वैयाकरणसिद्धान्तकौमुदी स्त्रीप्रत्ययप्रकरणम्‌

 453: स्त्रियाम् (4-1-3) अधिकारोऽयम् । समर्थानामिति यावत् ॥

454: अजाद्यतष्टाप् (4-1-4) अजादीनामकारान्तस्य च वाच्यं यत्स्त्रीत्वं तत्र द्योत्ये टाप् स्यात् । अजाद्युक्तिर्ङीषो ङीपश्च बाधनार्था । अजा । अतः - खट्वा । अजादिभिः स्त्रीत्वस्य विशेषणान्नेह । पञ्चाजी । ‘द्विगोः’(सू. 479) इति ङीप् । अत्र हि समासार्थसमाहारनिष्ठं स्त्रीत्वम् । अजा । एडका । अश्वा । चटका । मूषिका । एषु जातिलक्षणो ङीष् प्राप्तः । बाला । वत्सा । होडा । मन्दा । विलाता ।एषु ‘वयसि प्रथमे’(सू. 478) इति ङीप् प्राप्तः । ‘सम्भस्त्राजिनशणपिण्डेभ्यः फलात्’ (वा 2499) । संफला । भस्त्रफला । ‘ङ्यापोः’(सू. 1001) इति ह्रस्वः।‘सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात्’ (वा 1496) । सत्पुष्पा । प्राक्पुष्पा । प्रत्यक्पुष्पा । ‘शूद्रा चामहत्पूर्वा जातिः’ (वा 2400-2401) । पुंयोगे तु शूद्री । अमहत्पूर्वा किम् ? महाशूद्री । क्रुञ्चा । उष्णिहा । देवविशा । ज्येष्ठा । कनिष्ठा । मध्यमेति पुंयोगेऽपि । कोकिला जातावपि । ‘मूलान्नञः’ (वा 2500) । अमूला । ‘ऋन्नेभ्यो ङीप्’(सू. 306) । कर्त्री । दण्डिनी ॥

455: उगितश्च (4-1-6) उगिदन्तात्प्रातिपदिकात् स्त्रियां ङीप् स्यात् । भवती ।  पचन्ती । ‘शप्श्यनोः’(सू. 446) इति नुम् । ‘उगिदचाम्’ (सू.361) इति सूत्रेऽज्ग्रहणेन धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेव इति नियम्यते । तेनेह न । उखास्रत् । क्विप् । ‘अनिदिताम्’ (सू.415) इति नलोपः । पर्णध्वत् । अञ्चतेस्तु स्यादेव । प्राची । प्रतीची ॥

456: वनो र च (4-1-7) वन्नन्तात्तदन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् स्यात् रश्चान्तादेशः । वन्निति ङ्वनिप्क्वनिप्वनिपां सामान्यग्रहणम् । प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् । तेन प्रातिपदिकविशेषणात्तदन्तान्तमपि लभ्यते । सुत्वानमतिक्रान्ता अतिसुत्वरी । अतिधीवरी । शर्वरी ।‘वनो न हश इति वक्तव्यम्’ (वा 2405) । हशन्ताद्धातोर्विहितो यो वन् तदन्तात्तदन्तान्ताच्च प्रातिपदिकात् ङीप् रश्च नेत्यर्थः । ओणृ अपनयने । वनिप् । ‘विड्वनोः’ (सू.2982) इत्यात्वम् । अवावा ब्राह्मणी । राजयुध्वा । ‘बहुव्रीहौ वा’ (वा 2407) । बहुधीवरी । बहुधीवा । पक्षे डाप् वक्ष्यते ॥

457: पादोऽन्यतरस्याम् (4-1-8) पाच्छब्दः कृतसमासान्तस्तदन्तात्प्रतिपदिकात् ङीब्वा स्यात् । द्विपदी । द्विपात् ॥

458: टाबृचि (4-1-9) ऋचि वाच्यायां पादन्ताट्टाप् स्यात् । द्विपदा ऋक् । एकपदा । ‘न षट्स्वस्रादिभ्यः’(सू. 308) । पञ्च । चतस्रः । पञ्चेत्यत्र नलोपे कृतेऽपि ‘ष्णान्ता षट्’ (सू.369) इति षट्संज्ञां प्रति ‘नलोपः सुप्स्वर’(सू. 353) इति नलोपस्यासिद्धत्वात् ‘न षट्स्वस्रादिभ्यः’ (सू.308) इति न टाप् ॥

459: मनः (4-1-11) मन्नन्तान्न ङीप् । सीमा । सीमानौ ॥

460: अनो बहुव्रीहेः (4-1-12) अन्नन्ताद्बहुव्रीहेर्न ङीप् । बहुयज्वा । बहुयज्वानौ ॥

461: डाबुभाभ्यामन्यतरस्याम् (4-1-13) सूत्रद्वयोपात्ताभ्यां डाब् वा स्यात् ॥ सीमा । सीमे । सीमानौ । दामा । दामे । दामानौ । न पुंसि दामेत्यमरः । बहुयज्वा । बहुयज्वे । बहुयज्वानौ ॥

