वैयाकरणसिद्धान्तकौमुदी (समासाश्रयविधिप्रकरणम्‌)

 ॥ अथ समासाश्रयविधिप्रकरणम्‌ ॥

985: घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः (6-3-43) भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो ह्रस्वः स्यात् घरूपकल्पप्रत्ययेषु परेषु चेलडादिषु चोत्तरपदेषु । ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली । ब्रह्मणिब्रुवा । ब्रह्मणिगोत्रेत्यादि । ब्रूञः पचाद्यचि वच्यादेशगुणयोरभावो निपात्यते । चेलडादीनि वृत्तिविषये कुत्सनवाचीनि । तैः ‘कुत्सितानि कुत्सनैः’(सू. 732) इति समासः । ङ्यः किम् । दत्तातरा । भाषितपुंस्कात्किम् । आमलकीतरा । कुवलीतरा ॥

986: नद्याः शेषस्यान्यतरस्याम् (6-3-44) अङ्यन्तनद्या ङ्यन्तस्यैकाचश्च घादिषु ह्रस्वो वा स्यात् । ब्रह्मबन्धुतरा । ब्रह्मबन्धूतरा । स्त्रितरा । स्त्रीतरा ॥ कृन्नद्या न (वा 3938) ॥ लक्ष्मीतरा ॥

987: उगितश्च (6-3-45) उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । वादुषितरा । ह्रस्वाभावपक्षे तु ‘तसिलादिषु’–(सू. 836) इति पुंवत् । विद्धत्तरा । वृत्त्यादिषु विदुषीतरेत्यप्युदाहृतम् तन्निर्मूलम् ॥

988: हृदयस्य हृल्लेखयदण्लासेषु (6-3-50) हृदयं लिखतीति हृल्लेखः । हृदयस्य प्रियं ह्रद्यम् । हृदयस्येदं हार्दम्। ह्रल्लासः । लेखेत्यणन्तस्य ग्रहणम् । घञि तु ह्रदयलेखः । लेखग्रहणमेव ज्ञापकम् उत्तरपदाधिकारे तदन्तविधिर्नास्ति (प 26) इति ॥

989: वा शोकष्यञ्रोगेषु (6-3-51) ह्रच्छोकः । ह्रदशोकः । सौहार्द्यम् । सौहृदय्यम् । ह्रद्रोगः । ह्रदयरोगः । ह्रदयशब्दपर्यायो ह्रच्छब्दोऽप्यस्ति । तेन सिद्धे प्रपञ्चार्थमिदम् ॥

990: पादस्य पदाज्यातिगोपहतेषु (6-3-52) एषुत्तरपदेषु पादस्य पद इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । अज्यतिभ्यां पादे च (उ 570-571) इतीण् प्रत्ययः । अजेर्व्याभावो निपातनात् । पदगः । पदोपहतः ॥

991: पद्यत्यतदर्थे (6-3-53) पादस्य पत्स्यादतर्थे यति परे । पादो विध्यन्ति पद्याः शर्कराः । अतदर्थे किम् । पादार्थमुदकं पाद्यम् । ‘पादार्घाभ्यां च’(सू. 2093) इति यत् ॥ इके चरतावुपसंख्यानम् (वा 3958) ॥ पादाभ्यां चरति पदिकः । पर्पादित्वात् ष्ठन् ॥

992: हिमकाषिहतिषु च (6-3-54) पद्धिमम् । पत्काषी । पद्धतिः ॥

993: ऋचः शे (6-3-55) ऋचः पादस्य पत्स्याच्छे परे । गायत्रीं पच्छः शंसति । पादं पादमित्यर्थः । ऋचः किम्। पादशः कार्षापणं ददाति ॥

994: वा घोषमिश्रशब्देषु (6-3-56) पादस्य पत् । पद्घोषः । पादघोषः । पन्मिश्र । पादमिश्रः । पच्छब्दः । पादशब्दः ॥ निष्के चेति वाच्यम् (वा 3959) ॥ पन्निष्कः । पादनिष्कः ॥

995: उदकस्योदः संज्ञायाम् (6-3-57) उदमेघः ॥ उत्तरपदस्य चेति वक्तव्यम् (वा 3969) ॥ क्षीरोदः ॥

