॥ अथ
हलन्तपुंलिङ्गप्रकरणम् ॥
324: हो ढः (8-2-31) हस्य ढः स्याज्झलि पदान्ते च । ‘हल्ङ्याप्’(सू. 252) इति सुलोपः । पदान्तत्वाद्धस्य ढः। जश्त्वचर्त्वे । लिट्
। लिड् । लिहौ । लिहः । लिहम् । लिहौ । लिहः । लिहा । लिड्भ्याम् । लिट्त्सु ।
लिट्सु ॥
325: दादेर्धातोर्धः (8-2-32) उपदेशे दादेर्धातोर्हस्य घः स्याज्झलि पदान्ते च । उपदेशे
किम् । अधोगित्यत्र यथा स्यात् । दामलिहमात्मन इच्छति दामलिह्यति । ततः क्विपि
दामलिट् । अत्र माभूत् ॥
326: एकाचो बशो भष् झषन्तस्य स्ध्वोः (8-2-37)
धातोरवयवो य
एकाज्झषन्तस्तदवयवस्य बशः स्थाने भष् स्यात्सकारे ध्वशब्दे पदान्ते च । एकाचो
धातोरिति सामानाधिकरण्येनाऽन्वये तु इह न स्यात् । गर्दभमाचष्टे गर्दभयति । ततः क्विप्
। णिलोपः । गर्धप् । झलीति निवृत्तं स्ध्वोर्ग्रहणसामर्थ्यात् । तेनेह न । दुग्धम्
। दोग्धा । व्यपदेशिवद्भावेन धात्ववयवत्वाद्भष्भावः । जश्त्वचर्त्वे । धुक् । धुग्
। दुहौ । दुहः । षत्वचर्त्वे । धुक्षु ॥
327: वा द्रुहमुहष्णुहष्णिहाम् (8-2-33)
एषां हस्य वा घः स्याज्झलि
पदान्ते च । पक्षे ढः । ध्रुक् । ध्रुग् । ध्रुट् । ध्रुड् । द्रुहौ । द्रुहः ।
ध्रुग्भ्याम् । ध्रुड्भ्याम् । ध्रुक्षु । ध्रुट्त्सु । ध्रुट्सु । एवं
मुहष्णुहष्णिहाम् ॥
328: इग्यणः संप्रसारणम् (1-1-45) यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात् ॥
329: वाह ऊठ् (6-4-132) भस्य वाहः संप्रसारणमूठ् स्यात् ॥
330: संप्रसारणाच्च (6-1-108) संप्रसारणादचि परे पूर्वरूपमेकादेशः स्यात् । ‘एत्येधत्यूठ्सु’(सू.
73) । विश्वौहः। विश्वौहेत्यादि । छन्दस्येव ण्विरिति पक्षे
णिजन्ताद्विच् ॥
331: चतुरनडुहोरामुदात्तः (7-1-98)
अनयोराम्
स्यात्सर्वनामस्थाने स चोदात्तः ॥
332: सावनडुहः (7-1-82) अस्य नुम् स्यात्सौ परे । आदित्यधिकारादवर्णात्परोऽयं नुम्
। अतो विशेषविहितेनापि नुमा आम् न बाध्यते । अमा च नुम् न बाध्यते । सोर्लोपः ।
नुम्विधिसामर्थ्यात् ‘वसुस्रंसु’(सू. 334) इति दत्वं न । संयोगान्तलोपस्याऽसिद्धत्वान्नलोपो न ।
अनड्वान् ॥
333: अम् संबुद्धौ (7-1-99) चतुरनडुहोरम् स्यात्संबुद्धौ । आमोऽपवादः । हे अनड्वन् ।
अनड्वाहौ । अनड्वाहः। अनडुहः । अनडुहा ॥
334: वसुस्रंसुध्वंस्वनडुहां दः (8-2-72)
सान्तवस्वन्तस्य
स्रंसादेश्च दः स्यात्पदान्ते । अनडुद्भ्यामित्यादि । सान्तेति किम् । विद्वान् ।
पदान्ते इति किम् । स्रस्तम् । ध्वस्तम् ॥
335: सहेः साडः सः (8-3-56) साड्रूपस्य सहेः सस्य मूर्धन्यादेशः स्यात् । तुराषाट् ।
तुराषाड् । तुरासाहौ । तुरासाहः । तुराषाड्भ्यामित्यादि । तुरं सहत इत्यर्थे ‘छन्दसि
सहः’(सू. 3409) इति ण्विः । लोके तु साहयतेः क्विप् । ‘अन्येषामपि’(सू. 3539) इति पूर्वपदस्य दीर्घः । इति हान्ताः ॥
336: दिव औत् (7-1-84) दिविति प्रातिपदिकस्य औत्स्यात्सौ परे । अल्विधित्वेन
स्थानिवत्त्वाभावात् ‘हल्ङ्याप्’(सू. 252) इति सुलोपो न । सुद्यौः । सुदिवौ । सुदिवः । सुदिवम् ।
सुदिवौ ॥
337: दिव उत् (6-1-131) दिवोऽन्तादेश उकारः स्यात्पदान्ते । सुद्युभ्याम् ।
सुद्युभिः । चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः । चतुर्भ्यः ॥
338: षट् चतुर्भ्यश्च (7-1-55) षट्संज्ञकेभ्यश्चतुरश्च परस्यामो नुडागमः स्यात् । णत्वम् ।
द्वित्वम् । चतुर्ण्णाम् । चतुर्णाम् ॥
339: रोः सुपि (8-3-16) सप्तमीबहुवचने परे रोरेव विसर्जनीयो नान्यरेफस्य । षत्वम् ।
षस्य द्वित्वे प्राप्ते ॥
340: शरोऽचि (8-4-49) अचि परे शरो न द्वे स्तः । चतुर्षु । प्रियचत्वाः । हे
प्रियचत्वः । प्रियचत्वारौ । प्रियचत्वारः । गौणत्वे तु नुट् नेष्यते ।
प्रियचतुराम् । प्राधान्ये तु स्यादेव । परमचतुर्णाम् । इति रेफान्ताः । कमलं
कमलां वा आचक्षाणः कमल् । कमलौ । कमलः । षत्वं कमल्षु । इति लान्ताः ॥
341: मो नो धातोः (8-2-64) धातोर्मस्य नः स्यात्पदान्ते । नत्वस्यासिद्धत्वान्नलोपो न
। प्रशाम्यतीति प्रशान् । प्रशामौ । प्रशामः । प्रशान्भ्यामित्यादि ॥
342: किमः कः (7-2-103) किमः कः स्याद्विभक्तौ । अकच्सहितस्याप्ययमादेशः । कः । कौ
। के । कम् । कौ । कान् । इत्यादि सर्ववत् ॥
343: इदमो मः (7-2-108) इदमो मस्य मः स्यात्सौ परे । त्यदाद्यत्वापवादः ॥
344: इदोऽय् पुंसि (7-2-111) इदम इदोऽय् स्यात्सौ पुंसि । सोर्लोपः । अयम् ।
त्यदाद्यत्वं पररूपत्वं च ॥
345: दश्च (7-2-109) इदमो दस्य मः स्याद्विभक्तौ । इमौ । इमे । त्यदादेः
सम्बोधनं नास्तीत्युत्सर्गः ॥
346: अनाप्यकः (7-2-112) अककारस्येदम इदोऽन् स्यादापि विभक्तौ । आबिति टा इत्यारभ्य
सुपः पकारेण प्रत्याहारः । अनेन ॥
347: हलि लोपः (7-2-113) अककारस्येदम इदो लोपः स्यादापि हलादौ। ‘नानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारे’
(वा 490) ॥
348: आद्यन्तवदेकस्मिन् (1-1-21) एकस्मिन् क्रियामाणं कार्यमादाविवाऽन्त इव स्यात् । आभ्याम्
॥