462: अन उपधालोपिनोऽन्यतरस्याम् (4-1-28) अन्नन्ताद्बहुव्रीहेरुपधालोपिनो वा ङीप् स्यात् । पक्षे डाब्निषेधौ। बहुराज्ञी । बहुराज्ञौ । बहुराजे । बहुराजानौ ॥

463: प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः (7-3-44) प्रत्ययस्थात्ककारात्पूर्वस्याऽकारस्येकारः स्यादापि परे, स आप् सुपः परो न चेत् । सर्विका । कारिका । अतः किम् ? नौका । प्रत्ययस्थात्किम् ? शक्नोतीति शका । असुपः किम् ? बहुपरिव्राजका नगरी । कात्किम् ? नन्दना । पूर्वस्य किम् ? परस्य माभूत् । कटुका । तपरः किम् ? राका। आपि किम् ? कारकः ।‘मामकनरकयोरुपसंख्यानम्’ (वा 4524) । मामिका । नरान्कायतीति नरिका ।‘त्यक्त्यपोश्च’ (वा 4525) । दाक्षिणात्यिका । इहत्यिका ॥

464: न यासयोः (7-3-45) यत्तद्दोरस्येन्न स्यात् । यका । सका । यकाम् । तकाम् ।‘त्यकनश्च निषेधः’ (वा 4526) । उपत्यका । अधित्यका। ‘आशिषि वुनश्च न’ (वा 4528) । जीवका । भवका । ‘उत्तरपदलोपे च’ (वा 4529) । देवदत्तिका । देवका । ‘क्षिपकादीनां च न’ (वा 4530) । क्षिपका । ध्रुवका । कन्यका । चटका । ‘तारका ज्योतिषि’ (वा 4531) । अन्यत्र तारिका । ‘वर्णका तान्तवे’ (वा 4532) । अन्यत्र वर्णिका। ‘वर्तका शकुनौ प्राचाम्’ (वा 4533) । उदीचां तु वर्तिका । ‘अष्टका पितृदैवत्ये’ (वा 4534) । अष्टिकान्या ।‘सूतकापुत्रिकावृन्दारकाणां वेति वक्तव्यम्’ (वा 4535) । इह वा अ इति च्छेदः । कात्पूर्वस्याकारादेशो वेत्यर्थः । तेन पुत्रिकाशब्दे ङीन इवर्णस्य पक्षेऽकारः । अन्यत्रेत्त्वबाधनार्थमकारस्यैव पक्षेऽकारः । सूतका । सूतिकेत्यादि ॥

465: उदीचामातः स्थाने यकपूर्वायाः (7-3-46) यकपूर्वस्य स्त्रीप्रत्ययाकारस्य स्थाने योऽकारस्तस्य कात्पूर्वस्येद्वा स्यादापि परे । ‘केऽणः’(सू. 834) इति ह्रस्वः । आर्यका । आर्यिका । चटकका । चटकिका । आतः किम् ? सांकाश्ये भवा सांकाश्यिका । यकेति किम् ? अश्विका । स्त्रीप्रत्ययेति किम् ? शुभं यातीति शुभंयाः । अज्ञाता शुभंयाः शुभंयिका । ‘धात्वन्तयकोस्तु नित्यम्’ (वा 4536) । सुनयिका । सुपाकिका ॥

466: भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि (7-3-47) स्वेत्यन्तं लुप्तषष्ठीकं पदम् । एषामत इद्वा स्यात् । तदन्तविधिनैव सिद्धे नञ्पूर्वाणामपीति स्पष्टार्थम् । भस्त्राग्रहणमुपसर्जनार्थम् । अन्यस्य तूत्तरसूत्रेण सिद्धम् । एषा द्वा एतयोस्तु सपूर्वयोर्नेत्त्वम् । अन्तर्वर्तिनीं विभक्तिमाश्रित्याऽसुप इति प्रतिषेधात् । अनेषका । परमैषका । अद्वके। परमद्वके । स्वशब्दग्रहणं संज्ञोपसर्जनार्थम् । इह हि ‘आतः स्थाने’ इत्यनुवृत्तं स्वशब्दस्यातो विशेषणम् । नतु द्वैषयोरसंभवात् । नाप्यन्येषामव्यभिचारात् । स्वशब्दस्त्वनुपसर्जनमात्मीयवाची अकजर्हः । अर्थान्तरे तु न स्त्री । संज्ञोपसर्जनीभूतस्तु कप्रत्ययान्तत्वाद्भवत्येवोदाहरणम् । एवं चात्मीयायां स्विका परमस्विकेति नित्यमेवेत्वम् । निर्भस्त्रका । निर्भस्त्रिका । एषका । एषिका । कृतषत्वनिर्देशान्नेह विकल्पः । एतिके । एतिकाः । अजका । अजिका। ज्ञका । ज्ञिका । द्वके । द्विके । निःस्वका । निःस्विका ॥

