वैयाकरणसिद्धान्तकौमुदी (अपत्यादिविकारार्थसाधारणः प्रत्ययाः, अपत्याधिकारप्रकरणम्‌)

 

॥ अथ तद्धिकाधिकारप्रकरणे अथापत्यादिविकारान्तार्थसाधारणः प्रत्ययाः ॥

1072: समर्थानां प्रथमाद्वा (4-1-82) इदं पदत्रयमधिक्रियते । ‘प्राद्गिशः’- (सू. 1947) इति यावत् । सामर्थ्यं परिनिष्ठितत्वम् । कृतसंधिकार्यत्वमिति यावत् ॥

1073: प्राग्दीव्यतोऽण् (4-1-83) तेन दीव्यति’(सू. 1550) इत्यतः प्रागणधिक्रियते ॥

1074: अश्वपत्यादिभ्यश्च (4-1-84) एभ्योण् स्यात् प्राग्दीव्यतीयेष्वर्थेषु । वक्ष्यमाणस्य ण्यस्याऽपवादः ॥

1075: तद्धितेष्वचामादेः (7-2-117) ञिति णिति च प्रत्यये परेऽचामादेरचो वृद्धिः स्यात् ॥

1076: किति च (7-2-118) किति तद्धिते च तथा । अश्वपतेरपत्यादि आश्वपतम् । गाणपतम् । गाणपत्यो मन्त्र इति तु प्रामादिकमेव ॥

1077: दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः (4-1-85) दित्यादिभ्यः पत्युत्तरपदाच्च प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यात्। अणोऽपवादः ॥ दैत्यः । अदितेरादित्यस्य वा आदित्यः । प्राजापत्यः । यमाच्चेदि काशिकायाम् ॥ याम्यः ॥ पृथिव्या ञाञौ (वा 2554) ॥ पार्थिवा । पार्थिवी ॥ देवाद्यञञौ (वा 2555) ॥ दैव्यम् । दैवम् ॥बहिषष्टिलोपो यञ्च (वा 2556) ॥ बाह्यः ॥ ईकक्च (वा 2557) ॥ बाहीकः ॥स्थाम्नोऽकारः (वा 2559) ॥ अश्वत्थामः । पृषोदरादित्वात्सस्य तः ॥ भवार्थे तु लुग्वक्तव्यः (वा 2882) ॥ अश्वत्थामा ॥ लोम्नोऽपत्येषु बहुष्वकारः (वा 2560) ॥ बाह्वादीञोऽपवादः । उडुलोमाः । उडुलोमान् । बहुषुकिम् ? औडुलोमिः ॥ गोरजादिप्रसङ्गे यत् (वा 2561) ॥ गव्यम् । अजादिप्रसङ्गे किम् ? । गोभ्यो हेतुभ्यः आगतं गोरूप्यम् ॥ गोमयम् ॥

1078: उत्सादिभ्योऽञ् (4-1-86) औत्सः ॥ अग्निकलिभ्यां ढक् वक्तव्यः (वा 2689) ॥ अग्नेरपत्यादि आग्नेयम् । कालेयम्॥

॥ इत्यपत्यादिविकारार्थसाधारणः प्रत्ययाः ॥

॥ अथापत्याधिकारप्रकरणम्‌ ॥

1079: स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् (4-1-87) धान्यानां भवने’(सू. 1802) इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रामान्नञ्स्नञौ स्तः । स्त्रैणः । पौंस्नः । वत्यर्थे न, ‘स्त्री पुंवच्च’(सू. 932) इति ज्ञापकात् । स्त्रीवत् । पुंवत् ॥

1080: द्विगोर्लुगनपत्ये (4-1-88) द्विगोर्निमित्तं यस्तद्धितोऽजादिरनपत्यार्थः प्राग्दीव्यतीयस्तस्य लुक्स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । द्विगोर्निमित्तम्इति किम्? । पञ्चकपालस्येदं खण्डं पाञ्चकपालम् । अजादिः किम् ? पञ्चगर्गरूप्यम् । अनपत्ये किम् ? द्वयोर्मित्रयोरपत्यं द्वैमित्रिः ॥

1081: गोत्रेऽलुगचि (4-1-89) अजादौ प्राग्दीव्यतीये विवक्षते गोत्रप्रत्ययस्यालुक् स्यात् । गर्गाणां छात्राः । ‘वृद्धाच्छः’(सू. 1337) ॥

1082: आपत्यस्य च तद्धितेऽनाति (6-4-151) हलः परस्यापत्ययकारस्य लोपः स्यात्तद्धिते परे न त्वाकारे । गार्गीयाः । प्राग्दीव्यतीये किम् ? गर्गेभ्यो हितं गार्गीयम् । अचि किम् ? गर्गेभ्य आगतं गर्गरूप्यम् ॥

1083: यूनि लुक् (4-1-90) अजादौप्राग्दीव्यतीये प्रत्यये विवक्षिते युवप्रत्ययस्य लुक् स्यात् । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः, वक्ष्यमाणः फिन्, ततो यून्यण्, ग्लौचुकायनः । तस्य च्छात्रोऽपि ग्लौचुकायनः । अणो लुकि वृद्धत्वाभावाच्छो न ॥

1084: पैलादिभ्यश्च (2-4-59) एभ्यो युवप्रत्ययस्य लुक् । ‘पीलाया वा’-(सू. 1121) इत्यण्, तस्मात् ‘अणो द्व्यचः’(सू. 1180) इति फिञ्, तस्य लुक् । पैलः पिता पुत्रश्च । तद्राजाच्चाणः (ग 21) । द्व्यञ्मगध-इत्यण्णन्तादाङ्गशब्दात् ‘अणो द्व्यचः’-(सू. 1180) इति फिञो लुक् । आङ्गः पिता पुत्रश्च ॥