349: नेदमदसोरकोः (7-1-11) अककारयोरिमदसोर्भिस ऐस् न स्यात् । एत्वम् । एभिः । अत्वम्
। नित्यत्वात् ङेः स्मै, पश्चाद्धलि लोपः । अस्मै । आभ्याम् । एभ्यः । अस्मात् ।
आभ्याम् । एभ्यः । अस्य । अनयोः । एषाम् । अस्मिन् । अनयोः । एषु । ककारयोगे तु
अयकम् । इमकौ । इमके । इमकम् । इमकौ । इमकान् । इमकेन । इमकाभ्याम् । इत्यादि ॥
350: इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ (2-4-32)
अन्वादेशविषयस्येदमोऽनुदात्तोऽशादेशः
स्यात्तृतीयादौ । अश्वचनं साकच्कार्थम् ॥
351: द्वितीयाटौस्स्वेनः (2-4-34) द्वितीयायां टौसोश्च परतः इदमेतदोरेनादेशः स्यादन्वादेशे ।
किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः ।
यथाऽनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं
स्वमिति । एनम् । एनौ । एनान् । एनेन । एनयोः । इति मान्ताः । गणयतेर्विच् । सुगण्
। सुगणौ । सुगणः । सुगण्ठ्सु । सुगण्ट्सु । सुगण्सु । क्विप् । ‘अनुनासिकस्य
क्विझलोः’(सू. 2666) इति दीर्घः। सुगाण् । सुगाणौ । सुगाणः । सुगाण्ठ्सु । सुगाण्ट्सु । सुगाण्सु
। इति णान्ताः । परत्वादुपधादीर्घः, हल्ङ्यादिलोपः । ततो नलोपः । राजा ॥
352: न ङिसंबुद्ध्योः (8-2-8) नस्य लोपो न स्यात् ङौ संबुद्धौ च । हे राजन् । ङौ तु
छन्दस्युदाहरणम् । ‘सुपां सुलुक्’ (सू. 3561) इति ङेर्लुक् ।
निषेधसामर्थ्यात्प्रत्ययलक्षणम् । परमे व्योमन् । ‘ङावुत्तरपदे प्रतिषेधो वक्तव्यः’
(वा 4785) ॥ चर्मणि तिला अस्य चर्मतिलः । ब्रह्मणि निष्ठा अस्य ब्रह्मनिष्ठः ।
राजानौ । राजानः । राजानम् । राजानौ । ‘अल्लोपोऽनः’(सू. 234) । श्चुत्वम् । न चाऽल्लोपः स्थानिवत् । पूर्वत्रासिद्धे
तन्निषेधात् । नाऽपि बहिरङ्गतयाऽसिद्ध । यथोद्देशपक्षे षाष्ठीं परिभाषां प्रति
श्चुत्वस्यासिद्धतयाऽन्तरङ्गाभावेन परिभाषाया अप्रवृत्तेः। जञोर्ज्ञः । राज्ञः ।
राज्ञा ॥
353: नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति (8-2-2)
सुब्विधौ स्वरविधौ संज्ञाविधौ
कृतितुग्विधौ च नलोपोऽसिद्धः, नान्यत्र राजाश्वः इत्यादौ ।
इत्यसिद्धत्वादात्वमेत्वमैस्त्वं च न । राजभ्याम् । राजभिः । राज्ञे । राजभ्यः ।
राज्ञः । राज्ञोः । राज्ञाम् । राज्ञि । राजनि ॥ प्रतिदीव्यतीति प्रतिदिवा ।
प्रतिदिवानौ । प्रतिदिवानः । अस्य भविषयेऽल्लोपे कृते ॥
354: हलि च (8-2-77) रेफवान्तस्य धातोरुपधाया इको दीर्घः स्याद्धलि । न
चाल्लोपस्य स्थानिवत्त्वम् । दीर्घविधौ तन्निषेधात् । बहिरङ्गपरिभाषा तूक्तन्यायेन
न प्रवर्तते । प्रतिदीव्नः । प्रतिदीव्नेत्यादि ॥ यज्वा । यज्वानौ । यज्वानः ॥
355: न संयोगाद्वमन्तात् (6-4-137) वकारमकारान्तसंयोगात्परस्याऽनोऽकारस्य लोपो न स्यात् ।
यज्वनः । यज्वना । यज्वभ्यामित्यादि । ब्रह्मणः । ब्रह्मणा । ब्रह्मभ्याम् इत्यादि
॥
356: इन्हन्पूषार्यम्णां शौ (6-4-12)
एषां शावेवोपधाया दीर्घो
नान्यत्र । इति निषेधे प्राप्ते ॥
357: सौ च (6-4-13) इन्नादीनामुपधाया दीर्घः स्यादसंबुद्धौ सौ परे । वृत्रहा ।
हे वृत्रहन् । ‘एकाजुत्तरपदे’(सू. 307) इति णत्वम् । वृत्रहणौ । वृत्रहणः । वृत्रहणम् । वृत्रहणौ
॥
358: हो हन्तेर्ञ्णिन्नेषु (7-3-54)
ञिति णिति च प्रत्यये
नकारे च परे हन्तेर्हकारस्य कुत्वं स्यात् ॥
359: हन्तेरत्पूर्वस्य (8-4-22) उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णत्वं नान्यस्य ।
प्रहण्यात् ॥ (अत्पूर्वस्य) हन्तेरत्पूर्वस्यैव नस्य णत्वं नान्यस्य । प्रघ्नन्ति
। योगविभागसामर्थ्यात् अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा (प 62) इति न्यायं बाधित्वा ‘एकाजुत्तरपदे’(सू. 307) इति णत्वमपि निवर्त्यते । नकारे परे
कुत्वविधिसामर्थ्यादल्लोपो न स्थानिवत् । वृत्रघ्नः । वृत्रघ्ना । इत्यादि । यत्तु
वृत्रघ्न इत्यादौ वैकल्पिकं णत्वं माधवेनोक्तं तद्भाष्यवार्तिकविरुद्धम् । एवं
शार्ङिन्, यशस्विन्, अर्यमन्, पूषन् । यशस्विन्निति विन्प्रत्यये इनोऽनर्थकत्वेऽपि
‘इन्हन्’ (सू. 356) इत्यत्र ग्रहणं भवत्येव । ‘अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन
च तदन्तविधिं प्रयोजयन्ति’(प 17) इति वचनात् । अर्यम्णि । अर्यमणि । पूष्णि ।
पूषणि ॥
360: मघवा बहुलम् (6-4-128) मघवन्शब्दस्य वा तृ इत्यन्तादेशः स्यात् । ऋ इत् ॥
361: उगिदचां सर्वनामस्थानेऽधातोः (7-1-70)
अधातोरुगितो
नलोपिनोऽञ्चतेश्च नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । मघवान् । इह
दीर्घे कर्तव्ये संयोगान्तलोपस्याऽसिद्धत्वं न भवति बहुलग्रहणात् । तथाच ‘श्वन्नुक्षन्’
(उ 157) इति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धमाश्रित्यैतत्सूत्रं
प्रत्याख्यातमाकरे । हविर्जक्षिति निःशङ्कोः मखेषु मघवानसाविति भट्टिः । मघवन्तौ ।
मघवन्तः । हे मघवन् । मघवन्तम् । मघवन्तौ । मघवतः । मघवता । मघवद्भ्यामित्यादि ।
तृत्वाभावे । मघवा छन्दसीवनिपौ चेति वनिबन्तं मध्योदात्तं छन्दस्येव । अन्तोदात्तं
तु लोकेऽपीति विशेषः । मघवानौ । मघवानः । सुटि राजवत् ॥