467: अभाषितपुंस्काच्च (7-3-48) एतस्माद्विहितस्यातः स्थानेऽत इद्वा स्यात् । गङ्गका । गङ्गिका । बहुव्रीहेर्भाषितपुंस्कत्वात्ततो विहितस्य नित्यम् । अज्ञाता अखट्वा अखट्विका । शैषिके कपि तु विकल्प एव ॥

468: आदाचार्याणाम् (7-3-49) पूर्वसूत्रविषये आद्वा स्यात् । गङ्गाका । गङ्गिका । उक्तपुंस्कात्तु शुभ्रिका ॥

469: अनुपसर्जनात् (4-1-14) अधिकारोऽयं ‘यूनस्तिः’(सू. 531) इत्यभिव्याप्य । अयमेव स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयति ॥

470: टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4-1-15) अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् स्यात् । कुरुचरी । उपसर्जनात्वान्नेह बहुकुरूचरा । नदट्, नदी । वक्ष्यमाणेत्यत्र टित्त्वादुगित्त्वाच्च ङीप् प्राप्तः । यासुटो ङित्त्वेन ‘लाश्रयमनुबन्धकार्यं नादेशानाम्’ (प 70) इति ज्ञापनान्न भवति । श्नः शानचः शित्त्वेन क्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेधज्ञापनाद्वा । सौपर्णेयी । ऐन्द्री । औत्सी । ऊरुयसी-ऊरुद घ्नी-ऊरुमात्री । पञ्चतयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी ।‘ताच्छीलिके णेऽपि’ (प 68) । चौरी ॥ ‘नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंङ्ख्यानम्’ (वा 2425) । स्त्रैणी । पौंस्नी । शाक्तीकी । आढ्यङ्करणी । तरुणी। तलुनी ॥

471: यञश्च (4-1-16) यञन्तात्स्त्रियां ङीप्स्यात् । आकारलोपे कृते ॥

472: हलस्तद्धितस्य (6-4-150) हल उत्तरस्य तद्धितयकारस्योपधाभूतस्य लोपः स्यादीति परे । गार्गी ॥ ‘अनपत्याधिकारस्थान्न ङीप्’ (वा 2426) । द्वीपे भवा द्वैप्या । अधिकारग्रहणान्नेह । देवस्यापत्यं दैव्या । देवाद्यञञाविति हि यञ् प्राग्दीव्यतीयो न त्वपत्याधिकारपठितः ॥

473: प्राचां ष्फ तद्धितः (4-1-17) यञन्तात्ष्फो वा स्यात् स्त्रियां स च तद्धितः ॥

474: षः प्रत्ययस्य (1-3-6) प्रत्ययस्यादिः ष इत्स्यात् ॥

475: आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् (7-1-2) प्रत्ययादिभूतानां फादीनां क्रमादायन्नादय आदेशाः स्युः । तद्धितान्तत्वात्प्रातिपदिकत्वम् । षित्त्वसामर्थ्यात् ष्फेणोक्तेऽपि स्त्रीत्वे ‘षिद्गौरा-’(सू. 498) इति वक्ष्यमाणो ङीष् । गार्ग्यायणी ॥

476: सर्वत्र लोहितादिकतन्तेभ्यः (4-1-18) लौहितादिभ्यः कतशब्दान्तेभ्यो यञन्तेभ्यो नित्यं ष्फः स्यात् । लौहित्यायनी । कात्यायनी ॥

477: कौरव्यमाण्डूकाभ्यां च (4-1-19) आभ्यां ष्फः स्यात् । टाप्ङीषोरपवादः । ‘कुर्वादिभ्यो ण्यः’(सू. 1175) । कौरव्यायणी । ‘ढक् च मण्डूकात्’(सू. 1122) इत्यण् । माण्डूकायनी ।‘आसुरेरुपसङ्ख्यानम्’ (वाल2433) ॥ आसुरायणी ॥

478: वयसि प्रथमे (4-1-20) प्रथमवयोवाचिनोऽदन्तात् स्त्रियां ङीप् स्यात् । कुमारी ।‘वयस्यचरम इति वाच्यम्’ (वाल3435) । वधूटी । चिरण्टी । वधूटचिरण्टशब्दौ यौवनवाचिनौ । अतः किम् ? शिशुः । कन्याया न ।‘कन्यायाः कनीन च’ (सू.1119) इति निर्देशात् ॥

479: द्विगोः (4-1-21) अदन्तात् द्विगोर्ङीप् स्यात् । त्रिलोकी । अजादित्वात्त्रिफला । त्र्यनीका सेना ॥

480: अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि (4-1-22) अपरिमाणान्ताद्बिस्ताद्यन्ताच्च द्विगोर्ङीप् न स्यात्तद्धितलुकि सति । पञ्चभिरश्वैः क्रीता पञ्चाश्वा । आर्हीयष्ठक् । ‘अध्यर्ध’(सू. 1693) इति लुक् । द्वौ बिस्तौ पचति द्विबिस्ता । द्व्याचिता । द्विकम्बल्या । परिमाणान्तात्तु द्व्याढकी । तद्धितलुकि किम् ? समाहारे पञ्चाश्वी ॥