996: पेषंवासवाहनधिषु च (6-3-58) उदपेषं पिनष्टि । उदवासः । उदवाहनः । उदधिर्घटः । समुद्रे तु पूर्वेण सिद्धम् ॥

997: एकहलादौ पूरयितव्येऽन्यतरस्याम् (6-3-59) उदकुम्भः । उदककुम्भः । एकेति किम् । उदकस्थाली । पूरयितव्येति किम् । उदकपर्वतः ॥

998: मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च (6-3-60) उदमन्थः । उदकमन्थः । उदौदनः । उदकौदनः ॥

999: इको ह्रस्वोऽङ्यो गालवस्य (6-3-61) इगन्तस्याङ्यन्तस्य ह्रस्वो वा स्यादुत्तरपदे । ग्रामणिपुत्रः ग्रामणीपुत्रः। इकः किम् । रमापतिः । अङ्यः इति किम् । गौरीपतिः । गालवग्रहणं पूजार्थम् । अन्यतरस्यामित्यनुवृत्तेः ॥ इयङुवङ्भाविनामव्ययानां च नेति वाच्यम् (वा 3963) ॥ श्रीमदः । भ्रूभङ्गः । शुक्लीभावः ॥ अभ्रुकुंसादीनामिति वक्तव्यम् (वा 3964) ॥ भ्रुकुंसः । भ्रुकुटिः । भ्रूकुंसः । भ्रूकुटिः । अकारोऽनेन विधीयत इति व्याख्यान्तरम् । भ्रकुंसः । भ्रकुटिः । भ्रुवा कुंसो भाषणं शोभा वा यस्य स स्त्रीवेषधारी नर्तकः । भ्रुवः कुटिः कौटिल्यम् ॥

1000: एक तद्धिते च (6-3-62) एकशब्दस्य ह्रस्वः स्यात्तद्धिते उत्तरपदे च । एकस्या आगतमेकरूप्यम् । एकक्षीरम् ॥

1001: ङ्यापोः संज्ञाछन्दसोर्बहुलम् (6-3-63) रेवतिपुत्रः । अजक्षीरम् ॥

1002: त्वे च (6-3-64) त्वप्रत्यये ङ्यापोर्वा ह्रस्वः । अजत्वम् । अजात्वम् । रोहिणित्वम् । रोहिणीत्वम् ॥

1003: ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे (6-1-13) ष्यङन्तस्य पूर्वपदस्य सम्प्रसारणं स्यात्पुत्रपत्योरुत्तरपदयोस्तत्पुरुषे ॥

1004: सम्प्रसारणस्य (6-3-139) सम्प्रसारणस्य दीर्घः स्यादुत्तरपदे । कौमुदगन्ध्यायाः पुत्रः कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । व्यवस्थितविभाषया ह्रस्वो न । स्त्रीप्रत्यये चानुपसर्जनेन (प 27) इति तदादिनियमप्रतिषेधात् । परमकारीषगन्धीपुत्रः । उपसर्जने तु तदादिनियमान्नेह । अतिकारीषगन्ध्यापुत्रः ॥

1005: बन्धुनि बहुव्रीहौ (6-1-14) बन्धुशब्दे उत्तरपदे ष्यङः सम्प्रसारणं स्याद्बहुव्रीहौ । कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धु । बहुव्रीहाविति किम् । कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः क्लीबनिर्देशस्तु शब्दस्वरूपापेक्षया ॥ मातज्मातृकमातृषु वा (वा 3449) ॥ कारीषगन्धीमातः । कारीषगन्ध्यामातः । कारीषगन्धीमातृकः । कारीषगन्ध्यामातृकः । कारीषगन्धीमाता । कारीषगन्ध्यामाता । अस्मादेव निपातनान्मातृशब्दस्य मातजादेशः ‘नद्युतश्च’(सू. 833) इति कब्विकल्पश्च । बहुव्रीहावेवेदम् । नेह कारीषगन्ध्याया माता कारीषगन्ध्यामाता । चित्त्वसामर्थ्याच्चित्स्वरो बहुव्रीहिस्वरं बाधते ॥

1006: इष्टकेषीकामालानां चिततूलभारिषु (6-3-65) इष्टकादीनां तदन्तानां च पूर्वपदानां चितादिषु क्रमादुत्तरपदेषु ह्रस्वः स्यात् । इष्टकचितम् । पक्वेष्टकचितम् । इषीकतूलम् । मुञ्जेषीकतूलम् । मालभारि । उत्पलमालभारि ॥