362: श्वयुवमघोनामतद्धिते (6-4-133)
अन्नन्तानां
भसंज्ञकानामेषामतद्धिते परे संप्रसारणं स्यात् । ‘संप्रसारणाच्च’(सू. 330) । ‘आद्गुणः’(सू. 69) । मघोनः । अन्नन्तानां किम् । मघवतः । मघवता । स्त्रियां
मघवती । अतद्धिते किम् । माघवनम् । मघोना । मघवभ्यामित्यादि । शुनः । शुना ।
श्वभ्यामित्यादि । युवन् शब्दे वस्योत्वे कृते ॥
363: न संप्रसारणे संप्रसारणम् (6-1-37)
संप्रसारणे परतः पूर्वस्य
यणः संप्रसारणं न स्यात् । इति यकारस्य नेत्वम् । अतएव ज्ञापकादन्त्यस्य यणः
पूर्वं संप्रसारणम् । यूनः । यूना । युवभ्यामित्यादि । अर्वा । हे अर्वन् ॥
364: अर्वणस्त्रसावनञः (6-4-127) नञा रहितस्यार्वन्नन्तस्याङ्गस्य तृ इत्यन्तादेशः स्यान्न
तु सौ । उगित्त्वान्नुम्। अर्वन्तौ । अर्वन्तः । अर्वन्तम् । अर्वन्तौ । अर्वतः ।
अर्वता । अर्वद्भ्यामित्यादि ॥ अनञः किम् । अनर्वा। यज्ववत्॥
365: पथिमथ्यृभुक्षामात् (7-1-85) एषामाकारोऽन्तादेशः स्यात्सौ परे । आआत् इति प्रश्लेषेण
शुद्धाया एव व्यक्तेर्विधानान्नानुनासिकः ॥
366: इतोऽत्सर्वनामस्थाने (7-1-86)
पथ्यादेरिकारस्याकारः
स्यात्सर्वनामस्थाने परे ॥
367: थो न्थः (7-1-87) पथिमथोस्थस्य न्थादेशः स्यात्सर्वनामस्थाने परे । पन्था ।
पन्थानौ । पन्थानः । पन्थानम् । पन्थानौ ॥
368: भस्य टेर्लोपः (7-1-88) भसंज्ञकस्य पथ्यादेष्टेर्लोपः स्यात् । पथः । पथा ।
पथिभ्यामित्यादि । एवं मन्थाः । ऋभुक्षाः । स्त्रियां नान्तलक्षणे ङीपि
भत्वाट्टिलोपः । सुपथी । सुमथी । नगरी । अनृभुक्षी सेना । आत्वं नपुंसकेन भवति ‘न
लुमता’(सू. 263) इति प्रत्ययलक्षणनिषेधात् । सुपथि वनम् । ‘संबुद्धौ नपुंसकानां नलोपो वा
वाच्यः’(वा 4786) । हे सुपथिन् । सुपथि । ‘नलोपः सुप्स्वर’(सू. 353) इति नलोपस्यासिद्धत्वाद्ध्रस्वस्य गुणो न । द्विवचने
भत्वाट्टिलोपः । सुपथी । शौ सर्वनामस्थानत्वात् सुपन्थानि । पुनरपि । सुपथि ।
सुपथी । सुपन्थानि । सुपथा । सुपथे । सुपथिभ्यामित्यादि ॥
369: ष्णान्ता षट् (1-1-24) षान्ता नान्ता च सङ्ख्या षट्संज्ञा स्यात् । ‘षड्भ्यो लुक्’(सू.
261) । पञ्च । पञ्च । सङ्ख्या किम् । विप्रुषः । पामानः ।
शतानि सहस्त्राणीत्यत्र संनिपातपरिभाषया न लुक् । सर्वनामस्थानसंनिपातेन कृतस्य
नुमस्तदविघातकत्वात् । पञ्चभिः । पञ्चभ्यः । पञ्चभ्यः । ‘षट्चतुर्भ्यश्च’(सू. 338) इति नुट् ॥
370: नोपधायाः (6-4-7) नान्तस्योपधाया दीर्घः स्यान्नामि परे । नलोपः । पञ्चानाम्
। पञ्चसु । परमपञ्च । परमपञ्चानाम् । गौणत्वे तु न लुङ्नुटौ । प्रियपञ्चा ।
प्रियपञ्चानौ । प्रियपञ्चानः । प्रियपञ्चाम् । एवं सप्तन् नवन् दशन् ॥
371: अष्टन आ विभक्तौ (7-2-84) अष्टन आत्वं स्याद्धलादौ विभक्तौ ॥
372: अष्टाभ्य औश् (7-1-21) कृताकारादष्टनः परयोर्जश्शसोरौश् स्यात् । अष्टभ्य इति
वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति । वैकल्पिकं चेदमष्टन
आत्वम् । ‘अष्टनो दीर्घात्’(सू. 3718) इति सूत्रे दीर्घग्रहणाज्ज्ञापकात् । अष्टौ । अष्टौ ।
परमाष्टौ । परमाष्टौ । अष्टाभिः । अष्टाभ्यः । अष्टाभ्यः । अष्टानाम् । अष्टासु ।
आत्वाभावे । अष्ट । अष्ट । इत्यादि पञ्चवत् । गौणत्वे त्वात्वाऽभावे राजवत् । शसि
प्रियाष्ट्नः । इह पूर्वस्मादपि विधावल्लोपस्थानिवद्भावान्न ष्टुत्वम् ।
कार्यकालपक्षे बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वा । प्रियाष्टा इत्यादि ।
जश्शसोरनुमीयमानमात्त्वं प्राधान्य एव न तु गौणतायाम् । तेन प्रियाष्ट्नो हलादावेव
वैकल्पिकमात्त्वम् । प्रियाष्टाः । प्रियाष्टाभ्याम् । प्रियाष्टाभिः ।
प्रियाष्टाभ्यः । प्रियाष्टाभ्यः । प्रियाष्टासु ।‘प्रियाष्ट्नो राजवत्सर्गं
हाहावञ्चापरं हलि’ । इति नान्ताः । भष्भावः । जशत्वचर्त्वे । भुत् । भुद् । बुधौ ।
बुधः । बुधा । भुद्भ्याम् । भुत्सु । इति घान्ताः ॥
373: ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च (3-2-59)
एभ्यः क्विन्स्यात् ।
अलाक्षणिकमपि किंचित्कार्यं निपातनाल्लभ्यते । निरुपपदाद्युजेः क्विन् । कनावितौ ॥
374: कृदतिङ् (3-1-93) संनिहिते धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः
स्यात् ॥
375: वेरपृक्तस्य (6-1-67) अपृक्तस्य वेर्लोपः स्यात् । ‘कृत्तद्धित’(सू. 179) इति प्रातिपदिकत्वात्स्वादयः ॥
376: युजेरसमासे (7-1-71) युजेः सर्वनामस्थाने नुम् स्यादसमासे । सुलोपः ।
संयोगान्तस्य लोपः ॥
377: क्विन्प्रत्ययस्य कुः (8-2-62)
क्विन्प्रत्ययो
यस्मात्तस्य कवर्गोऽन्तादेशः स्यात्पदान्ते । नस्य कुत्वेनाऽनुनासिको ङकारः । युङ्
। ‘नश्चापदान्तस्य’ (सू. 123) इति नुमोऽनुस्वारः । परसवर्णः । तस्याऽसिद्धत्वात् ‘चोः
कुः’(सू. 378) इति कुत्वं न । युञ्जौ । युञ्जः । युञ्जम् । युञ्जौ । युजः । युजा । युग्भ्याम्
इत्यादि । असमासे किम् ॥
378: चोः कुः (8-2-30) चवर्गस्य कवर्गः स्याज्झलि पदान्ते च । इति कुत्वम् । ‘क्विन्प्रत्ययस्य’(सू.