1085: इञः प्राचाम् (2-4-60) गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुक्स्यात्, तच्चेद् गोत्रं प्राचां भवति । पन्नागारस्य अपत्यम् । ‘अत इञ्’(सू. 1095) , ‘ञञिञोश्च’(सू. 1103) इति फक् । तस्य लुक् । पान्नागारिः पिता पुत्रश्च । प्राचाम् किम् । दाक्षिः पिता । दाक्षायणः पुत्रः ॥

1086: न तौल्वलिभ्यः (2-4-61) तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य लुक् न स्यात् । पूर्वेण प्राप्तः । तुल्वलः, तत इञि फक्, तौल्वलिः पिता । तौल्वलायनः पुत्रः ॥

1087: फक्फिञोरन्यतरस्याम् (4-1-91) यूनि लुक्’-(सू. 1083) इति नित्ये लुकि प्राप्ते विकल्पार्थे सूत्रम् । कात्यायनस्य छात्राः कातीयाः-कात्यायनीयाः । यस्कस्यापत्यं यास्कः, शिवाद्यण् । तस्यापत्यं युवा यास्कायनिः । ‘अणो द्व्यचः’- (सू. 1180) इति फिञ् । तस्य छात्राः यास्कीयाः-यास्कायनीयाः ॥

1088: तस्यापत्यम् (4-1-92) षष्ठ्यन्तात्कृतसन्धेः समर्थादपत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः । उपगोरपत्यम् औपगवः । आदिवृद्धिरन्त्योपधावृद्धी बाधते ॥

तस्येदमित्यपत्येऽपि बाधनार्थं कृतं भवेत् ।

उत्सर्गः शेष एवासौ वृद्धाऽन्यस्य प्रयोजनम् ॥

(वा 2581-2584) योगविभागस्तु भानोरपत्यं भानवः । कृतसन्धेःकिम् ? सौत्थितिः । अकृतव्यूहपरिभाषया सावुत्थितिःमाभूत् । समर्थपरिभाषया नेह । वस्त्रमुपगोरपत्यं चैत्रस्य । प्रथमात्किम् ? अपत्यवाचकात् षष्ठ्यर्थे माभूत् । वाग्रहणाद्वाक्यमपि । ‘दैवयज्ञि’– (सू. 1201) इति सूत्रादन्यतरस्यां ग्रहणानुवृत्तेः समासोऽपि । उपग्वपत्यम् । जातित्वान् ङीष् । औपगवा । आश्वपतः । दैत्यः । औत्सः । स्त्रैणः । पौंस्नः ॥

1089: अपत्यं पौत्रप्रभृति गोत्रम् (4-1-162) अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥

1090: जीवति तु वंश्ये युवा (4-1-163) वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव न गोत्रसंज्ञम् ॥

1091: भ्रातरि च ज्यायसि (4-1-164) ज्येष्ठे भ्रातरि जीवति कनीयान् चतुर्थादिर्युवा स्यात् ॥

1092: वान्यस्मिन्त्सपिण्डे स्थविरतरे जीवति (4-1-165) भ्रातुरन्यस्मिन्सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यात् । एकं जीवतिग्रहणमपत्यस्य विशेषणम्, द्वितीयं सपिण्डस्य । तरब्निर्देश उभयोरुत्कर्षार्थः । स्थानेन वयसा चोत्कृष्टे पितृव्ये मातामहे भ्रातरि वा जीवति । गार्यस्यापत्यं गार्यायणः-गार्यो वा । स्थविर इति किम् ? स्थानवयोन्यूने गार्ग्य एव । जीवति इति किम् ? मृते मृतो वा गार्ग्य एव ॥ वृद्धस्य च पूजायामिति वाच्यम्‌ (वा 2654) ॥ गोत्रस्यैव वृद्धसंज्ञा प्राचाम्‌ । गोत्रस्य युवसंज्ञा पूजायां गम्यमानायाम्‌ । तत्र भवान्गार्ग्यायणः । पूजा- इति किम्‌ । गार्ग्यः ॥यूनश्च कुत्सायां गोत्रसंज्ञेति वाच्यम् (वा 2651) ॥ गार्ग्यो जाल्मः । कुत्सिते किम् । गार्ग्यायणः ॥

1093: एको गोत्रे (4-1-93) गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यं औपगवः । गार्ग्यः । नाडायनः॥

गोत्रे स्वैकोनसंख्यानां प्रत्ययानां परम्परा ।

यद्वा स्वद्व्यूनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते ॥ 1

अपत्यं पितुरेव स्यात्ततः प्राचामपीति च ।

मतभेदेन तद्धान्यै सूत्रमेतत्तथोत्तरम् ॥ 2

पितुरेवापत्यमिति पक्षे हि उपगोस्तृतीये वाच्ये औपगवादिञ् स्यात् । चतुर्थे त्वाजीवज्ज्येष्ठे मृतवंश्ये औपगवेः फक् । इत्थं फगिञोः परम्परायां मूलाच्छततमे गोत्रे एकोनशतं प्रत्ययाः स्युः । पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्ये उपगोरणा इष्टे सिद्धेऽपि अण्णन्तादिञपि स्यात्, चतुर्थे फक् इति फगिञोः परम्परायां शततमे गोत्रेऽष्टनवतिरनिष्टप्रत्ययाः स्युः । अतो नियमार्थमिदं सूत्रम् । एवमुत्तरसूत्रेऽप्यूह्यम् ॥