481: काण्डान्तात्क्षेत्रे (4-1-23) क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि सति । द्वे काण्डे प्रमाणमस्याः द्विकाण्डा क्षेत्रभक्तिः । ‘प्रमाणे द्वयसच्’(सू. 1838इति विहितस्य मात्रचः प्रमाणे लः, द्विगोर्नित्यम्‌ (वा 3129-30) । इति लुक् । क्षेत्रे किम् ? द्विकाण्डी रज्जुः ॥

482: पुरुषात्प्रमाणेऽन्यतरस्याम् (4-1-24) प्रमाणे यः पुरुषस्तदन्ताद्द्विगोर्ङीप् वा स्यात्तद्धितलुकि । द्वौ पुरुषौ प्रमाणमस्याः सा द्विपुरुषी द्विपुरुषा वा परिखा ॥

483: ऊधसोऽनङ् (5-4-131) ऊधोन्तस्य बहुव्रीहेरनङादेशः स्यात् स्त्रियाम् । इत्यनङि कृते डाब् ङीब् निषेधेषु प्राप्तेषु ॥

484: बहुव्रीहेरूधसो ङीष् (4-1-25) ऊधोन्ताद्बहुव्रीहेर्ङीष् स्यात् स्त्रियाम् । कुण्डोध्नी । स्त्रियां किम् ? कुण्डोधो धैनुकम् । इहानङपि न । तद्विधौ ‘स्त्रियाम्‌’ (वा 3367) । इत्युपसङ्ख्यानात् ॥

485: संख्याऽव्ययादेर्ङीप् (4-1-26) ङीषोऽपवादः । द्व्यूध्नी । अत्यूध्नी । बहुव्रीहेरित्येव । ऊधोऽतिक्रान्ता अत्यूधाः ॥

486: दामहायनान्ताच्च (4-1-27) सङ्ख्यादेर्बहुव्रीहेर्दामान्ताद्धायनान्ताच्च ङीप् स्यात् । दामान्ते डाप्प्रतिषेधयोः प्राप्तयोर्हायनान्ते टापि प्राप्ते वचनम् । द्विदाम्नी । अव्ययग्रहणाऽननुवृत्तेरुद्दामा वडवेत्यत्र डाब्निषेधावपि पक्षे स्तः । द्विहायनी बाला । ‘त्रिचतुर्भ्यां हायनस्य णत्वं वाच्यम्’ (वा 5038) ।‘वयोवाचकस्यैव हायनस्य ङीप् णत्वं चेष्यते’ (वा 2441) । त्रिहायणी । चतुर्हायणी । वयसोऽन्यत्र । द्विहायना, त्रिहायना चतुर्हायना शाला ॥

487: नित्यं संज्ञाछन्दसोः (4-1-29) अन्नन्ताद्बहुव्रीहेरुपधालोपिनो ङीप् । सुराज्ञी नाम नगरी । अन्यत्र पूर्वेण विकल्प एव । वेदे तु शतमूर्ध्नी ॥

488: केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च (4-1-30) एभ्यो नवभ्यो नित्यं ङीप् स्यात्सञ्ज्ञाछन्दसोः । अथोत इन्द्रः केवलीर्विशः । मामकी । भागधेयी । पापी । अपरी । समानी । आर्यकृती । सुमङ्गली । भेषजी । अन्यत्र केवला इत्यादि । मामकग्रहणं नियमार्थम् । अण्णन्तत्वादेव सिद्धेः । तेन लोकेऽसंज्ञायां मामिका ।

489: अन्तर्वत्पतिवतोर्नुक् (4-1-32) एतयोः स्त्रियां नुक् स्यात् ।‘ऋन्नेभ्यो ङीप्’(सू. 306) । गर्भिण्यां जीवद्भर्तृकायां च प्रकृतिभागौ निपात्येते । तत्रान्तरस्त्यस्यां गर्भ इति विग्रहे अन्तश्शब्दस्याधिकरणशक्तिप्रधानतयाऽस्तिसामानाधिकरण्याभावादप्राप्तो मतुप् निपात्यते । पतिवत्नीत्यत्र तु वत्वं निपात्यते । अन्तर्वत्नी । पतिवत्नी । प्रत्युदाहरणं तु । अन्तरस्त्यस्यां शालायां घटः । पतिमती पृथिवी ॥

490: पत्युर्नो यज्ञसंयोगे (4-1-33) पतिशब्दस्य नकारादेशः स्याद्यज्ञेन सम्बन्धे । वसिष्ठस्य पत्नी । तत्कर्तृकयज्ञस्य फलभोक्त्रीत्यर्थः । दम्पत्योः सहाधिकारात् ॥

491: विभाषा सपूर्वस्य (4-1-34) पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्य नो वा स्यात् । गृहस्य पतिः गृहपतिः । गृहपत्नी । अनुपसर्जनस्य इतीहोत्तरार्थमनुवृत्तमपि न पत्युर्विशेषणं, किन्तु तदन्तस्य । तेन बहुव्रीहावपि। दृढपत्नी । दृढपतिः । वृषलपत्नी । वृषलपतिः । अथ वृषलस्य पत्नीति व्यस्ते कथमिति चेत् । पत्नीव पत्नीत्युपचारात् । यद्वा । आचारक्विबन्तात्कर्तरि क्विप् । अस्मिंश्च पक्षे । पत्नियौ । पत्नियः । इतीयङ्विषये विशेषः। सपूर्वस्य किम् ? गवां पतिः स्त्री ॥

