॥

1677: चर्मणोऽञ् (5-1-15) चर्मणो या विकृतिस्तद्वाचकादञ् स्यात् । वर्ध्र्यै इदं वार्ध्रं चर्म । वारत्रं चर्म ॥

1678: तदस्य तदस्मिन् स्यादिति (5-1-16) प्राकार आसामिष्टकानां स्यात्प्रकारीया इष्टकाः । प्रासादीयं दारु । प्रकारोऽस्मिन् स्यात् प्राकारीयो देशः । इति शब्दो लौकिकीं विवक्षामनुसारयति । तेनेह न । प्रासादो देवदत्तस्य स्यादिति ॥

1679: परिखाया ढञ् (5-1-17) परिखेयी भूमिः ॥ छयतोः पूर्णोऽवधिः ॥

॥ इति तद्धितेषु छयतोः पूर्णोऽवधिः॥

॥ अथ तद्धिताधिकारे आर्हीयप्रकरणम्‌ ॥

1680: प्राग्वतेष्ठञ् (5-1-18) तेन तुल्यम्’(सू. 1778) इति वर्तिं वक्ष्यति ततः प्राक्ठञधिक्रियते ॥

1681: आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् (5-1-19) तदर्हति’(सू. 1728) इत्येतदभिव्याप्य ठञधिकारमध्ये ठञोऽपवादष्ठगधिक्रियते गोपुच्छादीन्वर्जयित्वा ॥

1682: असमासे निष्कादिभ्यः (5-1-20) आर्हादित्येतत् तेन क्रीतम्’(सू. 1702) इति यावत्सप्तदशसूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक्स्यादार्हीयेष्वर्थेषु । नैष्किकम् । समासे तु ठञेव ॥

1683: परिमाणान्तस्यासंज्ञाशाणयोः (7-3-17) उत्तरपदवृद्धिः स्यात् ञिदादौ । परमनैष्किकः । असंज्ञा इति किम् । पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम् । ‘तदस्य परिमाणम्’(सू. 1723) इति ठञ् । असमासग्रहणं ज्ञापकं भवति इत्यतः प्राक् तदन्तविधिरिति । तेन सुगव्यम्-यवापूप्यमित्यादि ॥ इत ऊर्ध्वं तु ॥ संख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते तच्चालुकि (वा 3018) ॥ पारायणिकः । द्वैपारायणिकः । अलुकि इति किम् । द्वाभ्यां शूर्पभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पेण क्रीते ‘शूर्पादञ्’(सू. 1691) माभूत् किंतु ठञ् । द्विशौर्पिकम् ॥

1684: अर्धात्परिमाणस्य पूर्वस्य तु वा (7-3-26) अर्धात्परिमाणवाचकस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा ञिति णिति किति च । अर्धद्रोणेन क्रीतम् आर्धद्रौणिकम् । अर्धद्रौणिकम् ॥

1685: नातः परस्य (7-3-27) अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न पूर्वपदस्य तु वा ञिदादौ । आर्धप्रस्थिकम् । अर्धप्रस्थिकम् । अतः किम् । आर्धकौडबिकम्‌ । तपरः किम्‌ । अर्धखार्यां भवा अर्धखारी । आर्धखारीभार्य इत्यत्र ‘वृद्धिनिमित्तस्य’- (सू. 840) इति पुंवद्भावनिषेधो न स्यात् ॥

1686: शताच्च ठन्यतावशते (5-1-21) शतेन क्रीतं शतिकम् । शत्यम् । अशते किम् । शतं परिमाणमस्य शतकः सङ्घः । इह प्रत्ययार्थो वस्तुतः प्रकृत्यर्थान्नभिद्यते, तेन ठन्यतौ न । किं तु कनेव । असमासे इत्येव । द्विशतेन क्रीतं द्विशतकम् ॥

1687: संख्याया अतिशदन्तायाः कन् (5-1-22) संख्यायाः कन्स्यादार्हीयेऽर्थे न तु त्यन्तशदन्तायाः । पञ्चभिः क्रीतः पञ्चकः । बहुकः । त्यन्तायास्तु साप्ततिकः । शदन्तायाः । चात्वारिंत्कः ॥

1688: वतोरिड्वा (5-1-23) वत्वान्तात्कन इड्वा स्यात् । तावतिकः । तावत्कः ॥

1689: विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् (5-1-24) योगविभागः कर्तव्यः । आभ्यां कन्स्यात् । असंज्ञायां तु ड्वुन् स्यात् । कनोऽपवादः । विंशकः । त्रिंशकः । संज्ञायां तु विंशतिकः । त्रिंशतिकः ॥

1690: कंसाट्टिठन् (5-1-25) टो ङीबर्थः । इकार उच्चरणार्थः । कंसिकः । कंसिकी ॥ अर्धाच्चेति वक्तव्यम् (वा 3018) ॥ अर्धिकः । अर्धिकी ॥ कार्षापणाट्ठिठन्वक्तव्यः प्रतिरादेशश्च वा (वा 3019) ॥ कार्षापणिकः । कार्षापणिकी । प्रतिकः । प्रतिकी ॥

1691: शूर्पादञन्यतरस्याम् (5-1-26) शौर्पम् । शौर्पिकम् ॥

1692: शतमानविंशतिकसहस्रवसनादण् (5-1-27) एभ्योऽण् स्यात् । ठञ्ठक्कनामपवादः । शतमानेन क्रीतं शातमानम् । वैंशतिकम् । साहस्रम् । वासनम् ॥

1693: अध्यर्धपूर्वाद्द्विगोर्लुगसंज्ञायाम् (5-1-28) अध्यर्धपूर्वाद्द्विगोश्च परस्यार्हीयस्य लुक् स्यात् । अध्यर्धकंसम् । द्विकंसम् । संज्ञायां तु पाञ्चाकलापिकम् ॥

1694: विभाषा कार्षापणसहस्राभ्याम् (5-1-29) लुग्वा स्यात् । अध्यर्धकार्षाणम् । अध्यर्धकार्षापणिकम् । द्विकार्षापणम् । औपसंख्यानिकस्यटिठनो लुक् । पक्षेऽध्यर्धप्रतिकम् । द्विप्रतिकम् । अध्यर्धसहस्रम् । अध्यर्धसाहस्रम्। द्विसहस्रम् । द्विसाहस्रम् ॥

1695: द्वित्रिपूर्वान्निष्कात् (5-1-30) लुग्वा स्यात् । द्विनिष्कम्-द्विनैष्किकम् । त्रिनिष्कम्-त्रिनैष्किकम् ॥ बहुपूर्वाच्चेति वक्तव्यम् (वा 3024) ॥ बहुनिष्कम् । बहुनैष्किकम् ॥

1696: बिस्ताच्च (5-1-31) द्वित्रिबहुपूर्वाद्विस्तादार्हीयस्य लुग्वा स्यात् । द्विबिस्तम् । द्विबैस्तिकमित्यादि ॥

1697: विंशतिकात्खः (5-1-32) अध्यर्धपूर्वाद्द्विगोरित्येव । अध्यर्धविंशतिकीनम् । द्विविंशतिकीनम् ॥

1698: खार्या ईकन् (5-1-33) अध्यर्धखारीकम् । द्विखारीकम् ॥ केवलायाश्चेति वक्तव्यम् (वा 3025) ॥ खारीकम् ॥

1699: पणपादमाषशताद्यत् (5-1-34) अध्यर्धपण्यम् । द्विपण्यम् । अध्यर्धपाद्यम् । द्विपाद्यम् । इह ‘पादः पत्’(सू. 414) इति न । ‘यस्य’-(सू. 311) इति लोपस्य स्थानिवद्भावात् । ‘पद्यत्यतदर्थे’(सू. 991) इत्यपि न, प्राण्यङ्गार्थस्यैव तत्र ग्रहणात् ॥

1700: शाणाद्वा (5-1-35) यत्स्यात् । पक्षे ठञ् । तस्य लुक् । अध्यर्धशाण्यम् । अध्यर्धशाणम् ॥

1701: द्वित्रिपूर्वादण् च (5-1-36) शाणात्इत्येव । चाद्यत् । तेन त्रैरूप्यम् । ‘परिमाणान्तस्यासंज्ञाशाणयोः’(सू. 1683) इति पर्युदासादादिवृद्धिरेव । द्वैशाणम् । द्विशाण्यम् । द्वीशाणम् । इह ठञादयस्त्रयोदश प्रत्ययाः प्रकृतास्तेषां समर्थविभक्तयोऽर्थास्चाकाङ्क्षितास्त इदानीमुच्यन्ते ॥

1702: तेन क्रीतम् (5-1-37) ठञ् । गोपुच्छेन क्रीतं गौपुच्छिकम् । साप्ततिकम् । प्रास्थिकम् । ठक् । नैष्किकम् ॥

1703: इद्गोण्याः (1-2-50) गोण्या इत्स्यात्तद्धितलुकि । लुकोऽपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः॥

1704: तस्य निमित्तं संयोगोत्पातौ (5-1-38) संयोगः संबन्धः । उत्पातः - शुभाशुभसूचकः । शतिकः-शत्यो वा धनपतिसंयोगः । शतिकं शत्यं वा दक्षिणाक्षिस्पन्दनम् । शतस्य निमित्तमित्यर्थः ॥ वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम् (वा 3033) ॥ वातस्य शमनं कोपनं वा वातिकम् । पैत्तिकम् । श्लैष्मिकम् ॥ संनिपाताच्चेति वक्तव्यम् (वा 3037) ॥ सान्निपातिकम् ॥

1705: गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् (5-1-39) गोर्निमित्तं संयोग उत्पातो वा गव्यः । द्व्यचः । धन्यः । यशस्यः । स्वर्ग्यः । गोद्व्यचः किम् । विजयस्य वैजयिकः । असंख्या इत्यादि किम् । पञ्चानां पञकम् । सप्तकम् । प्रास्थिकम् । खारीकम् । अश्वादि- आश्विकम् । आस्मिकम् ॥ ब्रह्मवर्चसादुपसंख्यानम् (वा 3035) ॥ ब्रह्मवर्चस्यम्॥

1706: पुत्राच्छ च (5-1-40) चाद्यत् । पुत्रीयः । पुत्र्यः ॥

1707: सर्वभूमिपृथिवीभ्यामणञौ (5-1-41) सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पद्यते ॥

1708: तस्येश्वरः (5-1-42)

1709: तत्र विदित इति च (5-1-43) सर्वभूमेरीश्वरः सर्वभूमौ विदितो वा सार्वभौमः । पार्थिवः ॥

1710: लोकसर्वलोकाट्ठञ् (5-1-44) तत्र विदितः इत्यर्थे । लौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः । सार्वलौकिकः ॥

1711: तस्य वापः (5-1-45) उप्यते अस्मिन्निति वापः क्षेत्रम् । प्रस्थस्य वापः प्रास्थिकम् । द्रौणिकम् । खारीकम् ॥

1712: पात्रात् ष्ठन् (5-1-46) पात्रस्य वापः क्षेत्रं पात्रिकम्-पात्रिकी क्षेत्रभक्तिः ॥

1713: तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते (5-1-47) वृद्धिर्दीयत इत्यादि क्रमेण प्रत्येकं संबन्धादेकवचनम् । पञ्चास्मिन् वृद्धिः आयः लाभः शुल्कम् उपदा वा दीयते पञ्चकः । शतिकः-शत्यः । साहस्रः । उत्तमर्णेन मूलातिरिक्तं ग्राह्यं वृद्धिः । ग्रामादिषु स्वामिग्राह्यो भाग आयः । विक्रेत्रा मूल्यादधिकग्राह्यं लाभः । रक्षानिर्वेशो राजभागः शुल्कः । उत्कोच उपदा ॥ चतुर्थ्यर्थ उपसंख्यानम् (वा 3036) ॥ पञ्चास्मै वृद्ध्यादिर्दीयते पञ्चको देवदत्तः । सममब्राह्मणे दानमितिवदधिकरणत्वविवक्षा वा ॥

1714: पूरणार्धाट्ठन् (5-1-48) यथाक्रम ठक्टिठनोरपवादः । द्वितीयो वृद्ध्यादिरस्मिन्दीयते द्वितीयिकः । तृतीयकः । अर्धिकः । अर्धशब्दो रूपकस्यार्धे रूढः ॥

1715: भागाद्यच्च (5-1-49) चाट्ठन् । भागशब्दोऽपि रूपकस्यार्धे रूढः । भागो वृद्ध्यादिरस्मिन्दीयते भाग्यं-भागिकं शतम् । भाग्या भगिका विंशतिः ॥

1716: तद्धरति वहत्यावहति भाराद्वांशादिभ्यः (5-1-50) वंशादिभ्यः परो यो भारशब्दस्तदन्तं यत्प्रातिपदिकं तत्प्रकृतिकाद्द्वितीयान्तादित्यर्थः । वंशभारं हरति वहत्यावहति वा वांशभारिकः । ऐक्षुभारिकः । भाराद्वंशादिभ्यः इत्यस्य व्याख्यान्तरं भारभूतेभ्यो वंशादिभ्यः इति । भारभूतान्वंशान् हरति वांशिकः । ऐक्षुकः ॥

1717: वस्नद्रव्याभ्यां ठन्कनौ (5-1-51) यथासंख्यं स्तः । वस्त्रं हरति वहत्यावहति वा वस्त्रिकः । द्रव्यकः ॥

1718: संभवत्यवहरति पचति (5-1-52) प्रस्थं संभवति प्रास्थिकः कटाहः । प्रस्थं स्वस्मिन्समावेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी । प्रस्थमवहरति पचति वेत्यर्थः ॥ तत्पचतीति द्रोणादण् च (वा 3038) ॥ चाट्ठञ् । द्रोणं पचतीति द्रौणी-द्रौणिकी ॥

1719: आढकाचितपात्रात्खोऽन्यतरस्याम् (5-1-53) पक्षे ठञ् । आढकं संभवति अवहरति पचति वा आढकीना-आढकिकी । अचितीना । आचितिकी । पात्रीणा पात्रीकी ॥

1720: द्विगोः ष्ठंश्च (5-1-54) आढकाचितपात्रात् इत्येव । आढकाद्यन्ताद्द्विगोः संभवत्यादिष्वर्थेषु ष्ठन्खौ वा स्तः। पक्षे ठञ् । तस्य ‘अध्यर्ध’-(सू. 1693) इति लुक् । षित्वान्ङीष् । द्व्याढकिकी । द्व्याढकीना । ‘द्विगोः’-(सू. 479) इति ङीप् । द्व्याढकी । द्व्याचितिकी । द्व्याचितीना । ‘अपरिमाण’-(सू. 480) इति ङीब्निषेधात् । द्व्याचिता । द्विपात्रिकी । द्विपात्रीणा । द्विपात्री ॥

1721: कुलिजाल्लुक्खौ च (5-1-55) कुलिजान्ताद्द्विगोः संभवत्यादिष्वर्थेषु लुक्खौ वा स्तः । चात्ष्ठंश्च । लुगभावे ठञः श्रवणम् । द्विकुलिजी-द्वैकुलिजिकी-द्विकुलिजीना-द्विकुलिजिकी ॥

1722: सोऽस्यांऽशवस्नभृतयः (5-1-56) अंशो भागः । वस्त्रं मूल्यम् । भृतिर्वेतनम् । पञ्च अंशो वस्त्रो भृतिर्वास्य पञ्चकः ॥

1723: तदस्य परिमाणम् (5-1-57) प्रस्थं परिमाणमस्य प्रास्थिको राशिः ॥

1724: संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु (5-1-58) पूर्वसूत्रमनुवर्तते । तत्र संज्ञायां स्वार्थे प्रत्ययो वाच्यः (वा 3039) ॥ यद्वा द्व्येकयोरितिवत्संख्यामात्रवृत्तेः परिमाणिनि प्रत्ययः ॥ पञ्चैव पञ्चकाः शकुनयः । पञ्च परिमाणमेषामिति वा । सङ्घे पञ्चकः । सूत्रेऽष्टकं पाणिनीयम् । सङ्घशब्दस्य प्राणिसमूहे रूढत्वात्सूत्रं पृधगुपात्तम् । पञ्चकमध्ययनम् ॥ स्तोमे डविधिः (वा 3045) ॥ पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः । सप्तदशः। एकविंशः । सोमयागेषु छन्दोगैः क्रियमाणा पृष्ठ्यादिसंज्ञिका स्तुतिः स्तोमः ॥

1725: पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् (5-1-59) एते रूढिशब्दा निपात्यन्ते॥

1726: पञ्चद्दशतौ वर्गे वा (5-1-60) पञ्च परिमाणमस्य पञ्चद्वर्गः । दशत् । पक्षे पञ्चकः । दशकः ॥

1727: त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् (5-1-62) त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां त्रैंशानि । चात्वारिंशानि ॥

1728: तदर्हति (5-1-63) लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः । श्वेतच्छत्रर्हति श्वैतच्छत्रिकः ॥

1729: छेदादिभ्यो नित्यम् (5-1-64) नित्यमाभीक्ष्ण्यम् । छेदं नित्यमर्हति छैदिको वेतसः । छिन्नप्ररूढत्वात् । विराग विरङ्गं च (ग सू 99) । विरागं नित्यमर्हति । वैरागिकः । वैरङ्गिकः ॥