1094: गोत्राद्यून्यस्त्रियाम् (4-1-94) यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात् । स्त्रियां तु न युवसंज्ञा । गर्गस्य युवापत्यं गार्ग्यायणः । स्त्रियां गोत्रत्वादेक एव प्रत्ययः ॥

1095: अत इञ् (4-1-95) अदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात्षष्ठ्यन्तादिञ्स्यादपत्येऽर्थे । दाक्षिः ॥

1096: बाह्वादिभ्यश्च (4-1-96) बाहविः । औडुलोमिः । आकृतिगणोऽयम् ॥

1097: सुधातुरकङ् च (4-1-97) चादिञ् । सुधातुरपत्यं सौधातकिः ॥ व्यासवरुडनिषादचण्डालबिम्बानां चेति वक्तव्यम् (वा 2611) ॥

1098: न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् (7-3-3) पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः, किंतु ताभ्यां पूर्वौ क्रमादैचावागमौ स्तः । वैयासकिः । वारुडकिः । इत्यादि ॥

1099: गोत्रे कुञ्जादिभ्यश्चञ् (4-1-98)

1100: व्रातच्फञोरस्त्रियाम् (5-3-113) व्रातवाचिभ्यश्च्फञन्तेभ्यश्च स्वार्थे ञ्यः स्यान्न तु स्त्रियाम् । कौञ्जायन्यः। बहुत्वे तद्राजत्वाल्लुग्वक्ष्यते । ब्राध्नायन्यः । स्त्रियां कौञ्जायनी, गोत्रत्वेन जातित्वान्ङिष् । अनन्तरापत्ये- कौञ्जिः ।

1101: नडादिभ्यः फक् (4-1-99) गोत्रे इत्येव । नाडायनः । चारायणः । अनन्तरो नाडिः ॥

1102: हरितादिभ्योऽञः (4-1-100) एभ्योऽञन्तेभ्यो यूनि फक् । हारितायनः । इङ गोत्राधिकारेऽपि सामर्थ्याद्यून्ययम् । न हि गोत्रादपरो गोत्रप्रत्ययः । विदाद्यन्तर्गणो हरितादिः ॥

1103: यञिञोश्च (4-1-101) गोत्रे यौ यञिञौ तदन्तात् फक् स्यात् । ‘अनाति’ इत्युक्तेः ‘आपत्यस्य’- (सू. 1082) इति यलोपो न, गार्ग्यायणः । दाक्षायणः ॥

1104: शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु (4-1-102) गोत्रे फक् । अञिञोरपवादः । आद्यौ बिदादी । शारद्वतायनो भार्गवश्चेत् । शारद्वतोऽन्यः । शौनकायनो वात्स्यश्चेत् । शौनकोऽन्यः । दार्भायणः आग्नायणश्चेत् । दार्भिरन्यः ॥

1105: द्रोणपर्वतजीवन्तादन्यतरस्याम् (4-1-103) एभ्यो गोत्रे फग्वा । द्रौणायनः- द्रौणिः । पार्वतायनः- पार्वतिः । जैवन्तायनः- जैवन्तिः । अनादिरिह द्रोणः । अश्वत्थाम्न्यनन्तरे तूपचारात् ।

1106: अनृष्यानन्तर्ये बिदादिभ्योऽञ् (4-1-104) एभ्योऽञ् गोत्रे, ये त्वत्रानृषयः पुत्रादयस्तेभ्योऽनन्तरे । सूत्रे स्वार्थे ष्यञ् । बिदस्य गोत्रापत्यं बैदः । अनन्तरो बैदिः, बाह्वादेराकृतिगणत्वादिञ् । पुत्रस्यापत्यं पौत्रः । दौहित्रः॥

1107: गर्गादिभ्यो यञ् (4-1-105) गोत्र इत्येव । गार्ग्यः । वात्स्यः ॥

1108: यञञोश्च (2-4-64) गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक्स्यात्तत्कृते बहुत्वे, न तु स्त्रियाम् । गर्गाः । वत्साः बिदाः । ऊर्वाः । तत्कृते इति किम् ? प्रियगार्ग्याः । स्त्रियां तु गार्ग्यः स्त्रियः । गोत्रे किम् ? द्वैप्याः । औत्साः । प्रवराध्यायप्रसिद्धमिह गोत्रम् । तेनेह न । पौत्राः । दौहित्राः ॥

1109: मधुबभ्र्वोर्ब्राह्मणकौशिकयोः (4-1-106) गोत्रे यञ् । माधव्यो ब्राह्मणः । माधवोऽन्यः । बाभ्रव्यः कौशिकऋषिः । बाभ्रवोऽन्यः । बभ्रुशब्दस्य गर्गादिपाठात्सिद्धे नियमार्थमिदम् । गर्गादिपाठफलं तु लोहितादिकार्यम् । बाभ्रव्यायणी ॥

1110: कपिबोधादाङ्गिरसे (4-1-107) गोत्रे यञ्स्यात् । काप्यः । बौध्यः । आङ्गरसे किम् ? कापेयः । बौधिः॥

1111: वतण्डाच्च (4-1-108) आङ्गिरसे इत्येन । वातण्ड्यः । अनाङ्गिरसे चु गर्गादौ शिवादौ च पाठाद्यञणौ, वातण्ड्यः-वातण्डः ॥