377) इति कुत्वस्याऽसिद्धत्वात् । सुयुक् । सुयुग् । सुयुजौ ।
सुयुजः । युजेरिति धातुपाठपठितेकारविशिष्टस्यानुकरणं न त्विका निर्देशः । तेनेह न
। युज्यते समाधत्ते इति युक् । युज समाधौ दैवादिक आत्मनेपदी । संयोगान्तलोपः । खन्
। खञ्जौ। खञ्जः । इत्यादि । ‘व्रश्च’(सू. 294) इति षत्वम् । जश्त्वचर्त्वे । राट् । राड् । राजौ । राजः
। राट्सु । राट्त्सु। एवं विभ्राट् । देवेट् । देवेजौ । देवेजः । विश्वसृट् ।
विश्वसृड् । विश्वसृजौ । विश्वसृजः । इह सृजियज्योः कुत्वं नेति क्लीबे वक्ष्यते ।
परिमृट् । षत्वविधौ राजिसाहचर्यात् टुभ्राजृ दीप्ताविति फणादिरेव गृह्यते । यस्तु
एजृभ्रेजृभ्राजृदीप्ताविति तस्य कुत्वमेव । विभ्राक् । विभ्राग् ।
विभ्राग्भ्यामित्यादि । ‘परौ व्रजेः षः पदान्ते’(उ. 217) । परावुपपदे व्रजेः क्विप्स्याद्दीर्घश्च पदान्तविषये
षत्वं च । परित्यज्य सर्वं व्रजतीति परिव्राट् । परिव्राजौ । परिव्राजः ॥
379: विश्वस्य वसुराटोः (6-3-128) विश्वशब्दस्य दीर्घः स्याद्वसौ राट्शब्दे च परे । विश्वं
वसु यस्य स विश्वावसुः । राडिति पदान्तोपलक्षणार्थम् । चर्त्वमविवक्षितम् ।
विश्वाराट् । विश्वाराड् । विश्वराजौ । विश्वराजः। विश्वाराड्भ्यामित्यादि ॥
380: स्कोः संयोगाद्योरन्ते च (8-2-29)
पदान्ते झलि च परे यः
संयोगस्तदाद्योः सकारककारयोर्लोपः स्यात् । भृट् । भृड् । सस्य श्चुत्वेन शः ।
तस्य जश्त्वेन जः । भृज्जौ । भृज्जः । ‘ऋत्विग्’(सू. 373) इत्यादिना ऋतावुपपदे यजेः क्विन् ।
क्विन्नन्तत्वात्कुत्वम् । ऋत्विक् । ऋत्विग् । ऋत्विजौ । ऋत्विजः । ‘रात्सस्य’(सू.
280) इति नियमान्न संयोगान्तलोपः । ऊर्क । ऊर्ग । ऊर्जौ ।
ऊर्जः । त्यदाद्यत्वं पररूपत्वं च ॥
381: तदोः सः सावनन्त्ययोः (7-2-106)
त्यदादीनां
तकारदकारयोरनन्त्ययोः सः स्यात्सौ परे । स्यः । त्यौ । त्ये। त्यम् । त्यौ ।
त्यान् । सः । तौ । ते । परमसः । परमतौ । परमते । द्विपर्यन्तानामित्येव । नेह त्वम्
। नच तकारोच्चारणसामर्थान्नेति वाच्यम् । अतित्वमिति गौणे चरितार्थत्वात् ।
संज्ञायां गौणत्वे चात्वसत्वे न । त्यद् । त्यदौ । त्यदः । अतित्यद् । अतित्यदौ ।
अतित्यदः । यः । यौ । ये । एषः । एतौ । एते । अन्वादेशे तु । एनम् । एनौ। एनान् ।
एनेन । एनयोः ॥
382: ङेप्रथमयोरम् (7-1-28) युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य
प्रथमाद्वितीययोश्चामादेशः स्यात् ॥
383: मपर्यन्तस्य (7-2-91) इत्यधिकृत्य ॥
384: त्वाहौ सौ (7-2-94) युष्मदस्मदोर्मपर्यन्तस्य त्व अह इत्येतावादेशौ स्तः सौ परे
॥
385: शेषे लोपः (7-2-90) आत्वयत्वनिमित्तेतरविभक्तौ परतो युष्मदस्मदोरन्त्यस्य लोपः
स्यात् । ‘अतो गुणे’(सू. 191) ।‘अमि पूर्वः’(सू. 194) त्वम् । अहम् । ननु ‘त्वं स्त्री’‘अहं स्त्री’ इत्यत्र ‘त्व
अम्’‘अह अम्’ इति स्थिते अमि पूर्वरूपं परमपि बाधित्वाऽन्तरङ्गत्वाट्टाप्
प्राप्नोति । सत्यम् । अलिङ्गे युष्मदस्मदी । तेन स्त्रीत्वाभावान्न टाप् । यद्वा
शेष इति सप्तमी स्थानिनोऽधिकरणत्वविवक्षया । तेन मपर्यन्ताच्छेषस्य अद् इत्यस्य
लोपः । सच परोऽप्यन्तरङ्गे ‘अतो गुणे’(सू. 191) कृते प्रवर्तते । तेनादन्तत्वाऽभावान्न टाप् । परमत्वम् ।
परमाहम् । अतित्वम् । अत्यहम् ॥
386: युवावौ द्विवचने (7-2-92) द्वयोरुक्तौ युष्मदस्मदोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ
॥
387: प्रथमायाश्च द्विवचने भाषायाम् (7-2-88)
इह
युष्मदस्मदोराकारोऽन्तादेशः स्यात् । औङीत्येव सुवचम् । भाषायां किम् । युवं
वस्त्राणि । मपर्यन्तस्य (सू. 383) किम् । साकच्कस्य माभूत् । युवकाम् । आवकाम् ।
त्वया मयेत्यत्र त्व्या म्येति माभूत् । युवकाभ्याम् आवकाभ्याम् इति च न
सिद्ध्येत् ॥
388: यूयवयौ जसि (7-2-93) स्पष्टम् । यूयम् । वयम् । परमयूयम् । परमवयम् । अतियूयम् ।
अतिवयम् । इह शेषे लोपोऽन्त्यलोप इति पक्षे जसः शी प्राप्तः । ‘अङ्गकार्ये कृते
पुनर्नाङ्गकार्यम्’(प 93) इति न भवति । ‘ङेप्रथमयोः’(सू. 382) इत्यत्र
मकारान्तरं प्रश्लिष्य अम् मान्त एवावशिष्यते नतु विक्रियते इति व्याख्यानाद्वा ॥
389: त्वमावेकवचने (7-2-97) एकस्योक्तौ युष्मदस्मदोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ ॥
390: द्वितीयायां च (7-2-87) युष्मदस्मदोराकारः स्यात् । त्वाम् । माम् । युवाम् । आवाम्
॥
391: शसो न (7-1-29) नेत्यविभक्तिकम् । युष्मदस्मद्भ्यां परस्य शसो नकारः स्यात्
। अमोपवादः । ‘आदेः परस्य’(सू. 44) । ‘संयोगान्तस्य लोपः’(सू. 54) । युष्मान् । अस्मान् ॥
392: योऽचि (7-2-89) अनयोर्यकारादेशः स्यादनादेशेऽजादो परे । त्वया । मया ॥
393: युष्मदस्मदोरनादेशे (7-2-86) अनयोराकारः स्यादनादेशे हलादौ विभक्तौ परे । युवाभ्याम् ।
आवाभ्याम् । युष्माभिः । अस्माभिः ॥