1730: शीर्षच्छेदाद्यच्च (5-1-65) शीरश्च्छेदं नित्यमर्हति शीर्षच्छेद्यः । शैर्षच्छेदिकः । यट्ठकोः संनियोगेन शिरसः शीर्षभावो निपात्यते ॥

1731: दण्डादिभ्यो यत् (5-1-66) एभ्यो यत् स्यात् । दण्डमर्हति दण्ड्यः । अर्ध्यः । वध्यः ॥

1732: पात्राद्घंश्च (5-1-68) चाद्यत्तदर्हतीत्यर्थे । पात्रियः । पात्र्यः ॥

1733: कडङ्करदक्षिणाच्छ च (5-1-69) चाद्यत् । कडं करोतीति विग्रहे अत एव निपातनात्खच् । कडंकरं माषमुद्रादिकाष्ठमर्हतीति कडंकरीयो गौः । कडंकर्यः । दक्षिणामर्हतीति दक्षिणीयः-दक्षिण्यः ॥

1734: स्थालीबिलात् (5-1-70) स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः-स्थालीबिल्याः । पाकयोग्याः इत्यर्थः ॥

1735: यज्ञर्त्विग्भ्यां घखञौ (5-1-71) यथासंख्यं स्तः । यज्ञमृत्विजं वार्हति यज्ञियः । आर्त्विजीनो यजमानः ॥यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानम् (वा 3052) ॥ यज्ञियो देशः । आर्त्विजीन ऋत्विक् ॥ इति आर्हीयाणां ठगादीनां द्वादशानां गतोऽवधिः ॥

॥ इति तद्धिताधिकारे आर्हीयप्रकरणम्‌ ॥

॥ अथ तद्धिताधिकारे ठञधिकारे कालाधिकारप्रकरणम्‌ ॥

अतः परं ठञेव ।

1736: पारायणतुरायणचान्द्रायणं वर्तयति (5-1-72) पारायणं वर्तयति पारायणिकश्छात्रः । तुरायणं यज्ञविशेषः, तं वर्तयत् तौरायणिको यजमानः । चान्द्रायणिकः ॥

1737: संशयमापन्नः (5-1-73) संशयविषयीभूतोऽर्थः सांशयिकः ॥

1738: योजनं गच्छति (5-1-74) यौजनिकः ॥ क्रोशशतयोजनशतयोरुपसंख्यानम् (वा 3055) ॥ क्रोशशतं गच्छति क्रौशशतिकः ॥ ततोऽभिगमनमर्हतीति च वक्तव्यम् (वा 3056) ॥ क्रोशशतादभिगमनमर्हतीति क्रौशशतिको भिक्षुः । यौजनशतिक आचार्यः ॥

1739: पथः ष्कन् (5-1-75) षो ङीषर्थः । पन्थानं गच्छति पथिकः पथिकी ॥

1740: पन्थो ण नित्यम् (5-1-76) पन्थानं नित्यं गच्छति पान्थः । पान्थी ॥

1741: उत्तरपथेनाहृतं च (5-1-77) उत्तरपथेनाहृतं औत्तरपथिकम् । उत्तरपथेन गच्छति औत्तरपथिकः ॥ आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वादुपसंख्यानम् (वा 3057) ॥ वारिपथिकम् ॥

1742: कालात् (5-1-78) व्युष्टादिभ्योऽण्’(सू. 1761) इत्यतः प्रागधिकारोऽयम् ॥

1743: तेन निर्वृत्तम् (5-1-79) अह्ना निर्वृत्तमाह्निकम् ॥

1744: तमधीष्टो भृतो भूतो भावी (5-1-80) अधीष्टः सत्कृत्य व्यापारितः । भृतो वेतनेन क्रीतः । भूतः स्वसत्तया व्याप्तकालः । भावी तादृश एवानागतः कालः । मासमधीष्टो मासिकोऽध्यापकः । मासं भृतो मासिकः कर्मकरः । मासं भूतो मासिको व्याधिः । मासं भावी मासिक उत्सवः ॥

1745: मासाद्वयसि यत्खञौ (5-1-81) मासं भूतो मास्यः । मासीनः ॥

1746: द्विगोर्यप् (5-1-82) मासाद्वयसीत्यनुवर्तते । द्वौ मासौ भूतो द्विमास्यः ॥

1747: षण्मासाण्ण्यच्च (5-1-83) वयसीत्येव । यबप्यनुवर्तते । चाट्ठञ् । षण्मास्यः । षाण्मासिकः ॥

1748: अवयसि ठंश्च (5-1-84) चाण्ण्यत् । षण्मासिको व्याधिः षाण्मास्यः ॥

1749: समायाः खः (5-1-85) समामधीष्टो भृतो भूतो भावी वा समीनः ॥

1750: द्विगोर्वा (5-1-86) समायाः ख इत्येव । ‘तेन परिजय्य’-(सू. 1757) इत्यतः प्राङ्निर्वृत्तादिषु पञ्चस्वर्थेषु प्रत्ययाः । द्विसमीनः । द्वैसमिकः ॥

1751: रात्र्यहःसंवरात्सराच्च (5-1-87) द्विगोरित्येव । द्विरात्रीणः । द्वैरात्रिकः । द्व्यहीनः । द्वैयह्निकः । समासान्तविधेरनित्यत्वान्न टच् । द्विसंवलत्सरीणः ॥

1752: संख्यायाः संवत्सरसंख्यस्य च (7-3-15) संख्याया उत्तरपदस्य वृद्धिः स्यात् ञिदादौ । द्विसांवत्सरिकः । द्वे षष्टी भृतो द्विषाष्टिकः । संख्यायाः परिमाणान्तस्येत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम् । तेन द्वैसमिक इत्युत्तरपदवृद्धिर्न ॥

1753: वर्षाल्लुक्च (5-1-88) वर्षशब्दान्ताद्द्विगोर्वा खः । पक्षे ठञ् वा च लुक् । त्रीणि रूपाणि । द्विवर्षीणो व्याधिः । द्विवर्षः ॥

1754: वर्षस्याभविष्यति (7-3-16) उत्तरपदस्य वृद्धिः स्यात् । द्विवार्षिको मनुष्यः । भविष्यति तु द्वैवर्षिकः । अधीष्टभृतयोरभविष्यतीति प्रतिषेधो न । गम्यते हि तत्र भविष्यत्ता न तु तद्धितार्थः । द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः । ‘परिमाणान्तस्यासंज्ञाशाणयोः’(सू. 1683) द्वौ कुडवौ परिमाणमस्य द्विकौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकम् । द्विनैष्किकम् । असंज्ञेति किम् । पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम् । तद्धितान्तः संज्ञैषा । द्वैशाणम् । कुलिजशब्दमपि केचित्पठन्ति । द्वैकुलिजिकः ॥

1755: चित्तवति नित्यम् (5-1-89) वर्षशब्दान्ताद्द्विगोः प्रत्ययस्य नित्यं लुक् स्यात् चेतने प्रत्ययार्थे । द्विवर्षो दारकः ॥

1756: षष्टिकाः षष्टिरात्रेण पच्यन्ते (5-1-90) बहुवचनमतन्त्रम् । षष्टिको धान्यविशेषः । तृतीयान्तात्कन् रात्रशब्दलोपश्च निपात्यते ॥

1757: तेन परिजय्यलभ्यकार्यसुकरम् (5-1-93) मासेन परिजय्यो जेतुं शक्यो मासिको व्याधिः । मासेन लभ्यं कार्यं सुकरं वा मासिकम् ॥

1758: तदस्य ब्रह्मचर्यम् (5-1-94) द्वितीयान्तात्कालवाचिनोऽस्येत्यर्थे प्रत्ययः स्यात् । अत्यन्तसंयोगे द्वितीया । मासं ब्रह्मचर्यमस्य स मासिको ब्रह्मचारी । आर्धमासिकः । यद्वा प्रथमान्तादस्येत्यर्थे प्रत्ययः । मासोऽस्येति मासिकं ब्रह्मचर्यम् ॥ महानाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसंख्यानम् (वा 3064) ॥ महानाम्न्यो नाम विदामघवन्नित्याद्या ऋचः । तासां ब्रह्मचर्यमस्य माहानाम्निकः । हरदत्तस्तु भस्याढ इति पुंवद्भावान्माहानामिक इत्याह ॥ चतुर्मासाण्ण्यो यज्ञे ॥ तत्र भव इत्यर्थे (वा 3069 ॥ चतुर्षु मासेषु भवन्ति चातुर्मास्यानि यज्ञकर्माणि ॥ संज्ञायामण् (वा 3070) ॥ चतुर्षु मासेषु भवति चातुर्मासी आषाढी । अण्णन्तत्वान्ङीप् ॥

1759: तस्य च दक्षिणा यज्ञाख्येभ्यः (5-1-95) द्वादशाहस्य दक्षिणा द्वादशाहिकी । आख्याग्रहणादकालादपि । आग्निष्टोमिकी । वाजपेयिकी ॥

1760: तत्र च दीयते कार्यं भववत् (5-1-96) प्रावृषि दीयते कार्यं वा प्रावृषेण्यम् । शारदम् ॥ ठञधिकारे कालाधिकारस्य पूर्णोऽवधिः ॥

॥ इति तद्धिताधिकारे ठञधिकारे कालाधिकारप्रकरणम्‌ ॥

॥ अथ तद्धिताधिकारे ठञ्विधिप्रकरणम्‌ ॥

1761: व्युष्टादिभ्योऽण् (5-1-97) व्युष्टे दीयते कार्यं वा वैयुष्टम् । व्युष्ट, तीर्थ, संग्राम, प्रवास इत्यादि ॥ अग्निपदादिभ्य उपसंख्यानम् (वा 3072) ॥ अग्निपदे दीयते कार्यं वाग्निपदम् । पैलुमूलम् ॥

1762: तेन यथाकथाच हस्ताभ्यां णयतौ (5-1-98) यथाकथाचेत्यव्ययसंघातात्तृतीयान्ताद्धस्तशब्दाच्च यथासंख्यं णयतौ स्तः । अर्थाभ्यां तु यथासंख्यं नेष्यते ॥ यथाकथाच दीयते कार्यं वा याथाकथाचम् । अनादरेण देयं कार्यं वेत्यर्थः । हस्तेन दीयते कार्यं वा हस्त्यम् ॥

1763: संपादिनि (5-1-99) ठञ् । तेनेत्येव । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकं मुखम् । कर्णालंकाराभ्यामवश्यं शोभत इत्यर्थः ॥

1764: कर्मवेषाद्यत् (5-1-100) कर्मणा संपादि कर्मण्यं शौर्यम् । वेषेण संपादी वेष्यो नटः । वेषः कृत्रिम आकारः ॥

1765: तस्मै प्रभवति संतापादिभ्यः (5-1-101) संतापाय प्रभवति सांतापिकः । सांग्रामिकः ॥

1766: योगाद्यच्च (5-1-102) चाट्ठञ् । योगाय प्रभवति योग्यः यौगिकः ॥

1767: कर्मण उकञ् (5-1-103) कर्मणे प्रभवति कार्मुकम् ॥

1768: समयस्तदस्य प्राप्तम् (5-1-104) समयः प्राप्तोऽस्य सामयिकम् ॥

1769: ऋतोरण् (5-1-105) ऋतुः प्राप्तोऽस्य आर्तवम् ॥ उपवस्त्रादिभ्य उपसंख्यानम् (वा) ॥ उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम् ॥

1770: कालाद्यत् (5-1-107) कालः प्राप्तोऽस्य काल्यं शीतम् ॥

1771: प्रकृष्टे ठञ् (5-1-108) कालादित्येव । तदस्येति च । प्रकृष्टो दीर्घः कालोऽस्येति कालिकं वैरम् ॥

1772: प्रयोजनम् (5-1-109) तदस्येत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजनं फलं कारणं च ॥

1773: विशाखाषाढादण्मन्थदण्डयोः (5-1-110) आभ्यामण्स्यात्प्रयोजनमित्यर्थे क्रमान्मन्थदण्डयोर्थयोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । आषाढो दण्डः ॥ चूडादिभ्य उपसंख्यानम् (वा) ॥ चूडी, चौडम् । श्रद्धा, श्राद्धम् ॥

1774: अनुप्रवचनादिभ्यश्छः (5-1-111) अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम् ॥

1775: समापनात्सपूर्वपदात् (5-1-112) व्याकरणसमापनं प्रयोजनमस्य व्याकरणसमापनीयम् ॥

1776: ऐकागारिकट् चौरे (5-1-113) एकमसहायमगारं प्रयोजनमस्य मुमुषिषोः स ऐकागारिकश्चारैः ॥

1777: आकालिकडाद्यन्तवचने (5-1-114) समानकालावाद्यन्तौ यस्येत्याकालिकः । समानकालस्याऽऽकाल आदेशः । आशुविनाशीत्यर्थः । पूर्वदिने मध्याह्नादावुत्पद्य दिनान्तरे तत्रैव नश्वर इति वा ॥ आकालाट्ठंश्च (वा 3078) ॥ आकालिका विद्युत् ॥ ठञः पूर्णोऽवधिः ॥

॥ इति तद्धिताधिकारे ठञ्विधिप्रकरणम्‌ ॥

॥ अथ तद्धितेषु भावकर्मार्थाः ॥

1778: तेन तुल्यं क्रिया चेद्वतिः (5-1-115) ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । क्रिया चेदिति किम् । गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ॥

1779: तत्र तस्येव (5-1-116) मथुरायामिव मथुरावत् स्रुघ्ने प्रकारः । चैत्रस्येव चैत्रवन्मैत्रस्य गावः ॥

1780: तदर्हम् (5-1-117) विधिमर्हति विधिवत्पूज्यते । क्रियाग्रहणं मण्डूकप्लुत्यानुर्तते । तनेह न । राजानमर्हति छत्रम् ॥

1781: तस्य भावस्त्वतलौ (5-1-119) प्रकृतिजन्यबोधे प्रकारो भावः । गोर्भावो गोत्वम् । गोता । त्वान्तं क्लीबं (लि 120) तलन्तं स्त्रियाम्(लि17)

1782: आ च त्वात् (5-1-120) ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थं गुणवचनादिभ्यः कर्मणि विधानार्थं चेदम् । चकारो नञ्स्नञ्भ्यामपि समावेशार्थः । स्त्रियो भावः स्त्रैणम् । स्त्रीत्वम्। स्त्रीता । पौंस्नम् । पुंस्त्वम् । पुंस्ता ॥

1783: न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः (5-1-121) इतः परं ये भावप्रत्ययास्ते नञ्तत्पुरुषान्न स्युश्चतुरादीन्वर्जयित्वा । अपतित्वम् । अपटुत्वम् । नञ्पूर्वात्किम् । बार्हस्पत्यम् । तत्पुरुषात्किम् । नास्य पटवः सन्तीत्यपटुस्तस्य भाव आपटवम् । अचतुरेति किम् । आचतुर्यम् । आसङ्गत्यम् । आलवण्यम् । आवट्यम् । आयुध्यम् । आकत्यम् । आरस्यम् । आलस्यम् ॥

1784: पृथ्वादिभ्य इमनिज्वा (5-1-122) वावचनमणादिसमावेशार्थम् ॥

1785: र ऋतो हलादेर्लघोः (6-4-161) हलादेर्लघोर्ऋकारस्य रः स्यात् इष्ठेमेयस्सु ॥

1786: टेः (6-4-155) भस्य टेर्लोपः स्यादिष्ठेमेयस्सु । पृथोर्भावः प्रथिमा । पार्थवम् । म्रदिमा । मार्दवम् ॥

1787: वर्णदृढादिभ्यः ष्यञ्च (5-1-123) चादिमनिच् । शौक्ल्यम् । शुक्लिमा । दार्ढ्यम् ॥ पृथुमृदुभृशदृढपरिढानामेव रत्वम् (वा 4211) ॥ द्रढिमा । षो ङीषर्थः । औचिती । याथाकामी ॥

1788: गुणवचनब्राह्मणादिभ्यः कर्मणि च (5-1-124) चाद्भावे । जडस्य कर्म भावो वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् ॥ अर्हतो नुम्च (वा 3092) ॥ अर्हतो भावः कर्म वा आर्हन्त्यम् । आर्हन्ती । ब्राह्मणादिराकृतिगणः ॥

1789: यथातथायथापुरयोः पर्यायेण (7-3-31) नञः परयोरेतयोः पूर्वेत्तरपदयोः पर्यायेणादेरचो वृद्धिर्ञिदादौ । अयथातथाभाव आयथातथ्यम् । अयाथातथ्यम् । आयथापुर्यम् । अयाथापुर्यम् । आ पादसमाप्तेर्भावकर्माधिकारः ॥ चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् (वा 3091) ॥ चत्वारो वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैस्वर्यम् । षाङ्गुण्यम् । सैन्यम् । सांनिध्यम् । सामीप्यम् । औपम्यम् । त्रैलोक्यमित्यादि । सर्वे वेदाः सर्ववेदास्तानधीते सर्ववेदः ॥ सर्वादेः– (वा 2748 इति लुक् । स एव सार्ववैद्यः ॥ चतुर्वेदस्योभयपदवृद्धिश्च (ग सू 93) ॥ चतुरो वेदानधीते चतुर्वेदः । स एव चातुर्वैद्यः । चतुर्विद्यस्येति पाठान्तरम् । चतुर्विद्य एव चातुर्वैद्यः ॥