1112: लुक् स्त्रियाम् (4-1-109) वतण्डाच्च’- (सू. 1111) इति विहितस्य लुक् स्यात् स्त्रियाम् । शार्ङ्गरवादित्वान् ङीन् । वतण्डी । अनाङ्गिरसे तु वातण्ड्यायनी । लोहितादित्वात् ष्फः । अणि तु वातण्डी । ऋषित्वाद्वक्ष्यमाणः ष्यङ् न ॥

1113: अश्वादिभ्यः फञ् (4-1-110) गोत्रे । आश्वायनः ॥ पुंसि जाते (ग सू 69) ॥ पुंसीति तु प्रकृतिविशेषणम् । जातस्य गोत्रापत्यं जातायनः । पुंसि इति किम् ? जाताया अपत्यं जातेयः ॥

1114: भर्गात्त्रैगर्ते (4-1-111) गोत्रे फञ् । भार्गयणस्त्रैकर्तः । भार्गिरन्यः ॥

1115: शिवादिभ्योऽण् (4-1-112) गोत्रे इति निवृत्तम् । शिवस्यापत्यं शैवः । गाङ्गः । पक्षे तिकादित्वात्फिञ् । गाङ्गायनिः । शुभ्रादित्वाड्ढक् । गाङ्गेयः ॥

1116: अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः (4-1-113) अवृद्धेभ्यो नदीमानुषीनामभ्योऽण् स्यात् । ढकोऽपवादः । यामुनः । नार्मदः । चिन्तिताया अपत्यं चैन्तितः । अवृद्धेभ्यः किम् ? वासवदत्तेयः । नदी इत्यादि किम् ? वैनतेयः । तन्नामिकाभ्यः किम् । शोभनाया अपत्यं शोभनेयः ॥

1117: ऋष्यन्धकवृष्णिकुरुभ्यश्च (4-1-114) ऋषयो मन्त्रद्रष्टारः । वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः, श्वाफल्कः । वृष्णिभ्यः, वासुदेवः । अनिरुद्धः । शौरि इति तु बाह्वादित्वादिञ् । कुरुभ्यः, नाकुलः । साहदेवः । इञ एवायमपवादः, मध्येऽपवादन्यायात् । अत्रिशब्दात्तु परत्वाड्ढक् । आत्रेयः ॥

1118: मातुरुत्संख्यासंभद्रपूर्वायाः (4-1-115) संख्यादिपूर्वस्य मातशब्दस्योदादेशः स्यादणप्रत्ययश्च । द्वैमातुरः। षाण्मातुरः । सांमातुरः । भाद्रमातुरः । आदेशार्थं वचनम् । प्रत्ययस्तूत्सर्गेण सिद्धः । स्त्रीलिङ्गनिर्देशोऽर्थैपेक्षः । तेन धान्यमातुर्न । संख्येति किम् । सौमात्रः । शुभ्रादित्वाद्वैमात्रेयः ॥

1119: कन्यायाः कनीन च (4-1-116) ढकोऽपवादोऽण् तत्सन्नियोगेन कनीनादेशश्च । कानीनो व्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः ॥

1120: विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु (4-1-117) अपत्येऽण् वैकर्णो वात्स्यः । वैकर्णिरन्यः । शौङ्गो भारद्वाजः । शौङ्गिरन्यः । छागल आत्रेयः । छागलिरन्यः । केचित्तु 'शुङ्गाः' इत्याबन्तं पठन्ति । तेषां ढक्प्रत्युदाहरणम्‌ । शौङ्गेयः ॥

1121: पीलाया वा (4-1-118) तन्नामिकाणां बाधित्वा‘द्व्यचः’- (सू. 1124) इति ढकि प्राप्ते पक्षेण्विधीयते । पीलाया अपत्यं पैलः-पैलेयः ॥

1122: ढक् च मण्डूकात् (4-1-119) चादण् । पक्षे इञ् । माण्डूकेयः । माण्डूकः । माण्डूकिः ॥

1123: स्त्रीभ्यो ढक् (4-1-120) स्त्रीप्रत्ययान्तेभ्यो ढक् स्यात् । वैनतेयः । बाह्वादित्वात्सौमित्रिः । शिवादित्वात्सापत्नः ॥

1124: द्व्यचः (4-1-121) द्व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक् । तन्नामिकाणोऽपवादः । दात्तेयः । पार्थः इत्यत्र तु ‘तस्येदम्’(सू. 1500) इत्यण् ॥

1125: इतश्चानिञः (4-1-122) इकारान्ताद् द्व्यचोऽपत्ये ढक् स्यात् न त्विञन्तात् । दौलेयः । नैधेयः ॥

1126: शुभ्रादिभ्यश्च (4-1-123) ढक् स्यात् । शुभ्रस्यापत्यं शौभ्रेयः ॥

1127: विकर्णकुषीतकात्काश्यपे (4-1-124) अपत्ये ढक् । वैकर्णेयः । कौषीतकेयः । अन्ये वैकर्णिः । कौषीतकिः॥

1128: भ्रुवो वुक् च (4-1-125) चाड्ढक् । भ्रौवेयः ॥

1129: प्रवाहणस्य ढे (7-3-28) प्रवाहणशब्दस्योत्तरपदस्याचामादेरचो वृद्धिः पूर्वापदस्य तु वा ढे परे । प्रवाहणस्यापत्यं प्रावाहणेयः-प्रवाहणेयः ॥