394: तुभ्यमह्यौ ङयि (7-2-95) अनयोर्मपर्यन्तस्य तुभ्यमह्यौ स्तो ङयि । अमादेशः । ‘शेषे
लोपः’(सू. 385) । तुभ्यम् । मह्यम् । परमतुभ्यम् । परममह्यम् । अतितुभ्यम् । अतिमह्यम् ।
युवाभ्याम् । आवाभ्याम् ॥
395: भ्यसोभ्यम् (7-1-30) भ्यसो भ्यम् अभ्यम् वा आदेशः स्यात् । आद्यः शेषे
लोपस्यान्त्यलोपत्व एव । तत्राङ्गवृत्तपरिभाषया एत्वं न । अभ्यम् तु पक्षद्वयेऽपि
साधुः । युष्मभ्यम् । अस्मभ्यम् ॥
396: एकवचनस्य च (7-1-32) आभ्यां पञ्चम्येकवचनस्य अत्स्यात् । त्वत् । मत् ।
ङसेश्चेति सुवचम् । युवाभ्याम् । आवाभ्याम् ॥
397: पञ्चम्या अत् (7-1-31) आभ्यां पञ्चम्या भ्यसोऽत्स्यात् । युष्मत् । अस्मत् ॥
398: तवममौ ङसि (7-2-96) अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि ॥
399: युष्मदस्मद्भ्यां ङसोऽश् (7-1-27)
स्पष्टम् । तव । मम ।
युवयोः । आवयोः ॥
400: साम आकम् (7-1-33) आभ्यां परस्य साम आकम् स्यात् । भाविनः सुटो निवृत्त्यर्थं
ससुट्कनिर्देशः । युष्माकम् । अस्माकम् । त्वयि । मयि । युवयोः । आवयोः । युष्मासु
। अस्मासु ॥
समस्यमाने द्वयेकत्ववाचिनी
युष्मदस्मदी ।
समस्यमाने द्वयेकत्ववाचिनी
युष्मदस्मदी ।
समासार्थोऽन्यसङ्ख्यश्येत्स्तो
युवावौ त्वमावपि ॥ 1 ॥
सुजस्ङेङस्सु
परत आदेशाः स्युः सदैव ते ।
त्वाहौ यूयवयौ
तुभ्यमह्यौ तवममावपि ॥ 2 ॥
एते
परत्वाद्बाधन्ते युवावौ विषये स्वके ।
त्वमावपि
प्रबाधन्ते पूर्वविप्रतिषेधतः ॥ 3 ॥
द्व्येकसङ्ख्यः
समासार्थो बह्वर्थे युष्मदस्मदी ।
तयोरद्व्येकतार्थत्वान्न
युवावौ त्वमौ न च ॥ 4 ॥
त्वां मां वा अतिक्रान्त इति विग्रहे । अतित्वम् । अत्यहम्
। अतित्वाम् । अतिमाम् । अतियूयम् । अतिवयम् । अतित्वाम् । अतिमाम् । अतित्वाम् ।
अतिमाम् । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम्
। अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम्
। अतित्वभ्यम् । अतिमभ्यम् । ङसिङ्यसोः । अतित्वत् । अतिमत् । भ्यामि प्राग्वत् ।
अतितव । अतिमम । अतित्वयोः । अतिमयोः । अतित्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि
। अतित्वयोः । अतिमयोः। अतित्वासु । अतिमासु । युवाम् आवां वा अतिक्रान्त इति
विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअम् औट्सु । अतियुवाम् । अतियुवाम् । अतियुवाम्
। अत्यावाम् । अत्यावाम् । अत्यावाम् । अतियुवान् । अत्यावान् । अतियुवया ।
अत्यावया । अतियुवाभ्याम् ३ । अत्यावाभ्याम् ३ । अतियुवाभिः । अत्यावाभिः । भ्यसि
। अतियुवभ्यम् । अत्यावभ्यम् । ङसिभ्यसोः । अतियुवत् । अतियुवत् । अत्यावत् ।
अत्यावत् । ओसि । अतियुवयोः। अतियुवयोः । अत्यावयोः । अत्यावयोः । अतियुवाकम् ।
अत्यावाकम् । अतियुवयि । अत्यावयि । अतियुवासु । अत्यावासु । युष्मानस्मान्वा
अतिक्रान्त इति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअमौट्सु । अतियुष्माम् । अतियुष्माम्
। अतियुष्माम् । अत्यस्माम्।अत्यस्माम् । अत्यस्माम् । अतियुष्मान् । अत्यस्मान् ।
अतियुष्मया । अत्यस्मया । अतियुष्माभ्याम् ३ । अत्यस्माभ्याम् ३ । अतियुष्माभिः ।
अत्यस्माभिः । भ्यसि । अतियुष्मभ्यम् । अत्यस्मभ्यम् । ङसिभ्यसोः । अतियुष्मत् 2 । अत्यस्मत् 2 । ओसि । अतियुष्मयोः ।अतियुष्मयोः । अत्यस्मयोः ।अत्यस्मयोः
। अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि । अतियुष्मासु ।
अत्यस्मासु ॥
401: पदस्य (8-1-16)
402: पदात् (8-1-17)
403: अनुदात्तं सर्वमपादादौ (8-1-18)
इत्यधिकृत्य ॥
404: युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ (8-1-20)
पदात्परयोरपादादौ
स्थितयोरनयोः षष्ठ्यादिविशिष्टयोर्वांनावित्यादेशौ स्तस्तौ चानुदात्तौ ॥
405: बहुवचनस्य वस्नसौ (8-1-21) उक्तविधयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः ।
वान्नावोरपवादः ॥
406: तेमयावेकवचनस्य (8-1-22) उक्तविधयोरनयोः षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः ॥
407: त्वामौ द्वितीयायाः (8-1-23) द्वितीयैकवचनान्तयोस्त्वा मा एतौ स्तः ॥
श्रीशस्त्वाऽवतु मा पीह दत्तात्ते मेपि शर्म सः ।
स्वामी ते मेपि स हरिः पातुवामपि नौ विभुः ॥ 1 ॥
सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः ।
सोऽव्याद्वो नः शिवं वो नो दद्यात्सेव्योऽत्र वः स नः ॥ 2 ॥
पदात्परयोः किम् । वाक्यादौ माभूत् । त्वां पातु । मां पातु
। अपादादौ किम् ॥ वेदैरशेषैः संवेद्योऽस्मान्कृष्णः सर्वदाऽवतु ।
स्थग्रहणाच्छ्रूयमाणविभक्तिकयोरेव । नेह इति युष्मत्पुत्रो ब्रवीति ।
इत्यस्मत्पुत्रो ब्रवीति । ‘समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः’ (वा 4714)
।‘एकतिङ्वाक्यम्’ (वा 1199) । तेनेह न। ओदनं पच तव भविष्यति । इह तु स्यादेव ।