1790: स्तेनाद्यन्नलोपश्च (5-1-125) नेति संघातग्रहणम् । स्तेन चौर्ये पचाद्यच् । स्तेनस्य भावः कर्म वा स्तेयम्। स्तेनादिति योगं विभज्य स्तैन्यमिति ष्यञन्तमप केचिदिच्छन्ति ॥

1791: सख्युर्यः (5-1-126) सख्युर्भावः क्रम वा सख्यम् ॥ । दूतवणिग्भ्यां च ॥ दूतस्य भावः कर्म वा दूत्यम् । वणिज्यमिति काशिका । माधवस्तु वणिज्याशब्दः स्वभावातस्त्रीलिङ्गः । भाव एव चायं प्रत्ययो न तु कर्मणीत्याह । भाष्ये तु दूतवणिग्भ्यां चेति नास्त्येव । ब्राह्मणादित्वाद्वाणिज्यमपि ॥

1792: कपिज्ञात्योर्ढक् (5-1-127) कापेयम् । ज्ञातेयम् ॥

1793: पत्यन्तपुरोहितादिभ्यो यक् (5-1-128) सैनापत्यम् । पौरोहित्यम् ॥ राजाऽसे (ग सू 106) ॥ राजशब्दोऽसमासे यकं लभत इत्यर्थः । राज्ञो भावः कर्म वा राज्यम् । समासे तु ब्राह्मणादित्यवात्ष्यञ् । आधिराज्यम् ॥

1794: प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् (5-1-129) प्राणभृज्जाति, आश्वम् । औष्ट्रम् । वयोवचने, कौमारम् । कैशोरम् । औद्गात्रम् । औन्नेत्रम् । सौष्ठवम् । दौष्ठवम् ॥

1795: हायनान्तयुवादिभ्योऽण् (5-1-130) द्वैहायनम् । त्रैहायनम् । यौवनम् । स्थाविरम् ॥ श्रोत्रियस्य यलोपश्च (वा 3093) ॥ श्रौत्रम् । कुशलचपलनिपुणपिशुनकुतूहलक्षेत्रज्ञा युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम् । कौशलमित्यादि ॥

1796: इगन्ताच्च लघुपूर्वात् (5-1-131) शुचेर्भावः कर्म वा शौचम् । मौनम् । कथं काव्यम् । कविशब्दस्य ब्राह्मणादित्वात्ष्यञ् ॥

1797: योपधाद्गुरूपोत्तमाद्वुञ् (5-1-132) रामणीयकम् । आभिधानीयकम् ॥ सहायाद्वा (वा 3094) ॥ साहाय्यम् । साहायकम् ॥

1798: द्वन्द्वमनोज्ञादिभ्यश्च (5-1-133) शैष्योपाध्यायिका । मानोज्ञकम् ॥

1799: गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु (5-1-134) अत्याकारोऽधिक्षेपः तदवेतस्ते गोत्रचरणयोर्भावकर्मणी प्राप्तः । अवगतवान्वा । गार्गिकया श्लाघते । गार्ग्यत्वेन विकत्थत इत्यर्थः । गार्गिकयाऽत्याकुरुते । गार्गिकामवेतः ॥

1800: होत्राभ्यश्छः (5-1-135) होत्राशब्द ऋत्विग्वाची स्त्रीलिङ्गः । वहुवचनाद्विशेषग्रहणम् । अच्छावाकस्य भावः कर्म वा आच्छावाकीयम् । मैत्रावरुणीयम् ॥

1801: ब्रह्मणस्त्वः (5-1-136) होत्रावाचिनो ब्रह्मशब्दस्य स्यात् । छस्यापवादः । ब्रह्मत्वम् । नेतिवाच्ये त्ववचनं तलो बाधनार्थम् । ब्राह्मणपर्यायाद्ब्रह्मन्शब्दात्तु त्वतलौ । ब्रह्मत्वम् । ब्रह्मता ॥

॥ इति तद्धिताधिकारे भावकर्माधिकारप्रकरणम्‌ ॥

॥ अथ तद्धिताधिकारे पाञ्चमिकप्रकरणम्‌ ॥

1802: धान्यानां भवने क्षेत्रे खञ् (5-2-1) भवन्त्यस्मिन्निति भवनम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् ॥

1803: व्रीहिशाल्योर्ढक् (5-2-2) व्रैहेयम् । शालेयम् ॥

1804: यवयवकषष्टिकाद्यत् (5-2-3) यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् ॥

1805: विभाषा तिलमाषोमाभङ्गाणुभ्यः (5-2-4) यत् वा स्यात् पक्षे खञ् । तिल्यम् । तैलीनम् । माष्यम् । माषीणम् । उम्यम् । औमीनम् । भङ्ग्यम् । भाङ्गीनम् । अणव्यम् । आणवीनम् ॥

1806: सर्वचर्मणः कृतः खखञौ (5-2-5) असमार्थ्येऽपि निपातनात्समासः । सर्वश्चर्मणा कृतः सर्वचर्मीणः । सार्वचर्मीणः ॥

1807: यथामुखसंमुखस्य दर्शनः खः (5-2-6) मुखस्य सदृशं यथामुखं प्रतिबिम्बम् । निपातनात्सादृश्येऽव्ययीभावः । समं सर्वं मुखं संमुखम् । समशब्दस्यान्तलोपो निपात्यते । यथामुखं दर्शनः यथामुखीनः । सर्वस्य मुखस्य दर्शनः संमुखीनः ॥

1808: तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति (5-2-7) सर्वादेः पथ्याद्यन्ताद् द्वितीयान्तात्खः स्यात् । सर्वपथान्व्याप्नोति सर्वपथीनः । सर्वाङ्गीणः । सर्वकर्मीणः । सर्वपत्रीणः । सर्वपात्रीणः ॥

1809: आप्रपदं प्राप्नोति (5-2-8) पादस्याग्रं प्रपदं तन्मर्यादीकृत्य आप्रपदम् । आप्रपदीनः पटः ॥

1810: अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु (5-2-9) अनुरायामे सादृश्ये च । अनुपदं बद्धा अनुपदीना उपानत् । सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः । अयानयः स्थलविशेषः तं नेय आयानयीनः शारः ॥

1811: परोवरपरम्परपुत्रपौत्रमनुभवति (5-2-10) परांश्चावरांश्चानुभवतीति परोवरीणः । अवरस्योत्वं निपात्यते । परांश्च परतरांश्चानुभवति परम्परीणः । प्रकृतेः परम्परभावो निपात्यते । पुत्रपौत्राननुभवति पुत्रपौत्रीणः । परम्पराशब्दस्तु अव्युत्पन्नं शब्दान्तरं स्त्रीलिङ्गं तस्मादेव स्वार्थे ष्यञि पारम्पर्यम् । कथं पारोवर्यवदिति । असाधुरेवायम् । खप्रत्ययसन्नियोगेनैव परोवरेति निपातनात् ॥

1812: अवारपारात्यन्तानुकामं गामी (5-2-11) अवारपारं गामी अवारपरीणः । अवारीणः । पारीणः । पारावारीणः । अत्यन्तं गामी अत्यन्तीनः । भृसं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः । यथेष्टं गन्तेत्यर्थः ॥

1813: समांसमां विजायते (5-2-12) यलोपोऽवशिष्टविभक्तेरलुक् च पूर्वपदे निपात्यते । समांसमीना गौः । समांसमीना ना यैव प्रतिवर्षं प्रनूयते ॥ खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः (वा 3100) ॥ समांसमां विजायते । समायां समायां वा ॥

1814: अद्यश्वीनावष्टब्धे (5-2-13) अद्य श्वो वा विजायते अद्यश्वीना वडवा । आसन्नप्रसवेत्यर्थः । केचित्तु विजायत इति नानुवर्तयन्ति । अद्यश्वीनं मरणम् । आसन्नमित्यर्थः ॥

1815: आगवीनः (5-2-14) आङ् पूर्वाद्गोः कर्मकरे खप्रत्ययो निपात्यते । गोः प्रत्यर्पणपर्यन्तं यः कर्म करोति स आगवीनः ॥

1816: अनुग्वलंगामी (5-2-15) अनुगु गोः पश्चात्पर्याप्तं गच्छति अनुगवीनो गोपालः ॥

1817: अध्वनो यत्खौ (5-2-16) अध्वानमलं गच्छति अध्वन्यः । अध्वनीनः । ‘ये चाभावकर्मणोः’(सू. 1154) । ‘आत्माध्वानौ खे’(सू. 1671) इति सूत्राभ्यां प्रकृतिभावः ॥

1818: अभ्यमित्राच्छ च (5-2-17) चाद्यत्खौ । अभ्यमित्रीयः । अभ्यमित्र्यः । अभ्यमित्रीणः । अमित्राभिमुखं सुष्ठु गच्छतीत्यर्थः ॥

1819: गोष्ठात्खञ् भूतपूर्वे (5-2-18) गोष्ठो भूतपूर्वः गौष्ठीनो देशः ॥

1820: अश्वस्यैकाहगमः (5-2-19) एकाहेन गम्यते इत्येकाहगमः । आश्वीनोऽध्वा ॥

1821: शालीनकौपीने अधृष्टाकार्ययोः (5-2-20) शालाप्रवेशमर्हति शालीनः अधृष्टः । कूपपतनमर्हति कौपीनं पापम् । तत्साधनत्वात्तद्वद्गोप्यत्वाद्वा पुरुषलिङ्गमपि । तत्संबन्धात्तदाच्छादनमपि ॥

1822: व्रातेन जीवति (5-2-21) व्रातेन शरीरायासेन जीवति नतु बुद्धिवैभवेन न व्रातीनः ॥

1823: साप्तपदीनं सख्यम् (5-2-22) सप्तभिः पदैरवाप्यते साप्तपदीनम् ॥

1824: हैयङ्गवीनं संज्ञायाम् (5-2-23) ह्योगोदोहस्य हियङ्गुरादेशः विकारार्थे खञ् च निपात्यते । दुह्यत इति दोहः क्षीरम् । ह्योगोदोहस्य विकारो हैयङ्गवीनं नवनीतम् ॥

1825: तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ (5-2-24) पीलूनां पाकः पालुकुणः । कर्णस्य मूलं कर्णजाहम् ॥

1826: पक्षात्तिः (5-2-25) मूलग्रहणमात्रमनुवर्तते । पक्षस्य मूलं पक्षतिः ॥

1827: तेन वित्तश्चुञ्चुप्चणपौ (5-2-26) यकारः प्रत्यययोरादौ लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञा । विद्यया वित्तो विद्याचुञ्चुः । विद्याचणः ॥

1828: विनञ्भ्यां नानाञौ न सह (5-2-27) असहार्थे पृथग्भावे वर्तमानाभ्यां स्वार्थे प्रत्ययौ । विना । नाना ॥

1829: वेः शालच्छङ्कटचौ (5-2-28) कियाविशिष्टसाधनवाचकात्स्वार्थे । विस्तृतम् । विशालम् । विशङ्कटम्॥

1830: संप्रोदश्च कटच् (5-2-29) सङ्कटम् । प्रकटम् । उत्कटम् । चाद्विकटम् ॥ अलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम् (वा 3107) ॥ अलाबूनां रजः अलाबूकटम् । तिलकटम् ॥ गोष्ठजादयः स्थानादिषु पशुनामभ्यः (वा 3109) ॥ गवां गोगोष्ठम् ॥ संघाते कटच् (वा 3110) ॥ अवीनां सङ्घातोऽविकटः ॥ विस्तारे पटच् (वा 3115) ॥ अविपटः ॥ द्वित्वे गोयुगच् (वा 3116) ॥ द्वावुष्ट्रौ उष्ट्रगोयुगम् ॥ षट्त्वे षङ्गवच् (वा 3117) ॥ अश्वषङ्गवम् ॥ स्नेहे तैलच् (वा 3118) ॥ तिलतैलम् । सर्षपतैलम् ॥ भवने क्षेत्रे शाकटाशाकिनौ (वा 3119) ॥ इक्षुशाकटम् । इक्षुशाकिनम् ॥

1831: अवात्कुटारच्च (5-2-30) चात्कटच् । अवाचीनोऽवकुटारः । अवकटः ॥

1832: नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः (5-2-31) अवादित्येव । नतं नमनम् । नासिकाया नतं अवटीटम् । अवनीटम् । अवभ्रटम् । तद्योगान्नसिका अवटीटा । पुरुषोऽप्यवटीटः ॥

1833: नेर्बिडज्बिरीसचौ (5-2-32) निबिडम् । निबिरीसम् ॥

1834: इनच् पिटच्चिकचि च (5-2-33) नेरित्येव । नासिकाया नतेऽभिधेये इनच् पिटचौ प्रत्ययौ प्रकृतेश्चिकचि इत्यादेशौ च ॥ कप्रत्ययचिकादेशौ च वक्तव्यौ (वा 3121) ॥ चिकिनम् ॥ चिपिटम् । चिक्कम् ॥ क्लिन्नस्य चिल्-पिल्-लश्चास्य चक्षुषी (वा 3122) ॥ क्लिन्ने चक्षुषी अस्य चिल्लः । पिल्लः ॥ चुल् च (वा 3123) ॥ चुल्लः ॥

1835: उपाधिभ्यां त्यकन्नासन्नारूढयोः (5-2-34) संज्ञायामित्यनुवर्तते । पर्वतस्यासन्नं स्थलमुपत्यका । आरूढं स्थलमधित्यका ॥

1836: कर्मणि घटोऽठच् (5-2-35) घटत इति घटः । पचाद्यच् । कर्मणि घटते कर्मठः पुरुषः ॥

1837: तदस्य संजातं तारकादिभ्य इतच् (5-2-36) तारकाः संजाता अस्य तारकितं नभः । आकृतिगणोऽयम् ॥

1838: प्रमाणे द्वयसज्दघ्नञ्मात्रचः (5-2-37) तदस्येत्यनुवर्तते । उरू प्रमाणमस्य ऊरूद्वयसम् । ऊरूदघ्नम् । ऊरुमात्रम् ॥ । प्रामाणे लः (वा 3128) ॥ शमः । दिष्टिः । वितस्तिः ॥ द्विगोर्नित्यम् (वा 3129) ॥ द्वौ शमौ प्रमाणमस्य द्विशमम् ॥ प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वक्तव्यः (वा 3133) ॥ शममात्रम् । प्रस्थमात्रम् । पञ्चमात्रम् ॥ वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम् (वा 3134) ॥ तावदेव तावद्द्वयसम् ॥ तावन्मात्रम् ॥

1839: पुरुषहस्तिभ्यामण् च (5-2-38) पुरूषः प्रमाणमस्य पौरुषम् । पुरुषद्वयसम् । हास्तिनम् । हस्तिद्वयसम्॥

1840: यत्तदेतेभ्यः परिमाणे वतुप् (5-2-39) यत्परिमाणमस्य यावान् । तावान् । एतावान् ॥

1841: किमिदंभ्यां वो घः (5-2-40) आभ्यां वतुप्स्याद्वस्य च घः । कियान् । ईयान् ॥

1842: किमः संख्यापरिमाणे डति च (5-2-41) चाद्वतुप् । तस्य च वस्य घः स्यात् । का संख्या येषां ते कति । कियन्तः ॥

1843: संख्याया अवयवे तयप् (5-2-42) पञ्चावयवा अस्य पञ्चतयं दारु ॥

1844: द्वित्रिभ्यां तयस्यायज्वा (5-2-43) द्वयम् । द्वितयम् । त्रयम् । त्रितयम् ॥

1845: उभादुदात्तो नित्यम् (5-2-44) उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः । उभयम् ॥

॥ इति तद्धिताधिकारे पाञ्चमिकप्रकरणम्‌ ॥

॥ अथ तद्धिताधिकारे मत्वर्थीयप्रकरणम्‌ ॥

1846: तदस्मिन्नधिकमिति दशान्ताड्डः (5-2-45) एकादश अधिका अस्मिन्नेकादशम् ॥ शतसहस्त्रयोरेवेष्यते (वा 3141) ॥ नेह । एकादश अधिका अस्यां विंशतौ ॥ प्रकृतिप्रत्ययार्थयोः समानजातीयत्व एवेष्यते (वा 3140) ॥ नेह । एकादश माषा अधिका अस्मिन् सुवर्णशते ॥

1847: शदन्तविंशतेश्च (5-2-46) डः स्यादुक्तेऽर्थे । त्रिंशदधिका अस्मिन् त्रिंशं शतम् । विंशम् ॥

1848: संख्याया गुणस्य निमाने मयट् (5-2-47) भागस्य मूल्ये वर्तमानात्प्रथमान्तात्संख्यावाचिनः षष्ठ्यर्थे मयट् स्यात् । यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद्यवानाम् । गुणस्येति किम् । द्वौ व्रीहियवौ निमानमस्योदश्वितः । निमाने किम् । द्वौ गुणौ क्षीरस्य एकस्तैलस्य द्विगुणं क्षीरं पच्यते तैलेन ॥