1130: तत्प्रत्ययस्य च (7-3-29) ढान्तस्य प्रवाहणस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा । प्रवाहणेयस्यापत्यं प्रवाहणेयिः । प्रवाहणेयिः । बाह्यतद्धितनिमित्ता वृद्धिर्ढाश्रयेण विकल्पेन बाधितुं न शक्यत इति सूत्रारम्भः ॥

1131: कल्याम्यादीनामिनङ् (4-1-126) एषामिनङादेशः स्यात् ढक् च । काल्याणिनेयः । बान्धकिनेयः ॥

1132: कुलटाया वा (4-1-127) इनङ्मात्रं विकल्प्यते ढक् तु नित्यः पूर्वेणैव । कौलटिनेयः - कौलटेयः । सती भिक्षुक्यत्र कुलटा । या तु व्यभिचारार्थं कुलान्यटति तस्याः ‘क्षुद्राभ्यो वा’(सू. 1137) इति पक्षे ढ्रक् । कौलटेरः ॥

1133: हृद्भगसिन्ध्वन्ते पूर्वपदस्य च (7-3-19) हृदाद्यन्ते पूर्वोत्तरपदयोरचामादेरचो वृद्धिर्ञिति णिति किति च। सुहृदोपत्यं सौहार्दः । सुभगाया अपत्यं सौभागिनेयः । सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः । तेषु भवः साक्तुसैन्धवः ॥

1134: चटकाया ऐरक् (4-1-128) चटकस्येति वाच्यम् (वा 2624) ॥ लिङ्गविशिष्टपरिभाषया स्त्रिया अपि । चटकस्य चटकाया वा अपत्यं चाटकैरः ॥ स्त्रियामपत्ये लुग्वक्तव्यः (वा 2625) ॥ तयोरेव स्त्र्यपत्यं चटका । अजादित्वाट्टाप् ॥

1135: गोधाया ढ्रक् (4-1-129) गौधेरः । शुभ्रादित्वात्पक्षे ढक् । गौधेयः ॥

1136: आरगुदीचाम् (4-1-130) गौधारः । रका सिद्धे आकारोच्चारणमन्यते विधानार्थम् । जडस्यापत्यं जाडारः। पण्डस्यापत्यं पाण्डारः ॥

1137: क्षुद्राभ्यो वा (4-1-131) अङ्गहीनाः शीलहीनाश्च क्षुद्रास्ताभ्यो वा ढ्रक् । पक्षे ढक् । काणेरः - काणेयः । दासेरः - दासेयः ॥

1138: पितृष्वसुश्छण् (4-1-132) अणोऽपवादः । पैतृष्वस्त्रीयः ॥

1139: ढकि लोपः (4-1-133) पितृष्वसुरन्त्यलोपः स्याड्ढकि । अत एव ज्ञापकाड्ढक् । पैतृष्वसेयः ॥

1140: मातृष्वसुश्च (4-1-134) पितृष्वसुर्यदुक्तं तदस्यापि स्यात् । मातृष्वस्त्रीयः । मातृष्वसेयः ॥

1141: चतुष्पाद्भ्यो ढञ् (4-1-135)

1142: ढे लोपोऽकद्र्वाः (6-4-147) कद्रूभिन्नस्योवर्णान्तस्य भस्य लोपः स्यात् ढे परे । कामण्डलेयः । कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे ॥

1143: गृष्ट्यादिभ्यश्च (4-1-136) एभ्यो ढञ्स्यात् । अण्ढकोरपवादः । गार्ष्टेयः । मित्रयोरपत्यम् । ऋष्यणि प्राप्ते ढञ् ॥

1144: केकयमित्रयुप्रलयानां यादेरियः (7-3-2) एषां यकारादेरियादेशः स्यात् । ञिति णिति किति च तद्धिते परे । इति यादेशे प्राप्ते ॥

1145: दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि (6-4-174) एतानि निपात्यन्ते । इति युलोपः । मैत्रेयः । मैत्रेयौ ॥

1146: यस्कादिभ्यो गोत्रे (2-4-63) एभ्योऽपत्यप्रत्ययस्य लुक् स्यात्तत्कृते बहुत्वे । न तु स्त्रियाम् । मित्रयवः ॥

1147: अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च (2-4-65) एभ्यो गोत्रप्रत्ययस्य लुक्स्यात्तत्कृते बहुत्वे । न तु स्त्रियाम् । अत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः ॥

1148: बह्वच इञः प्राच्यभरतेषु (2-4-66) बह्वचः परो य इञ्प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्तस्य लुक्स्यात्। पन्नागाराः । युधिष्ठिराः ॥

1149: न गोपवनादिभ्यः (2-4-67) एभ्यो गोत्रप्रत्ययस्य लुक् न स्यात् । बिदाद्यन्तर्गणोऽयम् । गौपवनाः । शैग्रवाः ॥

1150: तिककितवादिभ्यो द्वन्द्वे (2-4-68) एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुक् स्यात् द्वन्द्वे । तैकायनयश्च कैतवायनयश्च ।तिकादिभ्यः फिञ्’–(सू. 1178) । तस्य लुक् । तिककितवाः ॥

1151: उपकादिभ्योऽन्यतरस्यामद्वन्द्वे (2-4-69) एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुग्वा स्यात् द्वन्द्वे चाद्वन्द्वे च । औपकायनाश्च लामकायनाश्च । ‘नडादिभ्यः फक्’(सू. 1101) । तस्यलुक् । उपकलमकाः - औपकायनलामकायनाः । भ्राष्ट्रककपिष्ठलाः - भ्राष्ट्रकिकापिष्ठलयः । उपकाः - औपकाः । लमकाः - लामकाः ॥