492: नित्यं सपत्न्यादिषु (4-1-35) पूर्वविकल्पापवादः । समानस्य सभावोऽपि निपात्यते । समानः पतिर्यस्याः सा सपत्नी । एकपत्नी । वीरपत्नी ॥

493: पूतक्रतोरै च (4-1-36) अस्य स्त्रियामै आदेशो ङीप्च । ‘इयं त्रिसूत्री पुंयोगे एवेष्यते’ (वा 2449) । पूतक्रतोः स्त्री पूतक्रतायी । ‘यया तु क्रतवः पूताः स्यात्पूतक्रतुरेव सा ’।

494: वृषाकप्यग्निकुसितकुसिदानामुदात्तः (4-1-37) एषामुदात्त ऐ आदेशः स्यात् ङीप् च । वृषाकपेः स्त्री वृषाकपायी । हरविष्णू वृषाकपी इत्यमरः । वृषाकपायी श्रीगौर्योरिति च । अग्नायी । कुसितायी । कुसिदायी । कुसिदशब्दो ह्रस्वमध्यो नतु दीर्घमध्यः ॥

495: मनोरौ वा (4-1-38) मनुशब्दस्यौकारादेशः स्यादुदात्त ऐकारश्च वा ताभ्यां सन्नियोगशिष्टो ङीप् च । मनोः स्त्री मनावी । मनायी । मनुः ॥

496: वर्णादनुदात्तात्तोपधात्तो नः (4-1-39) वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् स्यात्तकारस्य नकारादेशश्च । एनी । एता । रोहिणी । रोहिता । ‘वर्णानां तणतिनितान्तानाम्’ (फि33) इति फिट्सूत्रेणाद्युदात्तः । ‘त्र्येण्या च शलल्या’ इति गृह्यसूत्रम् । त्रीण्येतानि यस्या इति बहुव्राहिः । अनुदात्तात् किम् ? श्वेता । ‘घृतादीनां च’ (फि 21) इत्यन्तोदात्तोऽयम् । अत इत्येव । शितिः स्त्री । ‘पिशङ्गादुपसङ्ख्यानम्’ (वा 2455) । पिशङ्गी । पिशङ्गा । ‘असितपलितयोर्न’ (वा 2453) । असिता । पलिता । ‘छन्दसि क्नमेके’ (वा 2454) । असिक्नी । पलिक्नी । अवदातशब्दस्तु न वर्णवाची किंतु विशुद्धवाची । तेन अवदाता इत्येव ॥

497: अन्यतो ङीष् (4-1-40) तोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्तात्प्रातिपदिकात् स्त्रियां ङीष् स्यात् । कल्माषी। सारङ्गी । ‘लघावन्ते द्वयोश्च बह्वचो गुरुः’ (फि 42) इति मध्योदात्तावेतौ । अनुदात्तान्तात्किम् ? कृष्णा । कपिला ॥

498: षिद्गौरादिभ्यश्च (4-1-41) षिद्भ्यो गौरादिभ्यश्च ङीष् स्यात् । नर्तकी । गौरी । ‘आमनडुहः स्त्रियां वा’ (वा 4378) । अनडुही ॥ अनड्वाही । पिप्पल्यादयश्च (ग 47) । आकृतिगणोऽयम् ॥

499: सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः (6-4-149) यस्य लोपः स्यात्स चेद्यः सूर्याद्यवयवः ।‘मत्स्यस्य ङ्याम्’ (वा 4198) ।‘सूर्यागस्त्ययोश्छे च ङ्यां च’ (वा 4199) ।‘तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्’ (वा 4200) । मत्सी ।‘मातरि षिच्च’ (वा 2710) । इति षित्त्वादेव सिद्धे गौरादिषु मातामहीशब्दपाठादनित्यः षितां ङीष् । दंष्ट्रा ॥

500:जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु (4-1-42) एभ्य एकादशभ्यः प्रातिपदिकेभ्यः क्रमात्वृत्त्यादिष्वर्थेषु ङीष् स्यात् । जानपदौ वृत्तिश्चेत्, अन्या तु जानपदी । उत्सादित्वादञन्तत्वे ‘टिड्ढा’(सू. 470) इति ङीप्याद्युदात्तः । कुण्डी अमत्रं चेत् । कुण्डान्या । कुडि दाहे । ‘गुरोश्च हलः’(सू. 3280) इति अप्रत्ययः । यस्तु अमृते जारजः कुण्ड इति मनुष्यजातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव । अमत्रे हि स्त्रीविषयत्वादप्राप्तो ङीष् विधीयते नतु नियम्यते। गोणी आवपनं चेत् । गोणान्या । स्थली अकृत्रिमा चेत् । स्थलाऽन्या । भाजी श्राणा चेत् । भाजाऽन्या । नागी स्थूला चेत् । नागाऽन्या । गजवाची नागशब्दः स्थौल्यगुणयोगादन्यत्र प्रयुक्त उदाहरणम् । सर्पवाची तु दैर्घ्यगुणयोगादन्यत्र प्रयुक्तः प्रत्युदाहरणम् । काली वर्णश्चेत् । कालाऽन्या । नीली अनाच्छादनं चेत् । नीलाऽन्या । नील्या रक्ता शाटीत्यर्थः । ‘नील्या अन्वक्तव्यः’ (वा 2680) इत्यन् । अनाच्छादनेऽपि न सर्वत्र, किंतु ‘नीलादौषधौ’ (वा 2456) । नीली ।‘प्राणिनि च’ (वा2458) । नीली गौः ।‘संज्ञायां वा’ (वा 2457) । नीली । नीला । कुशी अयोविकारश्चेत् । कुशाऽन्या । कामुकी मैथुनेच्छा चेत् । कामुकाऽन्या । कबरी केशानां संनिवेशश्चेत्। कबराऽन्या । चित्रेत्यर्थः ॥

501: शोणात्प्राचाम् (4-1-43) शोणी । शोणा ॥

502: वोतो गुणवचनात् (4-1-44) उदन्ताद्गुणवाचिनो वा ङीष् स्यात् । मृद्वी । मृदुः । उतः किम् ? शुचिः । गुणेति किम् ? आखुः ।‘खरुसंयोगोपधान्न’ (वा 2460) । खरुः पतिंवरा कन्या । पाण्डुः ॥

503: बह्वादिभ्यश्च (4-1-45) एभ्यो वा ङीष् स्यात् । बह्वी । बहुः । कृदिकारादक्तिनः (ग 50) । रात्रिः । रात्री । सर्वतोऽक्तिन्नर्थादित्येके (ग 51) । शकटिः । शकटी । अक्तिन्नर्थात्किम् ? अजननिः । क्तिन्नन्तत्वादप्राप्ते विध्यर्थं पद्धतिशब्दो गणे पठ्यते । ‘हिमकाषिहतिषु च’(सू. 192) इति पद्भावः । पद्धतिः । पद्धती ॥

504: पुंयोगादाख्यायाम् (4-1-48) या पुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष् स्यात् । गोपस्य स्त्री गोपी ॥ ‘पालकान्तान्न’ (वा 2461) । गोपालिका । अश्वपालिका ।‘सूर्याद्देवतायां चाप् वाच्यः’ (वा 2471) । सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् ? सूरी कुन्ती । मानुषीयम् ॥

505: इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् (4-1-49) एषामानुगागमः स्यात् ङीष् च । इन्द्रादीनां षण्णां मातुलाचार्ययोश्च पुंयोग एवेष्यते । तत्र ङीषि सिद्धे आनुगागममात्रं विधीयते । इतरेषां चतुर्णामुभयम् । इन्द्राणी । हिमारण्ययोर्महत्त्वे (वा 2472) । महद्धिमं हिमानी । महदरण्यम् अरण्यानी । ‘यवाद्दोषे’ (वा 2473) । दुष्टो यवो यवानी । ‘यवनाल्लिप्याम्’ (वा 2474) । यवनानां लिपिर्यवनानी । मातुलोपाध्याययोरानुग्वा । मातुलानी । मातुली । उपाध्यायानी । उपाध्यायी । या तु स्वयमेवाध्यापिका तत्र वा ङीष् वाच्यः । उपाध्यायी । उपाध्याया ।‘आचार्यादणत्वं च’ (वा 2477) । आचार्यस्य स्त्री आचार्यानी । पुंयोग इत्येव । आचार्या स्वयं व्याख्यात्री । ‘अर्यक्षत्रियाभ्यां वा स्वार्थे’ (वा 2478) । अर्याणी । अर्या । स्वामिनी वैश्या वेत्यर्थः । क्षत्रियाणी । क्षत्रिया । पुंयोगे तु । अर्यी । क्षत्रियी । कथं ब्रह्माणीति । ब्रह्माणमानयति जीवयतीति ‘कर्मण्यण्’(सू. 2913) ॥

506: क्रीतात्करणपूर्वात् (4-1-50) क्रीतान्ताददन्तात्करणादेः स्त्रियां ङीष् स्यात् । वस्त्रक्रीती । क्वचिन्न । धनक्रीता ॥

507: क्तादल्पाख्यायाम् (4-1-51) करणादेः क्तान्तात् स्त्रियां ङीष् स्यादल्पत्वे द्योत्ये । अभ्रलिप्ती द्यौः अल्पाख्यायां किम् ?चन्दनलिप्ताङ्गना ॥

508: बहुव्रीहेश्चान्तोदात्तात् (4-1-52) बहुव्रीहेः क्तान्तादन्तोदात्ताददन्तात् स्त्रियां ङीष् स्यात् । ‘जातिपूर्वादिति वक्तव्यम्’ (वा 2484) । तेन बहुनञ्सुकालसुखादिपूर्वान्न । ऊरुभिन्नी । नेह । बहुकृता ।‘जातान्तान्न’ (वा 2479) । दन्तजाता । पाणिगृहीती भार्यायाम् (वा 2480) । पाणिगृहीतान्या ॥