1849: तस्य पूरणे डट् (5-2-48) एकादशानां पूरण एकादशः ॥

1850: नान्तादसंख्यादेर्मट् (5-2-49) डटो मडागमः स्यात् । पञ्चानां पूरणः पञ्चमः । नान्तात्किम् । विंशः । असंख्यादेः किम् । एकादशः ॥

1851: षट्कतिकतिपयचतुरां थुक् (5-2-51) एषां थुगागमः स्याड्डटि । षण्णां पूरणः षष्ठः । कतिथः । कतिपयशब्दस्यासंख्यात्वेऽप्यतएव ज्ञापकाड्डट् । कतिपयथः । चतुर्थः ॥ चतुरश्छयतावाद्यक्षरलोपश्च (वा 3158) ॥ तुरीयः । तुर्यः ॥

1852: बहुपूगगणसंघस्य तिथुक् (5-2-52) डटीत्येव । पूगसङ्घयोरसंख्यात्वेऽप्यतएव डट् । बहुतिथ इत्यादि ॥

1853: वतोरिथुक् (5-2-53) डटीत्येव । यावतिथः ॥

1854: द्वेस्तीयः (5-2-54) डटोऽपवादः । द्वयोः पूरणो द्वितीयः ॥

1855: त्रेः संप्रसारणं च (5-2-55) तृतीयः ॥

1856: विंशत्यादिभ्यस्तमडन्यतरस्याम् (5-2-56) एभ्यो डटस्तमडागमो वा स्यात् । विंशतितमः । विंशः । एकविशतितमः । एकविशः ॥

1857: नित्यं शतादिमासार्धमाससंवत्सराच्च (5-2-57) शतस्य पूरणः शततमः । एकशततमः । मासादेरतएव डट् । मासतमः ॥

1858: षष्ट्यादेश्चाऽसंख्यादेः (5-2-58) षष्टितमः । संख्यादेस्तु ‘विंशत्यादिभ्य’-(सू. 1856) इति विकल्प एव । एकषष्टः । एकषष्टितमः ॥

1859: मतौ छः सूक्तसाम्नोः (5-2-59) मत्वर्थे छः स्यात् । अच्छावाकशब्दोऽस्मिन्नस्ति अच्छावाकीयं सुक्तम् । वारवन्तीयं साम ॥

1860: अध्यायानुवाकयोर्लुक् (5-2-60) मत्वर्थस्य छस्य । अतएव ज्ञापकात्तत्र छः । विधानसामर्थ्याच्च विकल्पेन लुक् । गर्दभाण्डः । गर्दभाण्डीयः ॥

1861: विमुक्तादिभ्योऽण् (5-2-61) मत्वर्थेऽण् स्यादध्यायानुवाकयोः । विमुक्तः शब्दोऽस्मिन्नस्ति वैमुक्तः । दैवासुरः ॥

1862: गोषदादिभ्यो वुन् (5-2-62) मत्वर्थेऽध्यायानुवाकयोः । गोषदकः । इषेत्वकः ॥

1863: तत्र कुशलः पथः (5-2-63) वुन् स्यात् । पथि कुशलः पथिकः ॥

1864: आकर्षादिभ्यः कन् (5-2-64) आकर्षे कुशल आकर्षकः । आकषादिभ्य इति रेफरहितो मुख्यः पाठः । आकषो निकषोपलः ॥

1865: धनहिरण्यात्कामे (5-2-65) काम इच्छा । धने कामो धनको देवदत्तस्य । हिरण्यकः ॥

1866: स्वाङ्गेभ्यः प्रसिते (5-2-66) केशेषु प्रसितः केशकः । तद्रचनायां तत्पर इत्यर्थः ॥

1867: उदराट्ठगाद्यूने (5-2-67) अविजिकीषौ ठक् स्यात् । कनोऽपवादः । बुभुक्षयात्यन्तपीडित उदरे प्रसित औदरिकः । आद्यूने किम् । उदरकः । उदरपरिमार्जनादौ प्रसक्त इत्यर्थः ॥

1868: सस्येन परिजातः (5-2-68) कन् स्वर्यते नतु ठक् । सस्यशब्दो गुणवाची नतु धान्यवाची । शस्येनेति पाठान्तरम् । सस्येन गुणेन परिजातः संबद्धः सस्यकः साधुः ॥

1869: अंशं हारी (5-2-69) हारीत्यावश्यके णिनिः । अत एव तद्योगे षष्ठी न । अंशको दायादः ॥

1870: तन्त्रादचिरापहृते (5-2-70) तन्त्रकः । पटः । प्रत्यग्र इत्यर्थः ॥

1871: ब्राह्मणकोष्णिके संज्ञायाम् (5-2-71) आयुधजीविनो ब्राह्मणा यस्मिन्देशे स ब्राह्मणकः । अल्पमन्नं यस्यां सा उष्णिका यवागूः । अन्नशब्दस्य उष्णादेशो निपात्यते ॥

1872: शीतोष्णाभ्यां कारिणि (5-2-72) करोतीति शीतकोऽलसः । उष्णं करोतीति उष्णकः शीघ्रकारी ॥

1873: अधिकम् (5-2-73) अध्यारूढशब्दात्कन् उत्तरपदलोपश्च ॥

1874: अनुकाभिकाभीकः कमिता (5-2-74) अन्वभिभ्यां कन् । अभेः पाक्षिको दीर्घश्च । अनुकामयते अनुकः । आभिकामयते अभिकः । आभीकः ॥

1875: पार्श्वेनान्विच्छति (5-2-75) अनृजुरुपायः पार्श्वं तेनान्विच्छति पार्श्वकः ॥

1876: अयः शूलदण्डाजिनाभ्यां ठक्ठञौ (5-2-76) तीक्ष्ण उपायोऽयः शूलं तेनान्विच्छति आयःशूलिकः - साहसिकः । दण्डाजिनं दम्भः, तेनान्विच्छति दाण्डाजिनिकः ॥

1877: तावतिथं ग्रहणमिति लुग्वा (5-2-77) कन् स्यात्पूरणप्रत्ययस्य च लुग्वा । द्वितीयकं द्विकं वा ग्रहणं देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यर्थः ॥ तावतिथेन गृह्णातीति कन्वक्तव्यो नित्यं च लुक् (वा 3172) ॥ षष्ठेन रूपेण गृह्णाति षट्को देवदत्तः । पञ्चकः ॥

1878: स एषां ग्रामणीः (5-2-78) देवदत्तोमुख्यो येषां ते देवदत्तकाः । त्वत्काः । मत्काः ॥

1879: शृङ्खलमस्य बन्धनं करभे (5-2-79) शृङ्खलकः करभः ॥

1880: उत्क उन्मनाः (5-2-80) उद्गतमनस्कवृत्तेरुच्छब्दात्स्वर्थे कन् । उत्कः उत्कण्ठितः ॥

1881: कालप्रयोजनाद्रोगे (5-2-81) कालवचनात्प्रयोजनवचनाच्च कन् स्याद्रोगे । द्वितीयेऽहनि भवोद्वितीयको ज्वरः । प्रयोजनं कारणं रोगस्य फलं वा । विषपुष्पैर्जनितो विषपुष्पकः । उष्णं कार्यमस्य उष्णकः । रोगे किम् । द्वितीयो दिवसोऽस्य ॥

1882: तदस्मिन्नन्नं प्रायेण संज्ञायाम् (5-2-82) प्रथमान्तात्सप्तम्यर्थे कन् स्यात् यत्प्रथमान्तमन्नं चेत्प्रायविषयं तत् । गुडापूपाः प्रायेणान्नमस्यां गुडापूपिका पौर्णमासी ॥ वटकेभ्य इनिर्वाच्यः (वा 3185) ॥ वटकिनी ॥

1883: कुल्माषादञ् (5-2-83) कुल्माषाः प्रायेणान्नमस्यां कौल्माषी ॥

1884: श्रोत्रियंश्छन्दोऽधीते (5-2-84) श्रोत्रियः । वेत्यनुवृत्तेश्छान्दसः ॥

1885: श्राद्धमनेन भुक्तमिनिठनौ (5-2-85) श्राद्धी । श्राद्धिकः ॥

1886: पूर्वादिनिः (5-2-86) पूर्वं कृतमनेन पूर्वी ॥

1887: सपूर्वाच्च (5-2-87) कृतपूर्वी ॥

1888: इष्टादिभ्यश्च (5-2-88) इष्टमनेन इष्टी । अधीती ॥

1889: छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि (5-2-89) लोके तु परिपन्थिशब्दो न न्याय्यः ॥

1890: अनुपद्यन्वेष्टा (5-2-90) अनुपदमन्वेष्टा अनुपदी गवाम् ॥

1891: साक्षाद्द्रष्टरि संज्ञायाम् (5-2-91) साक्षाद्रष्टा साक्षी ॥

1892: क्षेत्रियच् परक्षेत्रे चिकित्स्यः (5-2-92) क्षेत्रियो व्याधिः शरीरान्तरे चिकित्स्यः । अप्रतीकार्यं इत्यर्थः ॥

1893: इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा (5-2-93) इन्द्र आत्मा तस्य लिङ्गं करणेन कर्तुरनुमानात् । इतिशब्दः प्रकारार्थः । इन्द्रेण दुर्जमिन्द्रियम् ॥

1894: तदस्यास्त्यस्मिन्निति मतुप् (5-2-94) गावोऽस्यास्मिन्वा सन्ति गोमान् ।

भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ॥

संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥ (वा 3183)

1895: रसादिभ्यश्च (5-2-95) मतुप् । रूपवान् । अन्यमत्वर्थीयनिवृत्त्यर्थं वचनम् । रस, रुप, वर्ण, गन्ध, स्पर्श, शब्द, स्नेह । गुणात् (ग सू 112 ॥ एकाचः (ग सू 113) ॥ स्ववान् । गुणग्रहणं रसादीनां विशेषणम् ॥

1896: तसौ मत्वर्थे (1-4-19) तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । ‘वसोः संप्रसारणम्’(सू. 435) । विदुष्मान् ॥ गुणवचनेभ्यो मतुपो लुगिष्टः (वा 3185) ॥ शुक्लो गुणोऽस्यास्तीति शुक्लः पटः । कृष्णः ॥

1897: मादुपधायाश्च मतोर्वोऽयवादिभ्यः (8-2-9) मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः स्यात् । किंवान् । ज्ञानवान् । विद्यावान् । लक्ष्मीवान् । यशस्वान् । भास्वान् । यवादेस्तु यवमान् । भूमिमान् ॥

1898: झयः (8-2-10) झयन्तान्मतोर्मस्य वः स्यात् । अपदान्तत्वान्न जश्त्वम् । विद्युत्वान् ॥

1899: संज्ञायाम् (8-2-11) मतोर्मस्य वः स्यात् । अहीवती । मुनीवती ।‘शरादीनां च’(सू. 1042) इति दीर्घः॥

1900: आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्द्रुमण्वच्चर्मणवती (8-2-12) एते षट् संज्ञायां निपात्यन्ते । आसनशब्दस्यासन्दीभावः । आसन्दीवान् ग्रामः । अन्यत्रासनवान् । अस्थिशब्दस्याष्ठीभावः । अष्ठीवान् नाम ऋषिः । अस्थिमानन्यत्र । चक्रशब्दस्य चक्रीभावः । चक्रीवान्नाम राजा । चक्रवानन्यत्र । कक्ष्यायाः संप्रसारणम् । कक्षीवान्नाम ऋषिः । कक्ष्यावानन्यत्र । लवणशब्दस्य रुमण्भावः । रुमण्वान्नाम पर्वतः । लवणवानन्यत्र । चर्मणो नलोपाभावो णत्वं च । चर्मण्वती नाम नदी । चर्मवत्यन्यत्र ॥

1901: उदन्वानुदधौ च (8-2-13) उदकस्य उदन्भावो मतौ उदधौ संज्ञायं च । उदन्वान् समुद्रः ऋषिश्च ॥

1902: राजन्वान् सौराज्ये (8-2-14) राजन्वती भूः । राजवानन्यत्र ॥

1903: प्राणिस्थादातो लजन्यतरस्याम् (5-2-96) चूडालः । चूडवान् । प्राणिस्थात्किम् । शिखावान्दीपः । आतः किम् । हस्तवान् ॥प्राण्यङ्गादेव (वा 3189) ॥ नेह । मेधावान् । प्रत्ययस्वरेणैव सिद्धे अन्तोदात्तत्वे चूडालोऽसीत्यादौ ‘स्वरितो वानुदात्ते पदादौ’(सू. 3659) इति स्वरितबाधनार्थश्चकारः ॥

1904: सिध्मादिभ्यश्च (5-2-97) लज्वा स्यात् । सिध्मलः । सिध्मवान् । अन्यतरस्यां ग्रहणं मतुप्समुच्चयार्थं नतु प्रत्ययविकल्पार्थं । तेनाकारान्तेभ्य इनिठनौ न ॥ वातदन्तबलललाटानामूङ् च (ग सू 115) ॥ वातूलः ॥

1905: वत्सांसाभ्यां कामबले (5-2-98) आभ्यां लज्वा स्याद्यथासंख्यं कामवति बलवति चार्थे । वत्सलः । अंसलः ॥

1906: फेनादिलच्च (5-2-99) चाल्लच् । अन्यततरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते । फेनिलः । फेनलः । फेनवान् ॥

1907: लोमादिपामादिपिच्छादिभ्यः शनेलचः (5-2-100) लोमादिभ्यः शः । लोमशः । लोमवान् । रोमशः । रोमवान् । पामादिभ्यो नः । पामनः ॥ अङ्गात्कल्याणे (ग सू 118) । अङ्गना ॥ लक्ष्म्या अच्च (ग सू 121) । लक्ष्मणः ॥ विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः (वा 3194) ॥ विषुणः । पिच्छादिभ्य इलच् । पिच्छिलः । पिच्छवान् । उरसिलः । उरस्वान् ॥

1908: प्रज्ञाश्रद्धार्चाभ्यो णः (5-2-101) प्राज्ञो व्याकरणे । प्राज्ञा । श्राद्धः । आर्चः ॥ वृतेश्च (वा 3195) ॥ वार्तः॥

1909: तपःसहस्राभ्यां विनीनी (5-2-102) विनीन्योरिकारो नकारपरित्राणार्थः । तपस्वी । सहस्री । असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधा माभूदिति । सहस्रात्तु ठनोऽपि बाधनार्थम् ॥

1910: अण् च (5-2-103) योगविभाग उत्तरार्थः । तापसः । साहस्रः ॥ ज्योत्स्नादिभ्य उपसंख्यानम् (वा 3197) ॥ ज्यौत्स्नः । तामिस्रः ॥

1911: सिकताशर्कराभ्यां च (5-2-104) सैकतो घटः ॥ शार्करः ॥

1912: देशे लुबिलचौ च (5-2-105) चादण् मतुप् च । सिकताः सन्त्यस्मिन्देशे सिकताः । सिकतिलः । सैकतः । सिकतावान् । एवं शर्करा इत्यादि ॥

1913: दन्त उन्नत उरच् (5-2-106) उन्नता दन्ताः सन्त्यस्य दन्तुरः ॥

1914: ऊषसुषिमुष्कमधो रः (5-2-107) ऊषरः । सुषिरः । मुष्कोऽण्डः, मुष्करः । मधु माधुर्यम्, मधुरः ॥ रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् (वा 3198) ॥ खरः । मुखरः । कुञ्जो हस्तिहनुः, कुञ्जरः ॥ नगपांसुपाण्डुभ्यश्च (वा 3199) ॥ नगरम् । पांसुरः । पाण्डुरः । पाण्डुरशब्दस्तु अव्युत्पन्न एव ॥ कच्छ्वा ह्रस्वत्वं च (वा 3200) ॥ कच्छुरः ॥

1915: द्युद्रुभ्यां मः (5-2-108) द्युमः । द्रुमः ॥

1916: केशाद्वोऽन्यतरस्याम् (5-2-109) प्रकृतेनमान्यतरस्यां ग्रहणेन मतुपि सिद्धे पुनर्ग्रहणमिनिठनोः समावेशार्थम् । केशवः । केशी । केशिकः । केशवान् ॥ अन्येभ्योऽपि दृश्यते (वा 3210) ॥ मणिवो नागविशेषः । हिरण्यवो निधिविशेषः ॥ अर्णसो लोपश्च (वा 5053) ॥ अर्णवः ॥

1917: गाण्ड्यजगात्संज्ञायाम् (5-2-110) ह्रस्वदीर्घयोर्यणा तन्त्रेण निर्देशः । गाण्डिवम् । गाण्डीवम् । अर्जुनस्य धनुः । अजगवं पिनाकः ॥

1918: काण्डाण्डादीरन्नीरचौ (5-2-111) काण्डीरः । आण्डीरः ॥

1919: रजःकृष्यासुतिपरिषदो वलच् (5-2-112) रजस्वला स्त्री । कृषीवलः । ‘वले’(सू. 1040) इति दीर्घः । आसुतीवलः । शौण्डिकः । परिषद्वलः । पर्षदितिपाठान्तरम् । पर्षद्वलम् ॥ अन्येभ्योऽपि दृश्यते (वा 3210) ॥ भ्रातृवलः । पुत्रवलः । शत्रुवलः । ‘वले’(सू 1040) इत्यत्र संज्ञायामित्यनुवृत्तेर्नेह दीर्घः ॥