1152: आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् (2-4-70) एतयोरवयवस्य गोत्रप्रत्ययस्याणो यञश्च बहुषु लुक् स्यात् । अवशिष्टस्य प्रकृतिभागस्य यथासंख्यम् अगस्ति कुण्डिनच् एतावादेशौ स्तः । अगस्तयः । कुण्डिनाः ॥

1153: राजश्वशुराद्यत् (4-1-137) राज्ञो जातावेवेति वाच्यम् (वा 2627) ॥

1154: ये चाभावकर्मणोः (6-4-168) यादौ तद्धिते परेऽन्प्रकृत्या स्यान्न तु भावकर्मणोः । राजन्यः । श्वशुर्यः । जातिग्रहणाच्छूद्रादावुत्पन्नो राजनः ॥

1155: अन् (6-4-167) अणि अन्प्रकृत्या स्यादिति टिलोपो न । अभावकर्मणोः किम् ? राज्ञः कर्म भावे वा राज्यम् ॥

1156: संयोगादिश्च (6-4-166) इन्प्रकृत्या स्यादणि परे । चक्रिणोऽपत्यं चाक्रिणः ॥

1157: न मपूर्वोऽपत्येऽवर्मणः (6-4-170) मपूर्वोऽन्प्रकृत्या न स्यादपत्येऽणि । भाद्रसामः । मपूर्वः किम् ? सौत्वनः अपत्ये किम् ? चर्मणा परिवृतश्चार्मणो रथः । अवर्मणः किम् ? चक्रवर्मणोऽपत्यं चाक्रवर्मणः ॥ वा हितनाम्न इति वाच्यम् (वा 4215) ॥ हितनाम्नोऽपत्यं हैतनामः - हैतनामनः ॥

1158: ब्राह्मोऽजातौ (6-4-171) योगविभागोऽत्र कर्तव्यः । ब्राह्मः इति निपात्यते अनपत्येऽणि । ब्राह्मं हविः । ततो जातौ । अपत्येजातावणि ब्रह्मणष्टिलोपो न स्यात् । ब्राह्मणोऽपत्यं ब्राह्मणः । अपत्ये किम् ? ब्राह्मी औषधिः ॥

1159: औक्षमनपत्ये (6-4-173) अणि टिलोपो निपात्यते । औक्षं पदम् । अनपत्ये किम् ? उक्ष्णोऽपत्यमौक्ष्णः ॥

1160: षपूर्वहन्धृतराज्ञामणि (6-4-135) षपूर्वो योऽन्तस्य हनादेश्च भस्यातो लोपोऽणि । औक्ष्णः । ताक्ष्णः । भ्रौणघ्नः । धृतराज्ञोऽपत्यं धार्तराज्ञः । षुपूर्व इति किम् ? साम्नोऽपत्यं सामनः । अणि किम् ? ताक्षण्यः ॥

1161: क्षत्राद्घः (4-1-138) क्षत्रियः । जातावित्येव । क्षात्रिरन्यः ॥

1162: कुलात्खः (4-1-139) कुलीनः । तदन्तादपि । उत्तरसूत्रे अपूर्वपदात् इति लिङ्गात् । आढ्यकुलीनः ॥

1163: अपूर्वपदादन्यतरस्यां यड्ढकञौ (4-1-140) कुलात् इत्येव । पक्षे खः । कुल्यः - कौलेयकः - कुलीनः । पदग्रहणं किम् ? बहुकुल्यः - बीहुकुलेयकः - बहुकुलीनः ॥

1164: महाकुलादञ्खञौ (4-1-141) अन्यतरस्याम् इत्यनुवर्तते । पक्षे खः । माहाकुलः - माहाकुलीनः - महाकुलीनः ॥

1165: दुष्कुलाड्ढक् (4-1-142) पूर्ववत्पक्षे खः । दौष्कुलेयः - दुष्कुलीनः ॥

1166: स्वसुश्छः (4-1-143) स्वस्त्रीयः ॥

1167: भ्रातुर्व्यच्च (4-1-144) चाच्छः । अणोऽपवादः । भ्रातृव्यः - भ्रात्रीयः ॥

1168: व्यन्त्सपत्ने (4-1-145) भ्रातुर्व्यन् स्यादपत्ये प्रकृतिप्रत्ययसमुदायेन शत्रौ वाच्ये । भ्रातृव्यः शत्रुः । पाप्मना भ्रातृव्येणेति तूपचारात् ॥

1169: रेवत्यादिभ्यष्ठक् (4-1-146)

1170: ठस्येकः (7-3-50) अङ्गात्परस्य ठस्येकादेशः स्यात् । रैवतिकः ॥

1171: गोत्रस्त्रियाः कुत्सने ण च (4-1-147) गोत्रं या स्त्री तद्वाचकाच्छब्दाण्णठकौ स्तः कुत्सायाम् । सामर्थ्याद्यूनि । गार्ग्या अपत्यं गार्गः - गार्गिको वा जाल्मः । भस्याढे तद्धिते इति पुंवद्भावाद्गार्र्ग्यशब्दाण्णठकौ । ‘यस्य’-(सू. 311) इति लोपः । ‘आपत्यस्य’-(सू. 1082) इति यलोपः ॥

1172: वृद्धाट्ठक् सौवीरेषु बहुलम् (4-1-148) सुवीरदेशोद्भवाः सौवीराः । वृद्धात्सौवीरगोत्राद्यूनि बहुलं ठक्स्यात्कुत्सायाम् । भागवित्तेः - भागवित्तिकः । पक्षे फक् । भागवित्तायनः ॥