शालीनां ते ओदनं दास्यामीति ।‘एते वांनावादय आदेशा अनन्वादेशे वा वक्तव्याः’ (वा
4717) । अन्वादेशे तु नित्यं स्युः । धाता ते भक्तोऽस्ति । धाता तव भक्तोऽस्तीति
वा । तस्मै ते नम इत्येव ॥
408: न चवाहाहैवयुक्ते (8-1-24) चादिपञ्चकयोगे नैते आदेशाः स्युः । हरिस्त्वां मां च रक्षतु
। कथं त्वां मां वा न रक्षेदित्यादि । युक्तग्रहणात्साक्षाद्योगेऽयं निषेधः ।
परम्परासंबन्धे तु आदेशः स्यादेव । हरो हरिश्च मे स्वामी ॥
409: पश्यार्थैश्चानालोचने (8-1-25)
अचाक्षुषज्ञानार्थैर्धातुभिर्योगे
एते आदेशा न स्युः । चेतसा त्वा समीक्षते । परम्परासंबन्धेऽप्ययं निषेधः ।
भक्तस्तव रूपं ध्यायति । आलोचने तु-भक्तस्त्वा पश्यति चक्षुषा ॥
410: सपूर्वायाः प्रथमाया विभाषा (8-1-26)
विद्यमानपूर्वात्प्रथमान्तात्परयोरनयोरन्वादेशेऽप्येते
आदेशा स्युः । भक्तस्त्वमप्यहं तेन हरिस्त्वां त्रायते स माम् । त्वा मेति वा ॥
411: सामन्त्रितम् (2-3-48) संबोधने या प्रथमा तदन्तमामन्त्रितसंज्ञं स्यात् ॥
412: आमन्त्रितं पूर्वमविद्यमानवत् (8-1-72)
स्पष्टम् । अग्ने तव ।
देवास्मान्पाहि । अग्ने नय । अग्न इन्द्र वरुण । इह युष्मदस्मदोरादेशस्तिङन्तनिघात
आमन्त्रितनिघातश्च न । सर्वादा रक्ष देव नः इत्यत्र तु
देवेत्यस्याविद्यमानवद्भावेऽपि ततः प्राचीनं रक्षेत्येतदाश्रित्यादेशः । एवं इमं
मे गङ्गे यमुने इति मन्त्रे यमुन इत्यादिभ्यः प्राचीनामन्त्रिताविद्यमानवद्भावेऽपि
मेशब्दमेवाश्रित्य सर्वेषां निघातः ॥
413: नामन्त्रिते समानाधिकरणे सामान्यवचनम् (8-1-73)
विशेष्य समानाधिकरणे
आमन्त्रिते परे नाविद्यमानवत्स्यात् । हरे दयालोः नः पाहि । अग्ने तेजस्विन् । ‘विभाषितं
विशेषवचने’(सू. 3655) । अत्र भाष्यम्--बहुवचनमिति वक्ष्यामीति । बहुवचनान्तं
विशेष्यं समानाधिकरणे आमन्त्रिते विशेषणे परेविद्यमानवद्वा। यूयं प्रभवः । देवाः
शरण्याः । युष्मान् भजे । देवाः शरण्याः । वो भजे इति वा । इहान्वादेशेऽपि
वैकल्पिका आदेशाः । सुपात् । सुपाद् । सुपादौ । सुपादः । सुपादम् । सुपादौ ॥
414: पादः पत् (6-4-130) पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः
स्यात् । सुपदः । सुपदा । सुपद्भ्यामित्यादि । अग्निं मन्थतीत्यग्निमत् । अग्निमद्
। अग्निमथौ । अग्निमथः । अग्निमद्भ्यामित्यादि । ‘ऋत्विग्-’(सू. 373) इत्यादिसूत्रेणाञ्चेः सुप्युपपदे क्विन् ॥
415: अनिदितां हल उपधायाः क्ङिति (6-4-24)
हलन्तानामनिदितामङ्गानामुपधाया
नस्य लोपः स्यात्किति ङिति च । ‘उगिदचाम्’(सू. 361) इति नुम् । ‘संयोगान्तस्य लोपः’(सू. 54) । नुमो नकारस्य ‘क्विन्प्रत्ययस्य कुः’(सू. 377) इति कुत्वेन ङकारः । प्राङ् । अनुस्वारपरसवर्णो ।
प्राञ्चौ । प्राञ्चः । प्राञ्चम् । प्राञ्चौ ॥
416: अचः (6-4-138) लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः स्यात् ॥
417: चौ (6-3-138) लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घः स्यात् ।
प्राचः । प्राचा । प्राग्भ्यामित्यादि । प्रत्यङ् । प्रत्यञ्चौ । प्रत्यञ्चः ।
प्रत्यञ्चम् । प्रत्यञ्चौ । ‘अचः’ (सू. 416) इति लोपस्य विषयेऽन्तरङ्गोऽपि यण् न
प्रवर्तते । ‘अकृतव्यूहाः’(प 57) इति परिभाषया । प्रतीचः । प्रतीचा । अमुमञ्चतीति
विग्रहे अदस्-अञ्च् इति स्थिते ॥
418: विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये (6-3-92)
अनयोः सर्वनाम्नश्च
टेरद्र्यादेशः स्यादप्रत्ययान्तेऽञ्चतौ परे । अदद्रि-अञ्च इति स्थिते यण् ॥
419: अदसोऽसेर्दादु दो मः (8-2-80)
अदसोऽसान्तस्य दात्परस्य
उदूतौ स्तो दस्य च मः । उ इति ह्रस्वदीर्घयोः समाहारद्वन्द्वः ।
आन्तरतम्याद्ध्रस्वव्यञ्जनयोर्ह्रस्वो दीर्घस्य दीर्घः । अमुमुयङ् । अमुमुयञ्चौ ।
अमुमुयञ्चः । अमुमुयञ्चम् । अमुमुयञ्चौ । अमुमुईचः । अमुमुईचा ।
अमुमुयग्भ्यामित्यादि । मुत्वस्याऽसिद्धत्वान्न यण् । ‘अन्त्यबाधेऽन्त्यसदेशस्य (प
104) इति परिभाषामाश्रित्य परस्यैव मुत्वं वदतां मते अदमुयङ् । अः सेः सकारस्य
स्थाने यस्य सोऽसिरिति व्याख्यानात् त्यदाद्यत्वविषय एव मुत्वं नान्यत्रेति पक्षे
अदद्यङ् । उक्तं च (भाष्ये) ॥
अदसोऽद्रेः पृथङ् मुत्वं केचिदिच्छन्ति लत्ववत् ।
केचिदन्त्यसदेशस्य नेत्येकऽसेर्हि दृश्यते । इति ॥
विष्वद्गेवयोः किम् । अश्वाची । अञ्चतौ किम् । विष्वग्युक्
। अप्रत्यये किम् । विष्वगञ्चनम् । अप्रत्ययग्रहणं ज्ञापयति अन्यत्र धातुग्रहणे
तदादिविधिरिति । तेनाऽयस्कारः । ‘अतः कृकमि’(सू. 160) इति सः । उदङ् । उदञ्चौ। उदञ्चः । शसादावचि ॥
420: उद ईत् (6-4-139) उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भसायकारस्य ईत्स्यात्
। उदीचः । उदीचा । उदग्भ्यामित्यादि ॥
421: समः समि (3-6-93) वप्रत्ययान्तेऽञ्चतौ परे । सम्यङ् । सम्यञ्चौ । सम्यञ्चः ।