1920: दन्तशिखात्संज्ञायाम् (5-2-113) दन्तवलो हस्ती । शिखावलः केकी ॥

1921: ज्योत्स्नातमिस्राश्रृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः (5-2-114) मत्वर्थे निपात्यन्ते । ज्योतिष उपधालोपो नश्च प्रत्ययः । ज्योत्स्ना । तमस उपधाया इत्वं रश्च । तमिस्रा । स्त्रीत्वमदन्त्रम् । तमिस्रम् । शृङ्गादिनच् । शृङ्गिणः । ऊर्जसो वलच् । तेन बाधा माभूदिति विनिरपि । ऊर्जस्वी । उर्जस्वलः । ऊर्जोऽसुगागम इति वृत्तिस्तु चिन्त्या । ऊर्जस्वतीतिवदसुन्नन्तेनैवोपपत्तेः । गोशब्दान्मिनिः । गोमी । मलशब्दादिनच् । मलिनः । ईमसश्च । मलीमसः ॥

1922: अत इनिठनौ (5-2-115) दण्डी । दण्डिकः ॥

1923: व्रीह्यादिभ्यश्च (5-2-116) व्रीही । व्रीहीकः । न च सर्वेभ्यो व्रीह्यादिभ्य इनिठनाविष्येते । किं तर्हि ॥ शिखामालासंज्ञादिभ्य इनिः ॥ यवखदादिभ्य इकः (वा 3209) ॥ अन्येभ्य उभयम् ॥

1924: तुन्दादिभ्य इलच्च (5-2-117) चादिनि ठनौ मतुप् च । तुन्दिलः । तुन्दी । तुन्दिकः । तुन्दवान् । उदर, पिचण्ड, यव, व्रीहि ॥ स्वाङ्गाद्विवृद्धौ (ग सू 124) । विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयः स्युः । विवृद्धौ कर्णौ यस्य कर्णिलः । कर्णी । कर्णिकः । कर्णवान् ॥

1925: एकगोपूर्वाट्ठञ् नित्यम् (5-2-118) एकशतमस्यास्तीति ऐकशतिकः । ऐकसहस्रिकः । गौशतिकः । गौसहस्रिकः ॥

1926: शतसहस्रान्ताच्च निष्कात् (5-2-119) निष्कात्परौ यौ शतसहस्रशब्दौ तदन्तात्प्रातिपदिकाट्ठञ् स्यान्मत्वर्थे । नैष्कशतिकः । नैष्कसहस्रिकः ॥

1927: रूपादाहतप्रशंसयोर्यप् (5-2-120) आहतं रूपमस्यास्तीति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्तीति रूप्यो गौः । आहतेति किम् । रूपवान् ॥ अन्येभ्योऽपि दृश्यते (वा 3210) ॥ हिम्याः पर्वताः । गुण्या ब्राह्मणाः ॥

1928: अस्मायामेधास्रजो विनिः (5-2-121) यशस्वी । यशस्वान् । मायावी । मायावान् । व्रीह्यादिपाठादिनिठनौ । मायी । मायिकः । क्विन्नन्तत्वात्कुः । स्रग्वी ॥ आमयस्योपसंख्यानं दीर्घश्च (वा 3213) ॥ आमयावी ॥ शृङ्गवृन्दाभ्यामारकन् (वा 3214) ॥ शृङ्गारकः । वृन्दारकः ॥ फलबर्हाभ्यामिनच् (वा 3215) ॥ फलिनः । बर्हिणः ॥ हृदयाच्चालुरन्यतरस्याम् (वा 3216) ॥ इनिठनौ मतुप् च । हृदयालुः । हृदयी । हृदयिकः । हृदयवान् ॥ शीतोष्णतृप्रेभ्यस्तदसहने (वा 3217) ॥ शीतं न सहते शीतालुः । उष्णालुः । स्फायितञ्चि (उ सू 170) इति रक् । तृप्रः पुरोडाशः । तं न सहते तृप्रालुः । तृप्रं दुःखमिति माधवः ॥ हिमाच्चेलुः (वा 3218) ॥ हिमं न सहते हिमेलुः ॥ बलादूलः (वा 3219) ॥ वलं न सहते बलूलः ॥ वातात्समूहे च (वा 3220) ॥ वातं न सहते वातस्य समूहो वा वातूलः ॥ तप्पर्वमरुद्भ्याम् (वा 3221) ॥ पर्वतः । मरुत्तः ॥

1929: ऊर्णाया युस् (5-2-123) सित्वात्पदत्वम् । ऊर्णायुः । अत्र छन्दसीति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथाहि‘अहंशुभमोः’-(सू. 1946) इत्यत्रैवोर्णाग्रहणं कुर्यात् ॥

1930: वाचो ग्मिनिः (5-2-124) वाग्ग्मी ॥

1931: आलजाटचौ बहुभाषिणि (5-2-125) कुत्सित इति वक्तव्यम् (वा 3223) ॥ कुत्सितं बहु भाषते वाचालः। वाचाटः । यस्तु सम्यग्बहु भाषते स वाग्ग्मीत्येव ॥

1932: स्वामिन्नैश्वर्ये (5-2-126) ऐश्वर्यवाचकात्स्वशब्दान्मत्वर्थे आमिनच् । स्वामी ॥

1933: अर्शआदिभ्योऽच् (5-2-127) अर्शास्यस्य विद्यन्ते अर्शसः । आकृतिगणोऽयम् ॥

1934: द्वन्द्वोपतापगर्ह्यात्प्राणिस्थादिनिः (5-2-128) द्वन्द्वः । कटकवलयिनी । शङ्खनूपुरिणी । उपतापोरोगः । कुष्ठी । किलासी । गर्ह्यं निन्द्यम् । ककुदावर्ती । काकतालुकी । प्राणिस्थात्किम् । पुष्पफलवान्घटः ॥ । प्राण्यङ्गान्न॥ पाणिपादवती । अत इत्येव । चित्रकललाटिकावती । सिद्धे प्रत्यये पुनर्वचनं ठनादिबधनार्थम् ॥

1935: वातातीसाराभ्यां कुक्च (5-2-129) चादिनिः । वतकी । अतीसारकी ॥ । रोगे चायमिष्यते ॥ नेह, वातवती गुहा ॥ पिशाचाच्च (वा 3224) ॥ पिशाचकी ॥

1936: वयसि पूरणात् (5-2-130) पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि द्योत्ये । मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चमी उष्ट्रः । ठन्बाधनार्थमिदम् । वयसि किम् । पञ्चमवान्ग्रामः ॥

1937: सुखादिभ्यश्च (5-2-131) इनिर्मत्वर्थे । सुखी । दुःखी ॥ मालाक्षेपे (ग सू 116) ॥ माली ॥

1938: धर्मशीलवर्णान्ताच्च (5-2-132) धर्माद्यन्तादिनिर्मत्वर्थे । ब्राह्मणधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी ॥

1939: हस्ताज्जातौ (5-2-133) हस्ती । जातौ किम् । हस्तवान्पुरुषः ॥

1940: वर्णाद्ब्रह्मचारिणि (5-2-134) वर्णी ॥

1941: पुष्करादिभ्यो देशे (5-2-135) पूष्करिणी । पद्मिनी । देशे किम् । पुष्करवान्करी ॥ बाहूरुपूर्वपदाद्बलात् (वा 3225) ॥ बाहुबली । ऊरुबली ॥ सर्वादेश्च (वा 3226) ॥ सर्वधनी । सर्वबीजी ॥अर्थाच्चासंनिहिते (वा 3227) ॥ अर्थी । संनिहिते तु अर्थवान् ॥ तदन्ताच्च (वा 3228) ॥ धान्यार्थी ॥ हिरण्यार्थी ॥

1942: बलादिभ्यो मतुबन्यतरस्याम् (5-2-136) बलवान् बली । उत्साहवान् । उत्साही ॥

1943: संज्ञायां मन्माभ्याम् (5-2-137) मन्नन्तान्मान्ताच्चेनिर्मत्वर्थे । प्रथिमिनी । दामिनी । होमिनी । सोमिनी। संज्ञायां किम् । सोमवान् ॥

1944: कंशंभ्यां बभयुस्तितुतयसः (5-2-138) कंशमिति मान्तौ । कमित्युदकसुखयोः । शमिति सुखे । आभ्यां सप्त प्रत्ययाः स्युः । युस्थसोः सकारः पदत्वार्थः । कंवः । कंभः । कंयुः । कंतिः । कंतुः । कंतः । कंयः । शंबः । शंभः । शंयुः । शंतिः । शंतुः । शंतः । शंयः । अनुस्वारस्य वैकल्पिकः परसवर्णः । वकारयकारपरस्यानुनीसिकौ वयौ ॥

1945: तुन्दिवलिवटेर्भः (5-2-139) वृद्धानाभिस्तुन्दिः । मूर्धन्योपधोऽयमिति माधवः । तुन्दिभः । वलिभः । वटिभः । पामादित्वाद्वलिनोऽपि ॥

1946: अहंशुभमोर्युस् (5-2-140) अहमितिमान्तमव्ययमहङ्कारे । शुभमिति शुभे । अहंयुः अहङ्कारवान् । शुभंयुः शुभान्वितः ॥

॥ इति तद्धिताधिकारे मत्वर्थीयप्रकरणम्‌ ॥

॥ अथ तद्धिताधिकारे प्राग्दिशीयप्रकरणम्‌ ॥

1947: प्राग्दिशो विभक्तिः (5-3-1) दिक्शब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः ॥ अथ स्वार्थिका प्रत्ययाः । समर्थानामिति प्रथमादिति च निवृत्तम् । वेति त्वनुवर्तत एव ॥

1948: किंसर्वनामबहुभ्योऽद्व्यादिभ्यः (5-3-2) किमः सर्वनाम्नो बहुशब्दाच्चेति प्राद्गिशोऽधिक्रियते ॥

1949: इदम इश् (5-3-3) प्राद्गिशीये परे ॥

1950: एतेतौ रथोः (5-3-4) इदं शब्दस्य एत इत इत्यादेशौ स्तो रेफादौ थकारादौ च प्राद्गिशीये परे । इशोऽपवादः ॥

1951: एतदोऽन् (5-3-5) योगविभागः कर्तव्यः । एतदः एतेतौ स्तो रथोः । अन् एतद इत्येव । अनेकाल्त्वात्सर्वादेशः । ‘नलोपः प्रातिपदिकान्तस्य’(सू. 236) ॥

1952: सर्वस्य सोऽन्यतरस्यां दि (5-3-6) प्राद्गिशीये दकारादौ प्रत्यये परे सर्वस्य सो वा स्यात् ॥

1953: पञ्चम्यास्तसिल् (5-3-7) पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् स्याद्वा ॥

1954: कु तिहोः (7-2-104) किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः । कुतः । कस्मात् । यतः । ततः । अतः। इतः । अमुतः । बहुतः । द्व्यादेस्तु । द्वाभ्याम् ॥

1955: तसेश्च (5-3-8) किंसर्वनामबहुभ्यः परस्य तसेस्तसिलादेशः स्यात् । स्वरार्थं विभक्त्यर्थं च वचनम् ॥

1956: पर्यभिभ्यां च (5-3-9) आभ्यां तसिल् स्यात् ॥ सर्वोभयार्थाभ्यामेव (वा 3240) ॥ परितः । सर्वत इत्यर्थः । अभतः । उभयत इत्यर्थः ॥

1957: सप्तम्यास्त्रल् (5-3-10) कुत्र । यत्र । तत्र । बहुत्र ॥

1958: इदमो हः (5-3-11) त्रलोऽपवादः इशादेशः । इह ॥

1959: किमोऽत् (5-3-12) वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमोऽद्वा स्यात्पक्षे त्रल् ॥

1960: क्वाति (7-2-105) किमः क्वादेशः स्यादति । क्व । कुत्र ॥

1961: वा ह च च्छन्दसि (5-3-13) कुह स्थः कुह जग्मथुः ॥

1962: एतदस्त्रतसोस्त्रतसौ चानुदात्तौ (2-4-33) अन्वादेशविषये एतदोऽश् स्यात्स चानुदात्तस्त्रतसोः परतः तौ चानुदात्तौ स्तः । एतस्मिन् ग्रामे सुखं वसामः । अथोऽत्राधीमहे । अतो न गन्तास्मः ॥

1963: इतराभ्योऽपि दृश्यन्ते (5-3-14) पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते ॥ दृशिग्रहणाद्भवदादियोग एव (वा 3244) ॥ सभवान् । ततोभवान् । तत्रभवान् । तंभवन्तम् । ततोभवन्तम् । तत्रभवन्तम् । एवं दीर्घायुः । देवानांप्रियः । आयुष्मान् ॥

1964: सर्वैकान्यकिंयत्तद काले दा (5-3-15) सप्तम्यन्तेभ्य एभ्यः कालार्थेभ्यः स्वार्थे दा स्यात् । सर्वस्मिन्काले सदा । सर्वदा । एकदा । अन्यदा । कदा । यदा । तदा काले किम् । सर्वत्र देशे ॥

1965: इदमोर्हिल् (5-3-16) सप्तम्यन्तात्काले इत्येव । हस्यापवादः । अस्मिन्काले एतर्हि । काले किम् । इह देशे॥

1966: अधुना (5-3-17) इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थेऽधुनाप्रत्ययः स्यात् । इश् । ‘यस्य-’(सू. 311) इति लोपः । अधुना ॥

1967: दानीं च (5-3-18) इदानीम् ॥

1968: तदो दा च (5-3-19) तदा । तदानीम् ॥तदो दावचनमनर्थकं विहितत्वात् (वा 3243) ॥

1969: अनद्यतनेर्हिलन्यतरस्याम् (5-3-21) कर्हि । कदा । यर्हि । यदा । तर्हि । तदा । एतस्मिन्काले एतर्हि ॥

1970: सद्यः परुत्परार्यैषमः परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः (5-3-22) एते निपात्यन्ते ॥ समानस्य सभावो द्यस् चाहनि (वा 3245) ॥ समानेऽहनि सद्यः ॥ पूर्वपूर्वतरयोः परादेशः, उदारीच प्रत्ययौ संवत्सरे (वा 3246) ॥ पूर्वस्मिन्वत्सरे परुत् । पूर्वतरे वत्सरे परारि ॥ इदमः(इश्) समसण् (वा 3247) । अस्मिन्संवत्सरे ऐषमः ॥ परस्मादेद्यव्यहनि (वा 3248) ॥ परस्मिन्नहनि परेद्यवि ॥ इदमोऽश्भावो द्यश्च (वा 3249) ॥ अस्निन्नहनि अद्य ॥ पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युस् च (वा 3250) ॥ पूर्वस्मिन्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । उभयोरह्वोरुभयेद्युः ॥ द्युश्चोभयाद्वक्तव्यः (वा 3251) ॥ उभयद्युः ॥

1971: प्रकारवचने थाल् (5-3-23) प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात्स्वार्थे । तेन प्रकारेण तथा । यथा ॥

1972: इदमस्थमुः (5-3-24) थालोऽपवादः ॥ एतदोऽपि वाच्यः (वा 3235) ॥ अनेन एतेन वा प्रकरेण इत्थम् ॥

1973: किमश्च (5-3-25) केन प्रकारेण कथम् ॥

॥ इति तद्धिताधिकारे प्राग्दिशीयप्रकरणम्‌ ॥

॥ अथ तद्धिताधिकारे प्रागिवीयप्रकरणम्‌ ॥

1974: दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः (5-3-27) सप्तम्याद्यन्तेभ्यो दिशिरूढेभ्यो दिद्गेशकालवृत्तिभ्यः स्वार्थेऽस्तीतिः प्रत्ययः स्यात् ॥

1975: पूर्वाधरावराणामसिपुरधवश्चैषाम् (5-3-39) एभ्योऽस्तात्यर्थेऽसिप्रत्ययः स्यात्तद्योगे चैषां क्रमात्पुर्, अध्, अव्, इत्यादेशाः स्युः ॥

1976: अस्ताति च (5-3-40) अस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्यां पूर्वस्याः पूर्वा वा दिक् पुरः । पुरस्तात् । अधः । अधस्तात् । अवः । अवस्तात् ॥

1977: विभाषावरस्य (5-3-41) अवरस्यास्तातौ परेव् स्याद्वा । अवस्तात् । अवरस्तात् । एवं देशे काले च । दिशिरूढेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । पूर्वं ग्रामं गतः । दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन् गुरौ वसति । ‘अस्ताति च’(सू. 1976) इति ज्ञापकादसिरस्तातिं न बाधते ॥

1978: दक्षिणोत्तराभ्यामतसुच् (5-3-28) अस्तातेरपवादः । दक्षिणतः । उत्तरतः ॥

1979: विभाषा परावराभ्याम् (5-3-29) परतः । अवरतः । परस्तात् । अवरस्तात् ॥

1980: अञ्चेर्लुक् (5-3-30) अञ्चत्यन्ताद्दिक्शब्दादस्तातेर्लुक् स्यात् ॥‘लुक्तद्धितलुकि’(सू. 1408) ॥ प्राच्यां प्राच्याः प्राची वा दिक् प्राक् । उदक् । एवं देशे काले च ॥