1173: फेश्छ च (4-1-149) फिञन्तासौवीरगोत्रादपत्ये छः ठक् च कुत्सने गम्ये । यमुन्दस्यापत्यं यामुन्दायनिः। तिकादित्यात् फिञ् । तस्यापत्यं यामुन्दायनीयः - यामुन्दायनीकः । कुत्सने किम् ? यामुन्दायनिः । औत्सर्गिकस्यणो ‘ण्यक्षत्रिया’- (सू. 1276) इति लुक् । सौवीर- इति किम् ? तैकायनिः ॥

1174: फाण्टाहृतिमिमताभ्यां णफिञौ (4-1-150) सौवीरेषु । नेह यथासंख्यम् । अल्पाच्तरस्य परनिपाताल्लिङ्गादिति वृत्तिकारः । भाष्ये तु यथासंख्यमेवेति स्थितम् । फाण्टाहृतः - फाण्टाहृतायनिः । मैमतः, मैमतायनिः ॥

1175: कुर्वादिभ्यो ण्यः (4-1-151) अपत्ये । कौरव्या ब्राह्मणाः । वावदूक्याः ॥ सम्राजः क्षत्रिये (ग सू 75) ॥ साम्राज्यः । साम्राजोऽन्यः ॥

1176: सेनान्तलक्षणकारिभ्यश्च (4-1-152) एभ्यो ण्यः । ‘एति संज्ञायाम्’– (सू. 1023) इति सस्य षः । हारिषेण्यः । लाक्षण्यः । कारिः शिल्पी तस्मात्तान्तुवाय्यः । कौम्भकार्यः । नापित्यः ॥

1177: उदीचामिञ् (4-1-153) हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौम्भकारिः । नापितात्तु परत्वात्फिञेव । नापितायनिः ॥ तक्ष्णोऽण उपसंख्यानम् (वा 2540) ॥ ‘षपूर्व’– (सू. 1160) इत्यनोऽकारलोपः । ताक्ष्णः । पक्षे ताक्षण्यः ॥

1178: तिकादिभ्यः फिञ् (4-1-154) तैकायनिः ॥

1179: कौशल्यकार्मार्याभ्यां च (4-1-155) अपत्ये फिञ् । इञोऽपवादः ॥ परमप्रकृतेरेवायमिष्यते । प्रत्ययसंनियोगेन प्रकृतिरूपं निपात्यते । कुशलस्यापत्यं कौशल्यायनिः । कर्मारस्यापत्यं कार्मार्यायणिः ॥ छागवृषयोरपि (वा 2643) ॥ छाग्यायनिः । वार्ष्यायणिः ॥

1180: अणो द्व्यचः (4-1-156) अपत्ये फिञ् । इञोऽपवादः । कार्त्रायणिः । अणः इति किम् ? दाक्षायणः । द्व्यचः किम् ? औपगविः ॥त्यादादीनां फिञ्वा वाच्यः (वा 5050) ॥ त्यादायनिः - त्यादः ॥

1181: उदीचां वृद्धादगोत्रात् (4-1-157) आम्रगुप्तायनिः । प्राचां तु । आम्रगुप्तिः । वृद्धात् किम् ? दाक्षिः । अगोत्रात्किम् ? औपगविः ॥

1182: वाकिनादीनां कुक्च (4-1-158) अपत्ये फिञ्वा स्यात् । वाकिनस्यापत्यं वाकिनकायनिः - वाकिनिः ॥

1183: पुत्रान्तादन्यतरस्याम् (4-1-159) अस्माद्वा फिञ् सिद्धस्तस्मिन्परे पुत्रान्तस्य वा कुग्विधीयते । गार्गीपुत्रकायणिः- गार्गीपुत्रायणिः । गार्गीपुत्रिः ॥

1184: प्राचामवृद्धात्फिन्बहुलम् (4-1-160) ग्लुचुकायनिः ॥

1185: मनोर्जातावञ्यतौ षुक् च (4-1-161) समुदायार्थो जातिः । मानुषः - मनुष्यः ॥

1186: जनपदशब्दात्क्षत्रियादञ् (4-1-168) जनपदक्षत्रिययोर्वाचकादञ् स्यादपत्ये । ‘दाण्डिनायन’– (सू.1145) इति सूत्रे निपातनाट्टिलोपः । ऐक्ष्वाकः । ऐक्ष्वाकौ ॥क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत् (वा 2669) ॥ तद्राजमाचक्षामस्तद्राज इत्यन्वर्थसंज्ञासामर्थ्यात् ॥ पञ्चालानां राजा पाञ्चालः ॥ पूरोरण्वक्तव्यः (वा 2670) ॥ पौरवः ॥ पाण्डोडर्‌यण् (वा 2671) ॥ पाण्ड्यः ॥

1187: साल्वेयगान्धारिभ्यां च (4-1-169) आभ्यामपत्येऽञ् । ‘वृद्धेत्’– (सू. 1189) इति ञ्यङोऽपवादः । साल्वेयः । गान्धारः । तस्य राजन्यप्येवम् ॥

1188: द्व्यञ्मगधकलिङ्गसूरमसादण् (4-1-170) अञोऽपवादः । द्व्यच् । आङ्गः । वाङ्गः । सौह्मः । मागधः । कालिङ्गः । सौरमसः । तस्य राजन्यप्येवम् ॥