1007: कारेसत्यागदस्य (6-3-70) मुम् स्यात् । सत्यङ्कारः । अगदङ्कारः ॥ अस्तोश्चेति वक्तव्यम् (वा 3973) ॥ अस्तुङ्कारः ॥ धेनोर्भव्यायाम् (वा 3975) ॥ धेनुम्भव्या ॥ लोकस्य पृणे (वा 3976) ॥ लोकम्पृणः । पुणः इति मूलविभुजादित्वात्कः ॥ इत्येऽनभ्याशस्य (वा 3977) ॥ अनभ्याशमित्यः । दूरतः परिहर्तव्य इत्यर्थः ॥ भ्राष्ट्राग्न्योरिन्धे (वा 3978) ॥ भ्राष्टमिन्धः । अग्निमिन्धः ॥ गिलेऽगिलस्य (वा 3979) ॥ तिमिङ्गिलः । अगिलस्य किम् । गिलगिलः ॥ गिलगिले च (वा 3980) ॥ तिमिङ्गिलगिलः ॥ उष्णभद्रयोः करणे (वा 3981) ॥ उष्णङ्करणम् । भद्रङ्करणम् ॥

1008: रात्रेः कृति विभाषा (6-3-72) रीत्रिञ्चरः । रात्रिचरः । रात्रिमटः । रात्र्यटः । अखिदर्थमिदं सूत्रम् । खिति तु ‘अरुर्द्विषत्’–(सू. 2942) इति नित्यमेव वक्ष्यते । रात्रिम्मन्यः ॥

1009: सहस्य सः संज्ञायाम् (6-3-78) उत्तरपदे । सपलाशम् । संज्ञायां किम् । सहयुध्वा ॥

1010: ग्रन्थान्ताधिके च (6-3-79) अनयोः परयोः सहस्य सः स्यादुत्तरपदे । समुहूर्तं ज्योतिषमधीते । सद्रोणा खारी ॥

1011: द्वितीये चानुपाख्ये (6-3-80) अनुमेये द्वितीये सहस्य सः स्यात् । सराक्षसीका निशा । राक्षसी साक्षादनुपलभ्यमाना निशयाऽनुमीयते ॥

1012: समानस्य च्छन्दस्यमूर्धप्रभृत्यदर्केषु (6-3-84) समानस्य सः स्यादुत्तरपदे न तु मूर्धादिषु । अनु भ्राता सगर्भ्यः । अनु सखा सयूथ्यः । योनः सनुत्यः । तत्र भव इत्यर्थे ‘सगर्भसयूथसनुताद्यत्’(सू. 3460) अमूर्धादिषु किम् । समानमूर्धा । समानमूर्धा । समानप्रभृतयः । समानोदर्काः । समानस्य इति योगो विभज्यते । तेन सपक्षः साधर्म्यं सजातीयमित्यादि सिद्धमिति काशिका । अथवा सहशब्दः सदृशवचनोऽप्यस्ति । सदृशः सख्या ससखीति यथा । तेनायमस्वपदविग्रहो बहुव्रीहिः । समानः पक्षोऽस्येत्यादि ॥

1013: ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु (6-3-85) एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात् । सज्योतिः । सजनपद इत्यादि ॥

1014: चरणे ब्रह्मचारिणि (6-3-86) ब्रह्मचारिण्युत्तरपदे समानस्य सः स्याच्चरणे समानत्वेन गम्यमाने । चरणः शाखा । ब्रह्म वेदः, तदध्ययनार्थं व्रतमपि ब्रह्म, तच्चरतीति ब्रह्मचारी । समानः सः सब्रह्मचारी ॥

1015: तीर्थे ये (6-3-87) तीर्थे उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य सः स्यात् । सतीर्थ्यः, एकगुरुकः । ‘समानतीर्थेवासी’(सू. 1658) इति यप्रत्ययः ॥

1016: विभाषोदरे (6-3-88) यादौ प्रत्यये विवक्षिते इत्येव । सोदर्यः । समानोदर्यः ॥

1017: दृग्दृशवतुषु (6-3-89) सदृक् । सदृशः ॥ दृक्षे चेति वक्तव्यम् (वा 3992) ॥ सदृक्षः । वतुरुत्तरार्थः ॥