1981: उपर्युपरिष्टात् (5-3-31) अस्तातेर्विषये ऊर्ध्वशब्दस्योपादेशः स्याद्रिल्रिष्टातिलौ च प्रत्ययौ ॥ उपरि उपरिष्टाद्वा वसति आगतो रमणीयं वा ॥

1982: पश्चात् (5-3-32) अपरस्य पश्चभाव आतिश्च प्रत्ययोऽस्तातेर्विषये ॥

1983: उत्तराधरदक्षिणादातिः (5-3-34) उत्तरात् । अधरात् । दक्षिणात् ॥

1984: एनबन्यतरस्यामदूरेऽपञ्चम्याः (5-3-35) उत्तरादिभ्य एनब्वा स्यादवध्यवधिमतोः सामीप्ये पञ्चम्यन्तं विना । उत्तरेण । अधरेण । दक्षिणेन । पक्षे यथास्वं प्रत्ययाः । इह केचिदुत्तरादीनननुवर्त्य दिक्शब्दमात्रादेनपमाहुः। पूर्वेण ग्रामम् ॥ अपरेण ग्रामम् ॥

1985: दक्षिणादाच् (5-3-36) अस्तातेर्विषये । दक्षिणा वसति । अपञ्चम्या इत्येव । दक्षिणादागतः ॥

1986: आहि च दूरे (5-3-37) दक्षिणाद् दूरे आहि स्यात् चादाच् । दक्षिणाहि । दक्षिणा ॥

1987: उत्तराच्च (5-3-38) उत्तराहि । उत्तरा ॥

1988: संख्याया विधार्थे धा (5-3-42) क्रियाप्रकारार्थे वर्तमानात्संख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा । पञ्चधा॥

1989: अधिकरणविचाले च (5-3-43) द्रव्यस्य संख्यान्तरापादाने संख्याया धास्यात् । एकं राशिं पञ्चधा कुरु ॥

1990: एकाद्धो ध्यमुञन्यतरस्याम् (5-3-44) ऐकध्यम् । एकधा ॥

1991: द्वित्र्योश्च धमुञ् (5-3-45) आभ्यां धा इत्यस्य धमुञ् स्याद्वा । द्वैधम् । द्विधा । त्रैधम् । त्रिधा ॥ धमुञन्तात्स्वार्थे डदर्शनम् (वा 3230) ॥ पथि द्वैधानि तृणानि ॥

1992: एधाच्च (5-3-46) द्वेधा । त्रेधा ॥

1993: याप्ये पाशप् (5-3-47) कुत्सितो भिषक् भिषक्पाशः ॥

1994: पूरणाद्भागे तीयादन् (5-3-48) द्वितीयो भागो द्वितीयः । तृतीयः । स्वरे विशेषः ॥ तीयादीकक् स्वार्थे वाच्यः (वा 2691) ॥ द्वैतीयीकः । द्वितीयः । तार्तीयीकः । तृतीयः ॥ न विद्यायाः (वा 2692) ॥ द्वितीया । तृतीया । विद्येत्येव ॥

1995: प्रागेकादशभ्योऽच्छन्दसि (5-3-49) पूरणप्रत्ययान्ताद्भागेऽन् । चतुर्थः । अष्टमः ॥

1996: षष्ठाष्टमाभ्यां ञ च (5-3-50) चादन् । षष्ठो भागः । षाष्ठः । षष्ठः । आष्टमः । अष्टमः ॥

1997: मानपश्वङ्गयोः कन्लुकौ च (5-3-51) षष्ठाष्टमशब्दाभ्यां क्रमेण कन्लुकौ स्तो माने पश्वङ्गे च वाच्ये । षष्ठको भागः मानं चेत् । अष्टमो भागः पश्वङ्गं चेत् । ञस्य अनो वा लुक् । चकाराद्यथाप्राप्तम् । षष्ठः । षाष्ठः । अष्टमः । आष्टमः । महाविभाषया सिद्धे लुग्वचनं पूर्वत्र ञानौ नित्याविति ज्ञापयति ॥

1998: एकादाकिनिच्चासहाये (5-3-52) चात्कन्लुकौ । एकः । एकाकी । एककः ॥

1999: भूतपूर्वे चरट् (5-3-53) आढ्यो भूतपूर्वः । आढ्यचरः ॥

2000: षष्ठ्या रूप्य च (5-3-54) षष्ठ्यन्ताद्भूतपूर्वेऽर्थे रूप्यः स्याच्चरट् च । कृष्णस्य भूतपूर्वो गौः । कृष्णरूप्यः कृष्णचरः । तसिलादिषु रूप्यस्यापरिगणितत्वान्न पुंवत् । शुभ्राया भूतपूर्वः शुभ्रारूप्यः ॥

2001: अतिशायने तमबिष्ठनौ (5-3-55) अतिशयविशिष्टार्थवृत्तेः स्वार्थे एतौ स्तः । अयमेषामतिशयेनाढ्यः । आढ्यतमः । लघुतमो लघिष्ठः ॥

2002: तिङश्च (5-3-56) तिङन्तादतिशयेर्थे द्योत्ये तमप् स्यात् ॥

2003: तरप्तमपौ घः (1-1-22) एतौ घसंज्ञौ स्तः ॥

2004: किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे (5-4-11) किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । किंतमाम् । प्राह्णेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः ॥

2005: द्विवचनविभज्योपपदे तरबीयसुनौ (5-3-57) द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः। पूर्वयोरपवादः । अयमनयोरतिशयेनलघुर्लघुतरः । लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः । पटीयांसः ॥

2006: अजादी गुणवचनादेव (5-3-58) इष्ठन्नीयसुनौ गुणवचनादेव स्तः । नेह । पाचकतरः । पाचकतमः ॥

2007: तुश्छन्दसि (5-3-59) तृन्तृजन्तादिष्ठन्नीयसुनौ स्तः ॥

2008: तुरिष्ठेमेयःसु (6-4-154) तृशब्दस्य लोपः स्यादिष्ठेमेयः सु परेषु । अतिशयेन कर्ता करिष्ठः । दोहीयसी धेनुः ॥

2009: प्रशस्यस्य श्रः (5-3-60) अस्य श्रादेशः स्यादजाद्योः ॥

2010: प्रकृत्यैकाच् (6-4-163) इष्ठातिष्वेकाच् प्रकृत्या स्यात् । श्रेष्ठः । श्रेयान् ॥

2011: ज्य च (5-3-61) प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः ॥

2012: ज्यादादीयसः (6-4-160) आदेः परस्य’(सू. 44) । ज्यायान् ॥

2013: वृद्धस्य च (5-3-62) ज्यादेशः स्यादजाद्योः । ज्येष्ठः । ज्यायान् ॥

2014: अन्तिकबाढयोर्नेदसाधौ (5-3-63) अजाद्योः । नेदिष्ठः । नेदीयान् । साधिष्ठः । साधीयान् ॥

2015: स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादि परं पूर्वस्य च गुणः (6-4-156) एषां यणादिपरं लुप्यते पूर्वस्य च गुण इष्ठादिषु । स्थविष्ठः । दविष्ठः । यविष्ठः । ह्रसिष्ठः । क्षेपिष्ठः । क्षोदिष्ठः । एवमीयम् । ह्रस्वक्षिप्रक्षुद्राणां पृथ्वादित्वात् ह्रसिमा । क्षेपिमा । क्षोदिमा ॥

2016: प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः (6-4-157) प्रयादीनां क्रमात्प्रादयः स्युरिष्ठादिषु । प्रेष्ठादिषु । प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः । बंहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । द्राघिष्ठः । वृन्दिष्ठः । एवमीयसुन् । प्रेयान् । प्रियोरुबहुलगुरुदीर्घाणां पृत्वादित्वादिमनिच् । प्रेमेत्यादि ॥

2017: बहोर्लोपो भू च बहोः (6-4-158) बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः । भूमा । भूयान् ॥

2018: इष्ठस्य यिट् च (6-4-159) बहोः परस्य इष्ठस्य लोपः स्यात् यिडागमश्च । भूयिष्ठः ॥

2019: युवाल्पयोः कनन्यतरस्याम् (5-3-64) एतयोः कनादेशो वा स्यादिष्ठेयसोः । कनिष्ठः । कंनीयान् । पक्षे यविष्ठः । अल्पिष्ठः । इत्यादि ॥

2020: विन्मतोर्लुक् (5-3-65) विनो मतुपश्च लुक् स्यादिष्ठेयसोः । अतिशयेन स्रग्वी स्रजिष्ठः । स्रजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः । त्वचीयान् ॥

2021: प्रशंसायां रूपम् (5-3-66) सुबन्तात्तिङन्ताच्च । प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति पचतिरूपम् ॥

2022: ईषदसमाप्तौ कल्पब्देश्यदेशीयरः (5-3-67) ईषदूनो विद्वान् विद्वत्कल्पः । यशस्कल्पम् । यजुः कल्पम् । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् ॥

2023: विभाषा सुपो बहुच् पुरस्तात्तु (5-3-68) ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव नतु परतः । ईषदूनः पटुर्बहुपटुः । पटुकल्पः । सुपः किम् । यजतिकल्पम् ॥

2024: प्रकारवचने जातीयर् (5-3-69) प्रकारवति चायम् । थाल् तु प्रकारमात्रे । पटुप्रकारः पटुजातीयः ॥

2025: प्रागिवात्कः (5-3-70) इवे प्रतिकृतौ’(सू. 2051) इत्यतः प्राक् काधिकारः ॥

2026: अव्ययसर्वनाम्नामकच् प्राक् टेः (5-3-71) तिङश्च’(सू. 2002) इत्यनुवर्तते ॥

2027: कस्य च दः (5-3-72) कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च ॥

2028: अज्ञाते (5-3-73) कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । विश्वके ॥ ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र तु सुबन्तस्य टेः प्रागकच्‌ (वा 3284) ॥ युवकयोः । आवकयोः । युष्मकासु । अस्मकासु । युष्मकाभिः । अस्मकाभिः । ओकारेत्यादि किम् । त्वयका । मयका ॥ अकच्प्रकरणे तूष्णीमः कां वक्तव्यः (वा 3285) ॥ मित्त्वादन्तादचः परः । तूष्णीकामास्ते ॥शीले को मलोपश्च (वा 3286) ॥ तूष्णींशीलः तूष्णीकः । पचतकि । जल्पतकि । धकित् । हिरकुत् ॥

2029: कुत्सिते (5-3-74) कुत्सितोऽश्वोऽश्वकः ॥

2030: संज्ञायां कन् (5-3-75) कुत्सिते कन् स्यात्तदन्तेन चेत्संज्ञा गम्यते । शूद्रकः । राधकः । स्वरार्थं वचनम् ॥

2031: अनुकम्पायाम् (5-3-76) पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः ॥

2032: नीतौ च तद्युक्तात् (5-3-77) सामदानादिरुपायो नीतिस्तस्यां गम्यमानायामनुकम्पायुक्तात्कप्रत्ययः स्यात् । हन्त ते धानकाः । गुडकाः । एहकि । अद्धकि । पूर्वेणानुकम्प्यमानात्प्रत्ययः । अनेन तु परम्परासंबन्धेऽपीति विशेषः ॥

2033: बह्वचो मनुष्यनाम्नष्ठज्वा (5-3-78) पूर्वसूत्रद्वयविषये ॥

2034: घनिलचौ च (5-3-79) तत्रैव ॥

2035: ठाजादावूर्ध्वं द्वितीयादचः (5-3-83) अस्मिन्प्रकरणे यष्ठोऽजादिप्रत्ययश्च तस्मिन्प्रत्ये परे प्रकृतेर्द्वितीयादच ऊर्ध्वं सर्वं लुप्यते । अनुकम्पितो देवदत्तो देविकः । देवियः । देविलः । देवदत्तकः । अनुकम्पितो वायुदत्तो वायुदत्तकः । ठग्ग्रहणमुको द्वितीयत्वे कविधानार्थम् ॥ वायुकः । पितृकः ॥ चतुर्थादच उर्ध्वस्य लोपो वाच्यः (वा 3296) ॥ अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः ॥ अनजादौ च विभाषा लोपो वक्तव्यः (वा 3297) ॥ देवदत्तकः । देवकः ॥ लोपः पूर्वपदस्य च (वा 3298) ॥ दत्तिकः । दत्तियः । दत्तिलः । दत्तकः ॥ विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः (वा 3299) ॥ देवदत्तः । दत्तः । देवः ॥ सत्यभामा । भामा । सत्या॥उवर्णाल्ल इलस्य च (वा 3302) ॥ भानुदत्तः, भानुलः ॥ ऋवर्णादपि (वा 5054) ॥ सवित्रियः । सवितृलः ॥

चतुर्थादनजादौ च लोपः पूर्वपदस्य च ।

अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च ॥ 1 ॥ (वा 3299-3300) ॥

2036: प्राचामुपादेरडज्वुचौ च (5-3-80) उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच् वुच् एतौ स्तः । चाद्यथाप्राप्तम् । प्राचांग्रहणं पूजार्थम् । अनुकम्पित उपेन्द्रदत्तः उपडः । उपकः । उपिकः । उपियः । उपिलः । उपेन्द्रदत्तकः । षड् रूपाणि ॥

2037: जातिनाम्नः कन् (5-3-81) मनुष्यनाम्न इत्येव । जातिशब्दो यो मनुष्यनामधेयस्तस्मात्कन्स्यादनुकम्पायां नीतौ च । सिंहकः । शरभकः । रासभकः ॥ द्वितीयं संध्यक्षरं चेत्तदादेर्लोपो वक्तव्यः (वा 3303) ॥ कहोडः । कहिकः ॥ एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्यः (वा 3306) ॥ वागाशीर्दत्तः वाचिकः । कथं षडङ्गुलिदत्तः षडिक इति ॥ षषष्ठाजादिवचनात्सिद्धम् (वा 3307) ॥

2038: शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् (5-3-84) एषां मनुष्यनाम्नां ठाजादौ परे तृतीयादच ऊर्ध्वं लोपः स्यात् । पूर्वस्यापवादः । अनुकम्पितः शेवलदत्तः शेवलिकः । शेवलियः । सेवलिलः । सुपरिकः । विशालिकः। वरुणिकः । अर्यमिकः ॥

2039: अजिनान्तस्योत्तरपदलोपश्च (5-3-82) अजिनान्तान्मनुष्यनाम्नोऽनुकम्पायां कन् तस्य चोत्तरपदलोपः । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः ॥

2040: अल्पे (5-3-85) अल्पं तैलं तैलकम् ॥

2041: ह्रस्वे (5-3-86) ह्रस्वो वृक्षो वृक्षकः ॥

2042: संज्ञायां कन् (5-3-87) ह्रस्वहेतुका या संज्ञा तस्यां गम्यमानायां कन् । पूर्वस्यापवादः । वंशकः । वेणुकः॥

2043: कुटीशमीशुण्डाभ्यो रः (5-3-88) ह्रस्वः कुटी कुटीरः । शमीरः । शुण्डारः ॥

2044: कुत्वा डुपच् (5-3-89) ह्रस्वा कुतूः कुतुपः । कुतूः कृत्तेः स्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् ॥

2045: कासूगोणीभ्यां ष्टरच् (5-3-90) आयुधविशैषः कासूः । ह्रस्वा सा कासूतरी गोणीतरी ॥

2046: वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे (5-3-91) वत्सतरः । द्वितीयं वयः प्राप्तः । उक्षतरः । अश्वतरः । ऋषभतरः । प्रवृत्तिनिमित्ततनुत्व एवायम् ॥

2047: किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् (5-3-92) अनयोः कतरो वैष्णवः । यतरः । ततरः । महाविभाषाया कः । यः । सः ॥

2048: वा बहूनां जातिपरिप्रश्ने डतमच् (5-3-93) बहूनां मध्ये एकस्य निर्धारणे डतमच् वा स्यात् । जातिपरिप्रश्न इति प्रत्याख्यातमाकरे । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः । महाविभाषया । यः । सः ॥ किमोऽस्मिन्विषये डतरजपि ॥ कतरः ॥

2049: एकाच्च प्राचाम् (5-3-94) डतरच् डतमच्च स्यात् । अनयोरेकतरो मैत्रः । एषामेकतमः ॥

2050: अवक्षेपणे कन् (5-3-95) व्याकरणकेन गर्वितः व्याकरणकः । येनेतरः कुत्स्यते तदिहोदाहरणम् । स्वतः कुत्सिते तु ‘कुत्सिते’(सू. 2029) इत्यस्य ॥

॥ इति तद्धिताधिकारे प्रागिवीयप्रकरणम्‌ ॥

॥ अथ तद्धिताधिकारे स्वार्थिकप्रकरणम्‌ ॥

2051: इवे प्रतिकृतौ (5-3-96) कन् स्यात् । अश्व इव प्रतिकृतिः अश्वकः । प्रतिकृतौ किम् । गौरिव गवयः ॥

2052: संज्ञायां च (5-3-97) इवार्थे कन् स्यात्समुदायेन चेत्संज्ञा गम्यते । अप्रतिकृत्यर्थमारम्भः । अश्वसदृशस्य संज्ञा । अश्वकः । उष्ट्रकः ॥

2053: लुम्मनुष्ये (5-3-98) संज्ञायां विहितस्य कनो लुप्स्यान्मनुष्ये वाच्ये । चञ्चा तृणमयः पुमान् । चञ्चेव मनुष्यश्चञ्चा । वर्ध्रिका ॥