1189: वृद्धेत्कोसलाजादाञ्यङ् (4-1-171) वृद्धात् । आम्बष्ठ्यः । सौवीर्यः । इत् । आवन्त्यः । कौसल्यः । अजादस्यापत्यमाजाद्यः ॥

1190: कुरुनादिभ्यो ण्यः (4-1-172) कौरव्यः । नैषध्यः । स नैषधस्यार्थपतेःइत्यादौ तु शैषिकोऽण् ॥

1191: साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् (4-1-173) साल्वो जनपदस्तदवयवा उदुम्बरादयस्तेभ्यः प्रत्यग्रथादिभ्यस्त्रिभ्यश्च इञ् । अञोऽपवादः । औदुम्बरिः प्रात्यग्रथिः । कालकूटिः । आश्मकिः । राजन्यप्येवम् ॥

1192: ते तद्राजाः (4-1-194) अञादय एतत्संज्ञाः स्युः ॥

1193: तद्राजस्य बहुषु तेनैवास्त्रियाम् (2-4-62) बहुष्वर्थेषु तद्राजस्य लुक् स्यात्तदर्थकृते बहुत्वे न तु स्त्रियाम् । इक्ष्वाकवः । पञ्चाला इत्यादि । कथं तर्हि कौरव्याः पशवः, तस्येव रघोः पाण्ड्याः इति च । कौरव्ये पाण्ड्ये च साधव इति समाधेयम् । रघूणामन्वयं वक्ष्ये, निरूध्यमाना यदुभिः कथंचित् इति तु रघुयदुशब्दयोस्तदपत्ये लक्षणया ॥

1194: कम्बोजाल्लुक् (4-1-195) अस्मात्तद्राजस्य लुक्स्यात् । कम्बोजः । कम्बोजौ ॥कम्बोजादिभ्य इति वक्तव्यम् (वा 2674) ॥ चोलः । शकः । द्व्यज्लक्षणस्यणो लुक् । केरलः । यवनः । अञो लुक् । कम्बोजाः समरे इति पाठः सुगमः । दीर्घपाठे तु कम्बोजोऽभिजनो येषामित्यर्थः । सिन्धुतक्षशिलादिभ्योऽणञौ– (सू. 1473) इत्यण् ॥

1195: स्त्रियामवन्तिकुन्तिकुरुभ्यश्च (4-1-176) तद्राजस्य लुक्स्यात् । अवन्ती । कुन्ती । कुरूः ॥

1196: अतश्च (4-1-177) तद्राजस्याकारस्य स्त्रियां लुक् स्यात् । शूरसेनी । मद्री । कथं माद्रीसुतौ इति । ह्रस्व एव पाठः इति हरदत्तः । भर्गादित्वं वा कल्प्यम् ॥

1197: न प्राच्यभर्गादियौधेयादिभ्यः (4-1-178) एभ्यस्तद्राजस्य न लुक् । पाञ्चाली । वैदर्भी । आङ्गी । वाङ्गी । मागधी । एत् प्राच्याः । भार्गी । कारूशी । कैकेयी । केकयीत्यत्र तु जन्यजनकभावलक्षणे पुंयोगे ङीष् । युधा शुक्रा आभ्यां ‘द्व्यचः’- (सू. 1124) इति ढक् । ततः स्वार्थे ‘पर्श्वादियौधेयादिभ्योऽणञौ’–(सू. 2070) इत्यञ्। ‘शार्ङ्गरवाद्यञः’– (सू. 527) इति ङीन् । ‘अतश्च’- (सू. 1196) इति लुकि तु ढगन्तत्वात् ङीप्युदात्तनिवृत्तिस्वरः स्यात् । यौधेयी । शौक्रेयी ॥

1198: अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे (4-1-78) त्र्यादीनामन्त्यमुत्तमं तस्य समीपमुपोत्तमम्, गौत्रे यावणिञौ विहितावनार्षौ तदन्तयोर्गुरूवोत्तमयोः प्रातिपदिकयोः स्त्रियां ष्यङादेशः स्यात् ॥ निर्दिश्यमानस्यादेशा भवन्ति ( प 13) इत्यणिञोरेव । षङावितौ । ‘यङश्चाप्’–(सू. 528) कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या । वाराह्या। अनार्षयोः किम् ? वासिष्ठी । वैश्वामित्री । गुरुपोत्तमयोः किम् । औपगवी । जातिलक्षणो ङीष् । गौत्रे किम् । अहिच्छत्रे जाता आहिच्छत्री ॥

1199: गोत्रावयवात् (4-1-79) गोत्रावयवा गोत्राभिमताः कुलाख्यास्ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशः स्यात् । अगुरूपोत्तमार्थं आरम्भः । पौणिक्या । भौणिक्या ॥

1200: क्रौड्यादिभ्यश्च (4-1-80) स्त्रियां ष्यङ् प्रत्ययः स्यात् । अगुरूपोत्तमार्थोऽनणिञर्थश्चारम्भः । क्रौड्या । व्याड्या । सूत युवत्याम् (ग सू 55) । सूत्या । भोज क्षत्रिये (ग सू 56) । भोज्या ॥

1201: दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्डेविद्धिभ्योऽन्यतरस्याम् (4-1-81) एभ्यश्चतुर्भ्यः ष्यङ्वा । अगोत्रार्थमिदं गोत्रेऽपि परत्वात्प्रवर्तते । पक्षे ‘इतो मनुष्य’–(सू. 520) इति ङीष् । दैवयज्ञ्या - दैवयज्ञी । इत्यादि॥

॥ इत्यपत्याधिकारप्रकरणम् ॥

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (17) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)