1018: इदंकिमोरीश्की (6-3-90) दृग्दृशवतुषु इदम् ईश् किमः की स्यात् । ईदृक् । ईदृशः । कीदृक् । कीदृशः । वतूदाहरणं वक्ष्यते ॥ । दृक्षे चेति वक्तव्यम् (वा 3992) ॥ ईदृक्षः । कीदृक्षः । ‘आ सर्वनाम्नः’(सू. 430) ॥ दृक्षे च (वा 3992) ॥ तादृक् । तदृशः । तावान् । तादृक्षः । दीर्घः । मत्वोत्वे । अमूदृक् । अमूदृशः । अमूदृक्षः ॥

1019: समासेऽङ्गुलेः सङ्गः (8-3-80) अङ्गुलिशब्दात्सङ्गस्य सस्य मूर्धन्यः स्यात्समासे । अङ्गुलिषङ्गः । समासे किम् । अङ्गुलेः सङ्गः ॥

1020: भीरोः स्थानम् (8-3-81) भीरुशब्दात् स्थानस्य सस्य मूर्धन्यः स्यात्समासे । भीरुष्ठानम् । असमासे तु । भीरोः स्थानम् ॥

1021: ज्योतिरायुषः स्तोमः (8-3-83) आभ्यां स्तोमस्य सस्य मूर्धन्यः स्यात्समासे । ज्यातिष्टोमः । आयुष्टोमः । समासे किम् । ज्योतिषः स्तोमः ॥

1022: सुषामादिषु च (8-3-98) सस्य मूर्धन्यः । शोभनं साम यस्य सुषामा । सुषन्धिः ।

1023: एति संज्ञायामगात् (8-3-99) सस्य मूर्धन्यः । हरिषेणः । एति किम् । हरिसक्थम् । संज्ञायां किम् । पृथुसेनः । अगकारात् किम् । विष्वक्सेनः । इण्कोरित्येव । सर्वसेनः ॥

1024: नक्षत्राद्वा (8-3-100) एति सस्य संज्ञायामगकारान्मूर्धन्यो वा । रोहिणीषेणः । रोहिणीसेनः । अगकारात्किम् । शतभिषक्सेनः । आकृतिगणोऽयम् ॥

1025: अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु (6-3-99) अन्यशब्दस्य दुगागमः स्यादाशीरादिषु परेषु । अन्यदाशीः । अन्यदाशा । अन्यदाशा । अन्यदास्था । अन्यदास्थितः । अन्यदुत्सकः । अन्यदूतिः । अन्यद्रागः । अन्यदीयः । अषष्ठीत्यादि किम् । अन्यस्यान्येन वाशीः अन्याशीः ॥ कारके छे च नायं निषेधः (वा 5048) ॥ अन्यस्य कारकः, अन्यत्कारः । अन्यस्यायमन्यदीयः । गहादेराकृतिगणत्वाच्छः॥

1026: अर्थे विभाषा (6-3-100) अन्यदर्थः । अन्यार्थः ॥

1027: कोः कत्तत्पुरुषेऽचि (6-3-101) अजादावुत्तरपदे । कुत्सितोऽश्वः कदश्वः । कदन्नम् । तत्पुरुषे किम् । कूष्ट्रो राजा ॥ त्रौ च (वा 3998) ॥ कुत्सितास्त्रयः कत्त्रयः ॥

1028: रथवदयोश्च (6-3-102) कद्रथः । कद्वदः ॥

1029: तृणे च जातौ (6-3-103) कत्तृणम् ॥

1030: का पथ्यक्षयोः (6-3-104) कापथम् । काक्षः । अक्षशब्देन तत्पुरुषः । अक्षिशब्देन बहुव्रीहिर्वा ॥

1031: ईषदर्थे (6-3-105) ईषज्जलं काजलम् । अजादावपि परत्वात्कादेशः । काम्लः ॥

1032: विभाषा पुरुषे (6-3-106) कापुरुषः । कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे हि पूर्वविप्रतिषेधान्नित्यमेव। ईषत्पुरुषः कापुरुषः ॥

1033: कवं चोष्णे (6-3-107) उष्णशब्दे उत्तरपदे कोः कवं का च वा स्यात् । कवोष्णम् । कोष्णम् । कदुष्णम् ॥