समीचः । समीचा ॥
422: सहस्य सध्रिः (6-3-95) वप्रत्ययान्तेऽञ्चतौ परे । सध्र्यङ् ॥
423: तिरसस्तिर्यलोपे (6-3-94) अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते परे तिरसस्तिर्यादेशः
स्यात् । तिर्यङ् । तिर्यञ्चौ । तिर्यञ्चः । तिर्यञ्चम् । तिर्यञ्चौ । तिरश्चः ।
तिरश्चा । तिर्यग्भ्यामित्यादि ॥
424: नाञ्चेः पूजायाम् (6-4-30) पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न स्यात् ।
अलुप्तनकारत्वान्न नुम् । प्राङ् । प्राञ्चौ । प्राञ्चः । नलोपाभावादकारलोपो न ।
प्राञ्चः । प्राञ्चा । प्राङ्भ्याम् । प्राङ्क्षु । प्राङ्षु । एवं पूजार्थे
प्रत्याङ्ङादयः । क्रुञ्च कौटिल्याल्पीभावयोः । अस्य ‘ऋत्विग्’(सू. 373) आदिना नलोपाभावोऽपि निपात्यते । क्रुङ् । क्रुञ्चौ ।
क्रुञ्चः । क्रुङ्भ्यामित्यादि ।‘चोः कुः’(सू. 378) । पयोमुक् । पयोमुग् । पयोमुचौ । पयोमुचः । ‘व्रश्च’(सू. 294) इति षत्वम् । ‘स्कोः’(सू. 380) इति सलोपः । जश्त्वचर्त्वे । सुवृट् । सुवृड् । सुवृश्चौ
। सुवृश्चः । सुवृश्चा। सुवृट्सु । सुवृट्त्सु ।‘वर्तमाने
पृषन्महद्बृहज्जगच्छतृवच्च’(उ. 241) एते निपात्यन्ते शतृवच्चैषां कार्यं स्यात् । उगित्त्वान्नुम्
। ‘सान्तमहतः’(सू. 317) इति दीर्घः । मह्यते पूज्यते इति महान् । महान्तौ ।
महान्तः । महतः । महता । महद्भ्यामित्यादि ॥
425: अत्वसन्तस्य चाऽधातोः (6-4-14)
अत्वन्तस्योपधाया दीर्घः
स्याद्धातुभिन्नासन्तस्य चासंबुद्धौ सौ परे । परं नित्यं च नुमं बाधित्वावचनसामर्थ्यादादौ
दीर्घः । ततो नुम् । धीमान् । धीमन्तौ । धीमन्तः । हे धीमन् । शसादौ महद्वत् ।
धातोरप्यत्वन्तस्य दीर्घः । गोमन्तमिच्छति गोमानिवाचरतीति वा
क्यजन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । ‘उगिदचाम्’(सू. 361) इति सूत्रेऽज्ग्रहणं नियमार्थं । धातोश्चेदुगित्कार्यं
तर्ह्यञ्चतेरेवेति । तेन स्नत् ध्वत् इत्यादौ न । अधातोरिति तु
अधातुभूतपूर्वस्यापि नुमर्थम् । गोमान् । गोमन्तौ । गोमन्तः । इत्यादि ।‘भातेर्डवतुः’(उ.
63) । भवान् । भवन्तौ । भवन्तः । शत्रन्तस्य
त्वत्वन्त्वाभावान्न दीर्घः । भवतीति भवन् ॥
426: उभे अभ्यस्तम् (6-1-5) षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते
अभ्यस्तसंज्ञे स्तः ॥
427: नाभ्यस्ताच्छतुः (7-1-78) अभ्यस्तात्परस्य शतुर्नुम् न स्यात् । ददत् । ददद् । ददतौ ।
ददतः ॥
428: जक्षित्यादयः षट् (6-1-6) षड्धातवोऽन्ये जक्षितिश्च सप्तम एतेऽभ्यस्तसंज्ञाः स्युः ।
जक्षत् । जक्षद् । जक्षतौ। जक्षतः । एवं जाग्रत् । दरिद्रत् । शासत् । चकासत् ।
दीधीवेव्योर्ङित्त्वेऽपि छान्दसत्वाद्व्यत्ययेन परस्मैपदम्। दीध्यत् । वेव्यत् ।
गुप् । गुब् । गुपौ । गुपः । गुब्भ्यामित्यादि । इति पान्ताः ॥
429: त्यदादिषु दृशोऽनालोचने कञ्च (3-2-60)
त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेर्धातोः
कञ् स्याच्चात् क्विन् ॥
430: आ सर्वनाम्नः (6-3-91) सर्वनाम्न आकारोऽन्तादेशः स्याद्दृग्दृशवतुषु ।
कुत्वस्याऽसिद्धत्वात् ‘व्रश्च’(सू. 294) इति षः । तस्य जश्त्वेन डः । तस्य कुत्वेन गः । तस्य
चर्त्वेन पक्षे कः । तादृक् । तादृग् । तादृशौ । तादृशः । षत्वापवादत्वात्कुत्वेन
खकार इति कैयटहरदत्तादिमते तु चर्त्वाभावपक्षे ख एव श्रूयेत नतु गः । जश्त्वं
प्रति कुत्वस्यासिद्धत्वात् । ‘दिगादिभ्यो यत्’(सू. 1429) इति निर्देशान्नासिद्धत्वमिति वा बोध्यम् । ‘व्रश्च’(सू. 294) इति षत्वम् । जश्त्वचर्त्वे । विट् । विड् । विशौ । विशः
। विशम् ॥
431: नशेर्वा (8-2-63) नशे कवर्गोऽन्तादेशो वा स्यात्पदान्ते । नक् । नग् । नट् ।
नड् । नशौ । नशः । नग्भ्याम् । नड्भ्यामित्यादि ॥
432: स्पृशोऽनुदके क्विन् (3-2-58)
अनुदके सुप्युपपदे स्पृशेः
क्विन्स्यात् । धृतस्पृक् । घृतस्पृग् । घृतस्पृशौ । घृतस्पृशः । क्विन् प्रत्ययो
यस्मादिति बहुव्रीह्याश्रयणात् क्विप्यपि कुत्वम् । स्पृक् । षडगकाः प्राग्वत् ।
ञिधृषा प्रागल्भ्ये । अस्मात् ‘ऋत्विक्’(सू. 373) आदिना क्विन् द्वित्वमन्तोदात्तत्वं च निपात्यते । कुत्वात्पूर्वं
जश्त्वेन डः । गः । कः । धृष्णोतीति दधृक् । दधृग् । दधृषौ । दधृषः ।
दधृग्भ्यामित्यादि । रत्नानि मुष्णातीति रत्नमुट् । रत्नमुड् । रत्नमुषौ ।
रत्नमुषः ।‘षड्भ्यो लुक्’(सू. 261) षट् । षड् । षड्भिः । षड्भ्यः । षड्भ्यः ।‘षट्चतुर्भ्यश्च’(सू.
338) इति नुट् । अनाम् इति पर्युदासान्न ष्टुत्वनिषेधः । ‘यरोऽनुनासिक’(सू.
116) इति विकल्पं बाधित्वा ‘प्रत्यये भाषायां नित्यम्’ (वा
5017) । इति वचनान्नित्यमनुनासिकः । षण्णाम् । षट्त्सु, षट्सु । तदन्तविधिः । परमषट्। परमषण्णाम् ।
गौणत्वे तु-प्रियषषः । प्रियषषाम् । रुत्वं प्रति षत्वस्यासिद्धत्वात् ‘ससजुषो रुः’(सू.