509: अस्वाङ्गपूर्वपदाद्वा (4-1-53) पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । सुरापीती । सुरापीता । अन्तोदात्तात्किम् ? वस्त्रच्छन्ना । अनाच्छादनादित्युदात्तनिषेधः । अत एव पूर्वेणापि न ङीष् ॥

510: स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् (4-1-54) असंयोगोपधमुपसर्जनं यत्स्वाङ्गं तदन्ताददन्तात्प्रातिपदिकाद्वा ङीष् । केशानतिक्रान्ता अतिकेशी । अतिकेशा । चन्द्रमुखी । चन्द्रमुखा । संयोगोपधात्तु सुगुल्फा । उपसर्जनात् किम् ? शिखा । स्वाङ्गं त्रिधा ।

अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् ।

सुस्वेदा, द्रवत्वात् । सुज्ञाना अमूर्तत्वात् । सुमुखा शाला अप्राणिस्थत्वात् । सुशोफा विकारजत्वात् । अतत्स्थं तत्र दृष्टं च । सुकेशी सुकेशा वा रथ्या । अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् । तेन चेत्तत्तथा युतम् । सुस्तनी सुस्तना वा प्रतिमा । प्राणिवत्प्राणिसदृशे स्थितत्वात् ॥

511: नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च (4-1-55) एभ्यो वा ङीष् स्यात् । आद्ययोर्बह्वज्लक्षणो निषेधो बाध्यते । पुरस्तादपवादन्यायात् । ओष्ठादीनां पञ्चानां तु असंयोगोपधादिति पर्युदासे प्राप्ते वचनम् । मध्येऽपवादन्यायात् । सहनञ्लक्षणस्तु प्रतिषेधः परत्वादस्य बाधकः । तुङ्गनासिकी । तुङ्गनासिका इत्यादि । नेह । सहनासिका । अनासिका । अत्र वृत्तिः ।अङ्गगात्रकण्ठेभ्यो वक्तव्यम् । स्वङ्गी । स्वङ्गेत्यादि । एतच्चानुक्तसमुच्चयार्थेन चकारेण सङ्ग्राह्यमिति केचित् । भाष्याद्यनुक्तत्वादप्रमाणमिति प्रामाणिकाः । अत्र वार्तिकानि ।‘पुच्छाच्च’ (वा 2489) । सुपुच्छी । सुपुच्छा । ‘कबरमणिविषशरेभ्यो नित्यम्’ (वा 2490) । कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छी मयूरी इत्यादि । उपमानात्पक्षाच्च पुच्छाच्च (वा 2491) । नित्यमित्येव । उलूकपक्षी शाला । उलूकपुच्छी सेना ॥

512: न क्रोडादिबह्वचः (4-1-56) क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष् । कल्याणक्रोडा । अश्वानामुरः क्रोडा । आकृतिगणोऽयम् । सुजघना ॥

513: सहनञ्विद्यमानपूर्वाच्च (4-1-57) सहेत्यादित्रिकपूर्वान्न ङीष् । सकेशा । अकेशा । विद्यमाननासिका ॥

514: नखमुखात्संज्ञायाम् (4-1-58) ङीष् न स्यात् । शूर्पणखा । गौरमुखा । संज्ञायां किम् ? ताम्रमुखी कन्या ॥

515: दिक्पूर्वपदान्ङीप् (4-1-60) दिक्पूर्वपदात्स्वाङ्गान्तात्प्रातिपदिकात्परस्य ङीषो ङीबादेशः स्यात् । प्राङ्मुखी । आद्युदात्तं पदम् ॥

516: वाहः (4-1-61) वाहन्तात्प्रातिपदिकात् ङीष् स्यात् । ङीषेवानुवर्तते न ङीप् । दित्यवाट् च मे दित्यौही च मे ॥

517: सख्यशिश्वीति भाषायाम् (4-1-62) इति शब्दः प्रकारे भाषायामित्यस्यानन्तरं द्रष्टव्यः । तेन छन्दस्यपि क्वचित् । सखी । अशिश्वी । आधेनवो धुनयन्तामशिश्वीः ॥

518: जातेरस्त्रीविषयादयोपधात् (4-1-63) जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात् । आकृतिग्रहणा जातिः । अनुगतसंस्थानव्यङ्ग्येत्यर्थः । तटी ।

-       लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या–

असर्वलिङ्गत्वे सत्येकस्यां व्यक्तौ कथनाद्व्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिरिति लक्षणान्तरम् । वृषली । सत्यन्तं किम् ? शुक्ला । सकृदित्यादि किम् ? देवदत्ता ॥ गोत्रं च चरणैः सह (वा) ॥ अपत्यप्रत्ययान्तः शाखाध्येतृवाची च शब्दो जातिकार्यं लभत इत्यर्थः । औपगवी । कठी । बह्वृची । ब्राह्मणीत्यत्र तु शार्ङ्गरवादिपाठात् ङीना ङीष् बाध्यते । जातेः किम् ? मुण्डा । अस्त्रीविषयात्किम् ? बलाका । अयोपधात्किम् ? क्षत्रिया । योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः (वा 2495) । हयी । गवयी । मुकयी । ‘हलस्तद्धितस्य’(सू. 472) इति यलोपः ।[‘मनोर्जातावञ्यतौ षुक्च’ (सू. 1185]। मनुषी ।‘मत्स्यस्य ङ्याम्’ (वा 4198) । मत्सी ॥