1034: पृषोदरादीनि यथोपदिष्टम् (6-3-109) पृषोदरप्रकाराणि शिष्टैर्यथोच्चरितानि तथैव साधूनि स्युः । पृषतः उदरं पृषोदरम् । तलोपः । वारिवाहको बलाहकः । पूर्वपदस्य वः, उत्तरपदादेश्च लत्वम् ।

भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् ।

गूढोत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरम् ॥

दिक्छब्देभ्यस्तीरस्य तारभावो वा (वा 3999) ॥ दक्षिणतारम् । दक्षिणतीरम् । उत्तरतारम् । उत्तरतीरम्॥ दुरो दाशनाशदभध्येषूत्वमुत्तरपदादेः ष्टुत्वं च (वा 4001) ॥ दुःखेन दाश्यते दूडाशः । दुःखेन नाश्यते दूणाशः । दुःखेन दभ्यते दूडभः । खल् त्रिभ्यः । दम्भेर्नलोपो निपात्यते । दुःखेन ध्यायतीति दूढ्यः । ‘आतश्च’(सू. 2898) इति कः । ब्रुवन्तोऽस्यां सीदन्तीति बृसी । ब्रुवच्छब्दस्य बृ आदेशः, सदेरधिकरणे डट् । आकृतिगणोऽयम् ॥

1035: संहितायाम् (6-3-114) अधिकारोऽयम् ॥

1036: कर्णे लक्षणस्याऽविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य (6-3-115) कर्णशब्दे परे लक्षणवाचकस्य दीर्घः । द्विगुणाकर्णः । लक्षणस्य किम् । शोभनकर्णः । अविष्टादीनां किम् । विष्टकर्णः । अष्टकर्णः । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स्रुवकर्णः । स्वस्तिककर्णः ॥

1037: नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ (6-3-116) क्विबन्तेषु एषु परेषु पूर्वपदस्य दीर्घः । उपानत् । नीवृत् । प्रावृट् । मर्मावित् । नीरुक् । अभीरुक् । ऋतीषट् । परीतत् । क्वौ इति किम् । परिणहनम् । ‘विभाषा पुरुषे’(सू. 1032) इत्यतो मण्डूकप्लुत्या विभाषानुवर्तते सा च व्यवस्थिता । तेन गतिकारकयोरेव । नेह । पटुरुक्। तिग्मरुक् ॥

1038: वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् (6-3-117) कोटरादीनां वने परे किंशुलुकादीनां गिरौ परे च दीर्घः स्यात्संज्ञायाम् ॥

1039: वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यः (8-4-4) वनशब्दस्योत्तरपदस्य एभ्य एव णत्वं नान्येभ्यः। इह कोटरान्ताः पञ्च दीर्घविधौ कोटरादयो बोध्याः । तेषां कृतदीर्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थः । पुरगावणम् । मिश्रकावणम् । सिध्रकावणम् । सारिकावणम् । कोटरावणम् । एभ्य एवेति किम् । असिपत्रवनम् । वनस्याग्रे अग्रेवणम् । राजदन्तादिषु निपातनात्सप्तम्या अलुक् । प्रातिपदिकार्थमात्रे प्रथमा । किंशुलुकागिरिः ॥

1040: वले (6-3-118) वलप्रत्यये परे दीर्घः स्यात्संज्ञायाम् । कृषीवलः ॥

1041: मतौ बह्वचोऽनजिरादीनाम् (6-3-119) अमरावती । अनजिरादीनां किम् । अजिरवती । बह्वचः किम्। व्रीहिमती । संज्ञायामित्येव । नेह । वलयवती ॥

1042: शरादीनां च (6-3-120) शरावती ॥

1043: इको वहेऽपीलोः (6-3-121) इगन्तस्य दीर्घः स्याद्वहे । ऋषीवहम् । इकः किम् । पिण्डवहम् । अपीलोः किम् । पीलुवहम् ॥ अपील्वादीनामिति वाच्यम् (वा 4005) ॥ दारुवहम् ॥

1044: उपसर्गस्य घञ्यमनुष्ये बहुलम् (6-3-122) उपसर्गस्य बहुलं दीर्घः स्याद्घञन्ते परे नतु मनुष्ये । परीपाकः। परिपाकः । अमनुष्ये किम् । निषादः ॥