2054: जीविकार्थे चापण्ये (5-3-99) जीविकार्थं यदविक्रीयमाणं तस्मिवन्वाच्ये कनो लुप्स्यात् । वासुदेवः । शिवः । स्कन्दः । देवलकानां जीविकार्थासु देवप्रतिकृतिष्विदम् । अपण्ये किम् । हस्तिकान्विक्रीणीते ॥

2055: देवपथादिभ्यश्च (5-3-100) कनो लुप्स्यात् । देवपथः । हंसपथः । आकृतिगणोऽयम् ॥

2056: वस्तेर्ढञ् (5-3-101) इवेत्यनुवर्तत एव । प्रतिकृताविति निवृत्तम् । वस्तिरिव वास्तेयम् । वास्तेयी ॥

2057: शिलाया ढः (5-3-102) शिलेव शिलेयम् । शिलाया इति योगविभागाड्ढञपीत्येके । शैलेयम् ॥

2058: शाखादिभ्यो यः (5-3-103) शाखेव शाख्यः । मुख्यः । जघनमिव जघन्यः । अग्र्यः । शरण्यः ॥

2059: द्रव्यं च भव्ये (5-3-104) द्वव्यमयं ब्राह्मणः ॥

2060: कुशाग्राच्छः (5-3-105) कुशाग्रमिव कुशाग्रीया बुद्धिः ॥

2061: समासाच्च तद्विषयात् (5-3-106) इवार्थविषयात्समासाच्छः स्यात् । काकतालीयो देवदत्तस्य वधः । इह काकतालसमागमसदृशस्चौरसमागम इति समासार्थः ॥ तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीयः। अतर्कितोपनत इति फलितोऽर्थः ॥

2062: शर्करादिभ्योऽण् (5-3-107) शर्करेव शार्करम् ॥

2063: अङ्गुल्यादिभ्यष्ठक् (5-3-108) अङ्गुलीव आङ्गुलिकः । भरुजेव भारुजिकः ॥

2064: एकशालायाष्ठजन्यतरस्याम् (5-3-109) एकशालाशब्दादिवार्थे ठज्वा पक्षे ठक् । एकशालेव एकशालिकः। ऐकशालिकः ॥

2065: कर्कलोहितादीकक् (5-3-110) कर्कः शुक्लोऽश्वः स इव कार्कीकः । लौहितीकः स्फटिकः ॥

2066: पूगाञ्योऽग्रामणीपूर्वात् (5-3-112) इवार्थो निवृत्तः । नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगास्तद्वाचकात्स्वार्थे ञ्यः स्यात् । लौहितध्वज्यः । ‘व्रातच्फञोरस्त्रियाम्’(सू. 1100) । व्राते । कापोतपाक्यः । च्फञ् । कौञ्जायन्यः । ब्राध्नायन्यः ॥

2067: आयुधजीविसङ्घाञ्यड्वाहीकेष्वब्राह्मणराजन्यात् (5-3-114) वाहीकेषु य आयुधजीविसङ्घस्तद्वाचिनः स्वार्थे ल्युट् । क्षौद्रक्यः । मालव्यः । टित्वान्ङीप् । क्षौद्रकी । आयुधेति किम् । शबराः । अब्राह्मणेति किम् । गौपालकाः । शालङ्कायनाः । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये स्वरूपग्रहणम् ॥

2068: वृकाट्टेण्यण् (5-3-115) आयुधजीविसङ्घवाचकात्स्वार्थे । वार्केण्यः । आयुधेति किम् । जातिशब्दान्मा भूत् ॥

2069: दामन्यादित्रिगर्तषष्ठाच्छः (5-3-116) दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चायुधजीविसङ्घवाचिभ्यः स्वार्थे छः स्यात् । त्रिकर्तः षष्ठो वर्गो येषां ते त्रिगर्तषष्ठाः ॥

आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी ॥

क्रौष्टुकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जालकिः ॥

दामनीयः । दामनीयौ । दामनयः । औलपि । औलपीयः । त्रिगर्तः । कौण्डोपरथीयः । दाण्डकीयः ॥

2070: पर्श्वादियौधेयादिभ्योऽणञौ (5-3-117) आयुधजीविसङ्घवाचिभ्य एभ्यः क्रमादणञौ स्तः स्वार्थे । पार्शवः । पार्शवौ । पर्शवः । यौधेयः । यौधेयौ । यौधेयाः ॥

2071: अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् (5-3-118) अभिजिदादिभ्योऽणन्तेभ्यः स्वार्थे यञ् स्यात् । अभिजितोऽपत्यमाभिजित्यः । वैदभृत्यः । शलावत्यः । शैखावत्यः । शामीवत्यः । और्णावत्यः । श्रौमत्यः ॥

2072: ञ्यादयस्तद्राजाः (5-3-119) पूगाञ्यः’-(सू. 2066) इत्यारभ्य उक्ता एतत्संज्ञाः स्युः । तेनास्त्रियां बहुषु लुक् । लोहितध्वजाः । कपोतपाकाः । कौञ्जायनाः । ब्राध्नायना इत्यादि ॥

2073: पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च (5-4-1) लोपवचनमनैमित्तिकत्वार्थम् । अतो न स्थानिवत् । ‘पादः पत्’(सू. 414) । ‘तद्धितार्थ’(सू. 728) इति समासे कृते प्रत्ययः । वुन्नन्तं स्त्रियामेव । द्वौ द्वौ पादौ ददाति द्विपदिकाम् ॥ द्विशतिकाम् ॥ पादशतग्रहणमनर्थकमन्यत्रापि दर्शनात् (वा 3314) ॥ द्विमोदकिकाम् ॥

2074: दण्डव्यवसर्गयोश्च (5-4-2) वुन् स्यात् । अवीप्सार्थमिदम् । द्वौ पादौ दण्डितः द्विपदिकाम् । द्विशतिकाम्। व्यवसृजति ददातीत्यर्थः ॥

2075: स्थूलादिभ्यः प्रकारवचने कन् (5-4-3) जातीयरोऽपवादः । स्थूलकः । अणुकः ॥ चञ्चद्बृहतोरुपसंख्यानम् (वा 3315) ॥ चञ्चत्कः । बृहत्कः ॥ सुराया अहौ (ग सू 130) । सुरावर्णोऽहिः सुरकः ॥

2076: अनत्यन्तगतौ क्तात् (5-4-4) छिन्नकम् । भिन्नकम् । अभिन्नकम् ॥

2077: न सामिवचने (5-4-5) सामिपर्याये उपपदे क्तान्तान्न कन् । सामिकृतम् । अर्धकृतम् । अनत्यन्तगतेरिह प्रकृत्यैवाभिधानात्पूर्वेण कन् न प्राप्तः । इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति । बहुतरकम् ॥

2078: बृहत्या आच्छादने (5-4-6) कन् स्यात् । द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥ आच्छादने किम् । बृहती छन्दः ॥

2079: अषडक्षाशितङ्ग्वलंकर्मालंपुरुषाध्युत्तरपदात्खः (5-4-7) स्वार्थे । अषडक्षीणो मन्त्रः । द्वाभ्यामेव कृत इत्यर्थः । आशिता गावोऽस्मिन्नित्याशितङ्गवीनमरण्यम् । निपातनात्पूर्वस्य मुम् । अलं कर्मणे अलंकर्मीणः । अलंपुरुषीणः । ईश्वराधीनः । नित्योऽयं खः । उत्तरसूत्रे विभाषाग्रहणात् ॥ अन्येऽपि केचित्स्वार्थिकाः प्रत्यया नित्यमिष्यते । तमबादयः प्राक्कनः । ञ्यादयः प्राग्वुनः । आमादयः प्राङ्मयटः । बृहतीजात्यन्ताः समासान्ताश्चेति भाष्यम् ॥

2080: विभाषाञ्चेरदिक्स्त्रियाम् (5-4-8) अदिक्स्त्रीवृत्तेरञ्चत्यन्तात्प्रातिपदिकात्खः स्याद्वा स्वार्थे । प्राक्, प्राचीनम् । प्रत्यक्, प्रतीचीनम् । अवाक्, अवाचीनम् । निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः । अर्वन्तमञ्चतीति अर्वाक् अर्वाचीनम् । अदिक्स्त्रियां किम् । प्राची दिक् । उदीची दिक् । दिग्ग्रहणं किम् । प्राचीना ब्राह्मणी । स्त्रीग्रहणं किम् । प्राचीनं ग्रामादाम्राः ॥

2081: जात्यन्ताच्छ बन्धुनि (5-4-9) ब्राह्मणजातीयः । बन्धुनि किम् । ब्राह्मणजातिः शोभना । जातेर्व्यञ्जकं द्रव्यं बन्धु ॥

2082: स्थानान्ताद्विभाषा सस्थानेनेति चेत् (5-4-10) सस्थानेन तुल्येन चेत् स्थानान्तमर्थवदित्यर्थः । पितृस्थानीयः । पितृस्थानः । सस्थानेन किम् । गोः स्थानम् ॥

2083: अनुगादिनष्ठक् (5-4-13) अनुगदतीत्यनुगादी । स एव आनुगादिकः ॥

2084: विसारिणो मत्स्ये (5-4-16) अण् स्यात् । वैसारिणः । मत्स्ये इति किम् । विसारी देवदत्तः ॥

2085: संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् (5-4-17) अभ्यावृत्तिर्जन्म । क्रियाजन्मगणनवृत्तेः संख्याशब्दात्स्वार्थे कृत्वसुच् स्यात् । पञ्चकृत्वो भुङ्क्ते । संख्यायाः किम् । भूरिवारान्भुङ्क्ते ॥

2086: द्वित्रिचतुर्भ्यः सुच् (5-4-18) कृत्वसुचोऽपवादः । द्विर्भुङ्क्ते । त्रिः । ‘रात्सस्य’(सू. 280) । चतुः ॥

2087: एकस्य सकृच्च (5-4-19) सकृदित्यादेशः स्याच्चात्सुच् । सकृद्भुङ्क्ते । ‘संयोगान्तस्य’(सू. 54) इति सुचो लोपः न तु ‘हल्ङ्याप्’- (सू. 252) इति । अभैत्सीदित्यत्र सिच इव सुचोऽपि तदयोगात् ॥

2088: विभाषा बहोर्धाऽविप्रकृष्टकाले (5-4-20) अविप्रकृष्ट आसन्नः । बहुधा दिवसस्य भुङ्क्ते । आसन्नकाले किम् । बहुकृत्वो मासस्य भुङ्क्ते ॥

2089: तत्प्रकृतवचने मयट् (5-4-21) प्राचुर्येण प्रस्तुतं प्रकृतं तस्य वचनं प्रतिपादनम् । भावेऽधिकरणे वा ल्युट् । आद्ये प्रकृतमन्नमन्नमयम् । अपूपमयम् । यवागूमयी । द्वितीये अन्नमयो यज्ञः । अपूपमयं पर्व ॥

2090: समूहवच्च बहुषु (5-4-22) सामूहिकाः प्रत्यया अतिदिश्यन्ते चान्मयट् । मोदकाः प्रकृताः मौदकिकम् । मोदकमयम् । शाष्कुलिकम् । शष्कुलीमयम् । द्वितीयेऽर्थे । मौदकिको यज्ञः । मोदकमयः ॥

2091: अनन्तावसथेतिहभेषजाञ्यः (5-4-23) अनन्त एवानन्त्यम् । आवसथ एवावसथ्यम् । इतिहेति निपातसमुदायः । ऐतिह्यम् । भेषजमेव भैषज्यम् ॥

2092: देवतान्तात्तादर्थ्ये यत् (5-4-24) तदर्थ एव तादर्थ्यम् । स्वार्थे ष्यञ् । अग्निदेवतायै इदम् अग्निदेवत्यम् । पितृदेवत्यम् ॥

2093: पादार्घाभ्यां च (5-4-25) पादार्थमुदकं पाद्यम् । अर्घ्यम् ॥ नवस्य नू आदेशः त्नप्तनप्खाश्च प्रत्यया वक्तव्याः (वा 3327) ॥ नूत्नम् । नूतनम् । नवीनम् ॥ नश्च पुराणे प्रात् (वा 3328) । पुराणार्थे वर्तमानात्प्रशब्दान्नो वक्तव्यः ॥ चात्पूर्वोक्ताः । प्रणम् । प्रत्नम् । प्रतनम् । प्रीणम् ॥ भागरूपनामभ्यो धेयः (वा3330) ॥ भागधेयम् । रूपधेयम् । नामधेयम् ॥ आग्नीध्रसाधारणादञ् (वा 3334) । आग्नीध्रम् । साधारणम् । स्त्रियां ङीप् । आग्नीध्री । साधारणी ॥

2094: अतिथेर्ञ्यः (5-4-26) तादर्थ्ये इत्येव । अतिथय इदमातिथ्यम् ॥

2095: देवात्तल् (5-4-27) देव एव देवता ॥

2096: अवेः कः (5-4-28) अविरेवाविकः ॥

2097: यावादिभ्यः कन् (5-4-29) याव एव यावकः । मणिकः ॥

2098: लोहितान्मणौ (5-4-30) लोहित एव मणिर्लोहितकः ॥

2099: वर्णे चानित्ये (5-4-31) लोहितकः कोपेन ॥ । लोहिताल्लिङ्गबाधनं वा ॥ लोहितिका लोहिनिका कोपेन ॥

2100: रक्ते (5-4-32) लाक्षादिना रक्ते यो लोहितशब्दस्तस्मात्कन्स्यात् ॥लिङ्गबाधनं वा (वा 3322) इत्येव ॥ लोहितिका लोहिनिका शाटी ॥

2101: कालाच्च (5-4-33) वर्णे चानित्ये’(सू. 2099) ‘रक्ते’(सू. 2100) इति द्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण । कालकः पटः । कालिका शाटी ॥

2102: विनयादिभ्यष्ठक् (5-4-34) विनय एव वैनयिकः । सामयिकः ॥ उपायो ह्रस्वत्वं च (ग सू 144) ॥ औपयिकः ॥

2103: वाचो व्याहृतार्थायाम् (5-4-35) संदिष्टार्थायां वाचि विद्यमानाद्वाक्शब्दात्स्वार्थे ठक् स्यात् । संदेशवाग् वाचिकं स्यात् ॥

2104: तद्युक्तात्कर्मणोऽण् (5-4-36) कर्मैव कार्मणम् । वाचिकं श्रुत्वा क्रियमाणं कर्मेत्यर्थः ॥

2105: औषधेरजातौ (5-4-37) स्वार्थेऽण् । औषधं पिबति । अजातौ किम् । ओषधयः क्षेत्रे रूढाः ॥

2106: प्रज्ञादिभ्यश्च (5-4-38) प्रज्ञ एव प्राज्ञः । प्राज्ञी स्त्री । दैवतः । बान्धवः ॥

2107: मृदस्तिकन् (5-4-39) मृदेव मृत्तिका ॥

2108: सस्नौ प्रशंसायाम् (5-4-40) रूपपोऽपवादः । प्रशस्ता मृत् मृत्सा । मृत्स्ना । उत्तरसूत्रेऽन्यतरस्यांग्रहणान्नित्योऽयम् ॥

2109: बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् (5-4-42) बहूनि ददाति बहुशः । अल्पानि अल्पशः ॥ बह्वल्पार्थन्मङ्गलामङ्गलवचनम् (वा 3338) ॥ नेह । बहूनि ददात्यनिष्टेषु । अल्पं ददात्याभ्युदयिकेषु ॥

2110: संख्यैकवचनाच्च वीप्सायाम् (5-4-43) द्वौ द्वौ ददाति द्विशः । माषं माषं माषशः । प्रस्थशः । परिमाणशब्दा वृत्तावेकार्था एव । संख्यैकवचनात्किम् । घटं घटं ददाति । वीप्सायां किम् । द्वौ ददाति । कारकादित्येव । द्वयोर्द्वयोः स्वामी ॥

2111: प्रतियोगे पञ्चम्यास्तसिः (5-4-44) प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात्तसिः स्यात्। प्रद्युम्नः कृष्णतः प्रति ॥ आद्यादिभ्य उपसंख्यानम् (वा 3339) ॥ आदौ आदितः । मध्यतः । पृष्ठतः । पार्श्वतः । आकृतिगणोऽयम् । स्वरेण स्वरतः । वर्णतः ॥

2112: अपादाने चाहीयरुहोः (5-4-45) अपादाने या पञ्चमी तदन्तात्तसिः स्यात् । ग्रामादागच्छति । ग्रामतः । अहीयरुहोः किम् । स्वर्गाद्धीयते । पर्वतादवरोहति ॥

2113: अतिग्रहाऽव्यथनक्षेपेष्वकर्तरि तृतीयायाः (5-4-46) अकर्तरि तृतीयान्ताद्वा तसिः स्यात् । अतिक्रम्य ग्रहोऽतिग्रहः । चारित्रेणातिगृह्यते । चारित्रतोऽतिगृह्यते । चारित्रेणान्यनतिक्रम्य वर्तत इत्यर्थः । अव्यथनमचलनम्। वृत्तेन न व्यथते । वृत्ततो न व्यथते । वृत्तेन न चलतीत्यर्थः । क्षेपे । वृत्तेन क्षिप्तः । वृत्ततः क्षिप्तः। वृत्तेन निन्दित इत्यर्थः । अकर्तरीति किम् । देवदत्तेन क्षिप्तः ॥

