अधोलिखित प्रकरण पर क्लिक कर पढ़ें।
✅ १. संज्ञाप्रकरणम्
✅ २. परिभाषाप्रकरणम्✅ ३. अच्सन्धिप्रकरणं प्रकृतिभावप्रकरणञ्च✅ ४. हल्सन्धिप्रकरणम्✅ ५. विसर्गसन्धिप्रकरणं स्वादिसन्धिप्रकरणं च✅ ६. अजन्तपुंल्लिङ्गप्रकरणम्✅ ७. अजन्तस्त्रीलिङ्गप्रकरणम्
✅ ८. अजन्तनपुंसकलिङ्गप्रकरणम्✅ ९. हलन्तपुँल्लिङ्गप्रकरणम्✅ १०. हलन्तस्त्रीलिङ्गप्रकरणम्✅ ११. हलन्तनपुंसकलिङ्गप्रकरणम्
✅...
लघुसिद्धान्तकौमुदी
अधोलिखित प्रकरण पर क्लिक कर पढ़ें।
✅ १. संज्ञाप्रकरणम्
✅ २. अच्सन्धिप्रकरणम् ✅ ३. हल्सन्धिप्रकरणम्
✅ ४. विसर्गसन्धिप्रकरणम्
✅ ५. अजन्तपुंल्लिङ्गप्रकरणम्
✅ ६. अजन्तस्त्रीलिङ्गप्रकरणम्
✅ ७. अजन्तनपुंसकलिङ्गप्रकरणम्
✅ ८. हलन्तपुँल्लिङ्गप्रकरणम्
✅ ९. हलन्तस्त्रीलिङ्गप्रकरणम्
✅ १०. हलन्तनपुंसकलिङ्गप्रकरणम्
✅ ११. अव्ययप्रकरणम्
✅...
काव्यमीमांसा (1-5 अध्याय)
कविरहस्यम्
शास्त्रसंग्रहः प्रथमोऽध्यायः
शास्त्रसंग्रहः अथातः काव्यं
मीमांसिष्यामहे, यथोपदिदेश श्रीकण्ठः परमेष्ठिवैकुण्ठादिभ्यश्चतुःषष्टये
शिष्येभ्यः ।
सोऽपि भगवान्स्वयम्भूरिच्छाजन्मभ्यः
स्वान्तेवासिभ्यः ।
तेषु सारस्वतेयो वृन्दीयसामपि वन्द्यः
काव्यपुरुष आसीत् ।
तं च सर्वसमयविदं दिव्येन चक्षुषा
भविष्यदर्थदर्शिनं भूर्भुवःस्वस्त्रितयवर्तिनीषु...