519: पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च (4-1-64) पाकाद्युत्तरपदाज्जातिवाचिनः स्त्रीविषयादपि ङीष् स्यात् । ओदनपाकी । शङ्कुकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली । दर्भमूली । गोवाली । ओषधिविशेषे रूढा एते ॥

520: इतो मनुष्यजातेः (4-1-65) ङीष् स्यात् । दाक्षी । योपधादपि । उदमेयस्यापत्यं औदमेयी । मनुष्येति किम् ? तित्तिरिः ॥

521: ऊङुतः (4-1-66) उकारान्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात् । कुरूः ।‘कुरुनादिभ्यो ण्यः’(सू. 1190) ।‘तस्य स्त्रियामवन्ति-’(सू. 1195) इत्यादिना लुक् । अयोपधात् किम् ? अध्वर्युः। ‘अप्राणिजातेश्चारज्ज्वादीनामुपसङ्ख्यानम्’ (वा 2502) । रज्ज्वादिपर्युदासादुवर्णान्तेभ्य एव । अलाब्वा । कर्कन्ध्वा । अनयोर्दीर्घान्तत्वेऽपि ‘नोङ्धात्वोः’(सू. 3721) इति विभक्त्युदात्तत्वप्रतिषेध ऊङः फलम् । प्राणिजातेस्तु कृकवाकुः । रज्ज्वादेस्तु रज्जुः । हनुः ॥

522: बाह्वन्तात्संज्ञायाम् (4-1-67) स्त्रियामूङ् स्यात् । भद्रबाहूः । संज्ञायां किम् ? वृत्तबाहुः ॥

523: पङ्गोश्च (4-1-68) पङ्गूः ।‘श्वशुरस्योकाराकारलोपश्च’ (वा 5039) । चादूङ् । पुंयोगलक्षणस्य ङीषोऽपवादः । लिङ्गविशिष्टपरिभाषया स्वादयः । श्वश्रूः ॥

524: ऊरूत्तरपदादौपम्ये (4-1-69) उपमानवाचिपूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात् । करभोरूः ।

525: संहितशफलक्षणवामादेश्च (4-1-70) अनौपम्यार्थं सूत्रम् । संहितोरूः । सैव शफोरूः । शफौ खुरौ ताविव संश्लिष्टत्वादुपचारात् । लक्षणशब्दादर्शआद्यच् । लक्षणोरूः । वामोरूः । सहितसहाभ्यां चेति वक्तव्यम् (वा 2503) । हितेन सह सहितौ ऊरू यस्याः सा सहितोरूः । सहेते इति सहौ ऊरू यस्याः सा सहोरूः । यद्वा विद्यमानवचनस्य सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ॥

526: संज्ञायाम् (4-1-72) कद्रुकमण्डल्वोः संज्ञायां स्त्रियामूङ् स्यात् । कद्रूः । कमण्डलूः । संज्ञायां किम् ? कद्रुः । कमण्डलुः । अच्छन्दोऽर्थं वचनम् ॥

527: शार्ङ्गरवाद्यञो ङीन् (4-1-73) शार्ङ्गरवादेरञो योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात् । शार्ङ्गरवी । बैदी । जातेरित्यनुवृत्तेः पुंयोगे ङीषेव । नृनरयोर्वृद्धिश्च (ग 54) इति गणसूत्रम् । नारी ॥

528: यङश्चाप् (4-1-74) यङन्तात् स्त्रियां चाप् स्यात् । यङ इति ञ्यङ्ष्यङोः सामान्यग्रहणम् । आम्बष्ठ्या । कारीषगन्ध्या । षाद्यञश्चाप् वाच्यः (वा 2505) । पौतिमाष्या ॥

529: आवट्याच्च (4-1-75) अस्माच्चाप् स्यात् । ‘यञश्च’(सू. 471) इति ङीषोऽपवादः । अवटशब्दो गर्गादिः । आवट्या।

530: तद्धिताः (4-1-76) आपञ्चमसमाप्तेरधिकारोऽयम् ॥

531: यूनस्तिः (4-1-77) युवन् शब्दात्तिप्रत्ययः स्यात् स च तद्धितः । लिङ्गविशिष्टपरिभाषया सिद्धे तद्धिताधिकार उत्तरार्थः । युवतिः । अनुपसर्जनादित्येव । बहवो युवानो यस्यां सा बहुयुवा । युवतीति तु यौतेः शत्रन्तात् ङीपि बोध्यम् ॥

॥ इति स्त्रीप्रत्ययप्रकरणम्‌ ॥

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (17) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)