2114: हीयमानपापयोगाच्च (5-4-47) हीयमानपापयुक्तादकर्तरि तृतीयान्ताद्वा तसिः । वृत्तेन हीयते । वृत्तेन पापः । वृत्ततः । क्षेपस्याविवक्षायामिदम् । क्षेपे तु पूर्वेण सिद्धम् । अकर्तरि किम् । देवदत्तेन हीयते ॥

2115: षष्ठ्या व्याश्रये (5-4-48) षष्ठ्यान्ताद्वा तसिः स्यान्नानापक्षसमाश्रये । देवा अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । अर्जुनस्य पक्षे इत्यर्थः । व्याश्रये किम् । वृक्षस्य शाखा ॥

2116: रोगाच्चापनयने (5-4-49) रोगवाचिनः षष्ठ्यन्ताद्वा तसिश्चिकित्सायाम् । प्रवाहिकातः कुरुः । प्रतीकारमस्याः कुर्वित्यर्थः । अपनयने किम् । प्रवाहिकायाः प्रकोपनं करोति ॥

2117: कृभ्वस्तियोगे संपद्यकर्तरि च्विः (5-4-50) अभूततद्भाव इति वक्तव्यम् (वा 3340) ॥ विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात्स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे ॥

2118: अस्य च्वौ (7-4-32) अवर्णस्य ईत्स्यात् च्वौ । वेर्लोपः । च्व्यन्तात्वादव्ययत्वम् । अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति । ब्रह्मीभवति । गङ्गीस्यात् ॥ अव्ययस्य च्वावीत्वं नेति वाच्यम् (वा 5052) ॥ दोषाभूतमहः । दिवाभूता रात्रिः । एतच्च ‘अव्ययीभावश्च’(सू. 451) इति सूत्रे भाष्ये उक्तम् ॥

2119: क्यच्व्योश्च (6-4-152) हलः परस्यापत्ययकारस्य लोपः स्यात् क्ये च्वौ च परतः । गार्गीभवति ॥

2120: च्वौ च (7-4-26) च्वौ परे पूर्वस्य दीर्घः स्यात् । शुचीभवति । पटूस्यात् । अव्ययस्य दीर्घत्वं नेति केचित्तन्निर्मूलम् । स्वस्ति स्यादिति तु महाविभाषया च्वेरभावात्सिद्धम् । स्वस्तीस्यादित्यपि पक्षे स्यादिति चेदस्तु । यदि नेष्यते तर्ह्यनभिधानात् च्विरेव नोत्पद्यते इत्यस्तु । ‘रीङृतः’(सू. 1234) । मात्रीकरोति ॥

2121: अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च (5-4-51) एषां लोपः स्यात् च्विश्च । अरूकरोति । उन्मनीस्यात् । उच्चक्षूकरोति । विचेतीकरोति । विरहीकरोति । विराजीकरोति ॥

2122: विभाषा सातिः कार्त्स्न्ये (5-4-52) च्विविषये सातिर्वा स्यात्साकल्ये ॥

2123: सात्पदाद्योः (8-3-111) सस्य षत्वं न स्यात् । दधि सिञ्चति । कृत्स्नं शस्त्रमग्निः संपद्यतेऽग्निसाद्भवति । अग्नीभवति । महाविभाषया वाक्यमपि । कार्त्स्ये किम् । एकदेशेन शुक्लीभवति पटः ॥

2124: अभिविधौ संपदा च (5-4-53) संपदाकृभ्वस्तिभिश्च योगे सातिर्वा स्याद्व्याप्तौ । पक्षे कृभ्वस्तियोगे च्विः। संपदा तु वाक्यमेव । अग्निसात्संपद्यते अग्निसाद्भवति शस्त्रम् । अग्नीभवति । जलसात्संपद्यते जलाभवति लवणम् । एकस्या व्यक्तेः सर्वावयवावच्छेदेनान्यथात्वं त्वभिविधिः ॥

2125: तदधीनवचने (5-4-54) सातिः स्यात्कृभ्वस्तिभिः संपदा च योगे । राजसात्करोति । राजसात्संपद्यते । राजाधीनमित्यर्थः ।

2126: देये त्रा च (5-4-55) तदधीने देये त्रा स्यात्सातिश्च कृभ्वादियोगे । विप्राधीनं देयं करोति विप्रत्रा करोति। विप्रत्रा संपद्यते । पक्षे विप्रसात्करोति । देये किम् । राजसाद्भवति राष्ट्रम् ॥

2127: देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् (5-4-56) एभ्यो द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्च त्रा स्यात् । देवत्रा वन्दे रमे वा । बहुलोक्तेरन्यत्रापि । बहुत्रा जीवतो मनः ॥

2128: अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् (5-4-57) द्व्यच् अवरं न्यूनं न तु ततो न्यूनम् । अनेकाजिति यावत् । तादृशमर्धं यस्य तस्माड्डाच् स्यात्कृभ्वस्तिभिर्योगे ॥ डाचि विवक्षिते द्वे बहुलम् (वा 4697) ॥ नित्यमाम्रेडिते डाचीति वक्तव्यम् (वा 3638) ॥ डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररुपं स्यात् । इति तकारपकारयोः पकारः । पटपटाकरोति । अव्यक्तानुकरणात्किम् । दृषत्करोति । द्व्यजवरार्धात्किम् । श्रत्करोति । अवरेति किम् । खरटखरटाकरोति । त्रपटत्रपटाकरोति । अनेकाच इत्येव सूत्रयितुमुचितम् । एवं हि डाचीति परसप्तम्येव द्वित्वे सुवचेत्यवधेयम् । अनितौ किम् । पटिति करोति ॥

2129: कृञो द्वितीयतृतीयशम्बबीजात्कृषौ (5-4-58) द्वितायादिभ्यो डाच् स्यात्कृञ एव योगे कर्षणेऽर्थे । बहुलोक्तेरव्यक्तानुकरणादन्यस्य डाचि न द्वित्वम् । द्वितीयं तृतीयं कर्षणं करोति द्वितीयाकरोति । तृतीयाकरोति । शम्बशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्रं पुनः प्रतिलोमं कर्षति शम्बाकरोति । बीजेन सह कर्षति बीजाकरोति ॥

2130: संख्यायाश्च गुणान्तायाः (5-4-59) कृञो योगे कृषौ डाच् स्यात् । द्विगुणाकरोति क्षेत्रम् । क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः ॥

2131: समयाच्च यापनायाम् (5-4-60) कृषाविति निवृत्तम् । कृञो योगे डाच् स्यात् । समयाकरोति । कालं यापयतीत्यर्थः ॥

2132: सपत्रनिष्पत्रादतिव्यथने (5-4-61) सपत्र्त्राकरोति मृगम् । सपुङ्खशरप्रवेशनेन सपत्रं करोतीत्यर्थः । निष्पत्र्त्राकरोति । अतिव्यथने किम् । सपत्रं निष्पत्रं वा करेति भूतलम् ॥

2133: निष्कुलान्निष्कोषणे (5-4-62) निष्कुलाकरोति दाडिमम् । निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् ॥

2134: सुखप्रियादानुलोम्ये (5-4-63) सुखाकरोति । प्रियाकरोति गुरुम् । अनुकूलाचरणेनानन्दयतीत्यर्थः ॥

2135: दुःखात्प्रातिलोम्ये (5-4-64) दुःखाकरोति स्वामिनम् । पीडयतीत्यर्थः ॥

2136: शूलात्पाके (5-4-65) शूलाकरोति मांसम् । शूलेन पचतीत्यर्थः ॥

2137: सत्यादशपथे (5-4-66) सत्याकरोति भाण्डं वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपथे तु सत्यं करोति विप्रः ॥

2138: मद्रात्परिवापणे (5-4-67) मद्रशब्दो मङ्गलार्थः । परिवापणं मुण्डनम् । मद्राकरोति । माङ्गल्यमुण्डनेन संस्करोतीत्यर्थः ॥भद्राच्चेति वक्तव्यम् (वा 3344) ॥ भद्राकरोति । अर्थः प्राग्वत् । परिवापणे किम् । मद्रं करोति । भद्रं करोति ॥

॥ इति तद्धिताधिकारे स्वार्थिकप्रकरणम्‌ ॥

॥ अथ द्विरुक्तप्रकरणम्‌ ॥

2139: सर्वस्य द्वे (8-1-1) इत्यधिकृत्य ।

2140: नित्यवीप्सयोः (8-1-4) आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्विर्वचनं स्यात्‌ । आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च । पचति पचति । भुक्त्वा भुक्त्वा । वीप्सायाम्‌ । वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः ।

2141: परेर्वर्जने (8-1-5) परि परि वङ्गेभ्यो वृष्टो देवः । वङ्गान्परिहृत्येत्यर्थः ॥परेर्वर्जने वावचनम्‌ (वा 4683) ॥ परि वङ्गेभ्यः ।

2142: उपर्यध्यधसः सामीप्ये (8-1-7) उपर्युपरि ग्रामम्‌ । ग्रामस्योपरिष्टात्समीपे देशे इत्यर्थः । अध्यधि सुखम्‌ । सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः । अधोऽधो लोकम्‌ । लोकस्याधस्तात्समीपे देशे इत्यर्थः ।

2143: वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु (8-1-8) असूयायाम्‌ । सुन्दर सुन्दर वृथा ते सौन्दर्यम्‌ । सम्मतौ, देव देव वन्द्योऽसि । कोपे, दुर्विनीत दुर्विनीत इदानीं ज्ञास्यसि । कुत्सने, धानुष्क धानुष्क वृथा ते धनुः, भर्त्सने चोर चोर घातयिष्यामि त्वाम्‌ ।

2144: एकं बहुव्रीहिवत्‌ (8-1-9) द्विरुक्तः एकशब्दो बहुव्रीहिवत्स्यात्‌ । तेन सुब्लोपपुंवद्भावौ । एकैकमक्षरम्‌ । इह द्वयोरपि सुपोर्लुकि कृते बहुव्रीहिवद्भावादेव प्रातिपदिकत्वात्समुदायात्सुप्‌ । एकैकया आहुत्या । इह पूर्वभागे पुंवद्भावादवग्रहे विशेषः । 'न बहुव्रीहौ' (सू. 222) इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम्‌ । तेनातिदिष्टबहुव्रीहौ सर्वनामतास्त्येवेति प्राञ्चः । वस्तुतस्तु भाष्यमते प्रत्याख्यातमेतत्‌ । सूत्रमतेऽपि बहुव्रीह्यर्थेऽलौकिके विग्रहे निषेधकं न तु बहुव्रीहावितीहातिदेशशङ्कैव नास्ति । एकैकस्मै देहि ।

2145: आबाधे च (8-1-10) पीडायां द्योत्यायां द्वे स्तो बहुव्रीहिवच्च । गतगतः । विरहात्पीड्यमानस्येयमुक्तिः । बहुव्रीहिवद्भावात्सुब्लुक्‌ । गतगता । इह पुंवद्भावः ।

2146: कर्मधारयवदुत्तरेषु (8-1-11) इह उत्तरेषु द्विर्वचनेषु कर्मधारयवत्कार्यम्‌ ॥प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि (वा 4689) ॥

2147: प्रकारे गुणवचनस्य (8-1-12) सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच्च कर्मधारयवत्‌ । ‘कर्मधारयवदुत्तरेषु-’(सू. 2146) इत्यधिकारात्‌ । तेन पूर्वभागस्य पुंवद्भावः 'समासस्य' (सू. 3734) इत्यन्तोदातत्वं च । पटुपट्वी । पटुपटुः । पटुसदृशः । ईषत्पटुरिति यावत्‌ । गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्चेह गृह्यन्ते । शुक्लशुक्लं रूपम्‌ । शुक्लशुक्लः पटः ॥आनुपूर्व्ये द्वे वाच्ये (वा 4692) ॥ मूले मूले स्थूलः ॥सम्भ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः (वा 5056) ॥ सर्प सर्व, बुध्यस्व बुध्यस्व । सर्प सर्प सर्प बुध्यस्व बुध्यस्व बुध्यस्व । 'क्रियासमभिहारे च' (वा 4695) लुनीहि लुनीहीत्येवायं लुनाति । 'नित्यवीप्सयोः' (सू. 2140) इति सिद्धे भृशार्थे द्वित्वार्थमिदम्‌ । पौनःपुन्येऽपि लोटा सह समु्चित्य द्योतकतां लब्धुं वा ॥कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये, समासवच्च बहुलम्‌ (वा 4700) ॥ बहुलग्रहणादन्यपरयोर्न समासवत्‌ । इतरशब्दस्य तु नित्यम्‌ ॥असमासवद्भावे पूर्वपदस्थस्य सुपं सुर्वक्तव्यः (वा 4700) । अन्योऽन्यं विप्रा नमन्ति अन्योऽन्यौ । अन्योऽन्यान्‌ । अन्योऽन्येन कृतम्‌ । अन्योऽन्यस्मै दत्तमित्यादि । 'अन्योऽन्येषां पुष्करैरामृशन्तः' इति माघः । एवं परस्परम्‌ । अत्र कस्कादित्वाद्विसर्गस्य सः । इतरेतरम्‌ । इतरेतरेणेत्यादि ॥स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा वक्तव्यः (वा 4701) ॥ अन्योन्याम्‌-अन्योन्यम्‌ । परस्पराम्‌-परस्परम्‌ । इतरेतराम्‌-इतरेतरं वा । इमे ब्राह्मण्यौ कुले वा भोजयतः । अत्र केचित्‌ । आमादेशो द्वितीयाया एव । भाष्यादौ तथैवोदाहृतत्वात्‌ । तेन स्त्रीनपुंसकयोरपि तृतीयादिषु पुंवदेव रूपमित्याहुः । अन्ये तूदाहरणस्य दिङ्मात्रत्वात्सर्वविभक्तीनामादेशमाहुः । दलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमोः । समासे सोरलुक्चेति सिद्धं बाहुलकात्त्रयम्‌॥ तथाहि । अन्योऽन्यं परस्परमित्यत्र दलद्वयेऽपि टाप्प्राप्तः । न च सर्वनाम्नो वृत्तिमात्रे (वा) ॥ इति पुंवद्भावः । अन्यपरयोरसमासवद्भावात्‌ । न च द्विर्वचनमेव वृत्तिः । 'यां यां प्रियः प्रैक्षत कातराक्षी सा सा' इत्यादावतिप्रसङ्गात्‌ । 'अन्योऽन्यमितरेतरम्‌' इत्यत्र च 'अद्ड्डतरादिभ्यः-' (सू. 315) इत्यद्ड्‌ प्राप्तः । 'अन्योऽन्यसंसक्तमहस्त्रियामम्‌' 'अन्योऽन्याश्रयः', 'परस्पराक्षिसादृश्यम्‌' 'अपरस्परैः' इत्यादौ सोर्लुक्च प्राप्तः । सर्वं बाहुलकबलेन समाधेयम्‌ । प्रकृतवार्तिकभाष्योदाहरणम्‌ 'स्त्रियाम्‌' (सू. 453) इति सूत्रे 'अन्योऽन्यसंश्रयं त्वेतद्‌' इति भाष्यं चात्र प्रमाणमिति ।

2148: अकृच्छ्रे प्रियसुखयोरन्यतरस्याम्‌ (8-1-13) प्रियप्रियेण ददाति । प्रियेण वा । सुखसुखेन ददाति । सुखेन वा । द्विर्वचने कर्मधारयवद्भावात्सुपि लुकि तदेव वचनम्‌ । अतिप्रियमपि वस्त्वनायासेन ददातीत्यर्थः ॥

2149: यथास्वे यथायथम्‌ (8-1-14) यथास्वम्‌ इति वीप्सायामव्ययीभावः । योऽयमात्मा यच्चात्मीयं तद्यथास्वम्‌ । तस्मिन्यथाशब्दस्य द्वे क्लीबत्वं च निपात्यते । यथायथं ज्ञाता । यथास्वभावमित्यर्थः । यथात्मीयमिति वा ।

2150: द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु (8-1-15) द्विशब्दस्य द्विर्वचनं पूर्वपदस्य अम्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एष्वर्थेषु । तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम्‌ । इतरे विषयभूताः। द्वन्द्वं मन्त्रयते । रहस्यमित्यर्थः । मर्यादा स्थित्यनतिक्रमः । आचतुरं हीमे पशवो द्वन्द्वं मिथुनीयन्ति । माता पुत्रेण मिथुनं गच्छति । पौत्रेण प्रपौत्रेणापि मर्यादीकृत्य । व्युत्क्रमणं पृथगवस्थानम्‌ । द्वन्द्वं व्युत्क्रान्ताः द्विवर्गसम्बन्धेन पृथगवस्थिताः । द्वन्द्वं यज्ञपात्राणि पयुनक्ति । द्वन्द्वं सङ्कर्षणवासुदेवौ । अभिव्यक्तौ साहचर्येणेत्यर्थः । योगविभागादन्यत्रापि द्वन्द्वमिष्यते॥

॥ इति द्विरुक्तप्रकरणम्‌ ॥

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (17) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)