1045: इकः काशे (6-3-123) इगन्तस्योपसर्गस्य दीर्घः स्यात्काशे । वीकाशः । नीकाशः । इकः किम् । प्रकाशः॥

1046: अष्टनः संज्ञायाम् (6-3-125) उत्तरपदे दीर्घः । अष्टापदम् । संज्ञायां किम् । अष्टपुत्रः ॥

1047: चितेः कपि (6-3-127) एकचितीकः ॥

1048: नरे संज्ञायाम् (6-3-129) विश्वानरः ॥

1049: मित्रे चर्षौ (6-3-130) विश्वामित्रः । ऋषौ किम् । विश्वमित्रो माणवकः ॥ शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः (वा 5049) ॥ श्वादन्तः इत्यादि ॥

1050: प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि (8-4-5) एभ्यो वनस्य णत्वं स्यात् । प्रवणम्। कार्ष्यवणम् । इह षात्परत्वाण्णत्वम् ॥

1051: विभाषौषधिवनस्पतिभ्यः (8-4-6) एभ्यो वनस्य णत्वं वा स्यात् । दूर्वावणम् । दूर्वावनम् । शिरीषवणम् । शिरीषवनम् ॥ द्व्यच्त्र्यज्भ्यामेव (वा 4984) ॥ नेह । देवदारुवनम् ॥ इरिकादिभ्यः प्रतिषेधो वक्तव्यः (वा 4985) ॥ इरिकावनम् । मिरिकावनम् ॥

1052: वाहनमाहितात् (8-4-8) आरोप्य यदुह्यते तद्वाचिस्थान्निमित्तात्परस्य वाहननकारस्य णत्वं स्यात् । इक्षुवाहणम् । आहितात् किम् । इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः । वहतेर्ल्युटि वृद्धिरिहैव सूत्रे निपातनात् ॥

1053: पानं देशे (8-4-9) पूर्वपदस्थान्निमित्तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः । पीयते इति पानम् । कर्मणि ल्युट् ॥

1054: वा भावकरणयोः (8-4-10) पानस्येत्येव । क्षीरपाणम् । क्षीरपानम् ॥ गिरिनद्यादीनां वा (वा 4989) ॥ गिरिणदी । गिरिनदी । चक्रणितम्बा । चक्रनितम्बा ॥

1055: प्रातिपदिकान्तनुम्विभक्तिषु च (8-4-11) पूर्वपदस्थान्निमित्तात्परस्य एषु स्थितस्य नस्य णो वा स्यात् । प्रातिपदिकान्ते, माषवापिणौ । नुमि, व्रीहिवापाणि । विभक्तौ, माषवापेण । पक्षे माषवापिनावित्यादि ॥ उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम् (वा 4990) ॥ नेह । गर्गाणां भगिनी गर्गभगिनी । अतएव नुम्ग्रहणं कृतम् । अङ्गस्य नुम्विधानात्तद्भक्तो हि नुम् नतूत्तरपदस्य । किंच । प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपि नुम्ग्रहणम् । प्रेन्वनमित्यादौ तु क्षुभ्नादित्वान्न ॥ युवादेर्न (वा 4999) ॥ रम्ययूना । परिपक्वानि । ‘एकाजुत्तरपदे णः’(सू. 307) । नित्यमित्युक्तम् । वृत्रहणौ । हरिं मानयतीति हरिमाणी । नुमि, क्षीरपाणि । विभक्तौ, क्षीरपेण । रम्यविणा ॥

1056: कुमति च (8-4-13) कवर्गवत्युत्तरपदे प्राग्वत् । हरिकामिणौ । हरिकामाणि । हरिकामेण ॥

1057: पदव्यवायेऽपि (8-4-38) पदेन व्यवधानेऽपि णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन ॥ अतद्धित इति वाच्यम् (वा 5015) ॥ आर्द्रगोमयेण । शुष्कगोमयेण ॥

1058: कुस्तुम्बुरूणि जातिः (6-1-143) अत्र सुण्निपात्यते । कुस्तुम्बुरु धान्याकम् । क्लीबत्वमतन्त्रम् । जातिः किम् । कुतुम्बुरूणि । कुत्सितानि तिन्दुकीफलानीत्यर्थः ॥

1059: अपरस्पराः क्रियासातत्ये (6-1-144) सुण्निपात्यते । अपरस्पराः सार्था गच्छन्ति । सततमविच्छेदेन गच्छन्तीत्यर्थः । क्रियेति किम् । अपरपरा गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः ॥

1060: गोष्पदं सेवितासेवितप्रमाणेषु (6-1-145) सुट् सस्य षत्वं च निपात्यते । गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेविते, अगोष्पदान्यरण्यानि । प्रमाणे, गोष्पदमात्रं क्षेत्रम् । सेवितेत्यादि किम् । गोः पदं गोपदम् ॥

1061: आस्पदं प्रतिष्ठायाम् (6-1-146) आत्मयापनाय स्थाने सुट् निपात्यते । आस्पदम् । प्रेति किम् । आपदापदम् ॥

1062: आश्चर्यमनित्ये (6-1-147) अद्भुते सुट् । आश्चर्यं यदि स भुञ्जीत । अनित्ये किम् । आचर्यं कर्मं शोभनम् ॥

1063: वर्चस्केऽवस्करः (6-1-148) कुत्सितं वर्चो वर्चस्कम्, अन्नमलं तस्मिन् सुट् । अवकीर्यत इत्यवस्करः । वर्चस्के किम् । अवकरः ॥

1064: अपस्करो रथाङ्गम् (6-1-149) अपकरोऽन्यः ॥

1065: विष्किरः शकुनौ वा (6-1-150) पक्षे विकिरः । वावचनेनैव सुड्विकल्पे सिद्धे विकिरग्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत् इति वृत्तिस्तन्न । भाष्यविरोधात् ॥

1066: प्रतिष्कशश्च कशेः (6-1-152) कश गतिशासनयोरित्यस्य प्रतिपूर्वस्य पचाद्यचि सुट् निपात्यते षत्वं च । सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते । कशे किम् । प्रतिगतः कशां प्रतिकशोऽश्वः । यद्यपि कशेरेव कशा तथापि कशेरिति धातोर्ग्रहणमुपसर्गस्य प्रतेर्ग्रहणार्थम् । तेन धात्वन्तरोपसर्गान्न ॥

1067: प्रस्कण्वहरिश्चन्द्रावृषी (6-1-153) हरिश्चन्द्रग्रहणममन्त्रार्थम् । ऋषीति किम् । प्रकण्वो देशः । हरिचन्द्रो माणवकः ॥

1068: मस्करमस्करिणौ वेणुपरिव्राजकयोः (6-1-154) मकरशब्दोऽव्युत्पन्नस्तस्य सुडिनिश्च निपात्यते । वेण्विति किम् । मकरो ग्राहः । मकरी समुद्रः ॥

1069: कास्तीराजस्तुन्दे नगरे (6-1-155) ईषत्तीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति अजस्तुन्दं नाम नगरम् । नगरे किम् । कातीरम् । अजतुन्दम् ॥

1070: कारस्करो वृक्षः (6-1-156) (ग 153) कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः । केचित्तु कस्कादिष्विदं पठन्ति न सूत्रेषु ॥

1071: पारस्करप्रभृतीनि च संज्ञायाम् (6-1-157) एतानि ससुट्कानि निपात्यन्ते नाम्नि । पारस्करः । किष्किन्धा ॥ तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च (वा 3713) ॥ तात्पूर्वं चर्त्वेन दकारोऽपि बोध्यः । तद्बृहतोर्दकारतकारौ लुप्येते । करपत्योस्तु सुट् । चोरदेवतयोरिति समुदायोपाधिः । तस्करः । बृहस्पतिः । प्रायस्य चित्तिचित्तयोः (वा 3714) ॥ प्रायश्चित्तिः । प्रायश्चित्तम् । वनस्पतिरित्यादि । आकृतिगणोऽयम् ॥

॥ इति समासाश्रयविधिप्रकरणम्‌ ॥

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

Powered by Issuu
Publish for Free

संस्कृतसर्जना वर्ष 1 अंक 2

Powered by Issuu
Publish for Free

संस्कृतसर्जना वर्ष 1 अंक 3

Powered by Issuu
Publish for Free

Sanskritsarjana वर्ष 2 अंक-1

Powered by Issuu
Publish for Free

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (16) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (18) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (11) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रतियोगिता (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (4) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (46) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)