162) इति रुत्वम् ॥
433: र्वोरुपधाया दीर्घ इकः (8-2-76)
रेफवान्तस्य धातोरुपधाया
इको दीर्घः स्यात्पदान्ते । पिपठीः । पिपठिषौ। पिपठिषः । पिपठीर्भ्याम् । ‘वा शरि’(सू.
151) इति वा विसर्जनीयः ॥
434: नुम्विसर्जनीयशर्व्यवायेऽपि (8-3-58)
एतैः प्रत्येकं
व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः स्यात् । ष्टुत्वेन पूर्वस्य
षत्वम् । पिपठीष्षु । पिपठीःषु । प्रत्येकमिति व्याख्यानादनेकव्यवधाने षत्वं न ।
निंस्स्व । निंस्से । नुम्ग्रहणं नुम्स्थानिकानुस्वारोपलक्षणार्थमिति व्याख्यानात्
। तेनेह न । सुहिन्सु । पुंसु । अतएव न शर्ग्रहणेन गतार्थता । ‘रात्सस्य’(सू. 339) इति सलोपे विसर्गः । चिकीः । चिकीर्षौ । चिकीर्षः । ‘रोः
सुपि’(सू. 339) इति नियमान्न विसर्गः । चिकीर्षु ।‘दमेर्डोसिः’(उ. 227) । डित्त्वसामर्थ्याट्टिलोपः । षत्वस्यासिद्धत्वाद्रुत्वविसर्गौ
। दोः। दोषौ । दोषः । ‘पद्दनो’(सू. 228) इति वा दोषन् । दोष्णः । दोष्णा । दोषः । दोषा । विश
प्रवेशने । सन्नन्तात् क्विप् । संयोगान्तलोपः । ‘व्रश्च’(सू. 294) इति षः । जश्त्वचर्त्वे । विविट् । विविड् । विविक्षौ ।
विविक्षः । ‘स्कोः’ (सू.380) इति कलोपः । तट् । तड् । तक्षौ । तक्षः । गोरट् । गोरड् ।
गोरक्षौ । गोरक्षः । तक्षिरक्षिभ्यां ण्यन्ताभ्यां क्विपि तु ‘स्कोः’(सू. 380) इति न प्रवर्तते । णिलोपस्य स्थानिवद्भावात् । ‘पूर्वत्रासिद्धीये
न स्थानिवत्’ (वा 433) । इति त्विह नास्ति । ‘तस्य दोषः संयोगादिलोपलत्वणत्वेषु’
(वा. 440) इति निषेधात् ।
तस्मात्संयोगान्तलोप एव । तक् तग् । गोरक् । गोरग् ।‘स्कोः’ (सू. 380) इति कलोपं प्रति कुत्वस्यासिद्धत्वात्संयोगान्तलोपः
। पिपक् । पिपग् । एवं विवक् । दिधक् । पिस् गतौ । सुष्टु पेसतीति सुपीः । सुपिसौ
। सुपिसः । सुपिसा । सुपीर्भ्याम् । सुपीःषु । सुपीष्षु । एवं सुतूः । तुस खण्डने
। विद्वान् । विद्वांसौ । विद्वांसः । हे विद्वन् । विद्वांसम् । विद्वांसौ ॥
435: वसोः संप्रसारणम् (6-4-131) वस्वन्तस्य भस्य संप्रसारणं स्यात् । पूर्वरूपत्वं षत्वम् ।
विदुषः । विदुषा । ‘वसुस्रुं’(सू. 334) इति दत्वम् । विद्वद्भ्यामित्यादि । सेदिवान् । सेदिवांसौ
। सेदिवांसः । सेदिवांसम् । अन्तरङ्गोऽपीडागमः संप्रसारणविषये न प्रवर्तते । ‘अकृतव्यूहाः-’
(प 57) इति परिभाषया । सेदुषः । सेदुषा । सेदिवद्भ्यामित्यादि । ‘सान्तमहतः’(सू. 317) इत्यत्र सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते नतु
धातोः । महच्छब्दसाहचर्यात् । सुष्ठु हिनस्तीति सुहिन् । सुहिंसौ । सुहिंसः ।
सुहिन्भ्याम् । सुहिन्त्सु । ध्वत् । ध्वद् । ध्वसौ । ध्वसः । ध्वद्भ्याम् । एवं
स्रत् ॥
436: पुंसोऽसुङ् (7-1-89) सर्वनामस्थाने विवक्षिते पुंसोऽसुङ् स्यात् । उकार
उच्चारणार्थः । बहुपुंसी इत्यत्र ‘उगितश्च’(सू. 455) इति ङीबर्थं कृतेन ‘पूञो डुम्सुन्’ (पातेर्डुम्सुन्) इति
प्रत्ययस्योगित्त्वेनैव नुम्सिद्धेः । पुमान् । हे पुमन् । पुमांसौ । पुमांसः ।
पुंसः । पुंसा । पुंभ्याम् । पुंभिः । पुंसु । ‘ऋदुशन-’ (सू.276) इत्यनङ् । उशना । उशनसौ । उशनसः ।‘अस्य संबुद्धौ
वाऽनङ्नलोपश्च वा वाच्यः’ (वा 5037) । हे उशनन् । हे उशन । हे उशनः ।
उशनोभ्यामित्यादि । अनेहा । अनेहसौ । अनेहसः । हे अनेहः । अनेहोभ्यामित्यादि ।
वेधाः । वेधसौ । वेधसः । हे वेधः । वेधोभ्यामित्यादि । अधातोरित्युक्तेर्न दीर्घः
। सुष्ठु वस्ते सुवः । सुवसौ । सुवसः । पिण्डं ग्रसते पिण्डग्रः । पिण्डग्लः ।
ग्रसु ग्लसु अदने ॥
437: अदस औ सुलोपश्च (7-2-107) अदस औकारोन्तादेशः स्यात्सौ परे सुलोपश्च । ‘तदोः सः सौ’(सू.
381) इति दस्य सः । असौ । ‘औत्वप्रतिषेधः साकच्कस्य वा
वक्तव्यः सादुत्वं च’ (वा 4482) । प्रतिषेधसंनियोगशिष्टमुत्वं तदभावे न प्रवर्तते
। असकौ । असुकः । त्यदाद्यत्वं । पररूपत्वम् । वृद्धिः । ‘अदसोऽसेः’(सू. 419) इति मत्वोत्वे । अमू । ‘जसः शी’(सू. 214) । ‘आद्गुणः’(सू. 69) ॥
438: एत ईद्बहुवचने (8-2-81) अदसो दात्परस्यैत ईत्स्याद्दस्य च मो बह्वर्थोक्तौ । अमी । ‘पूर्वत्रासिद्धम्’(सू.
12) इति विभक्तिकार्यं प्राक्, पश्चादुत्वमत्वे । अमुम् । अमू
। अमून् । मुत्वे कृते घिसंज्ञायां नाभावः ॥
439: न मु ने (8-2-3) नाभावे कर्तव्ये कृते च मुभावो नासिद्धः स्यात् । अमुना ।
अमूभ्याम् ।अमूभ्याम् । अमूभ्याम् । अमीभिः । अमुष्मै । अमीभ्यः । अमुष्मात् ।
अमुष्य । अमुयोः । अमीषाम् । अमुष्मिन् । अमुयोः । अमीषु । इति सान्ताः ॥
॥ इति हलन्तपुल्लिङ्गप्रकरणम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें